Occurrences

Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kāmasūtra
Kātyāyanasmṛti
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Ayurvedarasāyana

Gautamadharmasūtra
GautDhS, 2, 4, 30.1 ātyayike ca //
Vasiṣṭhadharmasūtra
VasDhS, 19, 47.1 rājñām ātyayike kārye sadyaḥ śaucaṃ vidhīyate /
VasDhS, 19, 47.2 tathā nātyayike nityaṃ kāla evātra kāraṇam iti //
Arthaśāstra
ArthaŚ, 1, 15, 57.1 ātyayike kārye mantriṇo mantripariṣadaṃ cāhūya brūyāt //
ArthaŚ, 1, 19, 28.1 tasmād devatāśramapāṣaṇḍaśrotriyapaśupuṇyasthānānāṃ bālavṛddhavyādhitavyasanyanāthānāṃ strīṇāṃ ca krameṇa kāryāṇi paśyet kāryagauravād ātyayikavaśena vā //
ArthaŚ, 1, 19, 29.1 sarvam ātyayikaṃ kāryaṃ śṛṇuyān nātipātayet /
Carakasaṃhitā
Ca, Sū., 12, 10.0 vāyorvida uvāca bhiṣak pavanam atibalam atiparuṣam atiśīghrakāriṇam ātyayikaṃ cen nānuniśāmyet sahasā prakupitam atiprayataḥ kathamagre'bhirakṣitumabhidhāsyati prāgevainam atyayabhayāt vāyoryathārthā stutir api bhavatyārogyāya balavarṇavivṛddhaye varcasvitvāyopacayāya jñānopapattaye paramāyuḥprakarṣāya ceti //
Ca, Nid., 2, 11.1 tasyāśukāriṇo dāvāgnerivāpatitasyātyayikasyāśu praśāntyai prayatitavyaṃ mātrāṃ deśaṃ kālaṃ cābhisamīkṣya saṃtarpaṇenāpatarpaṇena vā mṛdumadhuraśiśiratiktakaṣāyairabhyavahāryaiḥ pradehapariṣekāvagāhasaṃsparśanair vamanādyair vā tatrāvahiteneti //
Ca, Nid., 3, 16.4 tvaramāṇastu viśeṣam anupalabhamāno gulmeṣvātyayike karmaṇi vātacikitsitaṃ praṇayet snehasvedau vātaharau snehopasaṃhitaṃ ca mṛdu virecanaṃ bastīṃśca amlalavaṇamadhurāṃśca rasān yuktyāvacārayet /
Ca, Nid., 4, 38.1 imāṃścaturaḥ pramehān vātajānasādhyānācakṣate bhiṣajaḥ mahātyayikatvādviruddhopakramatvācceti //
Ca, Vim., 8, 127.4 tasmādvamanādīnāṃ nivṛttirvidhīyate varṣānteṣvṛtuṣu na cedātyayikaṃ karma /
Ca, Vim., 8, 127.5 ātyayike punaḥ karmaṇi kāmamṛtuṃ vikalpya kṛtrimaguṇopadhānena yathartuguṇaviparītena bheṣajaṃ saṃyogasaṃskārapramāṇavikalpenopapādya pramāṇavīryasamaṃ kṛtvā tataḥ prayojayeduttamena yatnenāvahitaḥ //
Ca, Śār., 8, 22.1 vyādhīṃścāsyā mṛdumadhuraśiśirasukhasukumāraprāyair auṣadhāhāropacārair upacaret na cāsyā vamanavirecanaśirovirecanāni prayojayet na raktamavasecayet sarvakālaṃ ca nāsthāpanamanuvāsanaṃ vā kuryād anyatrātyayikād vyādheḥ /
Ca, Śār., 8, 22.2 aṣṭamaṃ māsamupādāya vamanādisādhyeṣu punarvikāreṣvātyayikeṣu mṛdubhir vamanādibhis tadarthakāribhir vopacāraḥ syāt /
Ca, Cik., 5, 114.1 bhiṣagātyayikaṃ buddhvā pittagulmamupācaret /
Mahābhārata
MBh, 4, 29, 8.1 etat prāptam ahaṃ manye kāryam ātyayikaṃ hitam /
MBh, 7, 1, 43.2 agamanno manaḥ karṇaṃ bandhum ātyayikeṣviva //
MBh, 7, 102, 47.2 yādṛśaṃ rakṣaṇe rājñaḥ kāryam ātyayikaṃ hi naḥ //
MBh, 8, 22, 13.3 sūtaputraṃ maheṣvāsaṃ bandhum ātyayikeṣv iva //
MBh, 14, 88, 16.2 na tad ātyayikaṃ hi syād yad arghyānayane bhavet //
MBh, 15, 10, 8.1 sarve tvātyayikāḥ kālāḥ kāryāṇāṃ bharatarṣabha /
Manusmṛti
ManuS, 7, 165.1 ekākinaś cātyayike kārye prāpte yadṛcchayā /
Rāmāyaṇa
Rām, Ay, 62, 7.2 tvaramāṇaś ca niryāhi kṛtyam ātyayikaṃ tvayā //
Rām, Ay, 64, 3.2 tvaramāṇaś ca niryāhi kṛtyam ātyayikaṃ tvayā //
Rām, Ay, 75, 11.2 kṣipram ānayatāvyagrāḥ kṛtyam ātyayikaṃ hi naḥ //
Rām, Su, 56, 44.1 tāṃ hatvā punar evāhaṃ kṛtyam ātyayikaṃ smaran /
Rām, Yu, 23, 35.2 kiṃcid ātyayikaṃ kāryaṃ teṣāṃ tvaṃ darśanaṃ kuru //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 33.1 niśi cātyayike kārye daṇḍī maulī sahāyavān /
AHS, Sū., 17, 24.2 garbhiṇīṃ puṣpitāṃ sūtāṃ mṛdu cātyayike gade //
AHS, Sū., 20, 13.2 anyatrātyayikād vyādher atha nasyaṃ prayojayet //
AHS, Sū., 27, 9.1 nātiśītoṣṇavātābhreṣvanyatrātyayikād gadāt /
AHS, Cikitsitasthāna, 14, 64.1 tatrāpi sraṃsanaṃ yuñjyācchīghram ātyayike bhiṣak /
AHS, Cikitsitasthāna, 15, 27.2 kārabhaṃ gavyam ājaṃ vā dadyād ātyayike gade //
AHS, Utt., 1, 40.2 anyatrātyayikād vyādher virekaṃ sutarāṃ tyajet //
Divyāvadāna
Divyāv, 2, 612.0 tatra bhagavānāyuṣmantaṃ mahāmaudgalyāyanamāmantrayate pratigṛhāṇa mahāmaudgalyāyana tathāgatasyātyayikapiṇḍapātam //
Divyāv, 2, 613.0 tatkasya hetoḥ pañca me maudgalyāyana ātyayikapiṇḍapātāḥ //
Kāmasūtra
KāSū, 2, 7, 26.1 ātyayikaṃ tu tatrāpi pariharet //
KāSū, 6, 5, 13.1 tatrāpyātyayikato viśeṣaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 149.2 kālaṃ tatra na kurvīta kāryam ātyayikaṃ hi tat //
KātySmṛ, 1, 365.2 sāhasātyayike caiva parīkṣā kutracit smṛtā //
Nāradasmṛti
NāSmṛ, 1, 1, 39.1 gobhūhiraṇyastrīsteyapāruṣyātyayikeṣu ca /
Suśrutasaṃhitā
Su, Sū., 12, 5.1 tatrāgnikarma sarvartuṣu kuryādanyatra śaradgrīṣmābhyāṃ tatrāpyātyayike 'gnikarmasādhye vyādhau tatpratyanīkaṃ vidhiṃ kṛtvā //
Su, Nid., 6, 8.1 tatra kaphād udakekṣuvālikāsurāsikatāśanair lavaṇapiṣṭasāndraśukraphenamehā daśa sādhyā doṣadūṣyāṇāṃ samakriyatvāt pittānnīlaharidrāmlakṣāramañjiṣṭhāśoṇitamehāḥ ṣaḍ yāpyā doṣadūṣyāṇāṃ viṣamakriyatvāt vātāt sarpirvasākṣaudrahastimehāścatvāro 'sādhyatamā mahātyayikatvāt //
Su, Śār., 8, 5.1 pratiṣiddhānām api ca viṣopasargātyayikeṣu sirāvyadhanamapratiṣiddham //
Tantrākhyāyikā
TAkhy, 1, 270.1 pañcaṣaḍdivasātikrānte ca kāle sarva eva ta āhāravaikalyād ātyayikam āpatitāḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 13.1, 2.0 tvarāyāṃ ātyayike kārye śīte 'pi snehanaṃ kāryam //