Occurrences

Aṣṭasāhasrikā
Mahābhārata
Mūlamadhyamakārikāḥ
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Matsyapurāṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Rājanighaṇṭu
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aṣṭasāhasrikā
ASāh, 1, 3.1 atha khalvāyuṣmataḥ śāriputrasyaitadabhavat kimayamāyuṣmān subhūtiḥ sthavira ātmīyena svakena prajñāpratibhānabalādhānena svakena prajñāpratibhānabalādhiṣṭhānena bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāmupadekṣyati utāho buddhānubhāveneti /
ASāh, 2, 20.4 anātmīyam etannāmadheyaṃ prakṣiptam /
Mahābhārata
MBh, 1, 112, 31.1 ātmīye ca varārohe śayanīye caturdaśīm /
MBh, 1, 184, 8.2 yathātmīyānyajināni sarve saṃstīrya vīrāḥ suṣupur dharaṇyām //
MBh, 13, 119, 21.2 gobrāhmaṇakṛte prāṇān hutvātmīyān raṇājire //
Mūlamadhyamakārikāḥ
MMadhKār, 18, 2.1 ātmanyasati cātmīyaṃ kuta eva bhaviṣyati /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 33.1 chāyām atyeti nātmīyāṃ yathā vā kṛtsnam apy adaḥ /
Bodhicaryāvatāra
BoCA, 8, 61.1 na kevalamamedhyatvamātmīyaṃ na jugupsasi /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 63.1 athākathayad ātmīyaṃ svapnaṃ yaugandharāyaṇaḥ /
BKŚS, 5, 209.1 ātmīyās taṇḍulās tena randhanāya samarpitāḥ /
BKŚS, 10, 115.1 ninditā ca mayātmīyā buddhir vāk ca pramādinī /
BKŚS, 10, 156.1 idaṃ bhavanam ātmīyaṃ pratyavekṣyaṃ sadā tvayā /
BKŚS, 14, 12.2 nāma vegavatātmīyam asau vegavatī tataḥ //
BKŚS, 15, 124.2 kāryaṃ cen mahyam ātmīyam aṃśam āryaḥ prayacchatu //
BKŚS, 17, 65.2 dattavān svayam ākṛṣya mahyam ātmīyam āsanam //
BKŚS, 18, 595.2 adhyasthāpayam ātmīyāṃ śayyāṃ gatavilakṣatam //
BKŚS, 18, 611.2 paṭhadbhiś ca tato viprair ātmīyam agamaṃ gṛham //
Daśakumāracarita
DKCar, 1, 2, 22.1 so 'pi mitrasaṃdarśanavyatikarāpagatacintājvarātiśayo mukulitakarakamalaḥ savinayam ātmīyapracāraprakāram avocat //
DKCar, 2, 3, 217.1 arthapālamukhe nidhāya snigdhadīrghāṃ dṛṣṭim ācaṣṭāṃ bhavānātmīyacaritam ityādideśa //
DKCar, 2, 4, 178.0 bahūpayuktā ca buddhiḥ muktabandhaste śvaśuraḥ paśyatu mām ityabhidhāya bhūyaḥ pramatimeva paśyanprītismeraḥ prastūyatāṃ tāvadātmīyaṃ caritam ityājñāpayat //
Divyāvadāna
Divyāv, 18, 75.1 tatastena timiṃgilenātmīyaṃ mukhadvāraṃ mṛdunopakrameṇa svairaṃ svairaṃ pihitam //
Divyāv, 18, 162.1 sa ātmīyādapi piṇḍapātāt tasya saṃvibhāgaṃ prārabdhaḥ kartum //
Divyāv, 18, 384.1 sā tatra gatvā tadātmīyamalaṃkāraṃ śarīrādavatārya mālākārāyānuprayacchaty asyālaṃkārasya mūlyaṃ me pratidivasaṃ devasyārthe nīlotpalāni dadasva //
Divyāv, 18, 550.1 ātmīyāmevopariprāvaraṇapotrīm alabhamānastatraiva tāṃ paṭṭikāṃ saṃlakṣya tyaktvā bhāṇḍāvārīṃ gatvā yugalamanyaṃ prāvṛtya svagṛhaṃ gataḥ //
Divyāv, 18, 551.1 tatra ca gataḥ saṃpaśyati tamevātmīyaṃ prāvaraṇaṃ tasyā mātuḥ śirasi prāvṛtam //
Divyāv, 19, 358.1 sa nirīkṣitumārabdho yāvat paśyatyātmīyaṃ snānaśāṭakam //
Kumārasaṃbhava
KumSaṃ, 2, 19.1 kim idaṃ dyutim ātmīyāṃ na bibhrati yathā purā /
KumSaṃ, 5, 49.2 karoti lakṣyaṃ ciram asya cakṣuṣo na vaktram ātmīyam arālapakṣmaṇaḥ //
Kāmasūtra
KāSū, 4, 2, 37.1 ātmanaḥ sāreṇa vālaṃkāraṃ tadīyam ātmīyaṃ vā bibhṛyāt //
KāSū, 5, 2, 8.7 tatra mahārhagandham uttarīyaṃ kusumaṃ ca ātmīyaṃ syād aṅgulīyakaṃ ca /
KāSū, 6, 2, 5.5 tadīyam ātmīyaṃ vā svayam aviśeṣeṇa paśyet /
Kātyāyanasmṛti
KātySmṛ, 1, 9.1 ātmīye saṃsthitā dharme nṛpāḥ śakratvam āpnuyuḥ /
KātySmṛ, 1, 851.1 pitryaṃ pitryarṇasaṃśuddham ātmīyaṃ cātmanā kṛtam /
Kāśikāvṛtti
Kūrmapurāṇa
KūPur, 1, 24, 89.1 paśya tvamātmanātmānamātmīyamamalaṃ padam /
Laṅkāvatārasūtra
LAS, 2, 137.3 tatra mahāmate katamannairātmyadvayalakṣaṇam yaduta ātmātmīyarahitaskandhadhātvāyatanakadambakam ajñānakarmatṛṣṇāprabhavaṃ cakṣuṣā rūpādigrahaṇābhiniveśātpravartamānaṃ vijñānaṃ sarvendriyaiḥ svacittadṛśyabhājanadehālayasvacittavikalpavikalpitaṃ vijñāpayati /
LAS, 2, 139.17 pracaritaśūnyatā punarmahāmate katamā yaduta skandhā ātmātmīyarahitā hetuyuktikriyākarmayogaiḥ pravartamānāḥ pravartante /
LAS, 2, 143.5 tatra kathaṃ mahāmate bodhisattvo mahāsattvaḥ svacittadṛśyavibhāvanākuśalo bhavati yaduta sa evaṃ pratyavekṣate svacittamātramidaṃ traidhātukamātmātmīyarahitaṃ nirīham āyūhaniyūhavigatam anādikālaprapañcadauṣṭhulyavāsanābhiniveśavāsitaṃ traidhātukavicitrarūpopacāropanibaddhaṃ dehabhogapratiṣṭhāgativikalpānugataṃ vikalpyate khyāyate ca /
Matsyapurāṇa
MPur, 21, 34.2 ātmīyaṃ nṛpatiḥ putraṃ nṛpalakṣaṇasaṃyutam //
MPur, 23, 10.1 āropya lokamanayadātmīyaṃ sa pitāmaha /
Tantrākhyāyikā
TAkhy, 1, 46.1 tenāpi tasyātmīyagṛhaikadeśe sthānaṃ nirdiśya bhāryā abhihitā //
TAkhy, 1, 60.1 sā tūtpannapratibhā dūtikām ātmīyadarśanasaṃvidhānena baddhvā kāmukasakāśaṃ yayau //
Viṣṇupurāṇa
ViPur, 4, 7, 22.1 ato 'rhasi mamātmīyaṃ caruṃ dātuṃ madīyaṃ carum ātmanopayoktum //
Viṣṇusmṛti
ViSmṛ, 22, 20.1 mṛte svāminyātmīyam //
Yājñavalkyasmṛti
YāSmṛ, 2, 85.2 sabrahmacārikātmīyapitṛnāmādicihnitam //
Śatakatraya
ŚTr, 1, 57.1 na kaściccaṇḍakopānām ātmīyo nāma bhūbhujām /
Garuḍapurāṇa
GarPur, 1, 113, 55.2 sukṛtaṃ bhuṅkṣva cātmīyaṃ mūḍha kiṃ paritapyase //
Hitopadeśa
Hitop, 2, 51.1 atra bhayaprastāve prajñābalenāham enaṃ svāminam ātmīyaṃ kariṣyāmi /
Kathāsaritsāgara
KSS, 3, 4, 393.2 bahirgatāmivātmīyadeśadarśananirvṛtim //
KSS, 4, 2, 89.1 tvāṃ ca dṛṣṭvādhunātmīyo devi prāṇapradaḥ suhṛt /
KSS, 4, 2, 151.1 sa ca ślathīkṛtātmīyadeśavāsarasastataḥ /
KSS, 4, 2, 162.1 tatra prāptena cātmīyā jātir vaidyādharī mayā /
KSS, 6, 1, 191.1 tato rahasyam ātmīyaṃ sarvam asmai mayoditam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 18.2, 1.1 pratyagrārkabhāsvaraṃ devair gaṇaiś ca stūyamānam ātmīyaṃ rūpaṃ vajrapāṇir devaḥ śatakratuḥ prakaṭīcakāra /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 29.2, 1.0 tatrāpi arthavādānuvādarūpaṃ vistaraṃ tyaktvā sārārthābhidhāyibhir bāhulyena kvacit taduktaiḥ kvacic cātmīyair nirākulaṃ kramaṃ jñānaṃ śāstram abhidhāsye itīndro munīn āheti hārītaḥ svaśiṣyān brūte //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 12.2, 1.0 etān kārakair bhogasādhanais tattvabhāvabhuvanādibhir yuktān svatejasā nijecchāśaktyā samyagadhiṣṭhāya svārthasiddhyartham ityātmīyasya vyāpārasya sampattaye yadvā svairātmabhir arthyata ityartho bhogāpavargalakṣaṇaḥ puruṣārthaḥ tasya niṣpattyarthaṃ niyojayati na tūnmattavat nāpy aprayojanaṃ prayojanānuddeśena mandasyāpyapravṛtteḥ naca krīḍārthaṃ rāgādivirahiṇas tadasaṃbhavāt nāpyātmanimittaṃ paripūrṇatvāt //
Rājanighaṇṭu
RājNigh, 13, 172.1 ghṛṣṭaṃ nikāṣapaṭṭe yatpuṣyati rāgamadhikamātmīyam /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 11.2, 1.1 uktopapattyupalabdhyanuśīlanapratyabhijñātaṃ taṃ spandatattvātmakaṃ svabhāvam ātmīyam adhiṣṭhātṛbhāvena vyutthānadaśāyām api vyāpnuvantam avalokayaṃś cinvānaḥ /
SpandaKārNir zu SpandaKār, 1, 21.2, 2.0 iti gītoktadṛśā satatam evāntarmukhasvarūpanibhālanapravaṇo yaḥ sa jāgradeva jāgarāvasthāsthita eva nijamātmīyaṃ śaṃkarātmakaṃ svasvabhāvam acireṇādhigacchati tathā asya śaṃkarātmā āntaraḥ svabhāvaḥ svayam evonmajjati yena prabuddho nityoditasamāveśāsādanāt suprabuddho jīvanmukto bhavatītyarthaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 15.0 nirvāṇodyogino mokṣotsukāste ca te yoginaśca teṣāṃ pragamo'punarāvṛttistasya nijā ātmīyā sā cāsau tanuśca tasyā dvārdvāraṃ tasyāṃ vetrāyamāṇāḥ pratīhārā ivācarantaḥ //
Tantrāloka
TĀ, 4, 61.2 ātmīyamasya saṃjñānakrameṇa svātmadīkṣaṇam //
TĀ, 8, 316.1 avyaktakale guhayā prakṛtikalābhyāṃ vikāra ātmīyaḥ /
TĀ, 17, 33.1 kuryādātmīyahṛdayasthitamapyavabhāsakam /
TĀ, 17, 79.1 śiṣyadehādimātmīyadehaprāṇādiyojitam /
Ānandakanda
ĀK, 1, 16, 56.1 ātmīyaśivatoyena tataścāṅgaṃ vimardayet /
Āryāsaptaśatī
Āsapt, 2, 388.2 kṛtvā jvaram ātmīyaṃ jigāya bāṇaṃ raṇe viṣṇuḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 12, 4.1 svalakṣaṇamiti ātmīyaṃ lakṣaṇam /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 28.1, 4.0 dāyate śodhyate rūpam ātmīyaṃ dīyate punaḥ //
ŚSūtraV zu ŚSūtra, 3, 40.1, 7.0 ātmīyam eva vimṛśan nāste rūpaṃ tadāsya tu //
Śukasaptati
Śusa, 4, 6.4 tayā cātmīyaṃ nāma gotraṃ kulakramaṃ cājñāpitaḥ /
Śusa, 9, 2.2 sa evātmīyahāsyasya matsyahāsyasya ca kāraṇaṃ vaktā /
Saddharmapuṇḍarīkasūtra
SDhPS, 14, 14.1 upasaṃkramya ca ubhayayos tathāgatayorarhatoḥ samyaksaṃbuddhayoḥ pādau śirobhirvanditvā sarvāṃśca tān bhagavataḥ śākyamunestathāgatasyātmīyān nirmitāṃstathāgatavigrahān ye te samantato daśasu dikṣvanyonyāsu lokadhātuṣu saṃnipatitā nānāratnavṛkṣamūleṣu siṃhāsanopaviṣṭās tān sarvān abhivandya namaskṛtya ca anekaśatasahasrakṛtvastāṃstathāgatānarhataḥ samyaksaṃbuddhān pradakṣiṇīkṛtya nānāprakārair bodhisattvastavair abhiṣṭutya ekānte tasthuḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 54, 10.3 mukhaṃ darśaya cātmīyaṃ mātaraṃ māṃ hi mānaya //