Occurrences

Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Nyāyasūtra
Saundarānanda
Abhidharmakośa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Garuḍapurāṇa
Kṛṣiparāśara
Mātṛkābhedatantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasādhyāya
Rasārṇava
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haribhaktivilāsa
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Buddhacarita
BCar, 4, 100.1 atho kumāraśca viniścayātmikāṃ cakāra kāmāśrayaghātinīṃ kathām /
BCar, 11, 52.2 dāhātmikāṃ vā jvalitāṃ tṛṇolkāṃ saṃtyajya kāmānsa punarbhajeta //
BCar, 12, 85.2 ākiṃcanyātparaṃ lebhe'saṃjñāsaṃjñātmikāṃ gatim //
Carakasaṃhitā
Ca, Sū., 8, 12.1 pañcendriyabuddhayaḥ cakṣurbuddhyādikāḥ tāḥ punar indriyendriyārthasattvātmasannikarṣajāḥ kṣaṇikā niścayātmikāśca ityetat pañcapañcakam //
Ca, Sū., 19, 4.5 pañca gulmā iti vātapittakaphasannipātaśoṇitajāḥ pañca plīhadoṣā iti gulmairvyākhyātāḥ pañca kāsā iti vātapittakaphakṣatakṣayajāḥ pañca śvāsā iti mahordhvacchinnatamakakṣudrāḥ pañca hikkā iti mahatī gambhīrā vyapetā kṣudrānnajā ca pañca tṛṣṇā iti vātapittāmakṣayopasargātmikāḥ pañca chardaya iti dviṣṭārthasaṃyogajā vātapittakaphasannipātodrekotthāśca pañca bhaktasyānaśanasthānānīti vātapittakaphasannipātadveṣāḥ pañca śirorogā iti pūrvoddeśamabhisamasya vātapittakaphasannipātakrimijāḥ pañca hṛdrogā iti śirorogairvyākhyātāḥ pañca pāṇḍurogā iti vātapittakaphasannipātamṛdbhakṣaṇajāḥ pañconmādā iti vātapittakaphasannipātāgantunimittāḥ /
Ca, Sū., 27, 31.1 madhurāḥ śītalā gurvyo balaghnyo rūkṣaṇātmikāḥ /
Ca, Śār., 1, 23.1 jāyate viṣaye tatra yā buddhirniścayātmikā /
Ca, Śār., 1, 100.2 niyantumahitādarthāddhṛtirhi niyamātmikā //
Ca, Śār., 1, 134.1 icchādveṣātmikā tṛṣṇā sukhaduḥkhātpravartate /
Garbhopaniṣat
GarbhOp, 1, 4.4 pañcātmakaḥ samarthaḥ pañcātmikā cetasā buddhir gandharasādijñānākṣarākṣaram oṃkāraṃ cintayatīti tad ekākṣaraṃ jñātvāṣṭau prakṛtayaḥ ṣoḍaśa vikārāḥ śarīre tasyaiva dehinaḥ /
Lalitavistara
LalVis, 7, 32.8 saptame sthitvā siṃha ivāhlādanātmikāṃ vācaṃ bhāṣate sma ahaṃ loke jyeṣṭho 'haṃ loke śreṣṭhaḥ /
Mahābhārata
MBh, 1, 110, 38.1 arthaṃ kāmaṃ sukhaṃ caiva ratiṃ ca paramātmikām /
MBh, 3, 186, 11.2 tasmād icchāmahe śrotuṃ sarvahetvātmikāṃ kathām //
MBh, 6, BhaGī 2, 41.1 vyavasāyātmikā buddhirekeha kurunandana /
MBh, 6, BhaGī 2, 44.2 vyavasāyātmikā buddhiḥ samādhau na vidhīyate //
MBh, 6, 61, 69.2 taistaiśca nāmabhir bhaktā gāyanti paramātmakam //
MBh, 12, 187, 23.1 seyaṃ bhāvātmikā bhāvāṃstrīn etānnātivartate /
MBh, 12, 224, 38.1 jyotiṣo 'pi vikurvāṇād bhavantyāpo rasātmikāḥ /
MBh, 12, 224, 43.1 śrayaṇāccharīraṃ bhavati mūrtimat ṣoḍaśātmakam /
MBh, 12, 233, 8.1 karmaṇā jāyate pretya mūrtimān ṣoḍaśātmakaḥ /
MBh, 12, 240, 8.1 seyaṃ bhāvātmikā bhāvāṃstrīn etān ativartate /
MBh, 12, 244, 11.1 vyavasāyātmikā buddhir mano vyākaraṇātmakam /
MBh, 12, 294, 21.2 brāhmaṇā brahmayoniṣṭhā hyayonim amṛtātmakam //
MBh, 12, 294, 35.1 bahudhātmā prakurvīta prakṛtiṃ prasavātmikām /
MBh, 14, 33, 6.1 nānāliṅgāśramasthānāṃ yeṣāṃ buddhiḥ śamātmikā /
MBh, 14, 36, 3.2 praṇāḍyastisra evaitāḥ pravartante guṇātmikāḥ //
MBh, 14, 50, 31.1 karmaṇā jāyate jantur mūrtimān ṣoḍaśātmakaḥ /
Nyāyasūtra
NyāSū, 2, 2, 71.0 samānaprasavātmikā jātiḥ //
Saundarānanda
SaundĀ, 16, 6.1 abodhato hyaprativedhataśca tattvātmakasyāsya catuṣṭayasya /
SaundĀ, 16, 61.2 dveṣātmakasya hyaśubhā vadhāya pittātmanastīkṣṇa ivopacāraḥ //
SaundĀ, 16, 64.1 mohātmikāyāṃ manasaḥ pravṛttau sevyas tvidampratyayatāvihāraḥ /
Abhidharmakośa
AbhidhKo, 1, 14.2 vedanānubhavaḥ saṃjñā nimittodgrahaṇātmikā //
Amarakośa
AKośa, 1, 194.2 ruśatī vāg akalyāṇī syātkalyā tu śubhātmikā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 52.1 pādaśopho vidāho 'nye śraddhāśca vividhātmikāḥ /
AHS, Nidānasthāna, 5, 57.1 tṛṣṇā rasakṣayoktena lakṣaṇena kṣayātmikā /
AHS, Nidānasthāna, 5, 58.1 yā tṛṣṇā jāyate tīvrā sopasargātmikā smṛtā //
AHS, Utt., 37, 46.2 bahūpadravarūpā tu lūtaikaiva viṣātmikā //
AHS, Utt., 40, 67.2 na sidhyed daivavaiguṇyān na tviyaṃ ṣoḍaśātmikā //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 593.2 niścayātmikayā sadyaḥ prajñayeva nivartitaḥ //
Kāmasūtra
KāSū, 1, 4, 21.2 parahiṃsātmikā yā ca na tām avatared budhaḥ //
KāSū, 2, 1, 36.1 anabhyasteṣvapi purā karmasv aviṣayātmikā /
KāSū, 2, 1, 38.2 tantrajñaiḥ kathyate sāpi prītiḥ saṃpratyayātmikā //
KāSū, 2, 1, 39.1 pratyakṣā lokataḥ siddhā yā prītir viṣayātmikā /
Kūrmapurāṇa
KūPur, 1, 1, 38.1 saiṣā sarvajagatsūtiḥ prakṛtistriguṇātmikā /
KūPur, 1, 1, 57.2 nārāyaṇātmikā caikā māyāhaṃ tanmayā parā //
KūPur, 1, 2, 33.2 rajomātrātmikāstāsāṃ siddhayo 'nyāstadābhavan //
KūPur, 1, 4, 31.2 tasmāccaturguṇā āpo vijñeyāstu rasātmikāḥ //
KūPur, 1, 7, 41.1 sattvamātrātmikāṃ devastanumanyāmagṛhṇata /
KūPur, 1, 7, 43.1 sattvamātrātmikāmeva tato 'nyāṃ jagṛhe tanum /
KūPur, 1, 7, 47.1 rajomātrātmikāṃ brahmā tanumanyāmagṛhṇata /
KūPur, 1, 9, 85.1 bhavān vidyātmikā śaktiḥ śaktimānahamīśvaraḥ /
KūPur, 1, 11, 35.1 saiṣā māyātmikā śaktiḥ sarvākārā sanātanī /
KūPur, 1, 11, 38.1 sarvaśaktyātmikā māyā durnivārā duratyayā /
KūPur, 1, 11, 54.2 āśrayet sarvabhāvānām ātmabhūtāṃ śivātmikām //
KūPur, 1, 11, 77.1 acintyā kevalānantyā śivātmā paramātmikā /
KūPur, 1, 11, 79.2 nandā sarvātmikā vidyā jyotīrūpāmṛtākṣarā //
KūPur, 1, 11, 89.1 pradhānapuruṣātītā pradhānapuruṣātmikā /
KūPur, 1, 11, 93.1 vyaktāvyaktātmikā kṛṣṇā raktā śuklā prasūtikā /
KūPur, 1, 11, 94.2 brahmagarbhā caturviṃśā padmanābhācyutātmikā //
KūPur, 1, 11, 99.1 brahmajanmā harermūrtirbrahmaviṣṇuśivātmikā /
KūPur, 1, 11, 188.1 sudhāmā karmakaraṇī yugāntadahanātmikā /
KūPur, 1, 41, 33.1 sampūrṇam ardhamāsena taṃ somamamṛtātmakam /
KūPur, 1, 41, 35.2 sudhāmṛtamayīṃ puṇyāṃ tām indor amṛtātmikām //
KūPur, 2, 34, 64.1 tasya sā paramā māyā prakṛtistriguṇātmikā /
KūPur, 2, 37, 159.1 iyaṃ hi sā jagato yonirekā sarvātmikā sarvaniyāmikā ca /
KūPur, 2, 44, 52.1 avyaktātmakamevedaṃ cetanācetanaṃ jagat /
Liṅgapurāṇa
LiPur, 1, 34, 12.2 sṛṣṭireṣā mayā sṛṣṭā lajjāmohabhayātmikā //
LiPur, 1, 61, 27.1 ghanatoyātmikā jñeyāḥ kalpādāveva nirmitāḥ /
LiPur, 1, 61, 27.2 ādityaraśmisaṃyogātsaṃprakāśātmikāḥ smṛtāḥ //
LiPur, 1, 70, 34.2 sambhavanti tato hyāpas tā vai sarvarasātmikāḥ //
LiPur, 1, 70, 45.2 tasmāccaturguṇā āpo vijñeyāstu rasātmikāḥ //
LiPur, 1, 70, 208.1 sattvamātrātmikāmeva tato'nyāṃ so'bhyamanyata /
LiPur, 1, 70, 213.2 rajomātrātmikāyāṃ tu manasā so'sṛjatprabhuḥ //
LiPur, 1, 70, 218.1 tamomātrātmikā rātriḥ sā vai tasmānniśātmikā /
LiPur, 1, 70, 218.1 tamomātrātmikā rātriḥ sā vai tasmānniśātmikā /
LiPur, 1, 70, 232.2 sa tu sarpān sahotpannānāviveśa viṣātmakaḥ //
LiPur, 1, 70, 266.2 tatastasminsamudbhūte mithune dāruṇātmike //
LiPur, 1, 70, 331.2 satī dākṣāyaṇī vidyā icchāśaktiḥ kriyātmikā //
LiPur, 1, 88, 12.2 tatra sūkṣmapravṛttistu pañcabhūtātmikā punaḥ //
LiPur, 2, 14, 7.2 prakṛtiḥ sā hi vijñeyā paramātmaguhātmikā //
LiPur, 2, 20, 52.1 ayogī naiva jānāti tattvaśuddhiṃ śivātmikām //
Matsyapurāṇa
MPur, 4, 32.1 śubhāśubhātmikā yā tu saiva sṛṣṭiḥ praśasyate /
MPur, 11, 39.2 viṣṭirghorātmikā tadvat kālatvena vyavasthitā //
MPur, 146, 2.1 tvanmukhakṣīrasindhūtthā katheyamamṛtātmikā /
MPur, 154, 238.1 vaśitvena bubodheśo vikṛtiṃ madanātmikām /
Nāradasmṛti
NāSmṛ, 2, 4, 3.2 dattaṃ saptavidhaṃ vidyād adattaṃ ṣoḍaśātmakam //
Nāṭyaśāstra
NāṭŚ, 1, 44.2 nṛttāṅgahārasampannā rasabhāvakriyātmikā //
NāṭŚ, 1, 58.1 sampheṭavidravakṛtā chedyabhedyāhavātmikā /
Saṃvitsiddhi
SaṃSi, 1, 99.1 tathā hi yady avidyeyaṃ vidyābhāvātmikeṣyate /
Suśrutasaṃhitā
Su, Nid., 16, 50.2 sphoṭācitā pittasamānaliṅgāsādhyā pradiṣṭā rudhirātmikeyam //
Su, Cik., 17, 20.2 pittātmikāṃ prāg upanāhya dhīmānutkārikābhiḥ sapayoghṛtābhiḥ //
Su, Cik., 19, 12.2 vṛddhiṃ kaphātmikāmuṣṇair mūtrapiṣṭaiḥ pralepayet //
Su, Cik., 19, 23.1 anenaiva vidhānena vṛddhī vātakaphātmike /
Su, Utt., 48, 9.2 śītābhikāṅkṣā mukhatiktatā ca pittātmikāyāṃ paridhūpanaṃ ca //
Su, Utt., 48, 11.2 kaphātmikāyāṃ gurugātratā ca śākhāsu śophastvavipāka eva /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 69.2, 1.4 yeṣāṃ vicārāt samyak pañcaviṃśatitattvavivecanātmikā sampadyate saṃvittir iti /
Viṣṇupurāṇa
ViPur, 1, 2, 19.2 procyate prakṛtiḥ sūkṣmā nityā sadasadātmikā //
ViPur, 1, 2, 65.1 sṛṣṭisthityantakaraṇād brahmaviṣṇuśivātmikām /
ViPur, 1, 5, 32.1 utsasarja tatas tāṃ tu tamomātrātmikāṃ tanum /
ViPur, 1, 5, 35.1 sattvamātrātmikām eva tato 'nyāṃ jagṛhe tanum /
ViPur, 1, 5, 37.1 rajomātrātmikām anyāṃ jagṛhe sa tanuṃ tataḥ /
ViPur, 1, 5, 41.1 rajomātrātmikām eva tato 'nyāṃ jagṛhe tanum /
ViPur, 1, 9, 24.2 viḍambanām imāṃ bhūyaḥ karoṣy anunayātmikām //
ViPur, 1, 9, 55.1 śaktayo yasya devasya brahmaviṣṇuśivātmikāḥ /
ViPur, 3, 15, 17.1 prāṅmukhānbhojayedviprān devānāmubhayātmakān /
ViPur, 5, 1, 35.3 ta eva bhavato rūpe mūrtāmūrtātmike prabho //
ViPur, 5, 30, 7.1 praṇetā manaso buddherindriyāṇāṃ guṇātmaka /
ViPur, 5, 33, 42.1 devatiryaṅmanuṣyeṣu śarīragrahaṇātmikā /
ViPur, 6, 4, 15.1 praṇaṣṭe gandhatanmātre bhavaty urvī jalātmikā /
ViPur, 6, 4, 46.1 vyaktāvyaktātmikā tasmin prakṛtiḥ sampralīyate /
ViPur, 6, 7, 48.2 brahmākhyā karmasaṃjñā ca tathā caivobhayātmikā //
ViPur, 6, 7, 49.1 karmabhāvātmikā hy ekā brahmabhāvātmikāparā /
ViPur, 6, 7, 49.1 karmabhāvātmikā hy ekā brahmabhāvātmikāparā /
ViPur, 6, 7, 49.2 ubhayātmikā tathaivānyā trividhā bhāvabhāvanā //
ViPur, 6, 7, 51.1 hiraṇyagarbhādiṣu ca brahmakarmātmikā dvidhā /
ViPur, 6, 7, 72.2 ceṣṭā tasyāprameyasya vyāpiny avyāhatātmikā //
ViPur, 6, 8, 61.1 jñānapravṛttiniyamaikyamayāya puṃso bhogapradānapaṭave triguṇātmakāya /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 2.1, 1.9 sattvaguṇātmikā ceyam ato viparītā vivekakhyātir iti /
YSBhā zu YS, 1, 11.1, 3.1 sa saṃskāraḥ svavyañjakāñjanas tadākārām eva grāhyagrahaṇobhayātmikāṃ smṛtiṃ janayati //
YSBhā zu YS, 1, 11.1, 10.1 sarvāścaitā vṛttayaḥ sukhaduḥkhamohātmikāḥ //
YSBhā zu YS, 1, 15.1, 1.1 striyo 'nnapānam aiśvaryam iti dṛṣṭaviṣaye vitṛṣṇasya svargavaidehyaprakṛtilayatvaprāptāv ānuśravikaviṣaye vitṛṣṇasya divyādivyaviṣayasaṃprayoge 'pi cittasya viṣayadoṣadarśinaḥ prasaṃkhyānabalād anābhogātmikā heyopādeyaśūnyā vaśīkārasaṃjñā vairāgyam //
YSBhā zu YS, 1, 17.1, 1.4 ekātmikā saṃvid asmitā /
Bhāgavatapurāṇa
BhāgPur, 2, 1, 37.2 nānābhidhābhījyagaṇopapanno dravyātmakaḥ karma vitānayogaḥ //
BhāgPur, 2, 4, 23.2 bhuṅkte guṇān ṣoḍaśa ṣoḍaśātmakaḥ so 'laṃkṛṣīṣṭa bhagavān vacāṃsi me //
BhāgPur, 3, 5, 25.1 sā vā etasya saṃdraṣṭuḥ śaktiḥ sadasadātmikā /
BhāgPur, 3, 8, 11.1 so 'ntaḥ śarīre 'rpitabhūtasūkṣmaḥ kālātmikāṃ śaktim udīrayāṇaḥ /
BhāgPur, 3, 28, 44.1 tasmād imāṃ svāṃ prakṛtiṃ daivīṃ sadasadātmikām /
BhāgPur, 11, 9, 19.1 kevalātmānubhāvena svamāyāṃ triguṇātmikām /
Garuḍapurāṇa
GarPur, 1, 4, 22.2 utsasarja tatastāṃ tu tamomātrātmikāṃ tanūm //
GarPur, 1, 67, 9.2 vāmā somātmikā proktā dakṣiṇā ravisannibhā //
GarPur, 1, 154, 19.2 tṛṣṇārasakṣayoktena lakṣaṇena kṣayātmikā //
GarPur, 1, 154, 20.2 yā tṛṣṇā jāyate tīvrā sopasargātmikā smṛtā //
GarPur, 1, 163, 15.1 dūṣayitvā tu dīrghānuvṛttasthūlakharātmikām /
Kṛṣiparāśara
KṛṣiPar, 1, 116.2 yotraṃ hastacatuṣkaṃ syāt rajjuḥ pañcakarātmikā //
Mātṛkābhedatantra
MBhT, 7, 49.3 prabhāte vāgbhavāṃ devīṃ madhyāhne madanātmikām //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 14.0 tat saṃsthitam etac chabdātmikā devateti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 4.0 tad ayam arthaḥ yeyaṃ kāpilaiḥ paramakāraṇatayā parikalpitā sattvarajastamolakṣaṇaguṇatrayasāmyātmikā prakṛtiḥ tasyās tāvan na guṇebhyo 'nyatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 19.2, 3.0 yathāhi tasya tasya kāñcanaratnāder uttarakālabhāvinyaḥ karipuruṣaturaṃgādirūpāḥ kaṭakakuṇḍalādyā bharaṇātmikā vā arthakriyāḥ śaktirūpatayā sthitāḥ evaṃ śaktyātmanā sthitasvasvakāryajanakatanmātrādigrānthasaptakakāraṇasya guṇatattvasyāvyaktād udbhavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 20.2, 2.0 teṣāṃ ca sattvādīnāṃ prakāśapravṛttiniyamātmikās tisro vṛttayo bāhulyena prathitā itīha noktāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 5.0 ūho vimarśātmakastarkaḥ tatrāsyā dhiyaḥ prāṇe naiva preraṇaṃ kriyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 8.0 tasmācciti caitanye ātivāhike kalādikṣityante tattvaśarīre śaktau ca balātmikāyāṃ kalāsu ca somasūryādyātmikāsu prāṇaśabdo jñeyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 8.0 tasmācciti caitanye ātivāhike kalādikṣityante tattvaśarīre śaktau ca balātmikāyāṃ kalāsu ca somasūryādyātmikāsu prāṇaśabdo jñeyaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 32.2, 5.2 raktājjarāyur bhavati nāḍī caiva rasātmikā //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 3.0 tatra vibhāvaścittavṛtteḥ sthāyyātmikāyā utpattau kāraṇam //
Rasaratnasamuccaya
RRS, 3, 94.2 sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikāsakṣayahāriṇī ca //
RRS, 8, 71.1 iyanmānasya sūtasya bhojyadravyātmikā mitiḥ /
Rasendracūḍāmaṇi
RCūM, 4, 91.1 iyanmānasya sūtasya grāsadravyātmikā mitiḥ /
RCūM, 11, 57.2 sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikoṭhakṣayahāriṇī ca //
Rasādhyāya
RAdhy, 1, 282.2 tato rājabadaryāśca śākhā kisalayātmikā //
Rasārṇava
RArṇ, 2, 84.2 pañcabījātmikāṃ vidyāṃ prāṇāyāmātmasūtrake //
RArṇ, 7, 79.0 sitā kṛṣṇā ca saurāṣṭrī cūrṇakhaṇḍātmikā ca sā //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 12.6 tanuṃ rasamayīmāpya tadātmakakathācaṇāḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 11.2, 10.0 yattu vyāmiśrātmakaṃ tulyakālam ūrdhvādhodoṣaharaṇaṃ tadiha granthagauravabhayān noktamapi vyāmiśrabhūtotkaṭaṃ dravyaṃ vyāmiśrātmakamiti sāmarthyalabdha evāyamarthaḥ //
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.1 seyaṃ kriyātmikā śaktiḥ śivasya paśuvartinī /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 5.2, 11.0 api ca mūḍhabhāva aiśvaryātmakavimarśaśūnyaprakāśamātratattvo brahmarūpo 'pi yatra nāsti yac chrutyantavidaḥ pratipannāḥ vijñānaṃ brahma iti tasyāpi svātantryātmakaspandaśaktiṃ vinā jaḍatvāt //
SpandaKārNir zu SpandaKār, 1, 5.2, 11.0 api ca mūḍhabhāva aiśvaryātmakavimarśaśūnyaprakāśamātratattvo brahmarūpo 'pi yatra nāsti yac chrutyantavidaḥ pratipannāḥ vijñānaṃ brahma iti tasyāpi svātantryātmakaspandaśaktiṃ vinā jaḍatvāt //
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
SpandaKārNir zu SpandaKār, 1, 25.2, 2.2 yāṃ spandātmikām avasthām avalambya /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 4.0 tathā nirañjanāḥ kṛtakṛtyatvān nivṛttādhikāramalāḥ śāntaviśiṣṭavācakātmasvarūpās tatraiva spandātmake bale samyagabhedāpattyā prakarṣeṇāpunarāvṛttyā līyante adhikamalānmucyante ārādhakacittena upāsakalokasaṃvedanena saha //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 16.0 tathā dīkṣādipravṛttānām ācāryādīnāṃ karaṇarūpāḥ sarve mantrās tatspandatattvarūpaṃ balam ākramya anuprāṇakatvena avaṣṭabhya ācāryādīnām eva sambandhinārādhakacittena saha mokṣabhogasādhanādyadhikārāya pravartante tatraiva śāntavācakaśabdātmakaśarīrarūpā ata eva ca nirañjanāḥ śuddhāḥ samyak pralīyante viśrāmyanti //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 3.0 kathamākramyārādhakasya kalpitadehādipramātṛbhūmiṃ svātmanyeva nimagnāṃ kṛtvātha ca spandātmakaṃ balamākramya sthitasya kalpitadehabuddhipramātṛbhūmim asakṛd uttejayataḥ sādhakasya yogino yajjijñāsitaṃ nidhānādi yatra deśādau yena hemādinā paramārthena yathā saṃniveśena sthitaṃ tathā tadacirād eva prakāśate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 6.2, 1.0 yathā kṣīṇadhātur ṛṣiprāyaḥ so 'pi spandātmakaṃ balam ākramya spandasamāveśabalena prāṇapramātṛbhūmim asakṛd uttejya kārye 'vaśyakartavye karmaṇi pravartate aśakyam api vastu tadbalākramaṇenaiva karotītyarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 2.0 iti nītyā ekasyāṃ kasyāṃcid ālambanaviśeṣanibhṛtavikārātmikāyāṃ cintāyāṃ prasaktasya ekāgrībhūtasya yogino yata iti tadekāgratāprakarṣollasatsaṃvitsphāratas tadālambananimīlanājjhaṭiti grastasamastacintāsaṃtater agnīṣomāvibhedātmanaḥ spandatattvādapara evodayaściccamatkārātmānya eva lokottara ullāsaḥ syāt sa taccamatkāronmeṣakatvād evonmeṣo vijñātavyo 'nveṣaṇīyaḥ ittham eva yoginā jñātuṃ śakyaḥ tataśca svayamiti idaṃtāviṣayatvābhāvād akṛtakaprayatnātmanāvadhānenāhaṃtayaivopetyātmani lakṣayet asādhāraṇena camatkārātmanā pratyabhijānīyāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 6.0 evaṃ ceyad viśvaśaktikhacitaparāśaktisundarasya svātmanaḥ svarūpagopanakrīḍayā svātmabhittāv evāṃśāṃśikayā nirbhāsanaṃ bhagavān yāvaccikīrṣati tāvadekaivābhinnāpyasau tadīyā vimarśaśaktiricchātvaṃ pratipadya jñānakriyārūpatayā sthitvā śivaśaktiparāmarśātmakabījayonibhedena dvidhā bhūtvā vargabhedena tatkalābhedena ca navadhā pañcāśaddhā ca sphurantī tadvimarśasārair aghoraghoraghorataraiḥ saṃvittidevatātmabhiḥ rūpaiḥ prathamānā bhagavataḥ pañcavidhakṛtyakāritāṃ nirvahati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 3.1 yato'sya yaḥ pratyayodbhavo vikalpakāvikalpakajñānaprasaraḥ sa śabdānuvedhena ahamidaṃ jānāmi ityādinā sūkṣmāntaḥśabdānurañjanena sthūlābhilāpasaṃsargeṇa ca vinā na bhavati iti tiraścām apyasāṃketikaḥ nirdeśaprakhyaḥ svātmani ca śironirdeśaprakhyo 'ntarabhyupagamarūpaḥ śabdanavimarśo 'styeva anyathā bālasya prathamasaṃketagrahaṇaṃ na ghaṭeta antarūhāpohātmakavimarśaśūnyatvāt /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 1.0 seti ślokatrayanirṇītatvāt iyamiti prameyaparyantena rūpeṇa sphurantī svasvabhāvarūpasya cidātmanaḥ śivasya sambandhinī spandatattvātmikā parābhaṭṭārikaiva viśvavaicitryāvasthitikāritvāt kriyāśaktiḥ prāṅnirṇītadṛśā śiva eva gṛhītapaśubhūmike vartamānā prāṇapuryaṣṭakarūpam amuṃ kartṛtātmanāhaṃtāvipruṣā prokṣitaṃ kurvāṇā tathārūpeṇāpratyabhijñāya svarūpāvārakatvād dhānādānādiparikleśahetutvācca bandhayitrī bhavati //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 1.0 etacchāstroktam etajjñānam eva puruṣārthaprāptihetutvād dhanam alabhyam api duṣprāpam api labdhvā śaṃkarasvapnopadeśasāraṃ śilātalād avāpya prakāśavimarśātmakaṃ hṛdayam eva viśvāntaḥpraveśāvakāśapradatvād guhā tasyām antena niścayena kṛtā nihitiḥ sthāpanā yena arthāttasyaiva jñānadhanasya tasya svāminaḥ śrīvasuguptābhidhānasya guroryathaiva tacchivāya jātaṃ tadvadadhikāriniyamasaṃkocābhāvāt sarvalokasyāpi hṛdguhāntakṛtanihiter yatnād asāmayikāt gopayataḥ dṛḍhapratipattyā ca svātmīkurvataḥ sadā śivāya bhavati nityaśaṃkarātmakasvasvabhāvasamāveśalābhāya sampadyata iti śivam //
Tantrasāra
TantraS, 5, 3.0 yadā tu upāyāntaram asau svasaṃskārārthaṃ vikalpo 'pekṣate tadā buddhiprāṇadehaghaṭādikān parimitarūpān upāyatvena gṛhṇan aṇutvaṃ prāpta āṇavaṃ jñānam āvirbhāvayati tatra buddhiḥ dhyānātmikā prāṇaḥ sthūlaḥ sūkṣmaś ca ādya uccāraṇātmā uccāraṇaṃ ca nāma pañca prāṇādyā vṛttayaḥ sūkṣmas tu varṇaśabdavācyo vakṣyate dehaḥ saṃniveśaviśeṣātmā karaṇaśabdavācyaḥ ghaṭādayo bāhyāḥ kumbhasthaṇḍilaliṅgapūjādyupāyatayā kīrtayiṣyamāṇāḥ //
TantraS, 9, 11.0 icchātmikā sphuṭasvātantryātmikā śivasya iti śaktibhedāḥ sapta mukhyāḥ //
TantraS, 9, 11.0 icchātmikā sphuṭasvātantryātmikā śivasya iti śaktibhedāḥ sapta mukhyāḥ //
TantraS, 9, 35.0 atha ekasmin pramātari prāṇapratiṣṭhitatayā bhedanirūpaṇam iha nīlaṃ gṛhṇataḥ prāṇaḥ tuṭiṣoḍaśakātmā vedyāveśaparyantam udeti tatra ādyā tuṭir avibhāgaikarūpā dvitīyā grāhakollāsarūpā antyā tu grāhyābhinnā tanmayī upāntyā tu sphuṭībhūtagrāhakarūpā madhye tu yat tuṭidvādaśakaṃ tanmadhyāt ādyaṃ ṣaṭkaṃ nirvikalpasvabhāvaṃ vikalpācchādakaṃ ṣaṭtvaṃ ca asya svarūpeṇa ekā tuṭiḥ ācchādanīye ca vikalpe pañcarūpatvam unmimiṣā unmiṣattā sā ca iyaṃ sphuṭakriyārūpatvāt tuṭidvayātmikā spandanasya ekakṣaṇarūpatvābhāvāt unmiṣitatā svakāryakartṛtvaṃ ca ity evam ācchādanīyavikalpapāñcavidhyāt svarūpāc ca ṣaṭ kṣaṇā nirvikalpakāḥ tato 'pi nirvikalpasya dhvaṃsamānatā dhvaṃso vikalpasya unmimiṣā unmiṣattā tuṭidvayātmikā unmiṣitatā ca iti ṣaṭ tuṭayaḥ //
TantraS, 9, 35.0 atha ekasmin pramātari prāṇapratiṣṭhitatayā bhedanirūpaṇam iha nīlaṃ gṛhṇataḥ prāṇaḥ tuṭiṣoḍaśakātmā vedyāveśaparyantam udeti tatra ādyā tuṭir avibhāgaikarūpā dvitīyā grāhakollāsarūpā antyā tu grāhyābhinnā tanmayī upāntyā tu sphuṭībhūtagrāhakarūpā madhye tu yat tuṭidvādaśakaṃ tanmadhyāt ādyaṃ ṣaṭkaṃ nirvikalpasvabhāvaṃ vikalpācchādakaṃ ṣaṭtvaṃ ca asya svarūpeṇa ekā tuṭiḥ ācchādanīye ca vikalpe pañcarūpatvam unmimiṣā unmiṣattā sā ca iyaṃ sphuṭakriyārūpatvāt tuṭidvayātmikā spandanasya ekakṣaṇarūpatvābhāvāt unmiṣitatā svakāryakartṛtvaṃ ca ity evam ācchādanīyavikalpapāñcavidhyāt svarūpāc ca ṣaṭ kṣaṇā nirvikalpakāḥ tato 'pi nirvikalpasya dhvaṃsamānatā dhvaṃso vikalpasya unmimiṣā unmiṣattā tuṭidvayātmikā unmiṣitatā ca iti ṣaṭ tuṭayaḥ //
TantraS, Trayodaśam āhnikam, 37.0 mūlādhārād dviṣaṭkāntavyomāgrāpūraṇātmikā //
TantraS, 21, 3.0 tatra saṃvinmātramaye viśvasmin saṃvidi ca vimarśātmikāyāṃ vimarśasya ca śabdanātmakatāyāṃ siddhāyāṃ sakalajaganniṣṭhavastunaḥ tadgatasya ca karmaphalasambandhavaicitryasya yat vimarśanaṃ tad eva śāstram iti parameśvarasvabhāvābhinna eva samastaḥ śāstrasaṃdarbho vastuta ekaphalaprāpakaḥ ekādhikāryuddeśenaiva tatra tu parameśvaraniyatiśaktimahimnaiva bhāge bhāge rūḍhiḥ lokānām iti //
Tantrāloka
TĀ, 1, 127.1 ahaṃrūpā tu saṃvittirnityā svaprathanātmikā /
TĀ, 1, 127.2 vidhirniyogastryaṃśā ca bhāvanā codanātmikā //
TĀ, 1, 203.2 kāṣṭhā saiva parā sūkṣmā sarvadikkāmṛtātmikā //
TĀ, 1, 258.2 dharmasya sṛṣṭiḥ sāmānyasṛṣṭiḥ sā saṃśayātmikā //
TĀ, 1, 271.2 parā parāparā devī caramā tvaparātmikā //
TĀ, 3, 43.2 karoti tāṃ sparśavaraḥ sukhātmikāṃ sa cāpi kasyāmapi nāḍisaṃtatau //
TĀ, 3, 92.1 ātmanyeva ca viśrāntyā tatproktamamṛtātmakam /
TĀ, 3, 200.1 ekaikāmarśarūḍhau tu saiva pañcāśadātmikā /
TĀ, 3, 220.2 sātra kuṇḍalinī bījaṃ jīvabhūtā cidātmikā //
TĀ, 3, 258.1 ghoraghoratarāṇāṃ tu sotṛtvācca tadātmikāḥ /
TĀ, 4, 151.2 śaṅkāṃ yamātmikāṃ bhāge sūte saṃharate 'pi ca //
TĀ, 4, 153.1 vilāpanātmikāṃ tāṃ ca bhāvasaṃhṛtimātmani /
TĀ, 5, 18.2 ādyā tu prāṇanābhikhyāparoccārātmikā bhavet //
TĀ, 5, 89.2 nistaraṅgāvatīrṇā sā vṛttirekā śivātmikā //
TĀ, 6, 23.1 baddhā yāgādikāle tu niṣkalatvācchivātmikā /
TĀ, 6, 27.2 mahāsandhyā tṛtīyā tu supraśāntātmikā sthitā //
TĀ, 6, 227.2 ekāśītipadā devī śaktiḥ proktā śivātmikā //
TĀ, 8, 8.1 tatsamastaṃ svasaṃvittau sā saṃvidbharitātmikā /
TĀ, 8, 255.1 guṇasāmyātmikā tena prakṛtiḥ kāraṇaṃ bhavet /
TĀ, 11, 31.2 yasyāṃ rūḍhaḥ samabhyeti svaprakāśātmikāṃ parām //
TĀ, 16, 22.2 ye tu tāmadvayavyāptiṃ na vindanti śivātmikām //
TĀ, 16, 153.2 ekākiyāmalatvenetyevaṃ sā dvādaśātmikā //
TĀ, 16, 197.1 tasmiṃstasminvastuni rūḍhiravaśyaṃ śivātmikā bhavati /
TĀ, 17, 29.2 yatroddiṣṭe vidhau paścāttadanantaiḥ kriyātmakaiḥ //
TĀ, 17, 65.2 chindyātkalā hi sā kiṃcitkartṛtvonmīlanātmikā //
TĀ, 26, 27.1 devīmekāmatho śuddhāṃ vadedvā yāmalātmikām /
Ānandakanda
ĀK, 1, 10, 133.2 kāntābhrahemavajrāṇāṃ kṛtā bījai rasātmikā //
ĀK, 1, 11, 7.1 pañcabhūtātmikāḥ pañca kartavyā ghuṭikāḥ priye /
ĀK, 1, 11, 7.2 jīvātmikā bhavetṣaṣṭhī ghuṭikā piṇḍakoṣṭayuk //
ĀK, 1, 15, 526.2 nānāvidhadalopetāś chadapañcadaśātmikāḥ //
ĀK, 1, 25, 90.2 iyanmānasya sūtasya bhojyadravyātmikā mitiḥ //
ĀK, 2, 9, 48.1 jyotirnāmnī tridhā proktā vṛkṣakandatṛṇātmikā /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 21.2, 14.0 niyantum ahitād arthād dhṛtirhi niyamātmikā iti //
ĀVDīp zu Ca, Śār., 1, 23.2, 7.0 niścayātmiketi sthirasvarūpā adhyavasāyarūpetyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 74.2, 20.0 tathāhi cetanā guṇatvena acetanakhādibhūtātiriktadharmeṇātmānaṃ gamayati dhṛtistu niyamātmikā niyantāramātmānaṃ gamayati buddhistu ūhāpohayorekaṃ kāraṇaṃ gamayatyātmānaṃ smṛtistu pūrvānubhūtārthasmartāraṃ sthāyinamātmānaṃ gamayatītyādyanusaraṇīyam //
ĀVDīp zu Ca, Śār., 1, 100.2, 4.0 dhṛtirhi niyamātmiketi yasmād dhṛtirakāryaprasaktaṃ mano nivartayati svarūpeṇa tasmānmanoniyamaṃ kartumaśaktā dhṛtiḥ svakarmabhraṣṭā bhavatītyarthaḥ //
ĀVDīp zu Ca, Cik., 22, 7.2, 7.0 yā hi mānasī tṛṣṇā sā śarīre icchādveṣātmikā tṛṣṇā sukhaduḥkhāt pravartate ityādāv uktā iyaṃ tu dehāśrayadoṣakāraṇā satī dehajaiveti bhāvaḥ //
ĀVDīp zu Ca, Cik., 22, 17.2, 4.0 evaṃ prāksūtritavātapittāmāmbukṣayopasargātmikāḥ pañca tṛṣṇā vyāhṛtāḥ atraiva suśrutoktā kaphajā āmajāyām avaruddhā kṣatajā upasargātmikāyām avaruddhā annajā cāmajāyām evāntarbhāvanīyā //
ĀVDīp zu Ca, Cik., 22, 17.2, 4.0 evaṃ prāksūtritavātapittāmāmbukṣayopasargātmikāḥ pañca tṛṣṇā vyāhṛtāḥ atraiva suśrutoktā kaphajā āmajāyām avaruddhā kṣatajā upasargātmikāyām avaruddhā annajā cāmajāyām evāntarbhāvanīyā //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 9.1, 9.0 jīvanākhyāthavā prāṇe 'haṃtā puryaṣṭakātmikā //
ŚSūtraV zu ŚSūtra, 2, 5.1, 5.0 sphurattā saiva sampūrṇasvānandocchalanātmikām //
ŚSūtraV zu ŚSūtra, 2, 6.1, 5.0 yad vā guruḥ parā śaktir īśvarānugrahātmikā //
ŚSūtraV zu ŚSūtra, 3, 39.1, 8.0 yadā punar asau yogī proktāṃ turyātmikāṃ daśām //
ŚSūtraV zu ŚSūtra, 3, 43.1, 8.0 śakticakrasya jananī parānandāmṛtātmikā //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 8.1, 2.0 śyāmāvasthāyā upa samīpe vartate sā upaśyāmā tayā caturdaśapañcadaśahāyanātmikayā yoṣayā saha madhuvārā madhupānāvṛttiḥ udañjidhārṣṭye atyantadṛḍhataratve prayojako bhavati anena vākyena parisaṃkhyāvidheḥ svarūpaṃ prakāśitaṃ bhavati //
Haribhaktivilāsa
HBhVil, 5, 69.2 sampūrṇamaṇḍalaṃ śuddhaṃ cintayed amṛtātmakam //
Mugdhāvabodhinī
MuA zu RHT, 2, 21.1, 11.1 iyanmānasya sūtasya bhojyadravyātmikā mitiḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 71.2, 2.0 iyanmānasya etāvatparimāṇasya sūtasya saṃbandhavivakṣayā ṣaṣṭhī iyanmite sūte ityarthaḥ yā iyatī mitiḥ etāvatparimāṇaṃ bhojyadravyāṇām iti śeṣaḥ iti ucyate bhojyadravyātmikā grasanīyasvarṇādidravyāṇāṃ mānanirdeśarūpā asau uktiḥ grāsamānaṃ samīritam iyanmānaḥ sūtaḥ iyanmānaṃ svarṇādidravyaṃ grasituṃ samarthaḥ evaṃrūpamānanirdeśaḥ grāsamānaṃ jñeyam //
RRSBoṬ zu RRS, 8, 75, 4.0 bhāgataḥ yathābhāgaṃ tattaddravyajāraṇāyāṃ nirdiṣṭabhāgam anatikramya vakṣyamāṇacatuḥṣaṣṭibhāgāt nyūnatayā adhikatayā vā ityarthaḥ bījādānena śuddhasvarṇaraupyātmakabījagrahaṇam //
Rasārṇavakalpa
RAK, 1, 72.2 vīkṣayecchivamanā bhavātmikāṃ miśritauṣadharataikapāṭavaiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 18.2 śaunakīyā ca paurāṇī dharmaśāstrātmikā ca yā //
SkPur (Rkh), Revākhaṇḍa, 15, 2.1 tatastā mātaro ghorā brahmaviṣṇuśivātmikāḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 21.1 pañcātmikā tanurdeva brāhmaṇaiste pragīyate /
Sātvatatantra
SātT, 4, 33.1 śṛṇu viśvāsam āpanno niścayātmikayā dhiyā /