Occurrences

Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kāmasūtra
Matsyapurāṇa
Viṣṇupurāṇa
Hitopadeśa
Rājanighaṇṭu
Spandakārikānirṇaya
Āryāsaptaśatī

Bṛhatkathāślokasaṃgraha
BKŚS, 5, 63.1 athākathayad ātmīyaṃ svapnaṃ yaugandharāyaṇaḥ /
BKŚS, 15, 124.2 kāryaṃ cen mahyam ātmīyam aṃśam āryaḥ prayacchatu //
Divyāvadāna
Divyāv, 18, 384.1 sā tatra gatvā tadātmīyamalaṃkāraṃ śarīrādavatārya mālākārāyānuprayacchaty asyālaṃkārasya mūlyaṃ me pratidivasaṃ devasyārthe nīlotpalāni dadasva //
Divyāv, 18, 551.1 tatra ca gataḥ saṃpaśyati tamevātmīyaṃ prāvaraṇaṃ tasyā mātuḥ śirasi prāvṛtam //
Divyāv, 19, 358.1 sa nirīkṣitumārabdho yāvat paśyatyātmīyaṃ snānaśāṭakam //
Kāmasūtra
KāSū, 4, 2, 37.1 ātmanaḥ sāreṇa vālaṃkāraṃ tadīyam ātmīyaṃ vā bibhṛyāt //
KāSū, 6, 2, 5.5 tadīyam ātmīyaṃ vā svayam aviśeṣeṇa paśyet /
Matsyapurāṇa
MPur, 21, 34.2 ātmīyaṃ nṛpatiḥ putraṃ nṛpalakṣaṇasaṃyutam //
MPur, 23, 10.1 āropya lokamanayadātmīyaṃ sa pitāmaha /
Viṣṇupurāṇa
ViPur, 4, 7, 22.1 ato 'rhasi mamātmīyaṃ caruṃ dātuṃ madīyaṃ carum ātmanopayoktum //
Hitopadeśa
Hitop, 2, 51.1 atra bhayaprastāve prajñābalenāham enaṃ svāminam ātmīyaṃ kariṣyāmi /
Rājanighaṇṭu
RājNigh, 13, 172.1 ghṛṣṭaṃ nikāṣapaṭṭe yatpuṣyati rāgamadhikamātmīyam /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 11.2, 1.1 uktopapattyupalabdhyanuśīlanapratyabhijñātaṃ taṃ spandatattvātmakaṃ svabhāvam ātmīyam adhiṣṭhātṛbhāvena vyutthānadaśāyām api vyāpnuvantam avalokayaṃś cinvānaḥ /
SpandaKārNir zu SpandaKār, 1, 21.2, 2.0 iti gītoktadṛśā satatam evāntarmukhasvarūpanibhālanapravaṇo yaḥ sa jāgradeva jāgarāvasthāsthita eva nijamātmīyaṃ śaṃkarātmakaṃ svasvabhāvam acireṇādhigacchati tathā asya śaṃkarātmā āntaraḥ svabhāvaḥ svayam evonmajjati yena prabuddho nityoditasamāveśāsādanāt suprabuddho jīvanmukto bhavatītyarthaḥ //
Āryāsaptaśatī
Āsapt, 2, 388.2 kṛtvā jvaram ātmīyaṃ jigāya bāṇaṃ raṇe viṣṇuḥ //