Occurrences

Gopathabrāhmaṇa
Vaitānasūtra
Śatapathabrāhmaṇa
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Śira'upaniṣad
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Gopathabrāhmaṇa
GB, 2, 1, 3, 2.0 ātmāsyātmann ātmānaṃ me mā hiṃsīḥ svāheti //
Vaitānasūtra
VaitS, 1, 3, 11.1 agneṣ ṭvāsyenātmāsy ātmann ātmānaṃ me mā hiṃsīḥ svāhety anāmikāṅguṣṭhābhyāṃ dantair anupaspṛśan prāśnāti //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 4, 5.6 etāni ha vai tejāṃsy etāni vīryāṇy ātman dhatte yasyaivaṃ viduṣa etān grahān gṛhṇanti //
Buddhacarita
BCar, 13, 11.1 athādya nottiṣṭhasi niścitātman bhava sthiro mā vimucaḥ pratijñām /
Mahābhārata
MBh, 1, 9, 6.3 na tu martyasya dharmātmann āyur asti gatāyuṣaḥ //
MBh, 1, 11, 16.2 janamejayasya dharmātman sarpāṇāṃ hiṃsanaṃ purā //
MBh, 1, 94, 81.2 kanyāyāścaiva dharmātman prabhur dānāya ceśvaraḥ //
MBh, 1, 96, 53.19 akāmavṛtto dharmātman sādhu manye mataṃ tava /
MBh, 1, 99, 6.1 dharmayuktasya dharmātman pitur āsīt tarī mama /
MBh, 1, 111, 18.2 asti vai tava dharmātman vidma devopamaṃ śubham /
MBh, 1, 122, 3.2 sakhyaṃ bhavati mandātmañ śriyā hīnair dhanacyutaiḥ //
MBh, 1, 122, 9.4 sakhyaṃ bhavati mandātman sakhipūrvaṃ kim iṣyate /
MBh, 1, 122, 36.2 sakhyaṃ bhavati mandātmañ śriyā hīnair dhanacyutaiḥ /
MBh, 1, 141, 6.3 mayi tiṣṭhati duṣṭātman na striyaṃ hantum arhasi /
MBh, 1, 188, 22.46 ramaya tvam acintyātman punaścaikatvam āsthitaḥ /
MBh, 2, 59, 3.2 mā kopiṣṭhāḥ sumandātmanmā gamastvaṃ yamakṣayam //
MBh, 3, 3, 12.1 tathā tvam api dharmātman karmaṇā ca viśodhitaḥ /
MBh, 3, 40, 23.2 abhiṣakto 'smi mandātman na me jīvan vimokṣyase //
MBh, 3, 131, 9.1 pramṛte mayi dharmātman putradāraṃ naśiṣyati /
MBh, 5, 67, 9.2 aiśvaryakāma duṣṭātman vṛddhānāṃ śāsanātiga /
MBh, 5, 116, 14.2 na sa dharmeṇa dharmātman yujyate yaśasā na ca //
MBh, 5, 117, 9.2 viśvāmitrāya dharmātman ṣaḍbhir aśvaśataiḥ saha /
MBh, 5, 178, 23.1 ayaṃ cāpi viśuddhātman purāṇe śrūyate vibho /
MBh, 6, 61, 50.1 guhyātman sarvabhūtātman sphuṭasambhūtasaṃbhava /
MBh, 6, 61, 50.1 guhyātman sarvabhūtātman sphuṭasambhūtasaṃbhava /
MBh, 6, 61, 53.2 ātmabhūta mahābhūta karmātmañ jaya karmada //
MBh, 7, 85, 50.1 evaṃ tvām api dharmātman prayāce 'haṃ kṛtāñjaliḥ /
MBh, 8, 49, 10.1 tad ukto 'ham adīnātman rājñāmitaparākrama /
MBh, 9, 32, 39.1 yāni cānyāni duṣṭātman pāpāni kṛtavān asi /
MBh, 9, 60, 43.2 tadaiva tāvad duṣṭātman vadhyastvaṃ nirapatrapaḥ //
MBh, 10, 10, 6.2 muktaḥ kathaṃcid dharmātman vyagrasya kṛtavarmaṇaḥ //
MBh, 10, 16, 12.2 vicariṣyasi pāpātman sarvavyādhisamanvitaḥ //
MBh, 11, 12, 11.2 putrasnehastu dharmātman dhairyānmāṃ samacālayat //
MBh, 11, 25, 39.2 tena tvāṃ duravāpātmañ śapsye cakragadādhara //
MBh, 12, 11, 10.3 niyoge caiva dharmātman sthātum icchāma śādhi naḥ //
MBh, 12, 39, 34.1 na vayaṃ brūma dharmātman vyetu te bhayam īdṛśam /
MBh, 12, 154, 1.3 dharmakāmasya dharmātman kiṃ nu śreya ihocyate //
MBh, 12, 290, 74.1 sattvaṃ vahati śuddhātman paraṃ nārāyaṇaṃ prabhum /
MBh, 12, 290, 88.2 guṇān vāyośca dharmātmaṃstejasaśca guṇān punaḥ //
MBh, 12, 297, 21.1 adhṛtātman dhṛtau tiṣṭha durbuddhe buddhimān bhava /
MBh, 13, 3, 2.1 viśvāmitreṇa dharmātman brāhmaṇatvaṃ nararṣabha /
MBh, 13, 20, 55.1 etaddhi tava dharmātmaṃstapasaḥ pūjyate phalam /
MBh, 13, 41, 20.1 ajitendriya pāpātman kāmātmaka puraṃdara /
MBh, 13, 41, 23.1 nāhaṃ tvām adya mūḍhātman daheyaṃ hi svatejasā /
MBh, 13, 51, 36.2 evaṃ tvam api dharmātman puruṣāgniḥ pratāpavān //
MBh, 13, 56, 10.1 kulāt tu tava dharmātman kanyāṃ so 'dhigamiṣyati /
MBh, 13, 87, 1.2 cāturvarṇyasya dharmātman dharmaḥ proktastvayānagha /
MBh, 13, 112, 26.2 manaḥṣaṣṭheṣu śuddhātman retaḥ sampadyate mahat //
MBh, 13, 121, 6.2 kāraṇaṃ brūhi dharmātman yo 'smayiṣṭhāḥ kutaśca te /
MBh, 14, 50, 41.2 samyag ācara śuddhātmaṃstataḥ siddhim avāpsyasi //
Rāmāyaṇa
Rām, Bā, 10, 5.1 anapatyo 'smi dharmātmañ śāntā bhāryā mama kratum /
Rām, Bā, 61, 6.3 piteva putraṃ dharmātmaṃs trātum arhasi kilbiṣāt //
Rām, Ay, 20, 8.2 santi dharmopadhāḥ ślakṣṇā dharmātman kiṃ na budhyase //
Rām, Ay, 20, 22.2 naivam icchasi dharmātman rājyaṃ rāma tvam ātmani //
Rām, Ay, 26, 14.1 śuddhātman premabhāvāddhi bhaviṣyāmi vikalmaṣā /
Rām, Ay, 80, 4.2 dharmātmaṃs tasya guptyarthaṃ jāgariṣyāmahe vayam //
Rām, Ār, 29, 12.1 nṛśaṃsaśīla kṣudrātman nityaṃ brāhmaṇakaṇṭaka /
Rām, Ār, 51, 4.1 tvayaiva nūnaṃ duṣṭātman bhīruṇā hartum icchatā /
Rām, Ki, 13, 23.1 kuru praṇāmaṃ dharmātmaṃs tān samuddiśya rāghavaḥ /
Rām, Yu, 92, 19.1 diṣṭyāsi mama duṣṭātmaṃścakṣurviṣayam āgataḥ /
Rām, Utt, 61, 5.1 ṛṣayo 'pyadya pāpātmanmayā tvāṃ nihataṃ raṇe /
Saundarānanda
SaundĀ, 5, 37.1 mayyagraje pravrajite 'jitātman bhrātṛṣvanupravrajiteṣu cāsmān /
SaundĀ, 18, 23.1 adyāsi supravrajito jitātmannaiśvaryamapyātmani yena labdham /
SaundĀ, 18, 57.1 vihāya tasmādiha kāryamātmanaḥ kuru sthirātman parakāryamapyatho /
Śira'upaniṣad
ŚiraUpan, 1, 36.9 tad etenātmann etenārdhacaturthena mātreṇa śāntiṃ saṃsṛjati paśupāśavimokṣaṇam yā sā prathamā mātrā brahmadevatyā raktā varṇena yas tāṃ dhyāyate nityaṃ sa gacched brahmapadam /
Kūrmapurāṇa
KūPur, 2, 44, 67.2 trātumarhasyanantātmaṃstvameva śaraṇaṃ gatiḥ //
Liṅgapurāṇa
LiPur, 1, 62, 33.2 lokātman vedaguhyātman tvāṃ prapanno'smi keśava //
LiPur, 1, 62, 33.2 lokātman vedaguhyātman tvāṃ prapanno'smi keśava //
LiPur, 1, 96, 103.2 ekādaśātman bhagavānvartate rūpavān haraḥ //
Matsyapurāṇa
MPur, 108, 20.1 tvaddarśanāttu dharmātmanmukto'haṃ cādya kilbiṣāt /
MPur, 154, 14.1 bhāvābhāvavyaktisaṃhārahetustvaṃ so'nantastasya kartāsi cātman /
Viṣṇupurāṇa
ViPur, 1, 4, 14.1 namas te paramātmātman puruṣātman namo 'stu te /
ViPur, 1, 4, 14.1 namas te paramātmātman puruṣātman namo 'stu te /
ViPur, 1, 4, 21.3 parāparātman viśvātmañ jaya yajñapate 'nagha //
ViPur, 1, 4, 21.3 parāparātman viśvātmañ jaya yajñapate 'nagha //
ViPur, 1, 4, 34.2 pūrteṣṭadharmaśravaṇo 'si deva sanātanātman bhagavan prasīda //
ViPur, 1, 4, 42.1 prasīda sarvasarvātman bhavāya jagatām imām /
ViPur, 1, 4, 42.2 uddharorvīm ameyātmañ śaṃ no dehyabjalocana //
ViPur, 1, 9, 12.2 aiśvaryamadaduṣṭātmann atistabdho 'si vāsava /
ViPur, 1, 9, 56.1 sarveśa sarvabhūtātman sarva sarvāśrayācyuta /
ViPur, 1, 9, 70.2 vettā vedyaṃ ca sarvātmaṃs tvanmayaṃ cākhilaṃ jagat //
ViPur, 1, 9, 71.2 vayaṃ prasīda sarvātmaṃs tejasāpyāyayasva naḥ //
ViPur, 1, 9, 73.1 tvaṃ prasādaṃ prasannātman prapannānāṃ kuruṣva naḥ /
ViPur, 1, 12, 57.2 tasmai namas te sarvātman yogicintyāvikāravat //
ViPur, 1, 12, 74.1 sarvātman sarvabhūteśa sarvasattvasamudbhava /
ViPur, 1, 19, 64.3 namas te sarvalokātman namas te tigmacakriṇe //
ViPur, 1, 19, 76.1 sarvabhūteṣu sarvātman yā śaktir aparā tava /
ViPur, 1, 20, 10.1 guṇāñjana guṇādhāra nirguṇātman guṇasthita /
ViPur, 1, 20, 11.1 karālasaumyarūpātman vidyāvidyāmayācyuta /
ViPur, 1, 20, 12.1 nityānitya prapañcātman niṣprapañcāmalāśraya /
ViPur, 3, 17, 15.1 ekaṃ tavaitadbhūtātmanmūrtāmūrtamayaṃ vapuḥ /
ViPur, 3, 17, 22.2 siddhātmaṃstava yadrūpaṃ tasmai siddhātmane namaḥ //
ViPur, 3, 17, 28.2 unmārgagāmi sarvātmaṃstasmai paśvātmane namaḥ //
ViPur, 3, 17, 31.1 pradhānabuddhyādimayādaśeṣād yadanyadasmātparamaṃ parātman /
ViPur, 3, 17, 40.1 tamupāyamaśeṣātmannasmākaṃ dātum arhasi /
ViPur, 5, 1, 36.1 dve brahmaṇī tvaṇīyo 'tisthūlātman sarvasarvavit /
ViPur, 5, 1, 42.2 dhīrasya dhīryasya bibharti nānyadvareṇyarūpātparataḥ parātman //
ViPur, 5, 1, 46.2 tvatto nānyatkiṃcidasti svarūpaṃ yadvā bhūtaṃ yacca bhavyaṃ parātman //
ViPur, 5, 1, 56.1 sūkṣmātisūkṣmātibṛhatpramāṇa garīyasāmapyatigauravātman /
ViPur, 5, 1, 56.2 pradhānabuddhīndriyavatpradhānamūlāt parātman bhagavanprasīda //
ViPur, 5, 3, 13.1 upasaṃhara sarvātman rūpametaccaturbhujam /
ViPur, 5, 7, 37.2 cintyase tvamacintyātman samastaiścaiva yogibhiḥ //
ViPur, 5, 9, 23.3 sarvātmansarvaguhyānāṃ guhyaguhyātmanā tvayā //
ViPur, 5, 9, 33.1 tatsmaryatāmameyātmaṃstvayātmā jahi dānavam /
ViPur, 5, 18, 51.1 prasīda sarvasarvātman kṣarākṣaramayeśvara /
ViPur, 5, 18, 52.1 anākhyeyasvarūpātmann anākhyeyaprayojana /
ViPur, 5, 20, 84.2 pravartete samastātmaṃstvatto bhūtabhaviṣyatī //
ViPur, 5, 20, 90.2 ābrahmapādapam ayaṃ jagad etad īśa tvatto vimohayasi kiṃ parameśvarātman //
ViPur, 5, 29, 29.1 prasīda sarvabhūtātmannarakeṇa kṛtaṃ hi yat /
ViPur, 5, 30, 6.3 sanātanātmansarvātman bhūtātmanbhūtabhāvana //
ViPur, 5, 30, 6.3 sanātanātmansarvātman bhūtātmanbhūtabhāvana //
Bhāgavatapurāṇa
BhāgPur, 1, 10, 21.2 agre guṇebhyo jagadātmanīśvare nimīlitātman niśi suptaśaktiṣu //
BhāgPur, 2, 2, 34.2 tadadhyavasyat kūṭastho ratirātman yato bhavet //
BhāgPur, 2, 5, 5.1 ātman bhāvayase tāni na parābhāvayan svayam /
BhāgPur, 2, 5, 21.2 ātman yadṛcchayā prāptaṃ vibubhūṣurupādade //
BhāgPur, 2, 7, 5.2 prākkalpasamplavavinaṣṭam ihātmatattvaṃ samyag jagāda munayo yadacakṣatātman //
BhāgPur, 3, 5, 39.2 ātman labhante bhagavaṃs tavāṅghricchāyāṃ savidyām ata āśrayema //
BhāgPur, 3, 5, 50.1 tato vayaṃ matpramukhā yadarthe babhūvimātman karavāma kiṃ te /
BhāgPur, 3, 9, 3.2 paśyāmi viśvasṛjam ekam aviśvam ātman bhūtendriyātmakamadas ta upāśrito 'smi //
BhāgPur, 3, 21, 19.1 ekaḥ svayaṃ san jagataḥ sisṛkṣayādvitīyayātmann adhiyogamāyayā /
BhāgPur, 3, 25, 29.1 yo yogo bhagavadbāṇo nirvāṇātmaṃs tvayoditaḥ /
BhāgPur, 4, 7, 30.3 nātmanśritaṃ tava vidanty adhunāpi tattvaṃ so 'yaṃ prasīdatu bhavān praṇatātmabandhuḥ //
BhāgPur, 8, 6, 14.2 samāgatāste bahirantarātman kiṃ vānyavijñāpyamaśeṣasākṣiṇaḥ //
BhāgPur, 8, 7, 28.2 chandāṃsi sākṣāt tava sapta dhātavas trayīmayātman hṛdayaṃ sarvadharmaḥ //
BhāgPur, 11, 6, 21.3 tvam asmābhir aśeṣātman tat tathaivopapāditam //
BhāgPur, 11, 7, 14.2 yogeśa yogavinyāsa yogātman yogasambhava /
BhāgPur, 11, 14, 45.2 vicaṣṭe mayi sarvātman jyotir jyotiṣi saṃyutam //
Bhāratamañjarī
BhāMañj, 13, 214.1 aho na sarvabhūtātmandhyeyastvaṃ tattvadarśinām /
Skandapurāṇa
SkPur, 18, 15.1 uvāca cainaṃ duṣṭātmandaheyaṃ tvāṃ sabāndhavam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 6.1 bhramase divyayogātmanmohayanniva māṃ prabho /
SkPur (Rkh), Revākhaṇḍa, 192, 55.1 tena satyena satyātmanparamātmansanātana /
SkPur (Rkh), Revākhaṇḍa, 192, 56.1 prasannabuddhe śāntātmanprasannavadanekṣaṇa /
SkPur (Rkh), Revākhaṇḍa, 193, 17.1 mahīnabhovāyujalāgnayastvaṃ śabdādirūpastu parāparātman /
SkPur (Rkh), Revākhaṇḍa, 193, 17.2 tvatto bhavatyacyute sarvam etadbhedādirūpo 'si vibho tvamātman //