Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 4, 5.1 dṛṣṭvānuyāntam ṛṣim ātmajam apyanagnaṃ devyo hriyā paridadhurna sutasya citram /
BhāgPur, 1, 6, 6.1 ekātmajā me jananī yoṣin mūḍhā ca kiṃkarī /
BhāgPur, 1, 6, 6.2 mayyātmaje 'nanyagatau cakre snehānubandhanam //
BhāgPur, 1, 7, 8.1 sa saṃhitāṃ bhāgavatīṃ kṛtvānukramya cātmajam /
BhāgPur, 1, 7, 19.2 astraṃ brahmaśiro mene ātmatrāṇaṃ dvijātmajaḥ //
BhāgPur, 1, 7, 41.2 nyavedayat taṃ priyāyai śocantyā ātmajān hatān //
BhāgPur, 1, 8, 17.1 brahmatejovinirmuktair ātmajaiḥ saha kṛṣṇayā /
BhāgPur, 1, 8, 23.2 vimocitāhaṃ ca sahātmajā vibho tvayaiva nāthena muhurvipadgaṇāt //
BhāgPur, 1, 11, 33.1 tam ātmajairdṛṣṭibhirantarātmanā durantabhāvāḥ parirebhire patim /
BhāgPur, 1, 14, 27.1 sapta svasārastatpatnyo mātulānyaḥ sahātmajāḥ /
BhāgPur, 1, 18, 41.1 niśamya śaptam atadarhaṃ narendraṃ sa brāhmaṇo nātmajam abhyanandat /
BhāgPur, 2, 7, 43.2 patnī manoḥ sa ca manuśca tadātmajāśca prācīnabarhirṛbhuraṅga uta dhruvaśca //
BhāgPur, 3, 7, 26.2 upary adhaś ca ye lokā bhūmer mitrātmajāsate //
BhāgPur, 3, 13, 10.1 etāvaty ātmajair vīra kāryā hy apacitir gurau /
BhāgPur, 3, 14, 14.1 sa viditvātmajānāṃ no bhāvaṃ saṃtānabhāvanaḥ /
BhāgPur, 3, 16, 11.2 vāṇyānurāgakalayātmajavad gṛṇantaḥ saṃbodhayanty aham ivāham upāhṛtas taiḥ //
BhāgPur, 3, 21, 45.1 praviśya tat tīrthavaram ādirājaḥ sahātmajaḥ /
BhāgPur, 4, 1, 6.2 tuṣṭāyāṃ toṣam āpanno 'janayad dvādaśātmajān //
BhāgPur, 4, 1, 13.1 patnī marīces tu kalā suṣuve kardamātmajā /
BhāgPur, 4, 1, 31.1 athāsmadaṃśabhūtās te ātmajā lokaviśrutāḥ /
BhāgPur, 4, 1, 47.1 prasūtiṃ mānavīṃ dakṣa upayeme hy ajātmajaḥ /
BhāgPur, 4, 1, 59.1 svāhābhimāninaś cāgner ātmajāṃs trīn ajījanat /
BhāgPur, 4, 8, 11.2 na gṛhīto mayā yat tvaṃ kukṣāv api nṛpātmajaḥ //
BhāgPur, 4, 8, 53.1 japaś ca paramo guhyaḥ śrūyatāṃ me nṛpātmaja /
BhāgPur, 4, 8, 76.1 pañcame māsy anuprāpte jitaśvāso nṛpātmajaḥ /
BhāgPur, 4, 9, 37.1 ākarṇyātmajam āyāntaṃ saṃparetya yathāgatam /
BhāgPur, 4, 13, 12.1 svarvīthirvatsarasyeṣṭā bhāryāsūta ṣaḍātmajān /
BhāgPur, 4, 13, 24.1 etadākhyāhi me brahmansunīthātmajaceṣṭitam /
BhāgPur, 4, 16, 13.2 daṇḍayatyātmajamapi daṇḍyaṃ dharmapathe sthitaḥ //
BhāgPur, 4, 23, 3.1 ātmajeṣvātmajāṃ nyasya virahādrudatīmiva /
BhāgPur, 4, 24, 72.2 bhṛgvādīnāmātmajānāṃ sisṛkṣuḥ saṃsisṛkṣatām //
BhāgPur, 4, 25, 55.2 mohaṃ prasādaṃ harṣaṃ vā yāti jāyātmajodbhavam //
BhāgPur, 10, 2, 41.2 mābhūdbhayaṃ bhojapatermumūrṣorgoptā yadūnāṃ bhavitā tavātmajaḥ //
BhāgPur, 10, 3, 23.2 athainamātmajaṃ vīkṣya mahāpuruṣalakṣaṇam /
BhāgPur, 10, 3, 28.1 sa tvaṃ ghorādugrasenātmajānnastrāhi trastān bhṛtyavitrāsahāsi /
BhāgPur, 10, 4, 18.1 mā śocataṃ mahābhāgāvātmajānsvakṛtaṃ bhujaḥ /
BhāgPur, 10, 5, 1.2 nandastvātmaja utpanne jātāhlādo mahāmanāḥ /
BhāgPur, 10, 5, 2.1 vācayitvā svastyayanaṃ jātakarmātmajasya vai /
BhāgPur, 11, 6, 1.2 atha brahmātmajaiḥ devaiḥ prajeśair āvṛto 'bhyagāt /
BhāgPur, 11, 7, 36.1 yato yad anuśikṣāmi yathā vā nāhuṣātmaja /
BhāgPur, 11, 7, 65.1 kapotī svātmajān vīkṣya bālakān jālasaṃvṛtān /
BhāgPur, 11, 7, 67.1 kapotaḥ svātmajān baddhān ātmano 'py adhikān priyān /
BhāgPur, 11, 9, 26.1 jāyātmajārthapaśubhṛtyagṛhāptavargān puṣṇāti yatpriyacikīrṣayā vitanvan /
BhāgPur, 11, 17, 57.1 aho me pitarau vṛddhau bhāryā bālātmajātmajāḥ /
BhāgPur, 11, 17, 57.1 aho me pitarau vṛddhau bhāryā bālātmajātmajāḥ /