Occurrences

Mṛgendraṭīkā
Sarvāṅgasundarā
Spandakārikā
Spandakārikānirṇaya
Tantrāloka

Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 13.1 tataś ca viruddhayor anyonyābhibhavenaivātmalābhād bhāvābhāvayor ivaikasmin kāle cetanācetanasvabhāvayoḥ paramātmani avasthānaṃ nopapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 3.0 kaḥ kilānudbhrāntamatiḥ puraḥprasphuradrūpe sad iti pratyayakāriṇi ghaṭādau nāyam astīti buddhiṃ kuryād asati ca tasmin prakhyopākhyāvirahiṇi sattāṃ niścinuyāt vidhiniṣedharūpayor bhāvābhāvayoḥ parasparaparihāreṇaivātmalābhāt //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 4.0 tasya hi pañcabhūtātmakatve saty ākāśādīnāṃ pṛthaktvenātmalābho na syāt //
Spandakārikā
SpandaKār, 1, 19.2 labdhātmalābhāḥ satataṃ syur jñasyāparipanthinaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 19.2, 4.0 ta ādayo yeṣāṃ kalādīnāṃ kṣityantānāṃ spandānāṃ viśeṣaprasarāṇāṃ teṣāṃ ye niḥṣyandāstanukaraṇabhuvanaprasarāḥ nīlasukhādisaṃvidaś ca tathā yogyapekṣayā bindunādādayas te satataṃ jñasya suprabuddhasya kasyacid evāpaścimajanmano 'paripanthinaḥ svasvabhāvācchādakā na bhavantīti niścayaḥ yatas te sāmānyaspandamuktarūpam āśritya yatra sthitam ityatra nirṇītadṛśā labdhātmalābhās tata evotpannās tanmayāś cetyarthaḥ //
Tantrāloka
TĀ, 1, 103.1 tatpravaṇamātmalābhātprabhṛti samaste 'pi kartavye /