Occurrences

Rasamañjarī

Rasamañjarī
RMañj, 1, 10.1 vidyāṃ gṛhītumicchanti cauryacchadmabalādinā /
RMañj, 1, 21.2 dinatrayaṃ marditasūtakastu vimucyate pañcamalādidoṣaiḥ //
RMañj, 2, 10.2 anekavidhinā sūtaṃ catuḥṣaṣṭyaṃśakādinā /
RMañj, 2, 42.1 kalkādiveṣṭitaṃ kṛtvā nirgiled upadaṃśake /
RMañj, 3, 3.2 tatrādau gandhakotpattiṃ śodhanaṃ tvatha kathyate //
RMañj, 3, 6.2 vraṇādilepane śvetaḥ śreṣṭhaḥ kṛṣṇastu durlabhaḥ //
RMañj, 3, 20.2 vādādau vaiśyajātīyo vayaḥstambhe turīyakaḥ //
RMañj, 3, 64.1 pāṣāṇamṛttikādīni sarvalohagatāni ca /
RMañj, 3, 87.2 amlavargayute cādau dinam ardhaṃ vibhāvayet //
RMañj, 3, 91.2 pariṇāmādiśūlaghnī grahaṇīkṣayanāśinī //
RMañj, 5, 1.1 hemādilohakiṭṭāntaṃ śodhanaṃ māraṇaṃ guṇam /
RMañj, 5, 3.1 svarṇādilohaparyantaṃ śuddhirbhavati niścitam /
RMañj, 5, 11.2 etadrasāyanaṃ balyaṃ vṛṣyaṃ śītaṃ kṣayādihṛt //
RMañj, 5, 22.2 dvitraiḥ puṭaiḥ bhavedbhasma yojyameva rasādiṣu //
RMañj, 5, 44.2 ābhīraṃ śodhayedādau drāvayeddhaṇḍikāntare //
RMañj, 6, 113.2 dadyādvātādirogeṣu sindhuguggulavahṇibhiḥ //
RMañj, 6, 167.2 hastapādādirogeṣu guṭikeyaṃ praśasyate //
RMañj, 6, 192.3 viṣūciśūlavātādivahṇimāṃdyapraśāntaye //
RMañj, 6, 214.1 māṣamātraṃ pradātavyo muktamāṃsādijārakaḥ /
RMañj, 7, 3.2 mṛtābhraṃ bhakṣayedādau māsamekaṃ vicakṣaṇaḥ //
RMañj, 8, 27.1 kāśmaryā mūlamādau sahacarakusumaṃ ketakīnāṃ ca mūlaṃ lauhaṃ cūrṇaṃ sabhṛṅgaṃ triphalajalayutaṃ tailamebhir vipakvam /
RMañj, 9, 42.2 garbhaṃ nivārayatyeva raṇḍāveśyādiyoṣitām //
RMañj, 9, 81.2 hastapādādisaṃkocaś cakṣuḥpīḍeti lakṣaṇam //
RMañj, 9, 83.1 gṛhṇāti rodanaṃ kampo jvaraśoṣādilakṣaṇam /
RMañj, 9, 98.2 kumārī nayanodvego jvaraśoṣādiceṣṭitam //
RMañj, 9, 100.2 kṛtvā pūjā ca kartavyā bhūpapuṣpākṣatādibhiḥ //
RMañj, 10, 57.1 rakṣaṇīyamato dehaṃ yato dharmādisādhanam /