Occurrences

Rājamārtaṇḍa

Rājamārtaṇḍa
RājMār zu YS, 3, 42.1, 2.0 tasya ākāśena avakāśadāyakena yaḥ sambandhaḥ tatra saṃyamaṃ vidhāya laghuni tūlādau yā samāpattis tanmayībhāvalakṣaṇā tāṃ vidhāya prāptātyantalaghubhāvo yogī prathamaṃ yathāruci jale saṃcaran krameṇorṇanābhajantujālena saṃcaramāṇa ādityaraśmibhiś ca viharan yatheṣṭamākāśe gacchati //
RājMār zu YS, 3, 43.1, 2.0 tataḥ tasyāṃ kṛtāt saṃyamāt prakāśāvaraṇakṣayaḥ sāttvikasya cittasya yaḥ prakāśas tasya yadāvaraṇaṃ kleśakarmādi tasya kṣayaḥ pravilayo bhavati //
RājMār zu YS, 3, 43.1, 6.1 tadevaṃ pūrvāntaviṣayā aparāntaviṣayā madhyabhāvāśca siddhīḥ pratipādyānantaraṃ bhuvanajñānādirūpā bāhyāḥ kāyavyūhādirūpā ābhyantarāḥ parikarmaniṣpannabhūtāś ca maitryādiṣu balāni ityevamādyāḥ samādhyupayoginīś cāntaḥkaraṇabahiḥkaraṇalakṣaṇendriyabhāvāḥ prāṇādivāyubhāvāś ca siddhīś cittadārḍhyāya samādheḥ samāśvāsotpattaye pratipādya idānīṃ svadarśanopayogisabījanirbījasamādhisiddhaye vividhopāyapradarśanāyāha //
RājMār zu YS, 3, 43.1, 6.1 tadevaṃ pūrvāntaviṣayā aparāntaviṣayā madhyabhāvāśca siddhīḥ pratipādyānantaraṃ bhuvanajñānādirūpā bāhyāḥ kāyavyūhādirūpā ābhyantarāḥ parikarmaniṣpannabhūtāś ca maitryādiṣu balāni ityevamādyāḥ samādhyupayoginīś cāntaḥkaraṇabahiḥkaraṇalakṣaṇendriyabhāvāḥ prāṇādivāyubhāvāś ca siddhīś cittadārḍhyāya samādheḥ samāśvāsotpattaye pratipādya idānīṃ svadarśanopayogisabījanirbījasamādhisiddhaye vividhopāyapradarśanāyāha //
RājMār zu YS, 3, 43.1, 6.1 tadevaṃ pūrvāntaviṣayā aparāntaviṣayā madhyabhāvāśca siddhīḥ pratipādyānantaraṃ bhuvanajñānādirūpā bāhyāḥ kāyavyūhādirūpā ābhyantarāḥ parikarmaniṣpannabhūtāś ca maitryādiṣu balāni ityevamādyāḥ samādhyupayoginīś cāntaḥkaraṇabahiḥkaraṇalakṣaṇendriyabhāvāḥ prāṇādivāyubhāvāś ca siddhīś cittadārḍhyāya samādheḥ samāśvāsotpattaye pratipādya idānīṃ svadarśanopayogisabījanirbījasamādhisiddhaye vividhopāyapradarśanāyāha //
RājMār zu YS, 3, 43.1, 6.1 tadevaṃ pūrvāntaviṣayā aparāntaviṣayā madhyabhāvāśca siddhīḥ pratipādyānantaraṃ bhuvanajñānādirūpā bāhyāḥ kāyavyūhādirūpā ābhyantarāḥ parikarmaniṣpannabhūtāś ca maitryādiṣu balāni ityevamādyāḥ samādhyupayoginīś cāntaḥkaraṇabahiḥkaraṇalakṣaṇendriyabhāvāḥ prāṇādivāyubhāvāś ca siddhīś cittadārḍhyāya samādheḥ samāśvāsotpattaye pratipādya idānīṃ svadarśanopayogisabījanirbījasamādhisiddhaye vividhopāyapradarśanāyāha //
RājMār zu YS, 3, 44.1, 1.0 pañcānāṃ pṛthivyādīnāṃ bhūtānāṃ ye pañcāvasthāviśeṣarūpā dharmāḥ sthūlatvādayaḥ tatra kṛtasaṃyamasya bhūtajayaḥ bhavati bhūtāni vaśyānyasya bhavantītyarthaḥ //
RājMār zu YS, 3, 44.1, 1.0 pañcānāṃ pṛthivyādīnāṃ bhūtānāṃ ye pañcāvasthāviśeṣarūpā dharmāḥ sthūlatvādayaḥ tatra kṛtasaṃyamasya bhūtajayaḥ bhavati bhūtāni vaśyānyasya bhavantītyarthaḥ //
RājMār zu YS, 3, 44.1, 3.0 sūkṣmaṃ tu yathākramaṃ bhūtānāṃ kāraṇatvena vyavasthitāni gandhāditanmātrāṇi //
RājMār zu YS, 3, 45.1, 4.0 mahimā mahattvaprāptiḥ aṅgulyagreṇa candrādisparśanaśaktiḥ //
RājMār zu YS, 3, 45.1, 10.0 yathā paramāṇutvaṃ prāpto vajrādīnāmapyantaḥ praviśati //
RājMār zu YS, 3, 45.1, 12.0 ete'ṇimādayo'ṣṭau guṇā mahāsiddhaya ityucyante //
RājMār zu YS, 3, 45.1, 14.0 taddharmānabhighātaś ca tasya kāyasya ye dharmā rūpādayasteṣāmabhighāto nāśo nāsya kutaścid api bhavati //
RājMār zu YS, 3, 50.1, 1.0 tasyām api viśokāyāṃ siddhau yadā vairāgyam utpadyate yoginas tadā tasmād doṣāṇāṃ rāgādīnāṃ yad bījam avidyā tasyāḥ kṣaye nirmūlane kaivalyam ātyantikī duḥkhanivṛttiḥ //