Occurrences

Sūryaśatakaṭīkā

Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 7.0 udayaścāsau giriśca tasya taṭī tasyā dhātavo gairikādayasteṣāṃ dhārākāro dravo dhārādravaḥ prapātastasyevaughaiḥ pravāhaiḥ samūhairavicchinnaiḥ siktā ata eva raktā iva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 6.0 siddhasaṃghaiḥ siddhā aṇimādiyuktāsteṣāṃ saṃghā vrātāstairiti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 18.0 ghrāṇādiluptatāyāṃ kaṇṭhauṣṭhādivraṇitāyāṃ ca kāraṇamupavarṇayannāha aghaughaiḥ pāpasamūhair dīrghāghrātāṃścirataragrastān //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 18.0 ghrāṇādiluptatāyāṃ kaṇṭhauṣṭhādivraṇitāyāṃ ca kāraṇamupavarṇayannāha aghaughaiḥ pāpasamūhair dīrghāghrātāṃścirataragrastān //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 22.0 rudrādayo'pi sūryamūrtim ārūḍhā eva nīrogaṃ kurvantīti saṃbandhaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 12.0 bhūtānāṃ pṛthivyādīnāṃ pañcamam //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 14.0 tathā ṛtuṣu vasantādiṣu ṣaṭsvalam atyarthaṃ nānāvidhānyuccāvacaprakārāṇi //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 15.0 tīvramandādibhedena bhidyamānatvāt //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 25.0 pṛthivyādirūpatayā pañcadhā //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 26.0 vasantādisaṃkhyāyāḥ ṣaṭtvam //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 28.0 tīvramandādibhedena nānātvam //