Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 11, 7.1 ādiṃ vayobhyaḥ /
JUB, 1, 12, 4.1 sa yad anuditaḥ sa hiṅkāro 'rdhoditaḥ prastāva ā saṃgavam ādir mādhyandina udgītho 'parāhṇaḥ pratihāro yad upāstamayaṃ lohitāyati sa upadravo 'stamita eva nidhanam //
JUB, 1, 19, 2.3 ima eva lokā ādiḥ /
JUB, 1, 31, 2.1 tasyaitasya sāmna iyam eva prācī digghiṅkāra iyam prastāva iyam ādir iyam udgītho 'sau pratihāro 'ntarikṣam upadrava iyam eva nidhanam //
JUB, 1, 31, 5.1 atha yat pratīcyāṃ diśi tat sarvam ādināpnoti //
JUB, 1, 58, 9.2 teṣāṃ vāyur eva hiṅkāra āsāgniḥ prastāva indra ādiḥ somabṛhaspatī udgītho 'śvinau pratihāro viśve devā upadravaḥ prajāpatir eva nidhanam //
JUB, 1, 59, 6.2 ādir vā asya sa iti //
JUB, 2, 2, 9.4 atha yad ādim ādatte reta eva tena siñcati /
JUB, 3, 17, 6.1 tasyaiṣa śloko mayīdam manye bhuvanādi sarvam mayi lokā mayi diśaś catasraḥ /
JUB, 3, 17, 7.1 mayīdam manye bhuvanādi sarvam ity evaṃvidaṃ ha vāvedaṃ sarvam bhuvanam anvāyattam //
JUB, 4, 10, 3.0 atha yasyaivaṃ vidvān ādim ādatte ya evāsya māṃseṣu mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 13.0 atha yasyaivaṃ vidvān ādim ādatte ya evāsya saṃgavakāle svargo lokas tasminn evainaṃ dadhāti //