Occurrences

Yogasūtra
Bodhicaryāvatāra
Pañcārthabhāṣya
Bhāgavatapurāṇa
Saddharmapuṇḍarīkasūtra

Yogasūtra
YS, 4, 24.1 viśeṣadarśina ātmabhāvabhāvanānivṛttiḥ //
Bodhicaryāvatāra
BoCA, 3, 10.1 ātmabhāvāṃstathā bhogān sarvatrādhvagataṃ śubham /
BoCA, 10, 10.2 mama kuśalabalena prāptadivyātmabhāvāḥ saha suravanitābhiḥ santu mandākinīsthāḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 20, 21.0 yo 'yam ātmany ātmabhāvaḥ sa maheśvare pravartata ity arthaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 40.1 kurvanti sarvātmakam ātmabhāvaṃ na yatra bhūyaḥ parivarta ugraḥ /
BhāgPur, 11, 7, 42.1 antarhitaś ca sthirajaṅgameṣu brahmātmabhāvena samanvayena /
Saddharmapuṇḍarīkasūtra
SDhPS, 8, 32.1 sarve ca te sattvā aupapādukā bhaviṣyanti brahmacāriṇo manomayairātmabhāvaiḥ svayaṃprabhā ṛddhimanto vaihāyasaṃgamā vīryavantaḥ smṛtimantaḥ prajñāvantaḥ suvarṇavarṇaiḥ samucchrayair dvātriṃśadbhir mahāpuruṣalakṣaṇaiḥ samalaṃkṛtavigrahāḥ //
SDhPS, 11, 10.5 asmin mahāpratibhāna mahāratnastūpe tathāgatasyātmabhāvastiṣṭhati ekaghanaḥ //
SDhPS, 11, 17.2 mama khalu bhikṣavaḥ parinirvṛtasya asya tathāgatātmabhāvavigrahasya eko mahāratnastūpaḥ kartavyaḥ //
SDhPS, 11, 19.2 ayaṃ mama stūpo daśasu dikṣu sarvalokadhātuṣu yeṣu buddhakṣetreṣvayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ saṃprakāśyeta teṣu teṣvayaṃ mamātmabhāvavigrahastūpaḥ samabhyudgacchet //
SDhPS, 11, 21.1 teṣāṃ ca buddhānāṃ bhagavatāmimaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ bhāṣamāṇānāmayaṃ mamātmabhāvavigrahastūpaḥ sādhukāraṃ dadyāt //
SDhPS, 11, 26.2 yadā khalvanyeṣu buddhakṣetreṣu buddhā bhagavanta imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ bhāṣeyus tadāyaṃ mamātmabhāvavigrahastūpo 'sya saddharmapuṇḍarīkasya dharmaparyāyasya śravaṇāya gacchet tathāgatānāmantikam //
SDhPS, 11, 27.1 yadā punaste buddhā bhagavanto mamātmabhāvavigraham udghāṭya darśayitukāmā bhaveyuścatasṛṇāṃ parṣadām atha taistathāgatairdaśasu dikṣvanyonyeṣu buddhakṣetreṣu ya ātmabhāvanirmitāstathāgatavigrahā anyānyanāmadheyās teṣu teṣu buddhakṣetreṣu sattvānāṃ dharmaṃ deśayanti tān sarvān saṃnipātya tairātmabhāvanirmitaistathāgatavigrahaiḥ sārdhaṃ paścādayaṃ mamātmabhāvavigrahastūpaḥ samudghāṭya upadarśayitavyaścatasṛṇāṃ parṣadām //
SDhPS, 11, 27.1 yadā punaste buddhā bhagavanto mamātmabhāvavigraham udghāṭya darśayitukāmā bhaveyuścatasṛṇāṃ parṣadām atha taistathāgatairdaśasu dikṣvanyonyeṣu buddhakṣetreṣu ya ātmabhāvanirmitāstathāgatavigrahā anyānyanāmadheyās teṣu teṣu buddhakṣetreṣu sattvānāṃ dharmaṃ deśayanti tān sarvān saṃnipātya tairātmabhāvanirmitaistathāgatavigrahaiḥ sārdhaṃ paścādayaṃ mamātmabhāvavigrahastūpaḥ samudghāṭya upadarśayitavyaścatasṛṇāṃ parṣadām //
SDhPS, 11, 27.1 yadā punaste buddhā bhagavanto mamātmabhāvavigraham udghāṭya darśayitukāmā bhaveyuścatasṛṇāṃ parṣadām atha taistathāgatairdaśasu dikṣvanyonyeṣu buddhakṣetreṣu ya ātmabhāvanirmitāstathāgatavigrahā anyānyanāmadheyās teṣu teṣu buddhakṣetreṣu sattvānāṃ dharmaṃ deśayanti tān sarvān saṃnipātya tairātmabhāvanirmitaistathāgatavigrahaiḥ sārdhaṃ paścādayaṃ mamātmabhāvavigrahastūpaḥ samudghāṭya upadarśayitavyaścatasṛṇāṃ parṣadām //
SDhPS, 11, 27.1 yadā punaste buddhā bhagavanto mamātmabhāvavigraham udghāṭya darśayitukāmā bhaveyuścatasṛṇāṃ parṣadām atha taistathāgatairdaśasu dikṣvanyonyeṣu buddhakṣetreṣu ya ātmabhāvanirmitāstathāgatavigrahā anyānyanāmadheyās teṣu teṣu buddhakṣetreṣu sattvānāṃ dharmaṃ deśayanti tān sarvān saṃnipātya tairātmabhāvanirmitaistathāgatavigrahaiḥ sārdhaṃ paścādayaṃ mamātmabhāvavigrahastūpaḥ samudghāṭya upadarśayitavyaścatasṛṇāṃ parṣadām //
SDhPS, 11, 30.2 tānapi tāvad bhagavaṃstathāgatātmabhāvāṃstathāgatanirmitān sarvān vandāmahai //
SDhPS, 11, 56.1 na tāvad bhagavataḥ śākyamunestathāgatasyātmabhāvanirmitā ekasmādapi digbhāgāt sarva āgatā abhūvan //
SDhPS, 17, 35.1 sa sattvastanmātreṇa puṇyābhisaṃskāreṇa kṛtenopacitena jātivinivṛtto dvitīye samucchraye dvitīye ātmabhāvapratilambhe gorathānāṃ lābhī bhaviṣyaty aśvarathānāṃ hastirathānāṃ śibikānāṃ goyānānām ṛṣabhayānānāṃ divyānāṃ ca vimānānāṃ lābhī bhaviṣyati //
SDhPS, 18, 40.1 vividhānāṃ ca tiryagyonigatānāṃ prāṇinām ātmabhāvagandhān ghrāyati //
SDhPS, 18, 41.1 strīpuruṣātmabhāvagandhān ghrāyati //
SDhPS, 18, 42.1 dārakadārikātmabhāvagandhān ghrāyati //
SDhPS, 18, 48.0 devaputrātmabhāvagandhān ghrāyati tadyathā śakrasya devānāmindrasya ātmabhāvagandhaṃ ghrāyati //
SDhPS, 18, 48.0 devaputrātmabhāvagandhān ghrāyati tadyathā śakrasya devānāmindrasya ātmabhāvagandhaṃ ghrāyati //
SDhPS, 18, 50.1 anyeṣāṃ ca devaputrāṇāṃ pṛthakpṛthagātmabhāvagandhān ghrāyati //
SDhPS, 18, 51.1 devakanyānāmapi devavadhūnāmapi ātmabhāvagandhān ghrāyati //
SDhPS, 18, 52.1 devakumārāṇāmapi ātmabhāvagandhān ghrāyati //
SDhPS, 18, 53.1 devakumārikāṇām api ātmabhāvagandhān ghrāyati //
SDhPS, 18, 55.1 anena paryāyeṇa yāvad bhavāgropapannānāmapi sattvānām ātmabhāvagandhān ghrāyati //
SDhPS, 18, 56.1 brahmakāyikānāmapi devaputrāṇāṃ mahābrahmaṇām api cātmabhāvagandhān ghrāyati //
SDhPS, 18, 57.1 anena paryāyeṇa sarvadevanikāyānāmapi ātmabhāvagandhān ghrāyati //
SDhPS, 18, 58.1 śrāvakapratyekabuddhabodhisattvatathāgatātmabhāvagandhān ghrāyati //
SDhPS, 18, 132.1 sa tasminnātmabhāve pariśuddhe sarvaṃ trisāhasramahāsāhasralokadhātuṃ drakṣyati //
SDhPS, 18, 133.1 ye ca trisāhasramahāsāhasre lokadhātau sattvāścyavanti upapadyante ca hīnāḥ praṇītāśca suvarṇā durvarṇāḥ sugatau durgatau ye ca cakravālamahācakravāleṣu merusumeruṣu ca parvatarājeṣu sattvāḥ prativasanti ye ca adhastādavīcyāmūrdhvaṃ ca yāvad bhavāgraṃ sattvāḥ prativasanti tān sarvān sva ātmabhāve drakṣyati //
SDhPS, 18, 134.1 ye cāpi kecidasmiṃs trisāhasramahāsāhasre lokadhātau śrāvakā vā pratyekabuddhā vā bodhisattvā vā tathāgatā vā prativasanti yaṃ ca te tathāgatā dharmaṃ deśayanti ye ca sattvāstāṃstathāgatān paryupāsante sarveṣāṃ teṣāṃ sattvānāmātmabhāvapratilambhān sva ātmabhāve drakṣyati //
SDhPS, 18, 134.1 ye cāpi kecidasmiṃs trisāhasramahāsāhasre lokadhātau śrāvakā vā pratyekabuddhā vā bodhisattvā vā tathāgatā vā prativasanti yaṃ ca te tathāgatā dharmaṃ deśayanti ye ca sattvāstāṃstathāgatān paryupāsante sarveṣāṃ teṣāṃ sattvānāmātmabhāvapratilambhān sva ātmabhāve drakṣyati //
SDhPS, 18, 135.2 yathāpīdaṃ pariśuddhatvādātmabhāvasyeti //