Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 268.1 aho svamātmajaṃ rājannābhijānāsi saṃnibham /
BhāMañj, 1, 341.2 druhyuṃ cānuṃ ca pūruṃ ca kālena prāpadātmajān //
BhāMañj, 1, 343.1 kasya yūyamiti prāha śaṅkitā bhārgavātmajā /
BhāMañj, 1, 379.1 tasyāpatyaṃ padaḥ śrīmānṛkṣastasyātmajo 'bhavat /
BhāMañj, 1, 382.1 ājamīḍhaḥ saṃvaraṇaḥ kuruḥ saṃvaraṇātmajaḥ /
BhāMañj, 1, 384.2 arjunaḥ pāṇḍudāyādaḥ saubhadraśca tadātmajaḥ //
BhāMañj, 1, 399.2 asmākaṃ devi bhavitā brahmacārī tavātmajaḥ //
BhāMañj, 1, 467.2 muniḥ kukṣivadādīn sa munīnekādaśātmajān //
BhāMañj, 1, 590.1 nidhāya dhṛtarāṣṭrāya nyāsabhūtānnṛpātmajān /
BhāMañj, 1, 614.2 tasyāmajījanadvīramaśvatthāmānamātmajam //
BhāMañj, 1, 620.2 pāñcālyaṃ drupadaṃ prāyāddhanārthī pṛṣatātmajam //
BhāMañj, 1, 681.1 atrāntare jarājīrṇaḥ sakampo draṣṭumātmajam /
BhāMañj, 1, 697.2 rājaputraḥ sakhā pūrvaṃ mamābhūtpṛṣatātmajaḥ //
BhāMañj, 1, 700.2 dhanaṃjayaprabhṛtayastato gatvā nṛpātmajāḥ //
BhāMañj, 1, 1070.1 ānandotphullanayano drupado 'pi sahātmajaiḥ /
BhāMañj, 5, 95.2 tannāma viditaṃ loke yathā cātmā tathātmajaḥ //
BhāMañj, 5, 384.1 ayaṃ sauparṇalokaśca yatraite garuḍātmajāḥ /
BhāMañj, 5, 438.2 ātmajaṃ janayitvaikaṃ dāsyāmyenāṃ punastava /
BhāMañj, 5, 443.1 iti pṛṣṭo viṣaṇṇena muninā vinatātmajaḥ /
BhāMañj, 5, 542.1 tasmingate samabhyāyātpāṇḍavānbhīṣmakātmajaḥ /
BhāMañj, 5, 589.2 rocamānaśca tattulyo vasudānaśca sātmajaḥ /
BhāMañj, 5, 659.1 evaṃ na strī na puruṣaḥ strīpūrvo drupadātmajaḥ /
BhāMañj, 6, 191.1 yudhiṣṭhiraṃ tathā śalya ācāryo drupadātmajam /
BhāMañj, 6, 194.2 irāvataśca vikrāntaṃ śatāyuḥ phalguṇātmajam //
BhāMañj, 6, 201.1 athābhimanyurabhyetya śatamanyusutātmajaḥ /
BhāMañj, 6, 356.1 śaineyena jite tasmin irāvān arjunātmajaḥ /
BhāMañj, 7, 174.2 vṛṣasenaṃ sa vidrāvya vīro vaikartanātmajam //
BhāMañj, 7, 178.1 śalyātmajo rukmarathastaṃ garjansamupādravat /
BhāMañj, 7, 196.1 aśeṣaṃ kṣapayatyeṣa sainyaṃ vajrisutātmajaḥ /
BhāMañj, 7, 198.1 satyaṃ hinasti pṛtanāṃ muhūrtenārjunātmajaḥ /
BhāMañj, 7, 210.2 subalasyātmajaṃ vīraṃ kālikeyaṃ jaghāna saḥ //
BhāMañj, 7, 223.2 aśocyaṃ śuśucuḥ snehājjambhāritanayātmajam //
BhāMañj, 7, 227.1 kaccinna droṇavihitaṃ cakravyūhaṃ mamātmajaḥ /
BhāMañj, 7, 496.1 athārjuno bāṇaśatair droṇātmajamapūrayat /
BhāMañj, 7, 531.1 lebhe sātyakijetāraṃ bhūriśravasamātmajam /
BhāMañj, 7, 583.2 hatvaitānsapta gāndhārānavadhītsubalātmajān //
BhāMañj, 7, 760.1 ityuktavati śaineye jagāda drupadātmajaḥ /
BhāMañj, 7, 764.2 droṇātmajāstrapihitā nālakṣyanta diśo daśa //
BhāMañj, 8, 168.2 babhau bhayadavibhramabhramitabhīmabhāsvadgadaḥ priyācikurasaṃyamodyatamatiḥ samīrātmajaḥ //
BhāMañj, 9, 32.2 duryodhanaṃ bhīmaseno nakulaḥ subalātmajam //
BhāMañj, 11, 42.2 droṇaputraṃ parijñāya cakampe drupadātmajaḥ //
BhāMañj, 13, 169.2 kṛpayājīvayaṃ tasya svarṇaṣṭhīvinamātmajam //
BhāMañj, 13, 505.1 putre mṛte vā naṣṭe vā piturekātmajasya vā /
BhāMañj, 13, 646.1 śambukasya vadhātpūrvaṃ mṛto 'pi brāhmaṇātmajaḥ /
BhāMañj, 13, 733.2 vṛṣau vilokya śokārto vilalāpa dvijātmajaḥ //
BhāMañj, 14, 143.1 prāgjyotiṣeśvaraṃ vīraṃ bhagadattātmajaṃ yudhi /
BhāMañj, 14, 161.2 mumoha nindannātmānaṃ tyaktacāpo 'rjunātmajaḥ //
BhāMañj, 14, 174.1 sa jitvā magadhādhīśaṃ jarāsaṃdhātmajātmajam /
BhāMañj, 14, 174.1 sa jitvā magadhādhīśaṃ jarāsaṃdhātmajātmajam /
BhāMañj, 14, 189.1 dhṛtarāṣṭraḥ saviduraḥ sañjayaḥ subalātmajāḥ /