Occurrences

Baudhāyanagṛhyasūtra
Vasiṣṭhadharmasūtra
Mahābhārata
Manusmṛti
Kūrmapurāṇa
Nyāyabhāṣya
Pañcārthabhāṣya
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Mukundamālā
Mṛgendraṭīkā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rājamārtaṇḍa
Skandapurāṇa
Ānandakanda
Āyurvedadīpikā
Haribhaktivilāsa

Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 62.1 mahayed ṛtvijam ācāryaṃ cātmānaṃ vā eṣa mahayati yaḥ samṛtvijam ācāryaṃ ca mahayaty evam evaṃvratā vā ātyantikāḥ syuḥ patito 'nanūcāna iti nimittāni //
Vasiṣṭhadharmasūtra
VasDhS, 29, 20.1 ātyantikaphalapradaṃ mokṣasaṃsāramocanam /
Mahābhārata
MBh, 6, BhaGī 6, 21.1 sukhamātyantikaṃ yattadbuddhigrāhyamatīndriyam /
Manusmṛti
ManuS, 2, 242.1 nābrāhmaṇe gurau śiṣyo vāsam ātyantikaṃ vaset /
ManuS, 2, 243.1 yadi tv ātyantikaṃ vāsaṃ rocayeta guroḥ kule /
Kūrmapurāṇa
KūPur, 2, 12, 1.3 karmayogaṃ brāhmaṇānāmātyantikaphalapradam //
KūPur, 2, 14, 85.1 yadi tvātyantikaṃ vāsaṃ kartumicchati vai gurau /
KūPur, 2, 43, 5.2 nityo naimittikaścaiva prākṛtātyantikau tathā /
KūPur, 2, 43, 9.1 jñānādātyantikaḥ prokto yoginaḥ paramātmani /
KūPur, 2, 43, 10.1 ātyantikaśca kathitaḥ pralayo 'tra sasādhanaḥ /
KūPur, 2, 44, 25.2 ātyantikaṃ caiva layaṃ vidadhātīha śaṅkaraḥ //
Nyāyabhāṣya
NyāBh zu NyāSū, 1, 1, 1, 8.1 heyam tasya nirvartakaṃ hānam ātyantikam tasyopāyo 'dhigantavya ity etāni catvāry arthapadāni samyag buddhvā niḥśreyasam adhigacchati //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 15, 9.0 aikāntikātyantikarudrasamīpaprāpter ekāntenaivānāvṛttiphalatvād asādhāraṇaphalatvāc cātmapradānam atidānam //
PABh zu PāśupSūtra, 2, 18, 5.0 aikāntikātyantikarudrasamīpaprāpter ekāntenaivānāvṛttiphalatvaṃ ca dṛṣṭvā //
PABh zu PāśupSūtra, 3, 10, 4.0 yasmāc ca tanniṣṭhālaukikaśarīrendriyaviṣayādiprāpakaḥ aikāntikātyantikarudrasamīpaprāptir ekāntenātyantikī bhavati //
PABh zu PāśupSūtra, 3, 10, 4.0 yasmāc ca tanniṣṭhālaukikaśarīrendriyaviṣayādiprāpakaḥ aikāntikātyantikarudrasamīpaprāptir ekāntenātyantikī bhavati //
Sāṃkhyakārikā
SāṃKār, 1, 68.2 aikāntikam ātyantikam ubhayaṃ kaivalyam āpnoti //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 4.9 anyacca vede śrūyata ātyantikaṃ phalaṃ paśuvadhena /
SKBh zu SāṃKār, 1.2, 4.11 ekāntātyantika evaṃ vedokte 'pārthiva jijñāseti na /
SKBh zu SāṃKār, 68.2, 1.1 dharmādharmajanitasaṃskārakṣayāt prāpte śarīrabhede caritārthatvāt pradhānasya nivṛttāvaikāntikam avaśyam ātyantikam anantarhitaṃ kaivalyaṃ kevalabhāvānmokṣa ubhayam aikāntikātyantikam ityevaṃviśiṣṭaṃ kaivalyam āpnoti //
SKBh zu SāṃKār, 68.2, 1.1 dharmādharmajanitasaṃskārakṣayāt prāpte śarīrabhede caritārthatvāt pradhānasya nivṛttāvaikāntikam avaśyam ātyantikam anantarhitaṃ kaivalyaṃ kevalabhāvānmokṣa ubhayam aikāntikātyantikam ityevaṃviśiṣṭaṃ kaivalyam āpnoti //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 2.15 yathāvidhi rasāyanakāminīnītiśāstrābhyāsamantrādyupayoge 'pi tasya tasyādhyātmikāder duḥkhasyānivṛtter darśanāt anaikāntikatvaṃ nivṛttasyāpi punarutpattidarśanād anātyantikatvam iti sukaro 'pyaikāntikātyantikaduḥkhanivṛtter na dṛṣṭa upāya iti nāpārthā jijñāsetyarthaḥ /
STKau zu SāṃKār, 2.2, 1.6 aikāntikātyantikaduḥkhapratīkārānupāyatvasyobhayatrāpi tulyatvāt /
Viṣṇupurāṇa
ViPur, 1, 7, 37.1 naimittikaḥ prākṛtikas tathaivātyantiko dvija /
ViPur, 1, 7, 39.1 jñānād ātyantikaḥ prokto yoginaḥ paramātmani /
ViPur, 4, 4, 55.1 samādhivijñānāvagatārthaś cānugrahaṃ tasmai cakāra nātyantikam etad dvādaśābdaṃ tava bhojanaṃ bhaviṣyati //
ViPur, 6, 3, 1.3 naimittikaḥ prākṛtikas tathaivātyantiko mataḥ //
ViPur, 6, 3, 2.2 ātyantikaś ca mokṣākhyaḥ prākṛto dviparārdhikaḥ //
ViPur, 6, 4, 50.2 ātyantikam atho brahman nibodha pratisaṃcaram //
ViPur, 6, 5, 1.3 utpannajñānavairāgyaḥ prāpnoty ātyantikaṃ layam //
ViPur, 6, 5, 59.2 bheṣajaṃ bhagavatprāptir ekāntātyantikī matā //
ViPur, 6, 7, 95.1 vibhedajanake 'jñāne nāśam ātyantikaṃ gate /
ViPur, 6, 8, 1.3 ātyantiko vimuktir yā layo brahmaṇi śāśvate //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 15.1, 43.1 saṃyogasyātyantikī nivṛttir hānam //
YSBhā zu YS, 2, 17.1, 5.2 tatsaṃyogahetuvivarjanāt syād ayam ātyantiko duḥkhapratīkāraḥ //
YSBhā zu YS, 2, 25.1, 1.1 tasyādarśanasyābhāvād buddhipuruṣasaṃyogābhāva ātyantiko bandhanoparama ity arthaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 46.1 te sādhukṛtasarvārthā jñātvātyantikam ātmanaḥ /
BhāgPur, 3, 6, 28.1 ātyantikena sattvena divaṃ devāḥ prapedire /
BhāgPur, 3, 15, 48.1 nātyantikaṃ vigaṇayanty api te prasādaṃ kimv anyad arpitabhayaṃ bhruva unnayais te /
BhāgPur, 3, 27, 30.2 ananyahetuṣv atha me gatiḥ syād ātyantikī yatra na mṛtyuhāsaḥ //
BhāgPur, 3, 29, 14.1 sa eva bhaktiyogākhya ātyantika udāhṛtaḥ /
BhāgPur, 4, 22, 35.1 tatrāpi mokṣa evārtha ātyantikatayeṣyate /
BhāgPur, 11, 2, 30.1 ata ātyantikaṃ kṣemaṃ pṛcchāmo bhavato 'naghāḥ /
Devīkālottarāgama
DevīĀgama, 1, 11.1 ekāntikaṃ sukhaṃ yatra tathāivātyantikaṃ bhavet /
Garuḍapurāṇa
GarPur, 1, 89, 16.2 tanmayatvena vādhadbhiḥ ṛddhimātyantikīṃ parām //
GarPur, 1, 141, 13.1 naimittikaḥ prākṛtikastathaivātyantiko layaḥ /
Hitopadeśa
Hitop, 2, 124.21 tato damanakaḥ piṅgalakasamīpaṃ gatvā praṇamyovāca deva ātyantikaṃ kimapi mahābhayakāri kāryaṃ manyamānaḥ samāgato 'smi /
Mukundamālā
MukMā, 1, 18.2 antarjyotirameyamekamamṛtaṃ kṛṣṇākhyamāpīyatāṃ yatpītaṃ paramauṣadhaṃ vitanute nirvāṇamātyantikam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 24.0 ekāntikam ātyantikam ubhayaṃ kaivalyam āpnotīti //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 7.5, 23.0 kālakṛtānāṃ nopacāro'sti yāpyataivāsti bhojanapānarasāyanādibhiḥ ātyantikapratīkāro vā svabhāvavyādhicikitsitoktarasāyanavidhinā //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 405.2 yadi tvātyantiko vāso rocetāsya guroḥ kule /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 411.2 nābrāhmaṇe gurau śiṣyo vāsamātyantikaṃ vaset /
Rājamārtaṇḍa
RājMār zu YS, 3, 50.1, 1.0 tasyām api viśokāyāṃ siddhau yadā vairāgyam utpadyate yoginas tadā tasmād doṣāṇāṃ rāgādīnāṃ yad bījam avidyā tasyāḥ kṣaye nirmūlane kaivalyam ātyantikī duḥkhanivṛttiḥ //
Skandapurāṇa
SkPur, 21, 53.2 anyāṃ gatiṃ na paśyāmi yasyā ātyantikaṃ śubham //
Ānandakanda
ĀK, 1, 17, 24.2 ātyantike ca vyāyāme sati vāñjalimātrakam //
ĀK, 1, 19, 161.2 vyāyāmamarkakiraṇān saṃgamātyantikaṃ tyajet //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 38.2, 10.0 cikitsāṃ ceti naiṣṭhikī ātyantikaduḥkhacikitsā mokṣasādhanā jñātavyā //
ĀVDīp zu Ca, Śār., 1, 137.2, 3.0 mokṣa ātyantikaśarīrādyucchedaḥ //
Haribhaktivilāsa
HBhVil, 1, 4.1 jīyāsur ātyantikabhaktiniṣṭhāḥ śrīvaiṣṇavā māthuramaṇḍale'tra /