Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 127.1 ahaṃrūpā tu saṃvittirnityā svaprathanātmikā /
TĀ, 1, 127.2 vidhirniyogastryaṃśā ca bhāvanā codanātmikā //
TĀ, 1, 203.2 kāṣṭhā saiva parā sūkṣmā sarvadikkāmṛtātmikā //
TĀ, 1, 258.2 dharmasya sṛṣṭiḥ sāmānyasṛṣṭiḥ sā saṃśayātmikā //
TĀ, 1, 271.2 parā parāparā devī caramā tvaparātmikā //
TĀ, 3, 43.2 karoti tāṃ sparśavaraḥ sukhātmikāṃ sa cāpi kasyāmapi nāḍisaṃtatau //
TĀ, 3, 92.1 ātmanyeva ca viśrāntyā tatproktamamṛtātmakam /
TĀ, 3, 200.1 ekaikāmarśarūḍhau tu saiva pañcāśadātmikā /
TĀ, 3, 220.2 sātra kuṇḍalinī bījaṃ jīvabhūtā cidātmikā //
TĀ, 3, 258.1 ghoraghoratarāṇāṃ tu sotṛtvācca tadātmikāḥ /
TĀ, 4, 151.2 śaṅkāṃ yamātmikāṃ bhāge sūte saṃharate 'pi ca //
TĀ, 4, 153.1 vilāpanātmikāṃ tāṃ ca bhāvasaṃhṛtimātmani /
TĀ, 5, 18.2 ādyā tu prāṇanābhikhyāparoccārātmikā bhavet //
TĀ, 5, 89.2 nistaraṅgāvatīrṇā sā vṛttirekā śivātmikā //
TĀ, 6, 23.1 baddhā yāgādikāle tu niṣkalatvācchivātmikā /
TĀ, 6, 27.2 mahāsandhyā tṛtīyā tu supraśāntātmikā sthitā //
TĀ, 6, 227.2 ekāśītipadā devī śaktiḥ proktā śivātmikā //
TĀ, 8, 8.1 tatsamastaṃ svasaṃvittau sā saṃvidbharitātmikā /
TĀ, 8, 255.1 guṇasāmyātmikā tena prakṛtiḥ kāraṇaṃ bhavet /
TĀ, 11, 31.2 yasyāṃ rūḍhaḥ samabhyeti svaprakāśātmikāṃ parām //
TĀ, 16, 22.2 ye tu tāmadvayavyāptiṃ na vindanti śivātmikām //
TĀ, 16, 153.2 ekākiyāmalatvenetyevaṃ sā dvādaśātmikā //
TĀ, 16, 197.1 tasmiṃstasminvastuni rūḍhiravaśyaṃ śivātmikā bhavati /
TĀ, 17, 29.2 yatroddiṣṭe vidhau paścāttadanantaiḥ kriyātmakaiḥ //
TĀ, 17, 65.2 chindyātkalā hi sā kiṃcitkartṛtvonmīlanātmikā //
TĀ, 26, 27.1 devīmekāmatho śuddhāṃ vadedvā yāmalātmikām /