Occurrences

Tantrasāra

Tantrasāra
TantraS, 5, 3.0 yadā tu upāyāntaram asau svasaṃskārārthaṃ vikalpo 'pekṣate tadā buddhiprāṇadehaghaṭādikān parimitarūpān upāyatvena gṛhṇan aṇutvaṃ prāpta āṇavaṃ jñānam āvirbhāvayati tatra buddhiḥ dhyānātmikā prāṇaḥ sthūlaḥ sūkṣmaś ca ādya uccāraṇātmā uccāraṇaṃ ca nāma pañca prāṇādyā vṛttayaḥ sūkṣmas tu varṇaśabdavācyo vakṣyate dehaḥ saṃniveśaviśeṣātmā karaṇaśabdavācyaḥ ghaṭādayo bāhyāḥ kumbhasthaṇḍilaliṅgapūjādyupāyatayā kīrtayiṣyamāṇāḥ //
TantraS, 9, 11.0 icchātmikā sphuṭasvātantryātmikā śivasya iti śaktibhedāḥ sapta mukhyāḥ //
TantraS, 9, 11.0 icchātmikā sphuṭasvātantryātmikā śivasya iti śaktibhedāḥ sapta mukhyāḥ //
TantraS, 9, 35.0 atha ekasmin pramātari prāṇapratiṣṭhitatayā bhedanirūpaṇam iha nīlaṃ gṛhṇataḥ prāṇaḥ tuṭiṣoḍaśakātmā vedyāveśaparyantam udeti tatra ādyā tuṭir avibhāgaikarūpā dvitīyā grāhakollāsarūpā antyā tu grāhyābhinnā tanmayī upāntyā tu sphuṭībhūtagrāhakarūpā madhye tu yat tuṭidvādaśakaṃ tanmadhyāt ādyaṃ ṣaṭkaṃ nirvikalpasvabhāvaṃ vikalpācchādakaṃ ṣaṭtvaṃ ca asya svarūpeṇa ekā tuṭiḥ ācchādanīye ca vikalpe pañcarūpatvam unmimiṣā unmiṣattā sā ca iyaṃ sphuṭakriyārūpatvāt tuṭidvayātmikā spandanasya ekakṣaṇarūpatvābhāvāt unmiṣitatā svakāryakartṛtvaṃ ca ity evam ācchādanīyavikalpapāñcavidhyāt svarūpāc ca ṣaṭ kṣaṇā nirvikalpakāḥ tato 'pi nirvikalpasya dhvaṃsamānatā dhvaṃso vikalpasya unmimiṣā unmiṣattā tuṭidvayātmikā unmiṣitatā ca iti ṣaṭ tuṭayaḥ //
TantraS, 9, 35.0 atha ekasmin pramātari prāṇapratiṣṭhitatayā bhedanirūpaṇam iha nīlaṃ gṛhṇataḥ prāṇaḥ tuṭiṣoḍaśakātmā vedyāveśaparyantam udeti tatra ādyā tuṭir avibhāgaikarūpā dvitīyā grāhakollāsarūpā antyā tu grāhyābhinnā tanmayī upāntyā tu sphuṭībhūtagrāhakarūpā madhye tu yat tuṭidvādaśakaṃ tanmadhyāt ādyaṃ ṣaṭkaṃ nirvikalpasvabhāvaṃ vikalpācchādakaṃ ṣaṭtvaṃ ca asya svarūpeṇa ekā tuṭiḥ ācchādanīye ca vikalpe pañcarūpatvam unmimiṣā unmiṣattā sā ca iyaṃ sphuṭakriyārūpatvāt tuṭidvayātmikā spandanasya ekakṣaṇarūpatvābhāvāt unmiṣitatā svakāryakartṛtvaṃ ca ity evam ācchādanīyavikalpapāñcavidhyāt svarūpāc ca ṣaṭ kṣaṇā nirvikalpakāḥ tato 'pi nirvikalpasya dhvaṃsamānatā dhvaṃso vikalpasya unmimiṣā unmiṣattā tuṭidvayātmikā unmiṣitatā ca iti ṣaṭ tuṭayaḥ //
TantraS, Trayodaśam āhnikam, 37.0 mūlādhārād dviṣaṭkāntavyomāgrāpūraṇātmikā //
TantraS, 21, 3.0 tatra saṃvinmātramaye viśvasmin saṃvidi ca vimarśātmikāyāṃ vimarśasya ca śabdanātmakatāyāṃ siddhāyāṃ sakalajaganniṣṭhavastunaḥ tadgatasya ca karmaphalasambandhavaicitryasya yat vimarśanaṃ tad eva śāstram iti parameśvarasvabhāvābhinna eva samastaḥ śāstrasaṃdarbho vastuta ekaphalaprāpakaḥ ekādhikāryuddeśenaiva tatra tu parameśvaraniyatiśaktimahimnaiva bhāge bhāge rūḍhiḥ lokānām iti //