Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nādabindūpaniṣat
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasārṇava
Skandapurāṇa
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 2, 16, 4.2 tāni mucyātmavān bhavati vimukto dharmasaṃśayāt //
Gautamadharmasūtra
GautDhS, 1, 9, 62.1 yac cātmavanto vṛddhāḥ samyagvinītādambhalobhamohaviyuktā vedavida ācakṣate tat samācaret //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 43, 11.1 sa ya etad evaṃ veda jyotiṣmān pratiṣṭhāvāñchāntimān ātmavāñchrīmān vyāptimān vibhūtimāṃstejasvī bhāvān prajñāvān retasvī yaśasvī stomavān karmavān akṣaravān indriyavān sāmanvī bhavati //
Vasiṣṭhadharmasūtra
VasDhS, 20, 3.1 gurur ātmavatāṃ śāstā śāstā rājā durātmanām /
Āpastambadharmasūtra
ĀpDhS, 1, 20, 8.0 sarvajanapadeṣv ekāntasamāhitam āryāṇām vṛttaṃ samyagvinītānāṃ vṛddhānām ātmavatām alolupānām adāmbhikānāṃ vṛttasādṛśyaṃ bhajeta //
ĀpDhS, 2, 29, 14.2 sarvajanapadeṣv ekāntasamāhitam āryāṇāṃ vṛttaṃ samyagvinītānāṃ vṛddhānām ātmavatām alolupānām adāmbhikānāṃ vṛttasādṛśyaṃ bhajeta /
Arthaśāstra
ArthaŚ, 1, 5, 15.1 śrutāddhi prajñopajāyate prajñāyā yogo yogād ātmavatteti vidyānāṃ sāmarthyam //
ArthaŚ, 1, 21, 29.2 tathāyam anyābādhebhyo rakṣed ātmānam ātmavān //
Buddhacarita
BCar, 4, 91.2 viṣayeṣu prasaktirvā yuktirvā nātmavattayā //
BCar, 7, 40.2 juṣṭāni dharmātmabhirātmavadbhirdevarṣibhiścaiva maharṣibhiśca //
BCar, 8, 66.1 na khalviyaṃ svargasukhāya me spṛhā na tajjanasyātmavato 'pi durlabham /
BCar, 11, 20.2 svāsthyaṃ ca kāmeṣvakutūhalānāṃ kāmānvihātuṃ kṣamamātmavadbhiḥ //
BCar, 11, 22.2 teṣvātmavānyācitakopameṣu kāmeṣu vidvāniha ko rameta //
BCar, 11, 23.2 loke tṛṇolkāsadṛśeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 24.2 kruddhograsarpapratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 25.2 jīrṇāsthikaṅkālasameṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 26.2 teṣu praviddhāmiṣasaṃnibheṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 27.2 hiṃsreṣu teṣvāyatanopameṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 28.2 teṣu drumaprāgraphalopameṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 29.2 svapnopabhogapratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 30.2 aṅgārakarṣūpratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 31.2 sūnāsikāṣṭhapratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 32.2 sauhārdaviśleṣakareṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 33.2 sapatnabhūteṣvaśiveṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
Carakasaṃhitā
Ca, Sū., 5, 35.1 nāvanāñjananidrānte cātmavān dhūmapo bhavet /
Ca, Sū., 5, 49.1 pibecchidraṃ pidhāyaikaṃ nāsayā dhūmamātmavān /
Ca, Sū., 10, 4.1 neti maitreyaḥ kiṃ kāraṇaṃ dṛśyante hyāturāḥ kecidupakaraṇavantaśca paricārakasampannāścātmavantaśca kuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktāścāpare mriyamāṇāḥ tasmādbheṣajamakiṃcitkaraṃ bhavati tadyathā śvabhre sarasi ca prasiktamalpamudakaṃ nadyāṃ vā syandamānāyāṃ pāṃsudhāne vā pāṃsumuṣṭiḥ prakīrṇa iti tathāpare dṛśyante 'nupakaraṇāś cāparicārakāś cānātmavantaś cākuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktā mriyamāṇāścāpare /
Ca, Sū., 17, 119.1 nityaṃ saṃnihitāmitraṃ samīkṣyātmānamātmavān /
Ca, Śār., 8, 12.1 yā tu strī śyāmaṃ lohitākṣaṃ vyūḍhoraskaṃ mahābāhuṃ ca putramāśāsīta yā vā kṛṣṇaṃ kṛṣṇamṛdudīrghakeśaṃ śuklākṣaṃ śukladantaṃ tejasvinam ātmavantam eṣa evānayorapi homavidhiḥ /
Ca, Cik., 2, 1, 3.1 vājīkaraṇam anvicchet puruṣo nityamātmavān /
Mahābhārata
MBh, 1, 1, 43.2 daśajyotiḥ śatajyotiḥ sahasrajyotir ātmavān //
MBh, 1, 5, 6.14 viharasyātmavān putro vatsaścādhirathaḥ smṛtaḥ /
MBh, 1, 8, 11.2 babhūva kila dharmātmā madanānugatātmavān //
MBh, 1, 45, 14.2 jitendriyaścātmavāṃśca medhāvī vṛddhasevitaḥ //
MBh, 1, 94, 14.1 dharmabrahmottare rājye śaṃtanur vinayātmavān /
MBh, 1, 96, 46.3 satyavatyā saha mithaḥ kṛtvā niścayam ātmavān //
MBh, 1, 116, 18.1 rakṣyamāṇo mayā nityaṃ vīraḥ satatam ātmavān /
MBh, 2, 5, 89.2 puṇḍarīkāṃśca kārtsnyena yatase kartum ātmavān //
MBh, 2, 12, 22.1 sa tu rājā mahāprājñaḥ punar evātmanātmavān /
MBh, 2, 20, 34.1 nātmanātmavatāṃ mukhya iyeṣa madhusūdanaḥ /
MBh, 3, 6, 19.2 saṃvardhayan stokam ivāgnim ātmavān sa vai bhuṅkte pṛthivīm eka eva //
MBh, 3, 25, 21.2 viveśa dharmātmavatāṃ variṣṭhas triviṣṭapaṃ śakra ivāmitaujāḥ //
MBh, 3, 30, 50.1 etad ātmavatāṃ vṛttam eṣa dharmaḥ sanātanaḥ /
MBh, 3, 183, 32.1 pradāya ca dhanaṃ prītaḥ putrebhyaḥ prayatātmavān /
MBh, 3, 205, 20.2 kāmayā brūhi me tathyaṃ sarvaṃ tvaṃ prayatātmavān //
MBh, 3, 264, 4.2 ātmavantam iva vyādhiḥ puruṣaṃ vṛddhaśīlinam //
MBh, 3, 281, 23.1 nānātmavantastu vane caranti dharmaṃ ca vāsaṃ ca pariśramaṃ ca /
MBh, 4, 10, 13.1 tathā sa satreṇa dhanaṃjayo 'vasat priyāṇi kurvan saha tābhir ātmavān /
MBh, 5, 13, 18.2 vijvaraḥ pūtapāpmā ca vāsavo 'bhavad ātmavān //
MBh, 5, 33, 99.2 dadātyamitreṣvapi yācitaḥ saṃs tam ātmavantaṃ prajahatyanarthāḥ //
MBh, 5, 34, 44.1 gatir ātmavatāṃ santaḥ santa eva satāṃ gatiḥ /
MBh, 5, 35, 60.1 gurur ātmavatāṃ śāstā śāstā rājā durātmanām /
MBh, 5, 53, 4.1 pitā śreṣṭhaḥ suhṛd yaśca samyak praṇihitātmavān /
MBh, 5, 94, 33.1 kṛtaprajño vītalobho nirahaṃkāra ātmavān /
MBh, 5, 122, 13.1 prājñaiḥ śūrair mahotsāhair ātmavadbhir bahuśrutaiḥ /
MBh, 5, 127, 44.1 śrīmadbhir ātmavadbhir hi buddhimadbhir jitendriyaiḥ /
MBh, 6, BhaGī 2, 45.2 nirdvaṃdvo nityasattvastho niryogakṣema ātmavān //
MBh, 6, BhaGī 4, 41.2 ātmavantaṃ na karmāṇi nibadhnanti dhanaṃjaya //
MBh, 6, BhaGī 12, 11.2 sarvakarmaphalatyāgaṃ tataḥ kuru yatātmavān //
MBh, 7, 9, 72.2 nārāyaṇo raṇe nātho divyo divyātmavān prabhuḥ //
MBh, 7, 41, 14.2 uvāca praṇato rudraṃ prāñjalir niyatātmavān //
MBh, 8, 22, 43.2 samyag dharmānuraktasya siddhir ātmavato yathā //
MBh, 8, 60, 21.2 nirudyamās tasthur amitramardanā yathendriyārthātmavatā parājitāḥ //
MBh, 9, 50, 2.1 tatrāpyupaspṛśya balo dattvā dānāni cātmavān /
MBh, 10, 7, 51.2 havir ātmavataścātmā tasmin bhārata karmaṇi //
MBh, 10, 9, 20.2 balinaḥ kṛtino nityaṃ sa ca pāpātmavānnṛpa //
MBh, 12, 61, 4.1 sadāro vāpyadāro vā ātmavān saṃyatendriyaḥ /
MBh, 12, 82, 3.3 apaṇḍito vāpi suhṛt paṇḍito vāpi nātmavān //
MBh, 12, 84, 14.1 kulīnaḥ satyasampannastitikṣur dakṣa ātmavān /
MBh, 12, 100, 8.2 tasmād ātmavatā nityaṃ sthātavyaṃ raṇamūrdhani //
MBh, 12, 120, 33.2 saṃcayānuvisargī syād rājā śāstravid ātmavān //
MBh, 12, 120, 51.2 guṇeṣu dṛṣṭān acirād ihātmavān sato 'bhisaṃdhāya nihanti śātravān //
MBh, 12, 142, 17.2 sā nyāyyātmavatā nityaṃ tvadvidhenābhivartitum //
MBh, 12, 172, 29.2 upaśamarucir ātmavān praśānto vratam idam ājagaraṃ śuciścarāmi //
MBh, 12, 174, 6.2 kṣemyam ātmavatāṃ mārgam āsthitā hastadakṣiṇam //
MBh, 12, 194, 22.1 yato jagat sarvam idaṃ prasūtaṃ jñātvātmavanto vyatiyānti yat tat /
MBh, 12, 196, 7.1 tadvad bhūteṣu bhūtātmā sūkṣmo jñānātmavān asau /
MBh, 12, 197, 15.2 prāpnotyayaṃ karmaphalaṃ pravṛddhaṃ dharmam ātmavān //
MBh, 12, 205, 28.2 tat sarvaṃ dehināṃ bījaṃ sarvam ātmavataḥ samam //
MBh, 12, 205, 29.1 tasmād ātmavatā varjyaṃ rajaśca tama eva ca /
MBh, 12, 208, 16.1 jñānadagdhaparikleśaḥ prayogaratir ātmavān /
MBh, 12, 208, 17.1 dhṛtimān ātmavān buddhiṃ nigṛhṇīyād asaṃśayam /
MBh, 12, 213, 12.2 suvṛttaḥ śīlasampannaḥ prasannātmātmavān budhaḥ /
MBh, 12, 213, 18.3 kālākāṅkṣī carel lokānnirapāya ivātmavān //
MBh, 12, 215, 34.2 ārjavenāpramādena prasādenātmavattayā /
MBh, 12, 224, 67.2 ātmavatsu tapovatsu śrutavatsu pratiṣṭhitaḥ //
MBh, 12, 227, 6.1 dhṛtimān apramattaśca dānto dharmavid ātmavān /
MBh, 12, 227, 28.1 dhṛtimān apramattaśca dānto dharmavid ātmavān /
MBh, 12, 232, 33.2 aṇor aṇīyo mahato mahattaraṃ tadātmanā paśyati yukta ātmavān //
MBh, 12, 250, 13.1 prasasāda kila brahmā svayam evātmanātmavān /
MBh, 12, 276, 40.2 prabrūyād brahmaṇo dharmaṃ tyajet taṃ deśam ātmavān //
MBh, 12, 276, 48.2 kuṭumbinām agrabhujastyajet tad rāṣṭram ātmavān //
MBh, 12, 276, 52.2 svasthacitto vaset tatra kṛtakṛtya ivātmavān //
MBh, 12, 291, 39.1 sa eva hṛdi sarvāsu mūrtiṣvātiṣṭhate ''tmavān /
MBh, 12, 293, 28.2 sopahāsātmatām eti yasmāccaivātmavān api //
MBh, 12, 337, 3.2 jajñe bahujñaṃ param atyudāraṃ yaṃ dvīpamadhye sutam ātmavantam /
MBh, 13, 27, 4.2 aṅgirā gautamo 'gastyaḥ sumatiḥ svāyur ātmavān //
MBh, 13, 27, 94.2 śiṣṭāśrayām amṛtāṃ brahmakāntāṃ gaṅgāṃ śrayed ātmavān siddhikāmaḥ //
MBh, 13, 34, 27.2 brāhmaṇānumate tiṣṭhet puruṣaḥ śucir ātmavān //
MBh, 13, 64, 9.2 ghṛtaṃ dadyād dvijātibhyaḥ puruṣaḥ śucir ātmavān //
MBh, 13, 74, 39.2 na ca paśyeta narakaṃ guruśuśrūṣur ātmavān //
MBh, 13, 79, 17.3 vyasṛjata niyatātmavān dvijebhyaḥ subahu ca godhanam āptavāṃśca lokān //
MBh, 13, 117, 13.2 yad ahiṃsraṃ bhavet karma tat kuryād ātmavānnaraḥ //
MBh, 13, 117, 31.2 tasmāt prāṇiṣu sarveṣu dayāvān ātmavān bhavet //
MBh, 13, 120, 4.1 pāhi sarvāḥ prajāḥ samyak śubhāśubhavid ātmavān /
MBh, 13, 120, 5.1 ātmavān bhava suprītaḥ svadharmacaraṇe rataḥ /
MBh, 13, 135, 22.2 anuttamo durādharṣaḥ kṛtajñaḥ kṛtir ātmavān //
MBh, 14, 19, 19.1 saṃyataḥ satataṃ yukta ātmavān vijitendriyaḥ /
MBh, 14, 50, 23.2 sukhopacayam avyaktaṃ praviśantyātmavattayā //
MBh, 15, 12, 2.2 tuṣṭapuṣṭabalaḥ śatrur ātmavān iti ca smaret //
MBh, 15, 28, 6.1 viduraḥ kimavasthaśca bhrātuḥ śuśrūṣur ātmavān /
Manusmṛti
ManuS, 1, 108.2 tasmād asmin sadā yukto nityaṃ syād ātmavān dvijaḥ //
ManuS, 5, 43.1 gṛhe gurāv araṇye vā nivasann ātmavān dvijaḥ /
ManuS, 7, 52.2 pūrvaṃ pūrvaṃ gurutaraṃ vidyād vyasanam ātmavān //
ManuS, 11, 86.2 brahmahatyākṛtaṃ pāpaṃ vyapohaty ātmavattayā //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 13.1 dvitīyāyāṃ samutkrānto bhaved yakṣo mahātmavān /
Rāmāyaṇa
Rām, Bā, 1, 4.1 ātmavān ko jitakrodho matimān ko 'nasūyakaḥ /
Rām, Bā, 4, 1.2 cakāra caritaṃ kṛtsnaṃ vicitrapadam ātmavān //
Rām, Bā, 8, 18.1 tato rājā viniścitya saha mantribhir ātmavān /
Rām, Bā, 10, 6.2 pradāsyate putravantaṃ śāntābhartāram ātmavān //
Rām, Bā, 15, 7.1 ity etad vacanaṃ śrutvā surāṇāṃ viṣṇur ātmavān /
Rām, Bā, 17, 39.1 iti hṛdayasukhaṃ niśamya vākyaṃ śrutisukham ātmavatā vinītam uktam /
Rām, Bā, 45, 17.2 garbhaṃ ca saptadhā rāma bibheda paramātmavān //
Rām, Bā, 52, 12.2 śāśvatī śabalā mahyaṃ kīrtir ātmavato yathā //
Rām, Bā, 56, 9.2 tapaś cacāra kākutstha paramaṃ paramātmavān //
Rām, Bā, 57, 11.1 eko hi rājā kākutstha jagāma paramātmavān /
Rām, Ay, 1, 16.2 na smaraty apakārāṇāṃ śatam apy ātmavattayā //
Rām, Ay, 9, 25.3 saṃgṛhītamanuṣyaś ca suhṛdbhiḥ sārdham ātmavān //
Rām, Ay, 16, 60.2 praviveśātmavān veśma mātur apriyaśaṃsivān //
Rām, Ay, 19, 2.2 uvācedaṃ sa dhairyeṇa dhārayan sattvam ātmavān //
Rām, Ay, 26, 22.1 cintayantīṃ tathā tāṃ tu nivartayitum ātmavān /
Rām, Ay, 27, 27.2 na vihātuṃ mayā śakyā kīrtir ātmavatā yathā //
Rām, Ay, 28, 17.1 tam uvācātmavān rāmaḥ prītyā lakṣmaṇam āgatam /
Rām, Ay, 46, 63.2 āropya maithilīṃ pūrvam ārurohātmavāṃs tataḥ //
Rām, Ay, 98, 14.2 rāmaḥ kṛtātmā bharataṃ samāśvāsayad ātmavān //
Rām, Ār, 1, 1.1 praviśya tu mahāraṇyaṃ daṇḍakāraṇyam ātmavān /
Rām, Ār, 6, 12.2 pratyuvācātmavān rāmo brahmāṇam iva vāsavaḥ //
Rām, Ār, 13, 35.2 pitur hi śuśrāva sakhitvam ātmavāñ jaṭāyuṣā saṃkathitaṃ punaḥ punaḥ //
Rām, Ār, 31, 7.1 ātmavadbhir vigṛhya tvaṃ devagandharvadānavaiḥ /
Rām, Ār, 43, 37.2 avekṣamāṇo bahuśaś ca maithilīṃ jagāma rāmasya samīpam ātmavān //
Rām, Ār, 68, 12.2 nivasaty ātmavān vīraś caturbhiḥ saha vānaraiḥ //
Rām, Ki, 8, 6.2 niścalā bhavati prītir dhairyam ātmavatām iva //
Rām, Ki, 30, 28.1 sugrīvasya pramādaṃ ca pūrvajaṃ cārtam ātmavān /
Rām, Ki, 31, 1.2 lakṣmaṇaṃ kupitaṃ śrutvā mumocāsanam ātmavān //
Rām, Ki, 45, 2.1 sugrīvas tu tato rāmam uvāca praṇatātmavān /
Rām, Su, 1, 187.2 punaḥ prakṛtim āpede vītamoha ivātmavān //
Rām, Su, 51, 36.1 sa bhūtvā śailasaṃkāśaḥ kṣaṇena punar ātmavān /
Rām, Su, 56, 5.1 yaścārthastatra vaktavyo gatair asmābhir ātmavān /
Rām, Su, 59, 4.1 sabhājyamānaṃ bhūtaistam ātmavantaṃ mahābalam /
Rām, Yu, 51, 12.2 niṣevetātmavāṃl loke na sa vyasanam āpnuyāt //
Rām, Yu, 106, 18.2 na hi hātum iyaṃ śakyā kīrtir ātmavatā yathā //
Rām, Utt, 23, 14.1 sa tūpadhārya māyānāṃ śatam ekonam ātmavān /
Rām, Utt, 56, 17.2 purodhasaṃ vasiṣṭhaṃ ca śatrughnaḥ prayatātmavān /
Rām, Utt, 62, 4.2 pratyuvāca mahābāhuḥ śatrughnaḥ prayatātmavān //
Rām, Utt, 80, 25.2 kathābhī ramayāmāsa dharmayuktābhir ātmavān //
Saundarānanda
SaundĀ, 2, 14.1 viduṣaḥ paryupāsiṣṭa vyakāśiṣṭātmavattayā /
SaundĀ, 14, 20.1 manodhāraṇayā caiva pariṇāmyātmavānahaḥ /
SaundĀ, 17, 15.2 athātmavānniḥsaraṇātmataśca dharmeṣu cakre vidhivat parīkṣām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 21, 1.2 ucchedāya ca jātānāṃ pibed dhūmaṃ sadātmavān //
AHS, Cikitsitasthāna, 7, 74.1 rakṣatā jīvitaṃ tasmāt peyam ātmavatā sadā /
AHS, Cikitsitasthāna, 7, 94.2 tāvad eva virantavyaṃ madyād ātmavatā sadā //
AHS, Utt., 40, 60.1 dṛśyante bhagavan kecid ātmavanto 'pi rogiṇaḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 4.6 tasmānna kasyāṃcid avasthāyām ātmavān hitāhitayos tulyadarśī syāt //
Harivaṃśa
HV, 30, 33.1 yaḥ paraṃ prāha parataḥ paraṃ yaḥ paramātmavān /
Kirātārjunīya
Kir, 6, 19.2 śramam ādadhāv asukaraṃ na tapaḥ kim ivāvasādakaram ātmavatām //
Kāmasūtra
KāSū, 1, 5, 28.2 ātmavān mitravān yukto bhāvajño deśakālavit /
Kūrmapurāṇa
KūPur, 1, 19, 34.3 iṣṭvā yajñeśvaraṃ yajñair gacched vanamathātmavān //
KūPur, 1, 20, 30.2 yayau vanaṃ sapatnīkaḥ kṛtvā samayamātmavān //
KūPur, 1, 20, 43.1 nivedayitvā rāmāya sītādarśanamātmavān /
KūPur, 2, 14, 37.1 evam ācārasampannam ātmavantam adāmbhikam /
Liṅgapurāṇa
LiPur, 1, 10, 14.2 vṛddhāś cālolupāś caiva ātmavanto hyadāmbhikāḥ //
LiPur, 1, 64, 8.1 āruhya mūrdhānam ajātmajo'sau tayātmavān sarvavid ātmavicca /
LiPur, 1, 85, 228.2 sarvasaṃpatsamṛddhyarthaṃ japedayutamātmavān //
LiPur, 2, 4, 12.1 pratimāṃ ca harernityaṃ pūjayetprayatātmavān /
Matsyapurāṇa
MPur, 48, 100.2 bṛhadbhānuḥ sutastasya tasmājjajñe mahātmavān //
MPur, 77, 14.1 śarkarā tu parā tasmādikṣusāro'mṛtātmavān /
MPur, 145, 29.1 vṛddhāś cālolupāś caiva ātmavanto hyadāmbhikāḥ /
MPur, 145, 44.1 ātmavatsarvabhūteṣu yo hitāya śubhāya ca /
MPur, 145, 97.2 bhṛguḥ kāśyapaḥ pracetā dadhīco hyātmavānapi //
Nāradasmṛti
NāSmṛ, 2, 19, 1.2 prakāśāś cāprakāśāś ca tān vidyād ātmavān nṛpaḥ //
NāSmṛ, 2, 19, 57.1 gurur ātmavatāṃ śāstā śāstā rājā durātmanām /
Suśrutasaṃhitā
Su, Sū., 19, 25.1 te tu saṃtarpitā ātmavantaṃ na hiṃsyuḥ /
Su, Sū., 22, 6.1 sarva eva vraṇāḥ kṣipraṃ saṃrohantyātmavatāṃ subhiṣagbhiś copakrāntāḥ anātmavatāmajñaiścopakrāntāḥ praduṣyanti pravṛddhatvāc ca doṣāṇām //
Su, Sū., 25, 41.2 tamātmavān ātmahanaṃ kuvaidyaṃ vivarjayedāyurabhīpsamānaḥ //
Su, Sū., 34, 8.2 purohitamate tasmād varteta bhiṣagātmavān //
Su, Sū., 34, 21.1 āyuṣmān sattvavān sādhyo dravyavānātmavān api /
Su, Nid., 5, 29.1 kuṣṭhamātmavataḥ sādhyaṃ tvagraktapiśitāśritam /
Su, Cik., 5, 6.1 tatra prāṇamāṃsakṣayapipāsājvaramūrchāśvāsakāsastambhārocakāvipākavisaraṇasaṃkocanair anupadrutaṃ balavantamātmavantam upakaraṇavantaṃ copakramet //
Su, Cik., 5, 19.1 pakṣāghātopadrutamamlānagātraṃ sarujamātmavantam upakaraṇavantaṃ copakramet /
Su, Cik., 5, 22.1 arditāturaṃ balavantamātmavantam upakaraṇavantaṃ ca vātavyādhividhānenopacaret vaiśeṣikaiś ca mastiṣkyaśirobastinasyadhūmopanāhasnehanāḍīsvedādibhiḥ tataḥ satṛṇaṃ mahāpañcamūlaṃ kākolyādiṃ vidārigandhādim audakānūpamāṃsaṃ tathaivaudakakandāṃścāhṛtya dviguṇodake kṣīradroṇe niṣkvāthya kṣīrāvaśiṣṭamavatārya parisrāvya tailaprasthenonmiśrya punar agnāvadhiśrayet tatastailaṃ kṣīrānugatamavatārya śītībhūtamabhimathnīyāt tatra yaḥ sneha uttiṣṭhettamādāya madhurauṣadhasahākṣīrayuktaṃ vipacet etat kṣīratailam arditāturāṇāṃ pānābhyaṅgādiṣūpayojyaṃ tailahīnaṃ vā kṣīrasarpir akṣitarpaṇam iti //
Su, Cik., 9, 6.2 tatra tvaksamprāpte śodhanālepanāni śoṇitaprāpte saṃśodhanālepanakaṣāyapānaśoṇitāvasecanāni māṃsaprāpte śodhanālepanakaṣāyapānaśoṇitāvasecanāriṣṭamanthaprāśāḥ caturthakarmaguṇaprāptaṃ yāpyamātmavataḥ saṃvidhānavataśca tatra saṃśodhanācchoṇitāvasecanāccordhvaṃ bhallātaśilājatudhātumākṣīkaguggulvagurutuvarakakhadirāsanāyaskṛtividhānam āseveta pañcamaṃ naivopakramet //
Su, Cik., 24, 111.1 atistrīsaṃprayogācca rakṣedātmānamātmavān /
Su, Ka., 2, 55.1 sādhyamātmavataḥ sadyo yāpyaṃ saṃvatsarotthitam /
Su, Utt., 41, 32.1 upācaredātmavantaṃ dīptāgnimakṛśaṃ navam /
Varāhapurāṇa
VarPur, 27, 2.1 tenātmavān surāḥ sarve tyājitā meruparvatam /
Viṣṇupurāṇa
ViPur, 1, 21, 36.2 ūne varṣaśate cāsyā dadarśāntaram ātmavān //
ViPur, 3, 17, 34.1 sakalamidamajasya yasya rūpaṃ paramapadātmavataḥ sanātanasya /
ViPur, 6, 7, 37.1 svādhyāyaśaucasaṃtoṣatapāṃsi niyatātmavān /
Viṣṇusmṛti
ViSmṛ, 51, 66.1 gṛhe gurāvaraṇye vā nivasann ātmavān dvijaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 225.1 nimantrayeta pūrvedyur brāhmaṇān ātmavān śuciḥ /
YāSmṛ, 3, 46.2 bhṛtyāṃś ca tarpayet śmaśrujaṭālomabhṛd ātmavān //
YāSmṛ, 3, 197.1 etad yo na vijānāti mārgadvitayam ātmavān /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 42.1 tadidaṃ grāhayāmāsa sutam ātmavatāṃ varam /
BhāgPur, 2, 4, 19.1 sa eṣa ātmātmavatām adhīśvarastrayīmayo dharmamayastapomayaḥ /
BhāgPur, 2, 6, 44.2 śrīhrīvibhūtyātmavadadbhutārṇaṃ tattvaṃ paraṃ rūpavadasvarūpam //
BhāgPur, 3, 4, 30.2 arhaty uddhava evāddhā sampraty ātmavatāṃ varaḥ //
BhāgPur, 3, 20, 50.1 tebhyaḥ so 'sṛjat svīyaṃ puraṃ puruṣam ātmavān /
BhāgPur, 3, 21, 31.1 kṛtvā dayāṃ ca jīveṣu dattvā cābhayam ātmavān /
BhāgPur, 3, 25, 12.3 dhiyābhinandyātmavatāṃ satāṃ gatir babhāṣa īṣatsmitaśobhitānanaḥ //
BhāgPur, 3, 27, 8.2 viviktaśaraṇaḥ śānto maitraḥ karuṇa ātmavān //
BhāgPur, 4, 22, 16.1 vyaktamātmavatāmātmā bhagavānātmabhāvanaḥ /
BhāgPur, 4, 22, 62.1 bṛhaspatirbrahmavāde ātmavattve svayaṃ hariḥ /
BhāgPur, 4, 23, 1.2 dṛṣṭvātmānaṃ pravayasamekadā vainya ātmavān /
BhāgPur, 11, 6, 10.2 yaḥ sātvataiḥ samavibhūtaya ātmavadbhir vyūhe 'rcitaḥ savanaśaḥ svaratikramāya //
BhāgPur, 11, 14, 29.1 strīṇāṃ strīsaṅgināṃ saṅgaṃ tyaktvā dūrata ātmavān /
BhāgPur, 11, 16, 28.2 dvaipāyano 'smi vyāsānāṃ kavīnāṃ kāvya ātmavān //
BhāgPur, 11, 18, 20.2 ātmakrīḍa ātmarata ātmavān samadarśanaḥ //
BhāgPur, 11, 18, 38.1 duḥkhodarkeṣu kāmeṣu jātanirveda ātmavān /
BhāgPur, 11, 19, 1.2 yo vidyāśrutasampannaḥ ātmavān nānumānikaḥ /
Garuḍapurāṇa
GarPur, 1, 31, 8.2 nyāsaṃ kṛtvātmano mudrāṃ darśayed vijitātmavān //
GarPur, 1, 102, 3.1 bhṛtyāṃstu tarpayecchmaśrujaṭālomabhṛdātmavān /
Rasārṇava
RArṇ, 2, 104.1 yaḥ purā devadeveśi rasendre bhāvitātmavān /
Skandapurāṇa
SkPur, 17, 6.1 gate 'tha divase tāta saṃsmṛtya prayatātmavān /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 8.0 ātmavānityanena durātmano vṛṣyakaraṇaṃ niṣedhati sa hi vṛṣyopayogādupacitadhātuḥ sann agamyāgamanamapi kuryāt //
Gokarṇapurāṇasāraḥ
GokPurS, 10, 44.2 nṛsiṃhamūrtiṃ saṃsthāpya tapas tepe yatātmavān //
GokPurS, 10, 61.2 gokarṇaṃ kṣetram āsādya tapas tepe yatātmavān //
Haribhaktivilāsa
HBhVil, 1, 95.3 abhaktyā na guror nāma gṛhṇīyāc ca yatātmavān //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 85, 50.2 gururātmavatāṃ śāstā rājā śāstā durātmanām /
SkPur (Rkh), Revākhaṇḍa, 85, 68.1 jitakrodhānātmavataḥ paranindāvivarjitān /
SkPur (Rkh), Revākhaṇḍa, 142, 79.2 tena devo jagaddhātā pūjitastriguṇātmavān //
SkPur (Rkh), Revākhaṇḍa, 143, 9.2 tena devo jagaddhātā pūjitastriguṇātmavān //
SkPur (Rkh), Revākhaṇḍa, 159, 8.1 gururātmavatāṃ śāstā rājā śāstā durātmanām /
SkPur (Rkh), Revākhaṇḍa, 167, 17.2 puṣpopahāraiśca tathā naivedyair niyatātmavān //
SkPur (Rkh), Revākhaṇḍa, 173, 9.1 kulakoṭiṃ samāsādya prārthayāmāsa cātmavān /
Sātvatatantra
SātT, 3, 30.2 tathā śuklādayo hy āvirbhāvā ṛṣabha ātmavān //