Occurrences

Gūḍhārthadīpikā

Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 1.2, 2.0 svarṇādayaḥ ete sapta dhātavo vijñeyāstān budhaḥ taddoṣaniḥsāraṇārthaṃ śodhayet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 2.0 svarṇādidhātūnāṃ patrāṇi tailādau tridhā trivāram agnau pratāpayet taptvā taptvā niṣiñcayet nirvāpayet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 2.0 svarṇādidhātūnāṃ patrāṇi tailādau tridhā trivāram agnau pratāpayet taptvā taptvā niṣiñcayet nirvāpayet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 3.0 evaṃ svarṇādilohānāṃ śuddhiḥ samprajāyate //
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 7.1 atha svarṇādidhātumāraṇaṃ tatrādau śārṅgadharānuktamapi svarṇotpattibhedaśuddhāśuddhalakṣaṇamāha athotpattiḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 7.1 atha svarṇādidhātumāraṇaṃ tatrādau śārṅgadharānuktamapi svarṇotpattibhedaśuddhāśuddhalakṣaṇamāha athotpattiḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 7.1, 2.0 sūtaṃ śuddhaṃ hiṅgulotthaṃ vā dviguṇam amlena nimbukādirasena saha mardayet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 24.2, 2.0 snuhīkṣīreṇa sehuṇḍadugdhena sampiṣṭamākṣikaṃ svarṇamākṣikaṃ mūtrādau śuddhaṃ tālakasya prakāreṇa bhāgaikatārapatrāṇi vibhāgaṃ vilepayet punaḥ mūṣāsaṃpuṭena ruddhvā caturdaśapuṭaiḥ puṭet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 24.2, 4.4 dvitripuṭairbhavedbhasma yojyametadrasādiṣu /
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 1.1 atha tāmrādyutpattibhedamāraṇaguṇāḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 7.0 keciddāhaharaḥ śīta iti paṭhanti tatra madanavinodapathyāpathyanighaṇṭvādau vaṅgasyoṣṇaguṇasya likhitatvāt //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 13.1 pakṣāghātādivāteṣu prasūtyādau viśeṣataḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 13.1 pakṣāghātādivāteṣu prasūtyādau viśeṣataḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 4.1 cārutvād bhadravajraṃ tu pāṇḍikāntādayo yathā /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 48.2 svarṇādisarvalohānāṃ kiṭṭasya ca guṇāvaham /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 48.3 iti lohādikiṭṭamāraṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 49.0 atha svarṇādidhātubhakṣaṇapramāṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 61.1, 3.1 vaṅgasenādayas trividham āhuḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 61.1, 6.0 bhekavapuḥ haritapītādivarṇaṃ tyājyam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 78.2, 2.0 dhamanadravyāt lākṣādayaḥ pratyekamaṣṭamāṃśāḥ ṭaṅkaṇaṃ caturthāṃśamiti granthāntarāt //
ŚGDīp zu ŚdhSaṃh, 2, 11, 78.2, 4.0 abhrādisatvadravyāṇi tena nāgatāmrādidravyāṇi grāhyāṇi //
ŚGDīp zu ŚdhSaṃh, 2, 11, 78.2, 4.0 abhrādisatvadravyāṇi tena nāgatāmrādidravyāṇi grāhyāṇi //
ŚGDīp zu ŚdhSaṃh, 2, 11, 92.1, 2.0 jayantīsvarasena dolāyantre maṇikādīni svedayet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 92.1, 3.0 maṇiḥ sūryacandrakāntādimaṇiḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 92.1, 7.0 atha māraṇaṃ taṇḍulīyakaḥ meghanādaḥ śākaḥ stanyena strīdugdhena uktamākṣikavat svarṇamākṣikavat māraṇaṃ jambīrarasādau //
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 2.0 grīṣme grīṣmakāle taptaśilācyutaṃ śilājatu samānīya yathā bhūmau na patati godugdhādibhirmardayet śudhyatīti //
ŚGDīp zu ŚdhSaṃh, 2, 11, 104.2, 4.0 yastu cūrṇābhaḥ kṣāraḥ sa pratisāryaḥ maśakādau prayojyaḥ yastu kvāthavat dravarūpaḥ sthitaḥ sa gulmādau peyaḥ ityuktaṃ kṣāradvayam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 104.2, 4.0 yastu cūrṇābhaḥ kṣāraḥ sa pratisāryaḥ maśakādau prayojyaḥ yastu kvāthavat dravarūpaḥ sthitaḥ sa gulmādau peyaḥ ityuktaṃ kṣāradvayam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 104.2, 5.0 cūrṇalakṣaṇaṃ yuktakāryeṣu gulmādau cārayet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 104.2, 6.2 peyaḥ kṣārāgnisādāśmagulmodarajarādiṣu /
ŚGDīp zu ŚdhSaṃh, 2, 12, 1.2, 2.0 pāradaḥ sarvarogāṇāṃ jvarādīnāṃ jetā //
ŚGDīp zu ŚdhSaṃh, 2, 12, 2.2, 2.0 rogādisamudrātpāradānāt pāradaḥ sūtaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 2.2, 3.0 svarṇādisiddhiprasavāt sūtaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 4.1, 1.0 atha tāmrādidhātūnāṃ sūryādīnām adhiṣṭhānamāha sugamam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 4.1, 1.0 atha tāmrādidhātūnāṃ sūryādīnām adhiṣṭhānamāha sugamam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 21.1, 1.0 amī kālakūṭādayo nava viṣabhedāḥ prakīrtitāḥ kathitāḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 21.1, 5.0 kālakūṭādīnāṃ dravaiḥ sapta sapta dinaṃ mardanaṃ prakṣālanaṃ ca //
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 11.2 rūpyādiṣu ca sattveṣu vidhirevaṃ paraṃ smṛtaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 50.1, 2.0 tāmrapātraṃ gomūtrapañcāmṛtādau śuddham //
ŚGDīp zu ŚdhSaṃh, 2, 12, 58.2, 1.0 rasāt pāradāt śuddhāt bhāgaikaḥ elīyaḥ elavālukaṃ pippalī śivā harītakī ākārakarabhaḥ ākallakaḥ gandho gandhakaḥ kaṭutailena drāvayitvā śodhitaḥ indravāruṇyāḥ phalāni amī elīyādayaḥ caturbhāgāḥ pratyekaṃ punaḥ indravāruṇikārasaiḥ mardayet māṣamātrāṃ vaṭīṃ khādet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 3.0 kāñcanārastadrasena jvālāmukhī jayantī tadrasena vā lāṅgalyā kalihāryā vā rasena yāvat piṣṭikā bhavati tato hemnaścaturthāṃśaṃ ṭaṅkaṇaṃ saubhāgyapiṣṭamauktikacūrṇaṃ hema dviguṇam āvapet melayet teṣu sarvasamaṃ svarṇādisamaṃ gandhaṃ gandhakaṃ kṣipet śuddhaṃ teṣāṃ sarveṣāṃ golaṃ vāsobhirveṣṭayitvā śoṣayitvā ca dhārayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 8.0 svacchamanāḥ punaḥ śuciḥ pavitro rogī ayaṃ mṛgāṅkaḥ śleṣmādīn hanyāt mṛgāṅkaścandras tannāmā mṛtāmayatvādroganāśakaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 153.1, 1.0 atha rājamṛgāṅko rasaḥ kṣayādau //
ŚGDīp zu ŚdhSaṃh, 2, 12, 169.2, 1.0 tāpyaṃ svarṇamākṣikaṃ śuddhaṃ pathyā harītakī agnimanthaḥ araṇī nirguṇḍī prasiddhā ṭaṅkaṇaṃ saubhāgyaṃ tacca bharjitaṃ viṣaṃ śuddhaṃ dviguñjaṃ bhakṣayet rāsnādikvāthānupānaṃ vā //
ŚGDīp zu ŚdhSaṃh, 2, 12, 180.1, 1.0 atha mahātāleśvaro rasaḥ kuṣṭhādau //
ŚGDīp zu ŚdhSaṃh, 2, 12, 212.2, 1.0 atha vahniraso jalodarādau śivā harītakī dviguṇā punaruktatvāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 229.2, 1.0 tālaṃ haritālaṃ kaṭukī etatsamaṃ mṛtasūtādyam aṣṭauṣadhaṃ cūrṇitam ebhiḥ punarnavādibhirbhāvayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 229.2, 6.0 kaphakṣayakāsādayo yānti //
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 8.0 tadādisiddho māṣamātro deyaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 3.0 tato jayantyādibhirvimardayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 4.0 trivāsaraṃ tridinaṃ tato golaṃ kṛtvā saṃśoṣya lohapātre kaṭāhikādau dhṛtvā upari śarāvaṃ dattvā mudrayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 6.0 golakatulyāṃ prativiṣāṃ tathā mocarasaṃ dattvā kapitthādibhiḥ saptasapta bhāvayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 7.0 vijayā bhaṅgā kapitthaṃ prasiddhaṃ tairdhātakyādibhirvāraikaṃ bhāvayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 267.1, 2.0 tato'śvagandhādibhir mardya bhakṣayet //