Occurrences

Pañcārthabhāṣya

Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 40.5 ato rudrapracoditaḥ kuśikabhagavān abhyāgatyācārye paripūrṇaparitṛptyādyutkarṣalakṣaṇāni viparītāni cātmani dṛṣṭvā pādāv upasaṃgṛhya nyāyena jātiṃ gotraṃ śrutam anṛṇatvaṃ ca nivedayitvā kṛtakṣaṇam ācāryaṃ kāle vaidyavad avasthitam āturavad avasthitaḥ śiṣyaḥ pṛṣṭavān bhagavan kim eteṣām ādhyātmikādhibhautikādhidaivikānāṃ sarvaduḥkhānām aikāntiko 'tyantiko vyapoho 'sty uta neti /
PABh zu PāśupSūtra, 1, 1, 40.6 athoktaparigrahādhikāralipsāsu parāpadeśenopadeśe sacchiṣyasādhakapāṭhaprasiddhyarthaṃ kāraṇapadārthādhigamārthaṃ cātmani parāpadeśaṃ kṛtvā bhagavān evoktavān atheti /
PABh zu PāśupSūtra, 1, 1, 43.11 atrātmeśvarasaṃyogo yogaḥ /
PABh zu PāśupSūtra, 1, 1, 47.2 tatra pratyakṣaṃ dvividham indriyapratyakṣam ātmapratyakṣaṃ ca /
PABh zu PāśupSūtra, 1, 1, 47.4 ātmapratyakṣaṃ tadupahārakṛtsnatapoduḥkhāntādi vacanāt siddham /
PABh zu PāśupSūtra, 1, 1, 47.7 ātmapratyakṣaṃ tu cittāntaḥkaraṇasambandhasāmagryam /
PABh zu PāśupSūtra, 1, 1, 47.8 anumānam api pratyakṣapūrvakaṃ cittātmāntaḥkaraṇasambandhasāmagryaṃ ca dharmādharmaprakāśadeśakālacodanādismṛtihetukam utpattyanugrahatirobhāvakālādi /
PABh zu PāśupSūtra, 1, 2, 20.0 paramārthatas tu snānādi puṇyaphalasaṃyogadharmātmavacanād ātmaśaucam evaitat //
PABh zu PāśupSūtra, 1, 2, 20.0 paramārthatas tu snānādi puṇyaphalasaṃyogadharmātmavacanād ātmaśaucam evaitat //
PABh zu PāśupSūtra, 1, 2, 21.0 kevalaṃ snānādyakaluṣāpahatapāpmādivacanāt kāryakaraṇavyapadeśenātmaśaucaṃ vyākhyāyate //
PABh zu PāśupSūtra, 1, 8, 6.0 saṃskṛtaṃ prākṛtaṃ parakṛtam ātmakṛtaṃ vā yad gīyate tad geyam //
PABh zu PāśupSūtra, 1, 9, 83.2 ātmānamiva sarvāṇi so 'mṛtatvāya kalpate //
PABh zu PāśupSūtra, 1, 9, 102.3 tasmād indriyarūpebhyo yacched ātmānamātmanā //
PABh zu PāśupSūtra, 1, 9, 102.3 tasmād indriyarūpebhyo yacched ātmānamātmanā //
PABh zu PāśupSūtra, 1, 9, 114.2 tathendriyanirodhena svātmajyotiḥ prakāśate //
PABh zu PāśupSūtra, 1, 9, 143.0 ata ekatareṇāpyatrādhikṛtasyātmapīḍā parapīḍā cāvarjanīye bhavataḥ //
PABh zu PāśupSūtra, 1, 9, 144.0 tatra yadyātmānaṃ pīḍayati tenehaiva loke duḥkhī bhavati //
PABh zu PāśupSūtra, 1, 9, 172.2 śaṅkitaḥ sarvabhūtānāṃ drohātmā pāpa eva saḥ //
PABh zu PāśupSūtra, 1, 9, 185.0 udvegakaro nāma yatra svātmānaṃ parātmānaṃ vā prāṇair viyojayati //
PABh zu PāśupSūtra, 1, 9, 185.0 udvegakaro nāma yatra svātmānaṃ parātmānaṃ vā prāṇair viyojayati //
PABh zu PāśupSūtra, 1, 9, 222.0 tadyathā utthānapratyutthānābhivādanagurukāryahitakārī anuttarottaravādī pūrvotthāyī jaghanyasaṃveśī preṣitāpreṣitasarvakāryakṛtajñaḥ sarvaniveditātmā dakṣo dākṣiṇyānuraktaḥ snānodvartanasaṃvāhanādibhiḥ kriyāviśeṣaiḥ chāyevānugato nityam idaṃ kṛtam idaṃ kariṣye kiṃ karavāṇīti bhūtvā gurave 'harahar vartitavyam //
PABh zu PāśupSūtra, 1, 9, 240.0 tad yathā gātraśaucaṃ bhāvaśaucam ātmaśaucaṃ ceti //
PABh zu PāśupSūtra, 1, 9, 269.0 tathātmaśaucaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 9, 271.0 yasmād avamānaparibhavaparivādādyair apahatapāpmā bhavati ityātmaśaucaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 9, 304.3 śīlaraśmisamāyuktair dheyātmā mānase rathe //
PABh zu PāśupSūtra, 1, 14, 2.0 nābhibhāṣed iti vacanān niṣiddhe 'py arthe gurvartham ātmārthaṃ vā bhasmabhaikṣyodakārjanādinimittaṃ grāmādīn praviṣṭasya viṇmūtrayoḥ strīśūdrayoś ca darśanam abhibhāṣaṇaṃ ca bhaviṣyatīti kṛtvā //
PABh zu PāśupSūtra, 1, 18, 24.0 atrāpi karaṇavyapadeśenātmaśaucaṃ vyākhyāyata ity arthaḥ //
PABh zu PāśupSūtra, 1, 20, 8.0 atrātmeśvarasaṃyogo yogaḥ pratyetavyaḥ //
PABh zu PāśupSūtra, 1, 20, 19.0 ātmanaḥ sādhakasya //
PABh zu PāśupSūtra, 1, 20, 21.0 yo 'yam ātmany ātmabhāvaḥ sa maheśvare pravartata ity arthaḥ //
PABh zu PāśupSūtra, 1, 24, 9.0 ātmāyattāni cāsya rūpakaraṇāni pṛthivyādīni //
PABh zu PāśupSūtra, 1, 40, 32.0 tad ucyate pūjāṃ kariṣyaty ātmānaṃ ca dāsyati //
PABh zu PāśupSūtra, 1, 41, 5.0 nama ity ātmapradāne pūjāyāṃ ca //
PABh zu PāśupSūtra, 1, 41, 6.0 namaskāreṇātmānaṃ prayacchati pūjāṃ ca prayuṅkta ity arthaḥ //
PABh zu PāśupSūtra, 1, 41, 7.0 āha kiṃ prayojanam ātmānaṃ maheśvarāya prayacchati //
PABh zu PāśupSūtra, 1, 43, 3.0 mām ityātmāpadeśe //
PABh zu PāśupSūtra, 2, 5, 15.0 tathā ātmatvād vyāpakaṃ puruṣatattvaṃ vyāpyaṃ pradhānādicaturviṃśakam //
PABh zu PāśupSūtra, 2, 6, 14.0 kāryatvena vā pariṇāmitvam ātmano bandhamokṣaviparyayaṃ vā kuryāt //
PABh zu PāśupSūtra, 2, 6, 16.0 āṅ iti kāryakāraṇatvam ātmano muktānāṃ ca maryādā //
PABh zu PāśupSūtra, 2, 6, 17.0 taducyate utpādyānugrāhyatirobhāvyakalpakatvābhāvakatvenāpariṇāmitvam ātmano muktānāṃ ca punarduḥkhair asaṃyojanam ityeṣā kāraṇamaryādā //
PABh zu PāśupSūtra, 2, 12, 18.0 taducyate kāryakaraṇaviśuddhilakṣaṇāḥ tatra kāryaviśuddhis tāvad yadaitad devaśarīraṃ jvalantaṃ bhāsā dīpyantaṃ divi bhuvyantarikṣe ca rukmadaṇḍavad ucchritamātmānaṃ paśyati tadā divi aṇimā laghimā mahimā iti trayaḥ kāryaguṇā bhavanti //
PABh zu PāśupSūtra, 2, 15, 5.0 atidānaṃ cātmapradānam //
PABh zu PāśupSūtra, 2, 15, 7.0 ātmanaḥ dātṛtvād bhūyo dānaprayojanābhāvāt //
PABh zu PāśupSūtra, 2, 15, 9.0 aikāntikātyantikarudrasamīpaprāpter ekāntenaivānāvṛttiphalatvād asādhāraṇaphalatvāc cātmapradānam atidānam //
PABh zu PāśupSūtra, 2, 16, 3.0 yatra tṛtīyāyām ātmasaṃyogān niṣpadyate tat tapa ityarthaḥ //
PABh zu PāśupSūtra, 2, 20, 12.2 śaṃkare bhāvanāṃ kuryād yadīcched yogamātmanaḥ //
PABh zu PāśupSūtra, 2, 21, 7.0 śaktiṃ ca jñātvā yathā sādhako'ṣṭabhir namaskārairātmānaṃ dadāti tathā vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 22.1, 5.0 nama ityātmapradāne pūjāyāṃ ca //
PABh zu PāśupSūtra, 2, 23, 23.0 nama ityātmapradāne pūjāyāṃ ca //
PABh zu PāśupSūtra, 2, 24, 11.2 nama ityātmapradāne pūjāyāṃ ca //
PABh zu PāśupSūtra, 2, 25, 8.0 nama ityātmapradāne pūjāyāṃ ca //
PABh zu PāśupSūtra, 2, 26, 8.0 nama ityātmapradāne pūjāyāṃ ca //
PABh zu PāśupSūtra, 2, 27, 7.0 namu ityātmapradāne pūjāyāṃ ca //
PABh zu PāśupSūtra, 3, 6, 7.0 evamete pāpmāna ātmagatāḥ kāyakaraṇeṣv ādarśapratirūpakavadabhivyaktāḥ //
PABh zu PāśupSūtra, 3, 7, 9.0 tasmādavamānādibhiḥ parān saṃyojayatā svayamevātmā saṃyoktavyaḥ //
PABh zu PāśupSūtra, 3, 9, 9.0 svātmani karoti viṣamaṃ vā ihāturavadityarthaḥ //
PABh zu PāśupSūtra, 3, 19, 12.0 kṛtsnasya tapaso lakṣaṇamātmapratyakṣaṃ veditavyam //
PABh zu PāśupSūtra, 3, 26, 1.0 atra nama ityātmaprayukta ityarthaḥ te iti kāraṇāpadeśe //
PABh zu PāśupSūtra, 3, 26, 3.0 athavā namaskāreṇātmānaṃ pradāya dharmapracayaparigrahamicchanti //
PABh zu PāśupSūtra, 4, 1, 18.2 ātmā brahma ca vāk caiva na śakyaṃ bhedadarśanam //
PABh zu PāśupSūtra, 4, 1, 20.1 tathā ca vedavit paṅktimātmavit punate dvijaḥ /
PABh zu PāśupSūtra, 4, 1, 26.0 āha svabhāvaguptatvād atīndriyātmagatī vidyā gopyeti //
PABh zu PāśupSūtra, 4, 8, 12.3 janaṃ śocasi nātmānaṃ mātmānaṃ śoca mā janam //
PABh zu PāśupSūtra, 4, 8, 12.3 janaṃ śocasi nātmānaṃ mātmānaṃ śoca mā janam //
PABh zu PāśupSūtra, 4, 9, 23.0 teṣāṃ kāraṇātmāno vartante //
PABh zu PāśupSūtra, 4, 12, 11.0 athātmāpadeśo'tra kimasti neti //
PABh zu PāśupSūtra, 4, 13, 11.0 yasmād indrasyāpi śuddhivṛddhikāriṇī ātmāpadeśena parāpadeśena ca bhagavatā asanmānacarir guṇīkṛtā tasmādityarthaḥ //
PABh zu PāśupSūtra, 4, 24, 2.0 na ityātmāpadeśe //
PABh zu PāśupSūtra, 5, 2, 2.0 atra yogo nāmātmeśvarasaṃyogo yogaḥ pratyetavyaḥ //
PABh zu PāśupSūtra, 5, 3, 4.0 ātmā iti kṣetrajñamāha //
PABh zu PāśupSūtra, 5, 3, 6.0 cittasthityupadeśād yogārthaṃ vidyācaraṇopadeśād asaṅgayogiyuktātmājamaitrādīnāṃ cetane sambhavāt na tv acetaneṣu kāryakaraṇapradhānādiṣu //
PABh zu PāśupSūtra, 5, 3, 7.0 tasmiṃś cetane ātmaśabdaḥ //
PABh zu PāśupSūtra, 5, 3, 8.0 ātmā ca kasmāt //
PABh zu PāśupSūtra, 5, 3, 10.0 āpūrya kāryakaraṇaṃ viṣayāṃś cetayatīty ātmā //
PABh zu PāśupSūtra, 5, 3, 11.3 yac cāsya satataṃ bhāvaḥ tasmādātmeti saṃjñitaḥ //
PABh zu PāśupSūtra, 5, 6, 4.0 yasmādayaṃ saṅgī ayogī anityātmā anajo 'maitraś ca bhūtvā asaṅgādibhāvena jāyata ityeṣa viśeṣaḥ //
PABh zu PāśupSūtra, 5, 12, 18.0 ātmeśvarasaṃyogo yogaḥ //
PABh zu PāśupSūtra, 5, 20, 4.0 yogo nāmātmeśvarayoryogaḥ //
PABh zu PāśupSūtra, 5, 21, 18.0 taducyate ātmayantritaḥ //
PABh zu PāśupSūtra, 5, 21, 19.0 ātmayantraṇamiti pratyāhāraparyāyaḥ //
PABh zu PāśupSūtra, 5, 21, 20.0 ātmeti kṣetrajña ucyate //
PABh zu PāśupSūtra, 5, 21, 23.0 ātmayantraṇamityatra sati trike yujyate //
PABh zu PāśupSūtra, 5, 21, 24.0 yantraṇaṃ nāma yathāyam ātmabhāvo brahmaṇy akṣarapadapaṅktyāṃ yukto vartate tadātmā yantrito bhavati //
PABh zu PāśupSūtra, 5, 21, 24.0 yantraṇaṃ nāma yathāyam ātmabhāvo brahmaṇy akṣarapadapaṅktyāṃ yukto vartate tadātmā yantrito bhavati //
PABh zu PāśupSūtra, 5, 21, 27.0 ātmātmabhāvayor avyucchedāt //
PABh zu PāśupSūtra, 5, 21, 27.0 ātmātmabhāvayor avyucchedāt //
PABh zu PāśupSūtra, 5, 22, 8.0 ātmayantrito 'dhīyīta ityarthaḥ //
PABh zu PāśupSūtra, 5, 22, 9.0 āha ātmayantritasyādhīyataḥ kā kāryaniṣpattiḥ //
PABh zu PāśupSūtra, 5, 23, 2.0 ātmayantrito'dhīyītetyarthaḥ //
PABh zu PāśupSūtra, 5, 23, 5.0 ātmeśvarasaṃyogo yoga iti mantavyaḥ //
PABh zu PāśupSūtra, 5, 25, 1.0 tatra hṛdi ityātmaparyāyaḥ //
PABh zu PāśupSūtra, 5, 25, 5.3 ātmā vai putranāmāsi sa jīva śaradaḥ śatam //
PABh zu PāśupSūtra, 5, 25, 6.1 anyatrāpi ātmā vijāyate putra ātmā vai ātmanaḥ pitā /
PABh zu PāśupSūtra, 5, 25, 6.1 anyatrāpi ātmā vijāyate putra ātmā vai ātmanaḥ pitā /
PABh zu PāśupSūtra, 5, 25, 6.1 anyatrāpi ātmā vijāyate putra ātmā vai ātmanaḥ pitā /
PABh zu PāśupSūtra, 5, 25, 6.2 ātmaprajo bhaviṣyāmi paramaṃ hṛdayaṃ hi saḥ //
PABh zu PāśupSūtra, 5, 25, 7.0 ato hṛdayamātmetyuktam //
PABh zu PāśupSūtra, 5, 25, 12.0 ātmā te jñāsyatīti //
PABh zu PāśupSūtra, 5, 25, 13.0 ato'vagamyate hṛdītyātmaparyāyaḥ //
PABh zu PāśupSūtra, 5, 25, 15.0 atra tu oṃkāro dhāryo nātmā kiṃtu ya evātmanyātmabhāvaḥ //
PABh zu PāśupSūtra, 5, 25, 15.0 atra tu oṃkāro dhāryo nātmā kiṃtu ya evātmanyātmabhāvaḥ //
PABh zu PāśupSūtra, 5, 25, 15.0 atra tu oṃkāro dhāryo nātmā kiṃtu ya evātmanyātmabhāvaḥ //
PABh zu PāśupSūtra, 5, 30, 2.0 so 'syātmani pracitaḥ //
PABh zu PāśupSūtra, 5, 32, 4.0 bhāvagrahaṇam ātmeśvarābhyām anyatra pratiṣedhārtham //
PABh zu PāśupSūtra, 5, 34, 7.0 tathā yasyātmavṛttir adhyayanadhyānasmaraṇādi ca vakṣyāmaḥ //
PABh zu PāśupSūtra, 5, 34, 8.0 tathā yata ātmā chettavyaḥ chettāraṃ chedakaraṇaṃ chedaprayojanaṃ chedyaṃ chittiṃ yasmin chinne chinnaṃ bhavati tad vakṣyāmaḥ //
PABh zu PāśupSūtra, 5, 34, 10.0 atra chedo nāma ātmabhāvaviśleṣaṇamātram //
PABh zu PāśupSūtra, 5, 34, 22.0 eteṣu ca viṣayāṇāmarjane vartatātmapīḍā parapīḍā vā avarjanīye bhavataḥ //
PABh zu PāśupSūtra, 5, 34, 23.0 tatra yadyātmānaṃ pīḍayati tena ihaiva loke duḥkhī bhavati //
PABh zu PāśupSūtra, 5, 34, 45.0 tatrātmapīḍā //
PABh zu PāśupSūtra, 5, 34, 49.1 ātmaduḥkhopaghātārthaṃ tyāgadharmaṃ samācaret /
PABh zu PāśupSūtra, 5, 37, 10.0 atra yo jetā ātmā //
PABh zu PāśupSūtra, 5, 37, 16.0 tathāntaḥkaraṇavṛttim āsthāya kālaviśeṣanimittaraśmimaṇidīpavat tathātmavṛttiradhyayanadhyānasmaraṇādīni cittasthitiśca vyākhyātā //
PABh zu PāśupSūtra, 5, 39, 16.0 prāpnotītyātmeti pattrapāṇḍutāphalapākavat //
PABh zu PāśupSūtra, 5, 44, 2.0 me ityātmāpadeśe mametyarthaḥ //