Occurrences

Paraśurāmakalpasūtra

Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 2.1 bhagavān paramaśivabhaṭṭārakaḥ śrutyādyaṣṭādaśavidyāḥ sarvāṇi darśanāni līlayā tattadavasthāpannaḥ praṇīya saṃvinmayyā bhagavatyā bhairavyā svātmābhinnayā pṛṣṭaḥ pañcabhiḥ mukhaiḥ pañcāmnāyān paramārthasārabhūtān praṇināya //
Paraśurāmakalpasūtra, 1, 30.1 veśyā iva prakaṭā vedādividyāḥ /
Paraśurāmakalpasūtra, 1, 40.1 tatas tasya śirasi svacaraṇaṃ nikṣipya sarvān mantrān sakṛd vā krameṇa vā yathādhikāram upadiśya svāṅgeṣu kimapy aṅgaṃ śiṣyaṃ sparśayitvā tadaṅgamātṛkāvarṇādi dvyakṣaraṃ tryakṣaraṃ caturakṣaraṃ vā ānandanāthaśabdāntaṃ tasya nāma diśet //
Paraśurāmakalpasūtra, 2, 7.1 saptavāram abhimantrya tajjalavipruḍbhir ātmānaṃ pūjopakaraṇāni ca saṃprokṣya tajjalena pūrvoktaṃ maṇḍalaṃ parikalpya tadvad ādimaṃ saṃyojya tatropādimaṃ madhyamaṃ ca nikṣipya vahnyarkendukalāḥ abhyarcya vakratuṇḍagāyatryā gaṇānāṃ tvety anayā ṛcā cābhimantrya astrādirakṣaṇaṃ kṛtvā tadbindubhis triśaḥ śirasi gurupādukām ārādhayet //
Paraśurāmakalpasūtra, 2, 8.1 purato raktacandananirmite pīṭhe mahāgaṇapatipratimāyāṃ vā caturasrāṣṭadalaṣaṭkoṇatrikoṇamaye cakre vā tīvrāyai jvālinyai nandāyai bhogadāyai kāmarūpiṇyai ugrāyai tejovatyai satyāyai vighnanāśinyai ṛṃ dharmāya ṝṃ jñānāya ᄆṃ vairāgyāya ᄇṃ aiśvaryāya ṛṃ adharmāya ṝṃ ajñānāya ᄆṃ avairāgyāya ᄇṃ anaiśvaryāya nama iti pīṭhaśaktīr dharmādyaṣṭakaṃ cābhyarcya mūlam uccārya mahāgaṇapatim āvāhayāmīty āvāhya pañcadhopacarya daśadhā saṃtarpya mūlena mithunāṅgabrāhmyādīndrādirūpapañcāvaraṇapūjāṃ kuryāt //
Paraśurāmakalpasūtra, 2, 8.1 purato raktacandananirmite pīṭhe mahāgaṇapatipratimāyāṃ vā caturasrāṣṭadalaṣaṭkoṇatrikoṇamaye cakre vā tīvrāyai jvālinyai nandāyai bhogadāyai kāmarūpiṇyai ugrāyai tejovatyai satyāyai vighnanāśinyai ṛṃ dharmāya ṝṃ jñānāya ᄆṃ vairāgyāya ᄇṃ aiśvaryāya ṛṃ adharmāya ṝṃ ajñānāya ᄆṃ avairāgyāya ᄇṃ anaiśvaryāya nama iti pīṭhaśaktīr dharmādyaṣṭakaṃ cābhyarcya mūlam uccārya mahāgaṇapatim āvāhayāmīty āvāhya pañcadhopacarya daśadhā saṃtarpya mūlena mithunāṅgabrāhmyādīndrādirūpapañcāvaraṇapūjāṃ kuryāt //
Paraśurāmakalpasūtra, 2, 8.1 purato raktacandananirmite pīṭhe mahāgaṇapatipratimāyāṃ vā caturasrāṣṭadalaṣaṭkoṇatrikoṇamaye cakre vā tīvrāyai jvālinyai nandāyai bhogadāyai kāmarūpiṇyai ugrāyai tejovatyai satyāyai vighnanāśinyai ṛṃ dharmāya ṝṃ jñānāya ᄆṃ vairāgyāya ᄇṃ aiśvaryāya ṛṃ adharmāya ṝṃ ajñānāya ᄆṃ avairāgyāya ᄇṃ anaiśvaryāya nama iti pīṭhaśaktīr dharmādyaṣṭakaṃ cābhyarcya mūlam uccārya mahāgaṇapatim āvāhayāmīty āvāhya pañcadhopacarya daśadhā saṃtarpya mūlena mithunāṅgabrāhmyādīndrādirūpapañcāvaraṇapūjāṃ kuryāt //
Paraśurāmakalpasūtra, 2, 9.1 trikoṇe devaḥ tasya ṣaḍasrasyāntarāle śrīśrīpatyādicaturmithunāni aṅgāni ca ṛddhyāmodādiṣaṇmithunāni ṣaḍasre mithunadvayaṃ ṣaḍasrobhayapārśvayos tatsandhiṣv aṅgāni brāhmyādyā aṣṭadale caturasrāṣṭadikṣv indrādyāḥ pūjyāḥ sarvatra devatānāmasu śrīpūrvaṃ pādukām uccārya pūjayāmīty aṣṭākṣarīṃ yojayet //
Paraśurāmakalpasūtra, 2, 9.1 trikoṇe devaḥ tasya ṣaḍasrasyāntarāle śrīśrīpatyādicaturmithunāni aṅgāni ca ṛddhyāmodādiṣaṇmithunāni ṣaḍasre mithunadvayaṃ ṣaḍasrobhayapārśvayos tatsandhiṣv aṅgāni brāhmyādyā aṣṭadale caturasrāṣṭadikṣv indrādyāḥ pūjyāḥ sarvatra devatānāmasu śrīpūrvaṃ pādukām uccārya pūjayāmīty aṣṭākṣarīṃ yojayet //
Paraśurāmakalpasūtra, 2, 11.1 yady agnikāryasaṃpattiḥ baleḥ pūrvaṃ vidhivat saṃskṛte 'gnau svāhāntaiḥ śrīśrīpatyādivighnakartṛparyantaiḥ mantrair hutvā punar āgatya devaṃ trivāraṃ saṃtarpya yogyaiḥ saha mapañcakam urarīkṛtya mahāgaṇapatim ātmany udvāsya siddhasaṅkalpaḥ sukhī viharet iti śivam //
Paraśurāmakalpasūtra, 3, 3.1 mūlādividhibilaparyantaṃ taḍitkoṭikaḍārāṃ taruṇadivākarapiñjarāṃ jvalantīṃ mūlasaṃvidaṃ dhyātvā tadraśminihatakaśmalajālaḥ kādiṃ hādiṃ vā mūlavidyāṃ manasā daśavāram āvartya //
Paraśurāmakalpasūtra, 3, 3.1 mūlādividhibilaparyantaṃ taḍitkoṭikaḍārāṃ taruṇadivākarapiñjarāṃ jvalantīṃ mūlasaṃvidaṃ dhyātvā tadraśminihatakaśmalajālaḥ kādiṃ hādiṃ vā mūlavidyāṃ manasā daśavāram āvartya //
Paraśurāmakalpasūtra, 3, 3.1 mūlādividhibilaparyantaṃ taḍitkoṭikaḍārāṃ taruṇadivākarapiñjarāṃ jvalantīṃ mūlasaṃvidaṃ dhyātvā tadraśminihatakaśmalajālaḥ kādiṃ hādiṃ vā mūlavidyāṃ manasā daśavāram āvartya //
Paraśurāmakalpasūtra, 3, 8.1 sarveṣāṃ mantrāṇām ādau tritārīsaṃyogaḥ /
Paraśurāmakalpasūtra, 3, 9.1 purataḥ pañcaśakticatuḥśrīkaṇṭhamelanarūpaṃ bhūsadanatrayavalitrayabhūpapatradikpatrabhuvanāradruhiṇāravidhikoṇadikkoṇatrikoṇabinducakramayaṃ mahācakrarājaṃ sindūrakuṅkumalikhitaṃ cāmīkarakaladhautapañcaloharatnasphaṭikādyutkīrṇaṃ vā niveśya //
Paraśurāmakalpasūtra, 3, 11.1 gandhapuṣpākṣatādīṃś ca dakṣiṇabhāge dīpān abhito dattvā mūlena cakram abhyarcya mūlatrikhaṇḍaiḥ prathamatryasre //
Paraśurāmakalpasūtra, 3, 15.1 binduyukśrīkaṇṭhānantatārtīyaiḥ madhyamāditalaparyantaṃ kṛtakaraśuddhiḥ //
Paraśurāmakalpasūtra, 3, 20.8 yādicatuṣkaṃ jhmryūṃ uccārya sarveśvarīvāgdevatāyai namaḥ iti liṅge /
Paraśurāmakalpasūtra, 3, 20.9 śādiṣaṭkaṃ kṣmrīṃ ākhyāya kaulinīvāgdevatāyai namaḥ iti mūle //
Paraśurāmakalpasūtra, 3, 25.1 tatra vilikhya tryasram akathādimayarekhaṃ halakṣayugāntasthitahaṃsabhāsvaraṃ vākkāmaśaktiyuktakoṇaṃ haṃsenārādhya bahir vṛttaṣaṭkoṇaṃ kṛtvā ṣaḍasraṃ ṣaḍaṅgena purobhāgādy abhyarcya mūlena saptadhā abhimantrya dattagandhākṣatapuṣpadhūpadīpaḥ tadvipruḍbhiḥ prokṣitapūjādravyaḥ sarvaṃ vidyāmayaṃ kṛtvā tat spṛṣṭvā caturnavatimantrān japet //
Paraśurāmakalpasūtra, 3, 25.1 tatra vilikhya tryasram akathādimayarekhaṃ halakṣayugāntasthitahaṃsabhāsvaraṃ vākkāmaśaktiyuktakoṇaṃ haṃsenārādhya bahir vṛttaṣaṭkoṇaṃ kṛtvā ṣaḍasraṃ ṣaḍaṅgena purobhāgādy abhyarcya mūlena saptadhā abhimantrya dattagandhākṣatapuṣpadhūpadīpaḥ tadvipruḍbhiḥ prokṣitapūjādravyaḥ sarvaṃ vidyāmayaṃ kṛtvā tat spṛṣṭvā caturnavatimantrān japet //