Occurrences

Cakra (?) on Suśr
Comm. on the Kāvyālaṃkāravṛtti
Aitareya-Āraṇyaka
Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgvedavedāṅgajyotiṣa
Ṛgvidhāna
Amṛtabindūpaniṣat
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Vṛddhayamasmṛti
Yogasūtra
Śira'upaniṣad
Śvetāśvataropaniṣad
Abhidharmakośa
Abhidharmakośabhāṣya
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāvyālaṃkāravṛtti
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Nyāyabhāṣya
Nyāyabindu
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Prasannapadā
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Tantrākhyāyikā
Tattvavaiśāradī
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Varāhapurāṇa
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Śivasūtra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Acintyastava
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Commentary on Amaraughaśāsana
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Haṃsasaṃdeśa
Hitopadeśa
Indu (ad AHS)
Kathāsaritsāgara
Kādambarīsvīkaraṇasūtramañjarī
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mahācīnatantra
Maṇimāhātmya
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasikapriyā
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikā
Spandakārikānirṇaya
Sphuṭārthāvyākhyā
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Carakatattvapradīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Hārāṇacandara on Suśr
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayadīpikā
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Cakra (?) on Suśr
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 2.0 āgantukāraṇe mānase ca kathaṃ vātādimūlatvamityāha talliṅgatvāditi vātādiliṅgayuktatvādityarthaḥ //
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 2.0 āgantukāraṇe mānase ca kathaṃ vātādimūlatvamityāha talliṅgatvāditi vātādiliṅgayuktatvādityarthaḥ //
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 3.0 āgantāvapi hi vātādiliṅgaṃ śarīrakṣobhādavaśyaṃ bhavati paraṃ tat kiyantamapi kālaṃ vātādicikitsāprayojanakaṃ na bhavati yaduktaṃ tatrābhighātajo vāyuḥ prāyo raktaṃ pradūṣayan ityādi //
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 3.0 āgantāvapi hi vātādiliṅgaṃ śarīrakṣobhādavaśyaṃ bhavati paraṃ tat kiyantamapi kālaṃ vātādicikitsāprayojanakaṃ na bhavati yaduktaṃ tatrābhighātajo vāyuḥ prāyo raktaṃ pradūṣayan ityādi //
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 4.0 mānase'pi kāmādau doṣakopo bhavatyeva yaduktaṃ kāmaśokabhayādvāyur ityādi //
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 5.0 dṛṣṭaphalatvāditi vātādikriyayā sarvavikāreṣu sādhyeṣūpaśayarūpaphaladarśanāt //
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 9.0 vikārajātamiti mahadādīni sapta ekādaśendriyāṇi pañcārthās tathā tadvikārāśca goghaṭādayaḥ //
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 9.0 vikārajātamiti mahadādīni sapta ekādaśendriyāṇi pañcārthās tathā tadvikārāśca goghaṭādayaḥ //
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 10.0 viśvarūpeṇeti sthāvarādiviśvarūpatayā sattvarajastamasāmeva hi prakṛtirūpāṇāṃ mahadādi sarvaṃ pariṇāma iti sāṃkhyanayaḥ //
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 10.0 viśvarūpeṇeti sthāvarādiviśvarūpatayā sattvarajastamasāmeva hi prakṛtirūpāṇāṃ mahadādi sarvaṃ pariṇāma iti sāṃkhyanayaḥ //
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 11.0 viśvarūpeṇeti jvarātisāravraṇādirūpeṇa //
Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Prathama adhyāyaḥ, 2, 1.2 karaṇavyutpattyā punaralaṃkāraśabdo yamakādiṣu vartate //
Aitareya-Āraṇyaka
AĀ, 5, 1, 5, 9.0 traya āhāvāḥ śastrāder nividaḥ paridhānīyāyā iti //
AĀ, 5, 1, 6, 13.1 tad id āsety etadādi śastram //
AĀ, 5, 1, 6, 15.1 tā asya sūdadohasa ity etadādiḥ sūdadohāḥ sūdadohāḥ //
Atharvaprāyaścittāni
AVPr, 6, 5, 10.0 yavādīnām avapannānāṃ vyāvṛttānām uttarāsāṃ yathāliṅgaṃ dvābhyāṃ juhuyāt //
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 7.1 garbhādiḥ saṃkhyā varṣāṇām /
BaudhDhS, 1, 8, 52.1 kālo 'gnir manasaḥ śuddhir udakādyupalepanam /
BaudhDhS, 1, 18, 19.1 kṣatriyādīnāṃ brāhmaṇavadhe vadhaḥ sarvasvaharaṇam ca //
BaudhDhS, 1, 19, 6.1 haṃsabhāsabarhiṇacakravākapracalākakākolūkamaṇḍūkaḍiḍḍikaḍerikāśvababhrunakulādīnāṃ vadhe śūdravat //
BaudhDhS, 2, 3, 39.1 andhajaḍaklībavyasanivyādhitādīṃś ca //
BaudhDhS, 2, 3, 51.1 vaiśyādiṣu pratilomaṃ kṛcchrātikṛcchrādīṃś caret //
BaudhDhS, 2, 3, 51.1 vaiśyādiṣu pratilomaṃ kṛcchrātikṛcchrādīṃś caret //
BaudhDhS, 2, 3, 52.1 puṃsāṃ brāhmaṇādīnāṃ saṃvatsaraṃ brahmacaryam //
BaudhDhS, 2, 4, 22.1 bhāryādir agniḥ /
BaudhDhS, 2, 15, 7.1 ādyantayor apāṃ pradānaṃ sarvatra //
BaudhDhS, 3, 1, 18.1 kṛṣṇājinādīnām upakᄆptānāṃ yasminn arthe yena yena yatprayojanaṃ tena tena tat kuryāt //
BaudhDhS, 3, 2, 18.1 vānyāpi vṛkṣalatāvallyoṣadhīnāṃ ca tṛṇauṣadhīnāṃ ca śyāmākajartilādīnām /
BaudhDhS, 3, 3, 6.1 retovasiktā nāma māṃsaṃ vyāghravṛkaśyenādibhir anyatamena vā hatam ānayitvā śrapayitvā sāyamprātaragnihotraṃ hutvā yatyatithivratibhyaś ca dattvāthetaraccheṣabhakṣāḥ //
BaudhDhS, 3, 7, 18.2 karmādiṣv etair juhuyāt /
BaudhDhS, 3, 9, 5.1 hutvā vedādim ārabheta saṃtatam adhīyīta //
BaudhDhS, 3, 10, 10.1 upaniṣado vedādayo vedāntāḥ sarvacchandaḥsu saṃhitā madhūny aghamarṣaṇam atharvaśiro rudrāḥ puruṣasūktaṃ rājanarauhiṇe sāmanī bṛhadrathaṃtare puruṣagatir mahānāmnyo mahāvairājaṃ mahādivākīrtyaṃ jyeṣṭhasāmnām anyatamaṃ bahiṣpavamānaḥ kūśmāṇḍyaḥ pāvamānyaḥ sāvitrī ceti pāvanāni //
BaudhDhS, 4, 5, 3.1 japahomeṣṭiyantrāṇi kariṣyann ādito dvijaḥ /
BaudhDhS, 4, 5, 16.1 gomūtrādibhir abhyastam ekaikaṃ taṃ trisaptakam /
BaudhDhS, 4, 6, 9.2 bharadvājādayo yena brahmaṇaḥ sātmatāṃ gatāḥ //
BaudhDhS, 4, 7, 10.2 kāmyānāṃ karmaṇāṃ yogyas tathādhānādikarmaṇām //
BaudhDhS, 4, 8, 3.2 agniṃ vāyuṃ raviṃ somaṃ yamādīṃś ca sureśvarān //
BaudhDhS, 4, 8, 4.2 viprādi tat kṛtaṃ kena pavitrakriyayānayā //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 7, 48.1 yaccādau yaccartāviti śālikiḥ //
BaudhGS, 2, 1, 26.1 ghoṣavad ādyantarantasthaṃ dīrghābhiniṣṭhānāntam //
BaudhGS, 2, 5, 40.1 tasmā anvāhom iti pratipadyate tat savitur vareṇyam ity etāṃ paccho 'rdharcaśas tataḥ samastāṃ vyāhṛtīr vihṛtāḥ pādādiṣv anteṣu vā tathārdharcayor uttamāṃ kṛtsnāyāmiti //
BaudhGS, 2, 9, 5.1 vedādayaś chandāṃsi kūśmāṇḍāni cādhīyīta agnim īḍe purohitam iti ṛgvedasya iṣe tvorje tvā iti yajurvedasya agna āyāhi vītaye iti sāmavedasya śaṃ no devīr abhiṣṭaye ity atharvavedasya agnir mūrdhā bhuvaḥ iti chandāṃsi yad devā devaheḍanam iti kūśmāṇḍyaḥ //
BaudhGS, 2, 10, 2.0 vasantādau madhuś ca mādhavaś ca iti hutvā vāsantikair alaṅkārair alaṃkṛtya vāsantikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 3.0 atha grīṣmādau śukraś ca śuciś ca iti hutvā graiṣmikair alaṃkārair alaṃkṛtya graiṣmikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 4.0 atha varṣādau nabhaś ca nabhasyaś ca iti hutvā vārṣikair alaṅkārair alaṃkṛtya vārṣikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 5.0 atha śaradādau iṣaś corjaś ca iti hutvā śāradikair alaṅkārair alaṃkṛtya śāradikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 6.0 atha hemantādau sahaś ca sahasyaś ca iti hutvā haimantikair alaṅkārair alaṃkṛtya haimantikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 7.0 atha śiśirādau tapaś ca tapasyaś ca iti hutvā śaiśirikair alaṅkārair alaṃkṛtya śaiśirikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 3, 1, 9.1 trīn ādito 'nuvākān adhīyīran vā sarvān //
BaudhGS, 3, 9, 10.1 trīn ādito 'nuvākān adhīyīran kāṇḍādīn vā sarvān //
BaudhGS, 3, 9, 16.1 evam eva pārāyaṇasamāptau kāṇḍādidūrvāropaṇodadhidhāvanavarjam //
BaudhGS, 3, 13, 1.1 athartusaṃveśanādi janmaprabhṛti vā kumāraḥ kriyābhiluptaḥ syād upanayanaṃ caikaṃ syāt tāsāṃ pṛthak pṛthak kriyāṇāṃ karaṇaṃ na caikahome sarvāṇi karmāṇy upapādayet //
BaudhGS, 3, 13, 2.1 yady ekahome sarvāṇi karmāṇy upapādayet pradhānādau dve dve mindāhutī juhuyāt //
BaudhGS, 3, 13, 8.2 kanyānāṃ caiva janmādikartavyāḥ karmamaṅgalāḥ //
BaudhGS, 3, 14, 1.1 athartusaṃveśanādi /
BaudhGS, 3, 14, 2.13 athartusaṃveśanādi //
BaudhGS, 4, 3, 2.1 atha śmaśānādivyatikrame tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti agnir bhūtānām adhipatiḥ sa māvatu svāhā indro jyeṣṭhānām adhipatiḥ sa māvatu svāhā iti //
BaudhGS, 4, 5, 2.0 tad yathā dravyahavirmantrakarmādīnām atipannaskannabhinnabhagnanaṣṭaduṣṭaviparītadagdhāśṛtyanikṛtānām anāmnāteṣu juhuyāt mano jyotiḥ ayāś cāgne yad asmin karmaṇi svasti na indro vṛddhaśravāḥ iti vyāhṛtibhiś ca //
BaudhGS, 4, 5, 5.0 pravṛtte karmaṇi pradhānādau juhuyād iti bodhāyanaḥ //
BaudhGS, 4, 6, 1.1 atha garbhādhānapuṃsavanasīmantonnayanaviṣṇubalijātakarmanāmakaraṇopaniṣkramaṇānnaprāśanacoḍopanayanādi kāryaṃ na kārayed iti samānaṃ karma /
BaudhGS, 4, 6, 2.1 kālātikrame pradhānādau dve dve mindāhutī juhuyād iti //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 1, 2.0 vijñāyate kratvādau kratukāmaṃ kāmayīta yajñāṅgādau yajñāṅgakāmam iti //
BaudhŚS, 2, 1, 2.0 vijñāyate kratvādau kratukāmaṃ kāmayīta yajñāṅgādau yajñāṅgakāmam iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 20, 8.0 yaccādau yaccartāvityālekhanaḥ //
BhārGS, 1, 22, 2.1 tṛtīye māsi caturthādau vā tiṣyeṇa vā hastena vānurādhair vottarair vā proṣṭhapadaiḥ //
BhārGS, 1, 26, 8.0 daśamyāṃ putrasya nāma dadhāti dvyakṣaraṃ caturakṣaraṃ vā ghoṣavadādy antarantasthaṃ dīrghābhiniṣṭānāntam //
BhārGS, 3, 4, 2.1 parvaṇy udagayana āpūryamāṇapakṣe puṇye nakṣatre 'gner upasamādhānādyājyabhāgānte hotṛbhyaḥ svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhā svayaṃbhuve svāheti hotṛṣu //
BhārGS, 3, 4, 6.1 cittaṃ ca cittiś ceti jayādi pratipadyate //
BhārGS, 3, 5, 4.1 saṃvatsare paryavete 'gner upasamādhānādyājyabhāgānte yan ma ātmano mindābhūt punar agniś cakṣur adād iti dve mindāhutī juhoti //
BhārGS, 3, 5, 7.1 cittaṃ ca cittiś ceti jayādi pratipadyate //
BhārGS, 3, 6, 5.0 jayādi pratipadyate //
BhārGS, 3, 7, 2.0 saṃvatsare paryavete khile 'chadirdarśe 'gner upasamādhānādyājyabhāgānte dve mindāhutī hutvā pūrvavat pradhānāhutīr juhuyāt //
BhārGS, 3, 7, 5.0 uttamena śāntiṃ kṛtvā jayādi pratipadyate //
BhārGS, 3, 8, 3.0 agner upasamādhānādyājyabhāgānte kāṇḍarṣīn juhoti kāṇḍanāmāni vā prajāpataye kāṇḍarṣaye svāheti prājāpatyānāṃ prajāpataye svāheti vā somāya kāṇḍarṣaye svāheti saumyānāṃ somāya svāheti vāgnaye kāṇḍarṣaye svāhety āgneyānām agnaye svāheti vā viśvebhyo devebhyaḥ kāṇḍarṣibhyaḥ svāheti vaiśvadevānāṃ viśvebhyo devebhyaḥ svāheti vā svayaṃbhuve svāheti //
BhārGS, 3, 8, 5.0 trīn ādito 'nuvākān adhīyante kāṇḍādīn vā sarvān //
BhārGS, 3, 11, 4.0 trīn ādito 'nuvākān adhīyante kāṇḍādīn vā sarvān //
BhārGS, 3, 15, 2.1 daśavāraṃ vedādīn japecchandāṃsi kūśmāṇḍāni cādhīyītāgnim īḍe purohitam ity ṛgvedasyeṣe tvorje tveti yajurvedasyāgna āyāhi vītaya iti sāmavedasya śaṃ no devīr abhiṣṭaya ity atharvavedasyāgnir mūrdheti chandāṃsi yad devā devaheḍanam iti kūśmāṇḍyaḥ //
Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 21.0 ādipradiṣṭā mantrā bhavanti //
BhārŚS, 1, 2, 1.0 uttarasyādinā pūrvasyāvasānam //
BhārŚS, 1, 2, 2.0 mantrāntaiḥ karmādīn saṃnipātayet //
BhārŚS, 1, 2, 3.0 atha yatra hrasvo mantraḥ syād dīrghaṃ karma karmādau mantraṃ japet //
BhārŚS, 7, 6, 1.1 atra barhirādi karma pratipadyate yadi pūrvedyur agniṃ praṇayet /
BhārŚS, 7, 6, 1.2 atha yadi prokṣāntāṃ parivaset tadānīm eva barhirādi karma pratipadyate //
BhārŚS, 7, 21, 6.0 tataḥ saṃpreṣyaty agnīd aupayajān aṅgārān āharopayaṣṭar upasīda brahman prasthāsyāma iti saṃpraiṣādiḥ //
Chāndogyopaniṣad
ChU, 2, 8, 1.5 yad ā iti sa ādiḥ //
ChU, 2, 9, 4.1 atha yat saṃgavavelāyāṃ sa ādiḥ /
ChU, 2, 9, 4.4 ādibhājīni hy etasya sāmnaḥ //
ChU, 2, 10, 2.1 ādir iti dvyakṣaram /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 4, 2.0 tatra yadādito 'ntatas tad ūrdhvaṃ viṣuvataḥ //
DrāhŚS, 8, 4, 7.0 ṣaṣṭhādau trikadrukānabhiplavaṃ copadadhyāt so 'ṣṭādaśādhikaḥ paurṇamāsīprasavas tairyagayanika ādityasya //
DrāhŚS, 8, 4, 9.0 yathānta evam āvṛttānām ādiḥ //
DrāhŚS, 10, 1, 7.0 ādyantastubdheṣu padāya padāya stobhet //
DrāhŚS, 12, 1, 14.0 karmādiṣu sarveṣvadhvaryusaṃpraiṣam āgamayet //
DrāhŚS, 12, 2, 16.0 hautre ca vidher vihavyādīni //
DrāhŚS, 12, 2, 23.0 iṣṭyādiṣu sarveṣu yajuṣopaviśet pūrvo yajamānād āhavanīyaṃ prati //
DrāhŚS, 15, 4, 7.0 ratheṣvājiṃ dhāvatsvāvirmaryā iti gāyedākāramudgīthādau luptvā tasya sthāne pratyāhṛtya dvyakṣaram agmanniti //
Gautamadharmasūtra
GautDhS, 1, 1, 8.0 garbhādiḥ saṅkhyā varṣāṇām //
GautDhS, 1, 1, 56.0 brahmānuvacane cādyantayoḥ //
GautDhS, 1, 2, 6.1 upanayanādir niyamaḥ //
GautDhS, 1, 2, 9.1 eke godānādi //
GautDhS, 1, 2, 36.1 ādimadhyānteṣu bhavacchabdaḥ prayojyo varṇānukrameṇa //
GautDhS, 1, 5, 6.1 bhāryādir agnir dāyādir vā //
GautDhS, 1, 5, 6.1 bhāryādir agnir dāyādir vā //
GautDhS, 2, 1, 59.1 jīrṇāny upānaṭchatravāsaḥkūrcādīni //
GautDhS, 2, 5, 42.1 dantajanmādi mātāpitṛbhyām //
GautDhS, 2, 6, 30.1 durvālādīn śrāddha ekaike //
GautDhS, 2, 7, 1.1 śrāvaṇādi vārṣikaṃ proṣṭhapadīṃ vopākṛtyādhīyīta chandāṃsi //
GautDhS, 2, 7, 26.1 tribhāgādipravṛttau sarvam //
GautDhS, 3, 2, 2.1 tasya vidyāgurūn yonisaṃbandhāṃś ca saṃnipātya sarvāṇy udakādīni pretakāryāṇi kuryuḥ //
GautDhS, 3, 2, 15.1 sarvāṇy eva tasmin udakādīni pretakarmāṇi kuryuḥ //
GautDhS, 3, 10, 32.1 caturthāṃśina aurasādyabhāve //
Gobhilagṛhyasūtra
GobhGS, 1, 5, 5.0 pakṣāntā upavastavyāḥ pakṣādayo 'bhiyaṣṭavyāḥ //
GobhGS, 2, 6, 1.0 tṛtīyasya garbhamāsasyādisadeśe puṃsavanasya kālaḥ //
GobhGS, 2, 8, 14.0 āhaspatyaṃ māsaṃ praviśāsāv ity ante ca mantrasya ghoṣavadādy antarantasthaṃ dīrghābhiniṣṭhānāntaṃ kṛtaṃ nāma dadhyāt //
GobhGS, 3, 3, 5.0 āditaś chandaso 'dhītya yathārtham //
GobhGS, 4, 6, 13.0 ācitaśatakāmo 'rdhamāsavratas tāmisrādau vrīhikāṃsaudanaṃ brāhmaṇān bhojayitvā //
Gopathabrāhmaṇa
GB, 1, 1, 27, 2.0 ādes tisro mātrāḥ //
GB, 1, 1, 28, 2.0 dvāparādāv ṛṣīṇām ekadeśo doṣapatir iha cintām āpede tribhiḥ somaḥ pātavyaḥ samāptam iva bhavati //
GB, 1, 1, 29, 6.0 agnim īᄆe purohitaṃ yajñasya devam ṛtvijaṃ hotāraṃ ratnadhātamam ity evam ādiṃ kṛtvā ṛgvedam adhīyate //
GB, 1, 1, 29, 11.0 iṣe tvorje tvā vāyava stha devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe ity evam ādiṃ kṛtvā yajurvedam adhīyate //
GB, 1, 1, 29, 16.0 agna ā yāhi vītaye gṛṇāno havyadātaye ni hotā satsi barhiṣi ity evam ādiṃ kṛtvā sāmavedam adhīyate //
GB, 1, 1, 29, 21.0 śaṃ no devīr abhiṣṭaya ity evam ādiṃ kṛtvātharvavedam adhīyate //
GB, 1, 2, 23, 2.0 eṣa ha vai sāṃtapano 'gnir yad brāhmaṇo yasya garbhādhānapuṃsavanasīmantonnayanajātakarmanāmakaraṇaniṣkramaṇānnaprāśanagodānacūḍākaraṇopanayanāplavanāgnihotravratacaryādīni kṛtāni bhavanti sa sāṃtapanaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 25, 4.1 yaccādau yaccartāv iti bādarāyaṇaḥ //
HirGS, 1, 26, 1.1 pāṇigrahaṇādir agnis tam aupāsanam ity ācakṣate //
HirGS, 2, 4, 10.9 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanamṛddhimiti vācayitvā putrasya nāma dadhyāddvyakṣaraṃ caturakṣaraṃ vā ghoṣavadādyantarantasthaṃ dīrghābhiniṣṭhānāntaṃ yatra vā svityupasargaḥ syāt /
HirGS, 2, 18, 4.1 hutvā trīn ādito 'nuvākānadhīyate //
HirGS, 2, 18, 5.1 kāṇḍādīnvā sarvān //
HirGS, 2, 18, 6.1 jayādi pratipadyate //
HirGS, 2, 20, 9.3 kāṇḍādīnvā sarvān /
HirGS, 2, 20, 9.4 jayādi pratipadyate /
Jaiminigṛhyasūtra
JaimGS, 1, 9, 4.0 tasya nāmadheyaṃ dadyād dvyakṣaraṃ caturakṣaraṃ vā ghoṣavadādy antarantastham //
JaimGS, 2, 8, 6.0 hutvā darbheṣv āsīnaḥ prāktūleṣūdaktūleṣu vā dakṣiṇena pāṇinā darbhān dhārayann oṃpūrvā vyāhṛtīḥ sāvitrīṃ ca catur anudrutya manasā sāmasāvitrīṃ ca somaṃ rājānaṃ brahmajajñānīye cobhe vedādim ārabheta //
JaimGS, 2, 9, 5.0 arkasamidham ādityāya pradeśamātrābhighāritānām yādibhir juhuyāt //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 11, 7.1 ādiṃ vayobhyaḥ /
JUB, 1, 12, 4.1 sa yad anuditaḥ sa hiṅkāro 'rdhoditaḥ prastāva ā saṃgavam ādir mādhyandina udgītho 'parāhṇaḥ pratihāro yad upāstamayaṃ lohitāyati sa upadravo 'stamita eva nidhanam //
JUB, 1, 19, 2.3 ima eva lokā ādiḥ /
JUB, 1, 31, 2.1 tasyaitasya sāmna iyam eva prācī digghiṅkāra iyam prastāva iyam ādir iyam udgītho 'sau pratihāro 'ntarikṣam upadrava iyam eva nidhanam //
JUB, 1, 31, 5.1 atha yat pratīcyāṃ diśi tat sarvam ādināpnoti //
JUB, 1, 58, 9.2 teṣāṃ vāyur eva hiṅkāra āsāgniḥ prastāva indra ādiḥ somabṛhaspatī udgītho 'śvinau pratihāro viśve devā upadravaḥ prajāpatir eva nidhanam //
JUB, 1, 59, 6.2 ādir vā asya sa iti //
JUB, 2, 2, 9.4 atha yad ādim ādatte reta eva tena siñcati /
JUB, 3, 17, 6.1 tasyaiṣa śloko mayīdam manye bhuvanādi sarvam mayi lokā mayi diśaś catasraḥ /
JUB, 3, 17, 7.1 mayīdam manye bhuvanādi sarvam ity evaṃvidaṃ ha vāvedaṃ sarvam bhuvanam anvāyattam //
JUB, 4, 10, 3.0 atha yasyaivaṃ vidvān ādim ādatte ya evāsya māṃseṣu mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 13.0 atha yasyaivaṃ vidvān ādim ādatte ya evāsya saṃgavakāle svargo lokas tasminn evainaṃ dadhāti //
Jaiminīyabrāhmaṇa
JB, 1, 114, 5.0 gāyatryai prastutāyai yad āder uttaram akṣaraṃ sa sthāṇuḥ //
JB, 1, 120, 12.0 teno eva punar ādim ādatte //
JB, 1, 130, 8.0 rathantare prastute ho ity uktvādim ādadīta //
JB, 1, 130, 10.0 bṛhati prastuta ā ity uktvādim ādadīta //
JB, 1, 178, 15.0 girā ca dakṣasa iti ṣaḍbhir akṣarair ādim ādatte //
JB, 1, 325, 7.0 prastute purādeḥ sa nārakaḥ //
JB, 1, 325, 8.0 tad dviṣantaṃ bhrātṛvyaṃ pātayitvā ādiḥ svargo lokas tasminn ātmānaṃ dadhyāt //
JB, 1, 325, 16.0 prastuta eva purādeḥ sa evaiko nārakaḥ //
JB, 1, 327, 6.0 tam evādāv ārtvijyāya vṛṇīte //
Jaiminīyaśrautasūtra
JaimŚS, 18, 17.0 rathantare stute ho ity uktvādim ādadīta //
Kauśikasūtra
KauśS, 1, 7, 19.0 trayodaśyādayas tisro dadhimadhuni vāsayitvā badhnāti //
KauśS, 2, 2, 2.0 audumbaryādayaḥ //
KauśS, 2, 2, 11.0 audumbarādīni bhakṣaṇāntāni sarvasāṃpadāni //
KauśS, 2, 3, 11.0 audumbaryādīni trīṇi //
KauśS, 4, 3, 26.0 bālastukām ācchidya khalvādīni //
KauśS, 4, 6, 16.0 kiṃstyaśvajāmbīlodakarakṣikāmaśakādībhyāṃ daṃśayati //
KauśS, 4, 7, 16.0 apacita ā susrasa iti kiṃstyādīni //
KauśS, 5, 7, 5.0 vāstoṣpatyādīni mahāśāntim āvapate //
KauśS, 5, 8, 18.0 udapātreṇa patnyabhivrajya mukhādīni gātrāṇi prakṣālayate //
KauśS, 6, 3, 22.0 aśiśiṣoḥ kṣīraudanādīni trīṇi //
KauśS, 8, 3, 19.1 priyaṃ priyāṇām ity uttarato 'gner dhenvādīnyanumantrayate //
KauśS, 8, 5, 26.0 dhenvādīnyuttarataḥ sopadhānam āstaraṇam vāso hiraṇyaṃ ca //
KauśS, 9, 3, 13.1 dīpādy ābhinigadanāt pratiharaṇena vyākhyātam //
KauśS, 11, 7, 28.0 śarkarādy ā samidādhānāt //
KauśS, 11, 7, 29.0 vaivasvatādi samānam //
KauśS, 11, 8, 28.0 āyāpanādīni trīṇi //
KauśS, 14, 5, 33.1 aviśeṣartukālena sarve nirghātādayaḥ smṛtāḥ /
Kaṭhopaniṣad
KaṭhUp, 1, 15.1 lokādim agniṃ tam uvāca tasmai yā iṣṭakā yāvatīr vā yathā vā /
Khādiragṛhyasūtra
KhādGS, 1, 1, 18.0 mantrāntamavyaktaṃ parasyādigrahaṇena vidyāt //
KhādGS, 1, 5, 16.0 nātra parisamūhanādīni paryukṣaṇavarjam //
KhādGS, 3, 2, 18.0 somaṃ rājānaṃ parvādīṃśca //
KhādGS, 3, 2, 21.0 anuvākyāḥ kuryurṛgādibhiḥ prastāvaiśca //
KhādGS, 4, 2, 1.0 ardhamāsavratī tāmisrādau brāhmaṇānāśayet vrīhikaṃsaudanam //
KhādGS, 4, 2, 3.0 evamevāparasmiṃstāmisrādau //
Kātyāyanaśrautasūtra
KātyŚS, 1, 3, 5.0 mantrāntaiḥ karmādiḥ sāṃnipātyo 'bhidhānāt //
KātyŚS, 1, 3, 7.0 ādiṃ tv ācāryāḥ //
KātyŚS, 1, 3, 8.0 ta ādyuktāḥ //
KātyŚS, 1, 3, 9.0 parādinā pūrvāntaḥ //
KātyŚS, 1, 9, 8.0 ādyantayor ājyam //
KātyŚS, 5, 3, 16.0 sphyādy ā saṃmarśanāt karoti //
KātyŚS, 5, 4, 21.0 praṇītādyataḥ //
KātyŚS, 5, 5, 14.0 āgate saṃmārjanādy ājyabhāgābhyām //
KātyŚS, 5, 8, 25.0 sphyādānādi karoti //
KātyŚS, 5, 8, 33.0 sāmidhenipraiṣādy ājyabhāgābhyāṃ yajñopavītinaḥ sarve //
KātyŚS, 5, 9, 27.0 brahmāmantraṇādi prāk srugvyūhanāt prayājavad yajñopavītiviparyayaṃ kṛtvā //
KātyŚS, 6, 2, 2.0 sphyādy āgninidhānāt //
KātyŚS, 6, 2, 5.0 paristaraṇapātrasaṃsādanaprokṣaṇājyanirvapaṇādhiśrayaṇāni kṛtvottaraparigrahādi karoty ājyāsādanāt //
KātyŚS, 6, 4, 1.0 idhmapraiṣādi karoty ā prayājebhyaḥ //
KātyŚS, 6, 10, 2.0 āhavanīyaṃ vopasthāya vratādīni cet //
KātyŚS, 10, 1, 1.0 sarpaṇādi mādhyandinam //
KātyŚS, 10, 1, 16.0 samanvārabdhaniṣkramaṇādi karoty āgnīd agnīn iti praiṣāt //
KātyŚS, 10, 1, 27.0 paśupuroḍāśena pracarya puroḍāśādi karoty ā dhiṣṇyanidhānāt //
KātyŚS, 10, 5, 5.0 samanvārabdhaniṣkramaṇādi karoti mādhyandinavat //
KātyŚS, 10, 5, 7.0 prātaḥsavanaprabhṛty ā saṃvādācchruteḥ śamitranuśāsanaprabhṛtīḍāntaṃ kṛtvā puroḍāśādi ceḍābhakṣāt //
KātyŚS, 10, 6, 21.0 prabhāvayety ukthyādiṣu //
KātyŚS, 10, 7, 10.0 pātraprakṣālanānte 'nuyājāḥ samidādi //
KātyŚS, 10, 9, 12.0 pātraprokṣaṇādy ājyāsādanāt savanīyavat parivyayaṇādi maitrāvaruṇī vaśānūbandhyā //
KātyŚS, 10, 9, 12.0 pātraprokṣaṇādy ājyāsādanāt savanīyavat parivyayaṇādi maitrāvaruṇī vaśānūbandhyā //
KātyŚS, 10, 9, 13.0 svarvavagūhanādi vā kṛtatvāt //
KātyŚS, 15, 1, 11.0 anapekṣam etyānumatasya saṃvapanādi karoti //
KātyŚS, 15, 5, 16.0 dīkṣitavasananivṛttir virodhān māhendrādau vā punaḥparidhānaṃ nidhāyaitāni //
KātyŚS, 15, 7, 9.0 ādinaivāntyam //
KātyŚS, 15, 7, 18.0 kṛtādi vā nidadhyād rājaprabhṛtibhyaḥ //
KātyŚS, 15, 7, 23.0 māhendrādi ca //
KātyŚS, 15, 7, 25.0 avabhṛtham ekena tārpyādīni cet udaity ekena //
KātyŚS, 15, 8, 14.0 saptamyāṃ brahmāgārāt somam āhṛtyāsandyabhimarśanādi karoti //
KātyŚS, 20, 3, 10.0 paśvādau prajāpatinā sutyāsu //
KātyŚS, 20, 4, 1.0 anyasya raśanādānādi karoty aśvayuktam //
KātyŚS, 20, 4, 2.0 paścālambhanādy ādhvaradīkṣaṇīyāyāḥ kṛtvā catvāry audgrabhaṇāni juhoty ādhvarikāṇi //
KātyŚS, 20, 4, 11.0 kṛṣṇājinādy ā samidādhānāt kṛtvā ā brahmann iti japati //
KātyŚS, 20, 5, 8.0 aikādaśinān upākṛtyāśvādīṃś ca //
KātyŚS, 20, 6, 1.0 agnimanthanādi karoti //
KātyŚS, 20, 6, 3.0 yathoktam aśvādau devatāḥ //
KātyŚS, 20, 6, 5.0 pañcadaśa pañcadaśa rohitādīnt sauryāntān itareṣu //
KātyŚS, 20, 6, 6.0 kapiñjalādīn pṛṣatāntāṃs trayodaśa trayodaśa yūpāntareṣu //
KātyŚS, 20, 6, 9.0 kapiñjalādīn utsṛjanti paryagnikṛtān //
KātyŚS, 20, 8, 30.0 pratyṛtu paśūn ālabhate ṣaṭṣaḍ vasantādy āgneyān aindrān pārjanyān mārutān vā maitrāvaruṇān aindravaiṣṇavān aindrābārhaspatyān //
KātyŚS, 21, 1, 7.0 aikādaśinān upākṛtya brāhmaṇādīṃś ca //
KātyŚS, 21, 1, 12.0 kapiñjalādivad utsṛjanti brāhmaṇādīn //
KātyŚS, 21, 1, 12.0 kapiñjalādivad utsṛjanti brāhmaṇādīn //
Kāṭhakagṛhyasūtra
KāṭhGS, 9, 4.0 dadhikrāvṇa iti trir dadhi bhakṣayitvā darbhapāṇiḥ sāvitrīṃ trir anvāhāditaś ca trīn anuvākān kas tvā yunaktīti ca //
KāṭhGS, 24, 3.0 ādau ca karmaṇaḥ //
KāṭhGS, 30, 3.8 ahaṃ prajā ajanayaṃ pṛthivyām ahaṃ janibhyo avarīṣu putrān iti stryādivyatyāsaṃ japataḥ //
KāṭhGS, 34, 2.0 ghoṣavadādy antarantasthaṃ caturakṣaram //
KāṭhGS, 55, 5.0 ubhayatrākhurājāya baliṃ hared ādyantayor vā //
KāṭhGS, 60, 8.0 abhyukṣaṇādisaṃveśanāntam evaṃ dvir uttaram //
KāṭhGS, 64, 2.0 āvāhanādi siddhaṃ saṃpradānam //
KāṭhGS, 67, 3.0 āvāhanādi siddhaṃ saṃpradānam //
KāṭhGS, 68, 3.0 āvāhanādi siddhaṃ saṃpradānam //
KāṭhGS, 69, 3.0 āvāhanādi siddhaṃ saṃpradānam //
Mānavagṛhyasūtra
MānGS, 1, 4, 5.1 darbhapāṇis triḥ sāvitrīm adhīte trīṃś cādito 'nuvākān /
MānGS, 1, 4, 9.1 darbhapāṇis triḥ sāvitrīm adhīte trīṃś cādito 'nuvākān /
MānGS, 1, 5, 3.0 darbhapāṇis triḥ sāvitrīm adhīte trīṃścādito 'nuvākān //
MānGS, 1, 6, 3.0 yajñiyānāṃ samidhāṃ trīṃstrīn samitpūlān upakalpya prāk sviṣṭakṛtas tiṣṭhanto vyāhṛtipūrvakaṃ khaṇḍilasyāditas tribhir anuvākair ekaikena svāhākārāntābhir ādadhati //
MānGS, 1, 14, 16.10 iti stryādivyatyāsaṃ japati //
MānGS, 1, 18, 1.1 daśamyāṃ rātryāṃ putrasya nāma dadhyād ghoṣavad ādyantarantasthaṃ dvyakṣaraṃ caturakṣaraṃ vā tryakṣaraṃ dāntaṃ kumārīṇām //
MānGS, 2, 14, 11.1 uṣṭrān sūkarān gardabhān divākīrtyādīn anyāṃś cāprayatān svapnān paśyati //
Nirukta
N, 1, 2, 8.0 jāyata iti pūrvabhāvasyādim ācaṣṭe nāparabhāvam ācaṣṭe na pratiṣedhati //
N, 1, 2, 14.0 vinaśyatītyaparabhāvasyādim ācaṣṭe na pūrvabhāvam ācaṣṭe na pratiṣedhati //
Pañcaviṃśabrāhmaṇa
PB, 8, 9, 11.0 ādir bṛhata ūrdhvam iva hi bṛhat //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 6.0 anyastristriḥ prāha viṣṭarādīni //
PārGS, 1, 4, 6.1 triṣu triṣūttarādiṣu //
PārGS, 1, 7, 4.1 evaṃ dvir aparaṃ lājādi //
PārGS, 1, 12, 1.0 pakṣādiṣu sthālīpākaṃ śrapayitvā darśapūrṇamāsadevatābhyo hutvā juhoti brahmaṇe prajāpataye viśvebhyo devebhyo dyāvāpṛthivībhyām iti //
PārGS, 1, 17, 2.0 dvyakṣaraṃ caturakṣaraṃ vā ghoṣavad ādyantarantasthaṃ dīrghābhiniṣṭhānaṃ kṛtaṃ kuryānna taddhitam //
PārGS, 2, 1, 14.0 itarayoścondanādi //
PārGS, 2, 6, 32.0 dantaprakṣālanādīni nityamapi vāsaśchatropānahaścāpūrvāṇi cenmantraḥ //
PārGS, 2, 8, 9.0 dīkṣito 'py ātapādīni kuryāt pravargyavāṃścet //
PārGS, 2, 10, 18.0 prāśanānte pratyaṅmukhebhya upaviṣṭebhya oṃkāram uktvā triśca sāvitrīm adhyāyādīn prabrūyāt //
PārGS, 3, 10, 10.0 yadyupeto bhūmijoṣaṇādisamānam āhitāgner odakāntasya gamanāt //
PārGS, 3, 10, 37.0 praveśanādi samānamitaraiḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 3, 9.3 ante tv agnyādir uktaḥ kalpaḥ /
SVidhB, 1, 4, 1.7 ante tv agnyādir uktaḥ kalpaḥ /
SVidhB, 2, 1, 5.0 bhrājābhrāje śukracandre rājanarauhiṇake śukriyādye hā ūsvaratādīni catvāri setuṣāma caiṣa pavitravarga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ pūto bhavati //
Taittirīyāraṇyaka
TĀ, 2, 7, 5.0 karmādiṣv etair juhuyāt pūto devalokān samaśnute //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 1, 1.0 atha niṣekādisaṃskārānvyākhyāsyāmaḥ //
VaikhGS, 1, 2, 4.0 prāṅmukha udaṅmukho vākramya jalasthaleṣvāsīnaḥ pāṇipādāv ā maṇibandhajānuto dakṣiṇādi pratyekaṃ prakṣālyānekāvasrāvam avicchinnam adrutam aśabdam abahirjānuhṛdayaṃgamam udakaṃ gokarṇavatpāṇiṃ kṛtvā brāhmeṇa tīrthena trirācamya dviraṅguṣṭhamūlenāsyaṃ parimārṣṭi //
VaikhGS, 1, 3, 4.0 āpohiraṇyapavamānaiḥ prokṣayaty ud vayam ityādinādityamupasthāya mahāvyāhṛtyā jalam abhimantrya karṇāv apidhāyābhimukham ādityārdhaṃ nimajjya ṛtaṃ ca satyaṃ ca yāsu gandhā iti trirāvartayannaghamarṣaṇaṃ karoti //
VaikhGS, 1, 3, 5.0 tato mandaṃ niḥśvasya dhautaṃ paridhāyānupamṛjya vāsaḥ prātaḥ sūryaś cetyādinācamyāpohiṣṭhādibhir ṛgbhis tisṛbhiḥ prokṣya gāyatryāpo 'bhimantryādityābhimukhaṃ vikṣipya pradakṣiṇaṃ karoti //
VaikhGS, 1, 3, 8.0 sāyam agniś cetyādinācamya tathā prokṣya yac ciddhītyādibhiḥ sāmabhirupāsyāsīnastathā karotyuditārkāṃ paścimārkāmiti ca saṃdhye yathādiśaṃ tannāmādinā digdevatāḥ pitṝn sāpasavyaṃ brahmāṇaṃ codaṅmukho nārāyaṇādīn namo'ntenopatiṣṭheta //
VaikhGS, 1, 3, 8.0 sāyam agniś cetyādinācamya tathā prokṣya yac ciddhītyādibhiḥ sāmabhirupāsyāsīnastathā karotyuditārkāṃ paścimārkāmiti ca saṃdhye yathādiśaṃ tannāmādinā digdevatāḥ pitṝn sāpasavyaṃ brahmāṇaṃ codaṅmukho nārāyaṇādīn namo'ntenopatiṣṭheta //
VaikhGS, 1, 4, 2.0 yathādiśaṃ tannāmādinā digdevatās tarpayatīndraṃ tarpayāmi yamaṃ tarpayāmi varuṇaṃ tarpayāmi kuberaṃ tarpayāmyagniṃ tarpayāmi nirṛtiṃ tarpayāmi vāyuṃ tarpayāmīśānaṃ tarpayāmi //
VaikhGS, 1, 4, 5.0 svagotrādisaptarṣīṃstarpayati viśvāmitraṃ tarpayāmi jamadagniṃ tarpayāmi bharadvājaṃ tarpayāmi gautamaṃ tarpayāmyatriṃ tarpayāmi vasiṣṭhaṃ tarpayāmi kaśyapaṃ tarpayāmi bhṛguṃ tarpayāmi sarvān ṛṣīṃs tarpayāmi sarvā ṛṣipatnīs tarpayāmi //
VaikhGS, 1, 4, 10.0 naimittikamṛtaṃ ca satyaṃ ca devakṛtasya yanme garbhe tarat sa mandī vasoḥ pavitraṃ jātavedase viṣṇornu kaṃ sahasraśīrṣaikākṣaram ā tvāhārṣaṃ tvamagne pavasvādīn svādhāyam adhīyīta saurībhir ṛgbhir yathākāmam ādityaṃ copatiṣṭheta //
VaikhGS, 1, 5, 1.0 aśakto nityaṃ pādau prakṣālyācamya ato devādi vaiṣṇavaṃ japtvā divyaṃ vāyavyamāgneyaṃ mantrasnānaṃ vā kṛtvā pūrvavadācamanādīni kuryāt //
VaikhGS, 1, 5, 1.0 aśakto nityaṃ pādau prakṣālyācamya ato devādi vaiṣṇavaṃ japtvā divyaṃ vāyavyamāgneyaṃ mantrasnānaṃ vā kṛtvā pūrvavadācamanādīni kuryāt //
VaikhGS, 1, 7, 5.0 yajamānasya nakṣatranāmādi gotranāma sutāntaṃ mātṛgotranāmāntāt paraṃ śarmāntaṃ nāma praṇavādi bhavanto bruvantu puṇyāhaṃ svastyṛddhyantaṃ pratyekaṃ tridhā tridhā yathāvibhaktivācitamanuvācayeyuḥ //
VaikhGS, 1, 7, 5.0 yajamānasya nakṣatranāmādi gotranāma sutāntaṃ mātṛgotranāmāntāt paraṃ śarmāntaṃ nāma praṇavādi bhavanto bruvantu puṇyāhaṃ svastyṛddhyantaṃ pratyekaṃ tridhā tridhā yathāvibhaktivācitamanuvācayeyuḥ //
VaikhGS, 1, 7, 7.0 puṇyāhe kṛte tadahaḥ puṇyaṃ bhavatyādāvante vā puṇyāhena sarvāḥ kriyāḥ puṇyāḥ paripūrṇā bhavanti //
VaikhGS, 1, 8, 6.0 tatpramāṇā yājñikāḥ samidhaḥ pātrasruvādayo yajñe proktāḥ //
VaikhGS, 1, 8, 7.0 darbheṣu dvaṃdvaṃ pātrādisambhārānuttare daivike pratyekaṃ dakṣiṇataḥ paitṛke saṃbharati //
VaikhGS, 1, 9, 6.0 idam āpaḥ śivā ity apo 'bhimantryādite 'numanyasva dakṣiṇato vediṃ parimṛjāmīti dakṣiṇavediṃ nairṛtyādyantam anumate 'numanyasva paścimato vediṃ parimṛjāmīti tathā paścimavediṃ sarasvate 'numanyasvottarato vediṃ parimṛjāmītyuttaravediṃ vāyavyādyantaṃ deva savitaḥ prasuva purastādvediṃ parimṛjāmīti pūrvavediṃ cāgneyādyantam aṅgulīrāstīrya sādhāvena pāṇinā kūrcena vā parimṛjya gāyatryā vedīḥ prokṣayati //
VaikhGS, 1, 9, 6.0 idam āpaḥ śivā ity apo 'bhimantryādite 'numanyasva dakṣiṇato vediṃ parimṛjāmīti dakṣiṇavediṃ nairṛtyādyantam anumate 'numanyasva paścimato vediṃ parimṛjāmīti tathā paścimavediṃ sarasvate 'numanyasvottarato vediṃ parimṛjāmītyuttaravediṃ vāyavyādyantaṃ deva savitaḥ prasuva purastādvediṃ parimṛjāmīti pūrvavediṃ cāgneyādyantam aṅgulīrāstīrya sādhāvena pāṇinā kūrcena vā parimṛjya gāyatryā vedīḥ prokṣayati //
VaikhGS, 1, 9, 6.0 idam āpaḥ śivā ity apo 'bhimantryādite 'numanyasva dakṣiṇato vediṃ parimṛjāmīti dakṣiṇavediṃ nairṛtyādyantam anumate 'numanyasva paścimato vediṃ parimṛjāmīti tathā paścimavediṃ sarasvate 'numanyasvottarato vediṃ parimṛjāmītyuttaravediṃ vāyavyādyantaṃ deva savitaḥ prasuva purastādvediṃ parimṛjāmīti pūrvavediṃ cāgneyādyantam aṅgulīrāstīrya sādhāvena pāṇinā kūrcena vā parimṛjya gāyatryā vedīḥ prokṣayati //
VaikhGS, 1, 10, 1.0 pātrād ādhāvam ādāya pavitre stha iti vedyāṃ barhiṣaḥ sthāpayitvā tān paraśurasīti prokṣya samidho muktabandhāḥ kṛṣṇo 'sīti vedirasīti vediṃ sruvādīn barhiṣo barhirasi srugbhya iti barhiṣo 'graṃ dive tveti madhyam antarikṣāyeti mūlaṃ pṛthivyai tveti prokṣayati //
VaikhGS, 1, 11, 3.0 paristīryam ityādinaindrādyam udagantam ārṣeṇāpo dattvā sṛtāsītyādibhir dakṣiṇādi tenaiva prāgantam uttarāntaṃ ca pariṣicya taruṇāsīty āgneyādīśānāntaṃ pradakṣiṇam āgneyāntam adbhiḥ pariṣiñcati //
VaikhGS, 1, 11, 3.0 paristīryam ityādinaindrādyam udagantam ārṣeṇāpo dattvā sṛtāsītyādibhir dakṣiṇādi tenaiva prāgantam uttarāntaṃ ca pariṣicya taruṇāsīty āgneyādīśānāntaṃ pradakṣiṇam āgneyāntam adbhiḥ pariṣiñcati //
VaikhGS, 1, 13, 1.0 dakṣiṇapraṇidhau brāhmeṇa tīrthena prajāpatipurogān āvāhayāmītyuttarapraṇidhau daivenāgnyādīn aupāsanayajñaṃ yajñadaivata viśvān devān sarvadevān āvāhayāmītyantaṃ paitṛke vaiśvadevayajñaṃ yajñadaivata viśvān devān āvāhayāmītyantam āvāhayet //
VaikhGS, 1, 13, 5.0 sruveṇājyaṃ gṛhītvāmṛtamasīti anuttānam antaritam ity uttānaṃ pratyuṣṭam ity anuttānaṃ homyaṃ pradakṣiṇam abhimantryājyaṃ gṛhītvottānaṃ svato dakṣiṇato vāmataḥ praṇītāyāṃ saṃdhāya citpatistvādibhistribhireva tridhāgnau saṃvapati //
VaikhGS, 1, 14, 2.0 daivena tīrthena dakṣiṇasyām adbhiḥ prāgantam adite 'numanyasveti paścimasyām uttarāntam anumate 'numanyasvetyuttarasyāṃ prāgantaṃ sarasvate 'numanyasveti deva savitaḥ prasuveti pūrvasyāmudagantam āgneyādyantaṃ sarvataśca pradakṣiṇaṃ pariṣiñcati //
VaikhGS, 1, 15, 1.0 sruveṇājyaṃ srāvayanparidhī spṛṣṭvā vāyavyādyāgneyāntaṃ prajāpataye svāheti nairṛtyādīśānāntamindrāya svāhetyāghārau juhuyāt //
VaikhGS, 1, 15, 1.0 sruveṇājyaṃ srāvayanparidhī spṛṣṭvā vāyavyādyāgneyāntaṃ prajāpataye svāheti nairṛtyādīśānāntamindrāya svāhetyāghārau juhuyāt //
VaikhGS, 1, 15, 3.0 yukto vaheti paścimādisaumyāntaṃ yā tiraścīti saumyādīndrāntaṃ saṃrādhanyai devyai svāhetīndrādiyāmyāntaṃ prasādhanyai devyai svāheti yāmyādivāruṇāntaṃ srāvayan hutvā madhyamāsyam iti buddhvā tatra vyāhṛtīr juhoti //
VaikhGS, 1, 15, 3.0 yukto vaheti paścimādisaumyāntaṃ yā tiraścīti saumyādīndrāntaṃ saṃrādhanyai devyai svāhetīndrādiyāmyāntaṃ prasādhanyai devyai svāheti yāmyādivāruṇāntaṃ srāvayan hutvā madhyamāsyam iti buddhvā tatra vyāhṛtīr juhoti //
VaikhGS, 1, 15, 3.0 yukto vaheti paścimādisaumyāntaṃ yā tiraścīti saumyādīndrāntaṃ saṃrādhanyai devyai svāhetīndrādiyāmyāntaṃ prasādhanyai devyai svāheti yāmyādivāruṇāntaṃ srāvayan hutvā madhyamāsyam iti buddhvā tatra vyāhṛtīr juhoti //
VaikhGS, 1, 15, 3.0 yukto vaheti paścimādisaumyāntaṃ yā tiraścīti saumyādīndrāntaṃ saṃrādhanyai devyai svāhetīndrādiyāmyāntaṃ prasādhanyai devyai svāheti yāmyādivāruṇāntaṃ srāvayan hutvā madhyamāsyam iti buddhvā tatra vyāhṛtīr juhoti //
VaikhGS, 1, 15, 8.0 iti sarvahomānāmādirāghāro vijñāyate //
VaikhGS, 1, 16, 2.0 dhātā dadātu no rayiṃ dhātā prajāyā dhātā dadātu no rayiṃ prācīṃ dhātā dadātu dāśuṣe 'nu no 'dyānumatir anvid anumate tvam ā mā vājasya samāvavarty anumanyatāṃ yasyāmidaṃ rākāmahaṃ yāste rāke sinīvāli yā supāṇiḥ kuhūm ahaṃ kuhūrdevānāmiti dhātādi ṣoḍaśa //
VaikhGS, 1, 17, 3.0 cittaṃ ca cittiścākūtaṃ cākūtiśca vijñātaṃ cāvijñānaṃ ca manaśca śakvarīśca darśaśca pūrṇamāsaśca bṛhacca rathaṃtaraṃ ca svāheti cittādi dvādaśa jayāḥ //
VaikhGS, 1, 17, 5.0 soma oṣadhīnāṃ savitā prasavānāṃ rudraḥ paśūnāṃ tvaṣṭā rūpāṇāṃ viṣṇuḥ parvatānāṃ maruto gaṇānāmadhipatayaste māvantu pitaraḥ pitāmahāḥ pare 'vara ity aṣṭādaśāgnir bhūtādayo 'bhyātānāḥ //
VaikhGS, 1, 18, 2.0 ṛtāṣāḍ ṛtādi bhuvanasya sa na iti varjayitvā pratyekaṃ tābhyo 'ntā rāṣṭrabhṛto dvādaśa //
VaikhGS, 1, 18, 3.0 iti prājāpatyādi mūlahomaḥ //
VaikhGS, 1, 20, 4.0 prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā dakṣiṇādipraṇidhyor upāntāṅguṣṭhānāmikābhiḥ pavitram akṣataṃ gṛhītvā pavitramasi pūrṇamasi sadasi sarvamasīti paryāyato juhotyakṣitam asīti praṇidhim uttarāṃ cālayitvā tadādhāvena prācyāṃ diśi dakṣiṇāyāṃ diśi pratīcyāṃ diśy udīcyāṃ diśy ūrdhvāyāṃ diśy adho'dharādharair iti yathādiśaṃ pariṣicya māhaṃ prajāmiti gṛhītvā dakṣiṇapraṇidhau svalpam ādhāvaṃ srāvayitvā svāṃ yonimiti dakṣiṇapraṇidhyāṃ jalamudakapātre srāvayati //
VaikhGS, 1, 20, 5.0 āpohiṣṭhādinā tad adbhiḥ prokṣya praṇidhī visarjayati //
VaikhGS, 1, 21, 7.0 bhūtiḥ smeti bhasma gṛhītvā lalāṭahṛdbāhukaṇṭhādīnādityaḥ somo nama ity ūrdhvāgram ālipyāpo hi ṣṭheti prokṣya oṃ ca me svara iti bālakṛtaṃ veti cāgniṃ pūrvavadādityaṃ copasthāya punarvedimūlamāsādyāgniṃ vaiśvānarasūktenopasthāya praṇāmaṃ kuryāditi kriyānte homaḥ //
VaikhGS, 2, 1, 2.0 śvaḥ kartāsmīti garbhādhānādikriyāṃ yadahaḥ karoti tad ahar nandī bhavati //
VaikhGS, 2, 1, 5.0 śuklabaliśvetasarṣapadadhitaṇḍulamityāmananti catuḥśuklametadādāyāgnerdakṣiṇato 'gnaye somāya prajeśāya viśvebhyo devebhya ṛṣibhyaḥ pitṛbhyo bhūtebhyaḥ sarvābhyo devatābhyo nama ityantena tannāmnā puṣpādibhir abhyarcya baliṃ dadāti //
VaikhGS, 2, 2, 1.0 carumapūpādi ca nivedyodakumbhaṃ dhārāsv ity adbhir āpūrya namaḥ sulomīti pāpmano 'pahatyai sapallavaṃ kūrcaṃ pavitramābharaṇaṃ tasminnidadhāti //
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
VaikhGS, 2, 3, 1.0 atha garbhādhānādivarṣe pañcame brahmavarcasakāmamāyuṣkāmamaṣṭame navame śrīkāmaṃ vasante brāhmaṇam upanayītaikādaśe grīṣme rājanyaṃ dvādaśe śaradi vaiśyam ā ṣoḍaśādbrāhmaṇam ā dvāviṃśāt kṣatriyam ā caturviṃśādvaiśyamiti vā //
VaikhGS, 2, 3, 5.0 anena vāśvamedhāvabhṛthasnānena vā vrātyastomena veṣṭvā punargarbhādhānādisaṃskārānkṛtvā śuddhā upaneyāḥ sāvitrīpatitā bhavantīti vijñāyate //
VaikhGS, 2, 5, 1.0 proṣṭhapadahastāv aśvinyanūrādhāpūrvottarapunarvasū mṛgaśiro vā yāvanti puṃnāmāni nakṣatrāṇi tatrāgner vāyavyām upavītājinamekhalāhatavastradaṇḍaśarāvāśmasamiddarbhādisambhārān darbheṣu saṃbhṛtya saṃ ca tve jagmuriti prokṣayati //
VaikhGS, 2, 6, 6.0 agnir āyuṣmān ityādikaiḥ pañcabhir dakṣiṇahaste kaniṣṭhādyaṅgulyagrāṇi paryāyeṇa visṛjed āyurdā iti dakṣiṇe karṇe pratiṣṭha vāyāviti vāme ca japati //
VaikhGS, 2, 7, 1.0 dhātādipūrvaṃ savitre kāṇḍarṣaye sadasaspatim ā devo yātv abhīvṛtaṃ sa ghā no vi janāñchyāvā vi suparṇo bhagaṃ dhiyamiti sāvitravratasūktam agne vāyav indrāditya vratānāmiti sāvitravratabandhaṃ pañcabhir vyāhṛtyantaṃ juhoti //
VaikhGS, 2, 7, 5.0 yathā heti dakṣiṇādipradakṣiṇaṃ vediṃ parimṛjya pūrvavatparistṛṇāti vyāhṛtīr eṣā te medhāṃ ma indro dadātv apsarāsv ā māṃ medhetyaṣṭau juhoti //
VaikhGS, 2, 9, 4.0 dhātādipūrvaṃ sāvitravratasūktam agne vāyav indrāditya vratānām ity ūhitvācāriṣaṃ visarjayāmīti sāvitravratavisargaṃ hutvā pūrvāṇi sūtradaṇḍādīny apsu visṛjya snātāya navānyupavītādīni pūrvavad dattvā tam adbhir abhyukṣya dakṣiṇe niveśya dhātādipūrvaṃ prajāpataye kāṇḍarṣaye sadasaspatiṃ prajāpate na tvad rayīṇāṃ patiṃ prajāpate tvaṃ nidhipās taveme lokāḥ prajāpatiṃ prathamaṃ yo rāya ity agnyādiṣu pañcasu prājāpatyam ity ubhayatrohitvā vārṣikaṃ prājāpatyavratabandhaṃ hutvā śiṣyeṇa vrataṃ bandhayati varṣe varṣe //
VaikhGS, 2, 9, 4.0 dhātādipūrvaṃ sāvitravratasūktam agne vāyav indrāditya vratānām ity ūhitvācāriṣaṃ visarjayāmīti sāvitravratavisargaṃ hutvā pūrvāṇi sūtradaṇḍādīny apsu visṛjya snātāya navānyupavītādīni pūrvavad dattvā tam adbhir abhyukṣya dakṣiṇe niveśya dhātādipūrvaṃ prajāpataye kāṇḍarṣaye sadasaspatiṃ prajāpate na tvad rayīṇāṃ patiṃ prajāpate tvaṃ nidhipās taveme lokāḥ prajāpatiṃ prathamaṃ yo rāya ity agnyādiṣu pañcasu prājāpatyam ity ubhayatrohitvā vārṣikaṃ prājāpatyavratabandhaṃ hutvā śiṣyeṇa vrataṃ bandhayati varṣe varṣe //
VaikhGS, 2, 9, 4.0 dhātādipūrvaṃ sāvitravratasūktam agne vāyav indrāditya vratānām ity ūhitvācāriṣaṃ visarjayāmīti sāvitravratavisargaṃ hutvā pūrvāṇi sūtradaṇḍādīny apsu visṛjya snātāya navānyupavītādīni pūrvavad dattvā tam adbhir abhyukṣya dakṣiṇe niveśya dhātādipūrvaṃ prajāpataye kāṇḍarṣaye sadasaspatiṃ prajāpate na tvad rayīṇāṃ patiṃ prajāpate tvaṃ nidhipās taveme lokāḥ prajāpatiṃ prathamaṃ yo rāya ity agnyādiṣu pañcasu prājāpatyam ity ubhayatrohitvā vārṣikaṃ prājāpatyavratabandhaṃ hutvā śiṣyeṇa vrataṃ bandhayati varṣe varṣe //
VaikhGS, 2, 9, 4.0 dhātādipūrvaṃ sāvitravratasūktam agne vāyav indrāditya vratānām ity ūhitvācāriṣaṃ visarjayāmīti sāvitravratavisargaṃ hutvā pūrvāṇi sūtradaṇḍādīny apsu visṛjya snātāya navānyupavītādīni pūrvavad dattvā tam adbhir abhyukṣya dakṣiṇe niveśya dhātādipūrvaṃ prajāpataye kāṇḍarṣaye sadasaspatiṃ prajāpate na tvad rayīṇāṃ patiṃ prajāpate tvaṃ nidhipās taveme lokāḥ prajāpatiṃ prathamaṃ yo rāya ity agnyādiṣu pañcasu prājāpatyam ity ubhayatrohitvā vārṣikaṃ prājāpatyavratabandhaṃ hutvā śiṣyeṇa vrataṃ bandhayati varṣe varṣe //
VaikhGS, 2, 9, 4.0 dhātādipūrvaṃ sāvitravratasūktam agne vāyav indrāditya vratānām ity ūhitvācāriṣaṃ visarjayāmīti sāvitravratavisargaṃ hutvā pūrvāṇi sūtradaṇḍādīny apsu visṛjya snātāya navānyupavītādīni pūrvavad dattvā tam adbhir abhyukṣya dakṣiṇe niveśya dhātādipūrvaṃ prajāpataye kāṇḍarṣaye sadasaspatiṃ prajāpate na tvad rayīṇāṃ patiṃ prajāpate tvaṃ nidhipās taveme lokāḥ prajāpatiṃ prathamaṃ yo rāya ity agnyādiṣu pañcasu prājāpatyam ity ubhayatrohitvā vārṣikaṃ prājāpatyavratabandhaṃ hutvā śiṣyeṇa vrataṃ bandhayati varṣe varṣe //
VaikhGS, 2, 11, 1.0 tathaiva dhātādivratavisargaṃ hutvā brāhmavrataṃ visṛjya navānyupavītādīni pūrvavaddattvā pravargyadevatābhyaḥ kalpayāmi sāṃrājyai kalpayāmi mahāvīrāya kalpayāmi pṛthivyai kalpayāmi svāhetyuttare somāya kalpayāmi pitṛbhyaḥ kalpayāmi pitṛbhyo mantrapatibhyaḥ kalpayāmi rudrāya kalpayāmi rudrāya rudrahotre kalpayāmi svāheti dakṣiṇe cāhutīr etā hutvāgne vratapate śukriyavrataṃ bandhayāmīti śukriyavrataṃ ṣāṇmāsikaṃ traimāsikaṃ vā badhnīyāt //
VaikhGS, 2, 11, 1.0 tathaiva dhātādivratavisargaṃ hutvā brāhmavrataṃ visṛjya navānyupavītādīni pūrvavaddattvā pravargyadevatābhyaḥ kalpayāmi sāṃrājyai kalpayāmi mahāvīrāya kalpayāmi pṛthivyai kalpayāmi svāhetyuttare somāya kalpayāmi pitṛbhyaḥ kalpayāmi pitṛbhyo mantrapatibhyaḥ kalpayāmi rudrāya kalpayāmi rudrāya rudrahotre kalpayāmi svāheti dakṣiṇe cāhutīr etā hutvāgne vratapate śukriyavrataṃ bandhayāmīti śukriyavrataṃ ṣāṇmāsikaṃ traimāsikaṃ vā badhnīyāt //
VaikhGS, 2, 11, 4.0 strīśūdrābhyām anabhibhāṣya śukriyabrāhmaṇāruṇanārāyaṇādyāraṇyakāṇḍam adhīyīta iti vratapārāyaṇaṃ vijñāyate //
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
VaikhGS, 2, 12, 11.0 atha śrāvaṇe paurṇamāsyāmagniṃ paristīrya śiṣyaṃ vāpayitvā snātaṃ puṇyāhaṃ vācayitvā pūrvavad vratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca juhoti //
VaikhGS, 2, 13, 2.0 udagayana āpūryamāṇapakṣe tiṣyottareṣu citrāviśākhayorhastarohiṇyormṛgaśirasi vā nakṣatre yatrāpas tatrāgāre goṣṭhe vāghāraṃ hutvāgniṃ paristīrya tathaiva dhātādivratavisargaṃ hutvā vayaḥ suparṇā iti vastrāvakuṇṭhanaṃ mocayitvā śukriyavrataṃ visṛjati //
VaikhGS, 2, 13, 3.0 imaṃ stomaṃ tryāyuṣaṃ jamadagneriti pradhānaṃ pañca vāruṇaṃ mūlahomāntaṃ hutvodvayaṃ tamasa ud u tyam ity etābhyām ādityam upasthāyod uttamam ityuttarīyam athā vayamiti sūtradaṇḍādīny apsu visṛjya śivo nāmāsīti kṣuramupalena karṣayitvā sākṣatair ādhāvaiḥ śivā na iti śiro 'ñjayitvā godānam apa undantvoṣadhe trāyasva yatkṣureṇeti caturdiśaṃ yenāvapaditi sarvato nakhāntaṃ vapati //
VaikhGS, 2, 13, 4.0 śarāve sānaḍuhagośakṛti keśādīny ādāyedam aham amuṣyety udumbaradarbhayor mūle goṣṭhe vā gūhayet //
VaikhGS, 2, 14, 1.0 divi śrayasvetyahate vāsasī gandhābharaṇādīni ca prokṣya namo grahāyeti gandhaṃ gṛhītvā prācīnamañjaliṃ kṛtvāpsarassviti gātrāṇyanulepayet tejovat sava iti vastraṃ paridhāya somasya tanūr asīty uttarīyaṃ gṛhṇāti //
VaikhGS, 2, 14, 2.0 pūrvavan mekhalādīny ādadīta //
VaikhGS, 2, 15, 2.0 samrājaṃ ca virājaṃ cetyudakapātre pariplāvya ṛtubhiriṣṭvārtavairiyamoṣadhīti tābhyāṃ kuṇḍalābhyāṃ dakṣiṇādikarṇayoralaṃkaroti //
VaikhGS, 2, 16, 1.0 tatropaveśya rāṣṭrabhṛdasīti kūrcaṃ dattvāpaḥ pādāviti pādau savyādi prakṣālayati //
VaikhGS, 2, 18, 7.0 jihvādīndriyāṇi yajñapātrāṇi rasādayo viṣayā havīṃṣi //
VaikhGS, 2, 18, 7.0 jihvādīndriyāṇi yajñapātrāṇi rasādayo viṣayā havīṃṣi //
VaikhGS, 3, 2, 3.0 kanikradādinā kanyāgṛhaṃ gatvā pra su gmanteti tām īkṣitvābhrātṛghnīm iti tayekṣyamāṇo guruṇāgnimukhe kṛte kanyāprado varagotranāma śarmāntaṃ tathaitāmasya sahadharmacāriṇī bhavatīti brāhme vivāhe dharmaprajāsampattyarthaṃ yajñāpattyarthaṃ brahmadevarṣipitṛtṛptyarthaṃ prajāsahatvakarmabhyo dadāmītyudakena tāṃ dadyāt //
VaikhGS, 3, 2, 5.0 vastragandhābharaṇādīni saṃbhṛtya kanikradādinā kanyāgṛhaṃ saha bāndhavairgatvā teja āyuḥ śriyamiti vastrādinālaṃkṛtya prajāpatiḥ somamiti tathābharaṇamāropyādadītetyeke //
VaikhGS, 3, 2, 5.0 vastragandhābharaṇādīni saṃbhṛtya kanikradādinā kanyāgṛhaṃ saha bāndhavairgatvā teja āyuḥ śriyamiti vastrādinālaṃkṛtya prajāpatiḥ somamiti tathābharaṇamāropyādadītetyeke //
VaikhGS, 3, 2, 5.0 vastragandhābharaṇādīni saṃbhṛtya kanikradādinā kanyāgṛhaṃ saha bāndhavairgatvā teja āyuḥ śriyamiti vastrādinālaṃkṛtya prajāpatiḥ somamiti tathābharaṇamāropyādadītetyeke //
VaikhGS, 3, 6, 5.0 udakyāśucyādisaṃsarge ca vidhānaṃ yajñaprāyaścitte vakṣyāmaḥ //
VaikhGS, 3, 9, 1.0 atha trirātramṛtau malavadvāsāḥ snānāñjanādīni varjayet //
VaikhGS, 3, 9, 8.0 caturthyāṃ dantadhāvanaṃ gandhāmalakādibhiḥ snātvā śvetavastrānulepanā strīśūdrābhyām anabhibhāṣyāparam adṛṣṭvā bhartāraṃ paśyet //
VaikhGS, 3, 9, 17.0 tata enāṃ yanme garbhādibhiḥ prokṣaṇaiḥ prokṣya viṣṇuryoniṃ kalpayatviti tāmupagacchet //
VaikhGS, 3, 10, 2.0 śarīrāṭopaḥ sakthisīdanaṃ dveṣo bharturarucirāhāro lālāprakopaḥ kharatā vācaḥ sphuraṇaṃ yoneriti garbhasya daivānubandhaṃ jñātvāpūryamāṇapakṣe puṇye puṃnāmni śubhe nakṣatra ājyenāghāraṃ hutvā tāṃ maṅgalayuktām upaveśya pariṣicya dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā vṛṣo 'sīti yavāndadāti //
VaikhGS, 3, 11, 1.0 atha garbhādhānādicaturthe māsi puṃsavanaṃ bhavati //
VaikhGS, 3, 11, 5.0 pūrvavat trivṛt prāśanādīnīti vijñāyate //
VaikhGS, 3, 12, 1.0 atha garbhādhānādyaṣṭame māsi sīmantonnayanaṃ kuryāt //
VaikhGS, 3, 12, 3.0 pūrvavad dhātādi hutvā treṇyā śalalyā saha śalāṭuglapsaṃ sāgrapattraṃ kuśāṅkuraṃ ca darbheṇa trir ābadhyoṃ bhūrbhuvaḥ suvar iti gṛhītvā tasyāstathāsīnāyāḥ sraggandhavatyāḥ sīmante rākāmahaṃ yāste rāka iti sthāpayitvonnayanaṃ kuryāt //
VaikhGS, 3, 13, 2.0 uttarapraṇidhāvagnyādīndevānoṃ bhūḥ puruṣamoṃ bhuvaḥ puruṣom suvaḥ puruṣamoṃ bhūrbhuvaḥ suvaḥ puruṣaṃ cetyāvāhya tathaiva nirvāpādyāghāraṃ hutvāgneḥ pūrvasyāṃ darbhāsaneṣu keśavaṃ nārāyaṇaṃ mādhavaṃ govindaṃ viṣṇuṃ madhusūdanaṃ trivikramaṃ vāmanaṃ śrīdharaṃ hṛṣīkeśaṃ padmanābhaṃ dāmodaramiti nāmabhirdevaṃ viṣṇum āvāhyāpohiraṇyapavamānaiḥ snāpayitvā tattannāmnārcayati //
VaikhGS, 3, 13, 2.0 uttarapraṇidhāvagnyādīndevānoṃ bhūḥ puruṣamoṃ bhuvaḥ puruṣom suvaḥ puruṣamoṃ bhūrbhuvaḥ suvaḥ puruṣaṃ cetyāvāhya tathaiva nirvāpādyāghāraṃ hutvāgneḥ pūrvasyāṃ darbhāsaneṣu keśavaṃ nārāyaṇaṃ mādhavaṃ govindaṃ viṣṇuṃ madhusūdanaṃ trivikramaṃ vāmanaṃ śrīdharaṃ hṛṣīkeśaṃ padmanābhaṃ dāmodaramiti nāmabhirdevaṃ viṣṇum āvāhyāpohiraṇyapavamānaiḥ snāpayitvā tattannāmnārcayati //
VaikhGS, 3, 15, 9.0 uṣṇaśītābhir adbhir enaṃ snāpayitvā kṣetriyai tveti nītvā yā daivīr iti māturaṅke sthāpayitvā tāsāṃ tveti stanau prakṣālyāyaṃ kumāra iti dakṣiṇādi pāyayet //
VaikhGS, 3, 15, 11.0 tathaiva ghṛtaprāśanāntaṃ karma kṛtvā snātvaupāsananirharaṇādi karotītyeke //
VaikhGS, 3, 17, 12.0 bhūmiyajñadaivatyādayo vyāhṛtyantā ijyante //
VaikhGS, 3, 18, 4.0 kṣurakarmādinā śuddho bhūmiyajñamasagotreṇa yājayedityeke //
VaikhGS, 3, 18, 5.0 tathā haraṇamaupāsanasya dhātādi pañca vāruṇaṃ mūlahomo bhojanaṃ brāhmaṇānām //
VaikhGS, 3, 19, 4.0 dīrghāntam abhiniṣṭhāntaṃ vā ghoṣavadādyantaraṃ dvipratiṣṭhitāntasthaṃ mṛṣṭākṣarapadasvaraṃ dvivarṇaṃ caturvarṇaṃ vā nāma śasyate //
VaikhGS, 3, 19, 6.0 agnyādhānāt paramāhitāgnyādisvakarmāntaṃ prakāśaṃ nāma bhavet //
VaikhGS, 3, 21, 1.0 ṛṣabhaṃ vairavaṇam agnīṣomīyaṃ vaiṣṇavaṃ dhātādi mūlahomaṃ yaddevādi kūṣmāṇḍahomam ā sāvitravratabandhāj juhoti //
VaikhGS, 3, 21, 4.0 tathāgniṣṭomādiyajñānām ādhānanakṣatre varṣānte karoti //
VaikhGS, 3, 21, 7.0 tasmān nāndīmukhaṃ kṛtvā śuklapakṣe śuddhe 'hani pūrvāhṇe pūrvavaddhutvā tathaiva kapila iveti vṛddhasya vṛddhāyā vā vadann akṣatodakādīn mūrdhnyādadhyāt //
VaikhGS, 3, 21, 12.0 sahasraśaḥ suvarṇarajatamuktādīni śaktyā vastrataṇḍulāpūpāni ca dadyāt //
VaikhGS, 3, 22, 7.0 puṣpāpūpadakṣiṇādisambhārān kumāraṃ ca gṛhītvā kanikradādim ālayaṃ guhasya gacchet //
VaikhGS, 3, 22, 7.0 puṣpāpūpadakṣiṇādisambhārān kumāraṃ ca gṛhītvā kanikradādim ālayaṃ guhasya gacchet //
VaikhGS, 3, 22, 9.0 tacchiṣṭena puṣpādinā guhasya śeṣamiti tannāmohitvā bālam alaṃkṛtya śāntiṃ vācayitvā nivartayet //
VaikhGS, 3, 22, 11.0 vṛṣabhaṃ namaskṛtya dakṣiṇapāṇeḥ sāṅguṣṭham aṅgulīr gṛhītvā kaniṣṭhādy agnir āyuṣmān ityādikair visarjanam //
VaikhGS, 3, 22, 12.0 āyuṣ ṭe viśvataḥ pratiṣṭha vāyāviti dakṣiṇādikarṇayor japanam udaṅmukhaṃ brahmādidevānāṃ gurūṇāṃ ca praṇāmaṃ kārayet //
VaikhGS, 3, 22, 12.0 āyuṣ ṭe viśvataḥ pratiṣṭha vāyāviti dakṣiṇādikarṇayor japanam udaṅmukhaṃ brahmādidevānāṃ gurūṇāṃ ca praṇāmaṃ kārayet //
VaikhGS, 3, 23, 6.0 godānam unaktv iti gavādidakṣiṇākaraṇam //
VaikhGS, 3, 23, 9.0 svadhite mainam hiṃsīriti kṣuraṃ nidhāyordhvāgram oṣadhīriti yenāvapaditi yena pūṣety asāv āyuṣeti pūrvādipradakṣiṇaṃ darbhaṃ saromāṇaṃ chittvā jyok ca sūryaṃ dṛśa iti cūḍāṃ vibhajet //
VaikhGS, 3, 23, 12.0 snātaṃ vastrādinālaṃkṛtyopaveśya dakṣiṇe pañca prāyaścittādi dhātādi pañca vāruṇaṃ mūlahomaṃ hutvā puṇyāhaṃ kṛtvā nāpitāyānnadānaṃ gavādidakṣiṇāṃ gurave surāṇāṃ pūjanaṃ tarpaṇaṃ brāhmaṇānām annena karoti //
VaikhGS, 3, 23, 12.0 snātaṃ vastrādinālaṃkṛtyopaveśya dakṣiṇe pañca prāyaścittādi dhātādi pañca vāruṇaṃ mūlahomaṃ hutvā puṇyāhaṃ kṛtvā nāpitāyānnadānaṃ gavādidakṣiṇāṃ gurave surāṇāṃ pūjanaṃ tarpaṇaṃ brāhmaṇānām annena karoti //
VaikhGS, 3, 23, 12.0 snātaṃ vastrādinālaṃkṛtyopaveśya dakṣiṇe pañca prāyaścittādi dhātādi pañca vāruṇaṃ mūlahomaṃ hutvā puṇyāhaṃ kṛtvā nāpitāyānnadānaṃ gavādidakṣiṇāṃ gurave surāṇāṃ pūjanaṃ tarpaṇaṃ brāhmaṇānām annena karoti //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 6, 5.0 sruvādīn prakṣālyottareṇāpo visṛjya vedyāṃ nikṣipet //
VaikhŚS, 3, 5, 8.0 agnyagāre 'gnyāyatanānām upalepanādi devārhāṇy alaṃkaraṇāni dampatī cālaṃkurvāte //
VaikhŚS, 10, 10, 10.0 vedanidhānādi //
VaikhŚS, 10, 21, 9.0 adhvaryuḥ srugvyūhanādi pratipadyāśrāvya pratyāśrāvite sūktā preṣyeti sūktavāke saṃpreṣyati //
Vaitānasūtra
VaitS, 1, 2, 1.3 evaṃ sarvatrānujñāpadam ādyantayoḥ //
VaitS, 1, 4, 18.1 antareṇāparāgnī dakṣiṇenāgniṃ viṣṇukramādīkṣaṇāntam //
VaitS, 1, 4, 27.1 sākaṃprasthāyyādīni ca /
VaitS, 2, 1, 10.1 uṣasi śāntyudakaṃ karoti cityādibhir ātharvaṇībhiḥ kapurviparvārodākāvṛkkāvatīnāḍānirdahantībhir āṅgirasībhiś ca /
VaitS, 2, 1, 12.0 ākṛtiloṣṭetyādy upasthānāntam //
VaitS, 2, 3, 26.1 atha gavīḍādibhreṣe tasyai tasyai devatāyai juhuyāt //
VaitS, 2, 6, 14.1 ānayaitam ityādyāñjanāntam //
VaitS, 3, 1, 4.0 vasantādiṣu yathāvarṇaṃ devayajanam ity uktam //
VaitS, 3, 2, 7.1 ya ṛte cid abhiśriṣa iti śīrṇaṃ daṇḍādy abhimantrayate /
VaitS, 3, 5, 15.1 ācamanādi vīkṣaṇāntam //
VaitS, 3, 7, 6.1 ukthyādiṣv ahīne ca oṃ bhūr bhuvaḥ svar janad vṛdhat karad ruhan mahat tac cham om iti ca //
VaitS, 3, 9, 8.1 ye3 yajāmahe vau3ṣaṭ ityādyantau /
VaitS, 3, 9, 8.2 ādiplutau //
VaitS, 3, 11, 4.1 ardharcaśasya ṛgantaṃ praṇavenopasaṃtanoti svarādim apanīya /
VaitS, 3, 11, 12.1 uktam abhiṣavādi //
VaitS, 3, 12, 4.2 hotrādibhyaḥ prasauti pravāsy ahne tvāhar jinva /
VaitS, 3, 12, 6.1 praśāstrādīnām aindram //
VaitS, 3, 12, 20.1 savanīyahomādi /
VaitS, 4, 1, 1.2 ukthye maitrāvaruṇādibhyaḥ prasauti tantur asi prajābhyas tvā prajāṃ jinva /
VaitS, 4, 2, 1.1 atirātre hotrādibhyaḥ prasauty adhipatir asi prāṇāya tvā prāṇaṃ jinva /
VaitS, 4, 3, 4.1 marutvatīyād bārhaspatyeṣṭir ājyabhāgādīḍāntā //
VaitS, 4, 3, 26.1 atiriktoktheṣu hotrādibhyaḥ prasauty ākramo 'sy ākramāya tvākramaṃ jinva /
VaitS, 5, 1, 29.1 prāyaṇīyādi //
VaitS, 5, 2, 13.1 idaṃ va āpo himasya tvā upa dyām upa vetasam apām idam iti maṇḍūkāvakāvetasair dakṣiṇādi pratidiśaṃ vikṛṣyamāṇām //
VaitS, 6, 1, 16.1 ābhiplavikāṃs tṛtīyādīn stotriyān āvapate //
VaitS, 6, 2, 6.1 tṛtīyādīnāṃ vayaṃ gha tvā sutāvanta iti pṛṣṭhastotriyānurūpāḥ //
VaitS, 6, 2, 14.3 tṛtīyeṣu dvitīyāntyasvarayos tadādyoś ca nyūṅkhaninardān kṛtvā dvayaṃ saṃtanoti //
VaitS, 6, 2, 24.1 pravalhikādiṣu pañcadaśa pratigarāḥ //
VaitS, 6, 3, 4.1 śeṣam abhiplavasya dvitīyādi tryahavat /
VaitS, 6, 3, 21.1 yo adribhid imāṃ dhiyaṃ saptaśīrṣṇīṃ pitā na ity ubhayor ekaikaṃ madhyamasyādāv ante vā //
VaitS, 7, 2, 7.1 tṛtīyasavanādy atirātravat //
VaitS, 8, 3, 14.1 pañcāheṣu trivṛdādivat //
Vasiṣṭhadharmasūtra
VasDhS, 6, 34.1 nakhaiś ca bhojanādau //
VasDhS, 17, 72.1 adbhir vācā ca dattāyāṃ mriyetādau varo yadi /
VasDhS, 20, 17.1 etad eva cāṇḍālapatitānnabhojaneṣu tataḥ punarupanayanaṃ vapanādīnāṃ tu nivṛttiḥ //
VasDhS, 22, 9.1 upaniṣado vedādayo vedāntāḥ sarvachandaḥ saṃhitā madhūny aghamarṣaṇam atharvaśiro rudrāḥ puruṣasūktaṃ rājanarauhiṇe sāmanī kūṣmāṇḍāni pāvamānyaḥ sāvitrī ceti pāvanāni //
VasDhS, 23, 46.1 māsasya kṛṣṇapakṣādau grāsān adyāccaturdaśa /
VasDhS, 23, 47.1 evaṃ hi śuklapakṣādau grāsam ekaṃ tu bhakṣayet /
Vārāhagṛhyasūtra
VārGS, 3, 1.0 evam eva daśamyāṃ kṛtvā pitā mātā ca putrasya nāma dadhyātāṃ ghoṣavad ādyantarantasthaṃ dīrghābhiniṣṭānāntaṃ kṛtaṃ na taddhitaṃ dvyakṣaraṃ caturakṣaraṃ vā tyaktvā pitur nāmadheyāt nakṣatradevateṣṭanāmāno vā //
VārGS, 5, 38.0 ādyantayoḥ paryukṣaṇam //
VārGS, 7, 11.0 smārtena yāvadadhyayanaṃ kāṇḍavrataviśeṣā homārthaś cādyantayor juhuyāt //
VārGS, 14, 6.1 śucau bhūmipradeśe śamīśamakaśyāmākānāṃ priyaṅgudūrvāgaurasarṣapāṇāṃ yathālābhagandhasakṣīraphalavadbhyo vanaspatibhyo haritparṇakuśayavādibhiś cānnair yā oṣadhayaḥ /
VārGS, 15, 15.0 rathādyaupāsanāt saṃtatāmulaparājīṃ stṛṇāti //
VārGS, 16, 1.10 iti stryādivyatyāsaṃ japataḥ //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 17.1 uttaramantrasyādinā pūrvasyāntaṃ vidyāt //
VārŚS, 1, 1, 1, 51.1 yājyānuvākyāvanti pradhānāny ājyabhāgādīni sviṣṭakṛdantāni patnīsaṃyājeṣu vājine ca //
VārŚS, 1, 1, 5, 1.1 tantrādiṣu brahmiṣṭhaṃ brahmāṇaṃ vṛṇīte bhūpate bhuvanapate mahato bhūtasya pate brahmāṇaṃ tvā vṛṇa iti //
VārŚS, 1, 3, 4, 26.1 dhruvādīni havīṃṣy abhighārayaty upabhṛtam antataḥ //
VārŚS, 1, 6, 1, 1.0 udagayanasyādyantayor aindrāgnena paśunā yajeta saṃvatsare saṃvatsare vā //
VārŚS, 1, 6, 1, 7.0 pañcāratnyādipramāṇam anadhiśākhyam ṛjum ūrdhvaśalkam upariṣṭād upāvanataṃ bahupalāśaśākham apratiśuṣkāgraṃ prāñcaṃ pratyañcaṃ vāhānam //
VārŚS, 1, 6, 3, 24.1 añjanādi yajamāno yūpaṃ nāparivītam avasṛjati //
VārŚS, 1, 7, 2, 15.0 āmantraṇādi prāṇītāḥ saṃpraiṣān mārutīvarjaṃ nirmanthyaṃ pracaratimiḍām ity adhvaryur eva patnīsaṃyājaprabhṛti //
VārŚS, 1, 7, 4, 47.1 manthādīnām iḍām avadyati //
VārŚS, 1, 7, 5, 16.1 dhruvādīni havīṃṣy abhighārayati //
VārŚS, 2, 1, 3, 17.1 rukmapratimocanādi vatsaprāntaṃ yajamānaḥ karoti //
VārŚS, 2, 1, 3, 19.1 muṣṭikaraṇādyādhvarikeṇa dīkṣopāyo vyākhyātaḥ //
VārŚS, 2, 1, 5, 13.1 vyutkṛṣṭo loṣṭādistebhyo yathāhṛtāṃ madhyāya saṃbharati mā no hiṃsīd iti catasṛbhiḥ //
VārŚS, 2, 2, 3, 7.1 āsyadaghnādīn yajamānaṃ vācayan teṣu deśeṣu juhoti //
VārŚS, 3, 2, 6, 16.0 añjanādi parivyayaṇāntam agniṣṭhāntaṃ saṃminoti //
VārŚS, 3, 2, 6, 54.0 gudādīnāṃ jāghanīnāṃ sarveṣāṃ pradhānam //
VārŚS, 3, 2, 7, 29.1 vaṣaṭkṛtānuvaṣaṭkṛte hutvābhiṣekābhigrahaṇādi paśūnāṃ ca vasayā kṣatrasya yonir asīti sāryeṇa dhimāstam āsandīm āstīrya dakṣiṇata āhavanīyasya nidadhāti syonāsi suṣadeti //
Āpastambadharmasūtra
ĀpDhS, 1, 2, 5.0 atha yasya prapitāmahādi nānusmaryata upanayanaṃ te śmaśānasaṃstutāḥ //
ĀpDhS, 1, 2, 6.0 teṣām abhyāgamanaṃ bhojanaṃ vivāham iti ca varjayet teṣām icchatāṃ prāyaścittaṃ dvādaśavarṣāṇi traividyakaṃ brahmacaryaṃ cared athopanayanaṃ tataḥ udakopasparśanaṃ pāvamānyādibhiḥ //
ĀpDhS, 1, 13, 6.0 oṃkāraḥ svargadvāraṃ tasmād brahmādhyeṣyamāṇa etadādi pratipadyeta //
ĀpDhS, 1, 13, 8.0 yajñeṣu caitadādayaḥ prasavāḥ //
ĀpDhS, 1, 13, 9.0 loke ca bhūtikarmasv etadādīny eva vākyāni syur yathā puṇyāhaṃ svastyṛddhim iti //
ĀpDhS, 1, 31, 23.1 krodhādīṃś ca bhūtadāhīyān doṣān varjayet //
ĀpDhS, 2, 20, 9.0 ādita evopavāsaḥ //
Āpastambagṛhyasūtra
ĀpGS, 4, 10.1 agner upasamādhānādyājyabhāgānte 'thainām ādito dvābhyām abhimantrayeta //
ĀpGS, 5, 12.1 jayādi pratipadyate //
ĀpGS, 6, 4.1 śmaśānādivyatikrame bhāṇḍe rathe vā riṣṭe 'gner upasamādhānādyājyabhāgānte 'nvārabdhāyām uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ karoti //
ĀpGS, 6, 4.1 śmaśānādivyatikrame bhāṇḍe rathe vā riṣṭe 'gner upasamādhānādyājyabhāgānte 'nvārabdhāyām uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ karoti //
ĀpGS, 6, 4.1 śmaśānādivyatikrame bhāṇḍe rathe vā riṣṭe 'gner upasamādhānādyājyabhāgānte 'nvārabdhāyām uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ karoti //
ĀpGS, 6, 10.1 uttarapūrve deśe 'gārasyāgner upasamādhānādyājyabhāgānte 'nvārabdhāyām uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvottarayā carmaṇy upaviśata uttaro varaḥ //
ĀpGS, 6, 10.1 uttarapūrve deśe 'gārasyāgner upasamādhānādyājyabhāgānte 'nvārabdhāyām uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvottarayā carmaṇy upaviśata uttaro varaḥ //
ĀpGS, 7, 3.1 śrapayitvābhighārya prācīnam udīcīnaṃ vodvāsya pratiṣṭhitam abhighāryāgner upasamādhānādyājyabhāgānte 'nvārabdhāyāṃ sthālīpākāj juhoti //
ĀpGS, 8, 10.1 taṃ caturthyāpararātra uttarābhyām utthāpya prakṣālya nidhāyāgner upasamādhānādyājyabhāgānte 'nvārabdhāyām uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvāpareṇāgniṃ prācīm upaveśya tasyāḥ śirasy ājyaśeṣād vyāhṛtibhir oṅkāracaturthābhir ānīyottarābhyāṃ yathāliṅgaṃ mithas samīkṣyottarayājyaśeṣeṇa hṛdayadeśau saṃmṛjyottarās tisro japitvā śeṣaṃ samāveśane japet //
ĀpGS, 8, 10.1 taṃ caturthyāpararātra uttarābhyām utthāpya prakṣālya nidhāyāgner upasamādhānādyājyabhāgānte 'nvārabdhāyām uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvāpareṇāgniṃ prācīm upaveśya tasyāḥ śirasy ājyaśeṣād vyāhṛtibhir oṅkāracaturthābhir ānīyottarābhyāṃ yathāliṅgaṃ mithas samīkṣyottarayājyaśeṣeṇa hṛdayadeśau saṃmṛjyottarās tisro japitvā śeṣaṃ samāveśane japet //
ĀpGS, 9, 4.1 ubhayor hṛdayasaṃsarge 'psus trirātrāvaraṃ brahmacaryaṃ caritvā sthālīpākaṃ śrapayitvāgner upasamādhānādyājyabhāgānte 'nvārabdhāyāṃ sthālīpākād uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvā tena sarpiṣmatā yugmān dvyavarān brāhmaṇān bhojayitvā siddhiṃ vācayīta //
ĀpGS, 9, 4.1 ubhayor hṛdayasaṃsarge 'psus trirātrāvaraṃ brahmacaryaṃ caritvā sthālīpākaṃ śrapayitvāgner upasamādhānādyājyabhāgānte 'nvārabdhāyāṃ sthālīpākād uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvā tena sarpiṣmatā yugmān dvyavarān brāhmaṇān bhojayitvā siddhiṃ vācayīta //
ĀpGS, 10, 9.1 snātam agner upasamādhānādyājyabhāgānte pālāśīṃ samidham uttarayādhāpyottareṇāgniṃ dakṣiṇena padāśmānam āsthāpayaty ātiṣṭheti //
ĀpGS, 11, 6.1 atrainam uttarā āhutīr hāvayitvā jayādi pratipadyate //
ĀpGS, 11, 11.1 vyāhṛtīr vihṛtāḥ pādādiṣv anteṣu vā tathārdharcayor uttamāṃ kṛtsnāyām //
ĀpGS, 12, 3.1 madhyandine 'gner upasamādhānādyājyabhāgānte pālāśīṃ samidham uttarayādhāyāpareṇāgniṃ kaṭa erakāyāṃ vopaviśyottarayā kṣuram abhimantryottareṇa yajuṣā vaptre pradāyāpāṃ saṃsarjanādy ā keśanidhānāt samānam //
ĀpGS, 12, 3.1 madhyandine 'gner upasamādhānādyājyabhāgānte pālāśīṃ samidham uttarayādhāyāpareṇāgniṃ kaṭa erakāyāṃ vopaviśyottarayā kṣuram abhimantryottareṇa yajuṣā vaptre pradāyāpāṃ saṃsarjanādy ā keśanidhānāt samānam //
ĀpGS, 12, 9.1 tasya daśāyāṃ pravartau prabadhya darvyām ādhāyājyenābhyānāyann uttarā āhutīr hutvā jayādi pratipadyate //
ĀpGS, 14, 2.0 brāhmaṇān bhojayitvāśiṣo vācayitvāgner upasamādhānādyājyabhāgānte 'nvārabdhāyāmuttarā āhutīrhutvā jayādi pratipadyate //
ĀpGS, 14, 2.0 brāhmaṇān bhojayitvāśiṣo vācayitvāgner upasamādhānādyājyabhāgānte 'nvārabdhāyāmuttarā āhutīrhutvā jayādi pratipadyate //
ĀpGS, 14, 10.0 nyagrodhasya yā prācyudīcī vā śākhā tataḥ savṛṣaṇāṃ śuṅgāmāhṛtya sīmantavadagnerupasamādhānādi //
ĀpGS, 15, 9.0 dvyakṣaraṃ caturakṣaraṃ vā nāmapūrvam ākhyātottaraṃ dīrghābhiniṣṭhānāntaṃ ghoṣavadādyantarantastham //
ĀpGS, 16, 5.1 sīmantavad agner upasamādhānādi //
ĀpGS, 16, 8.1 apāṃ saṃsarjanādy ā keśanidhānāt samānam //
ĀpGS, 17, 12.1 agner upasamādhānādyājyabhāgānte uttarā āhutīr hutvā jayādi pratipadyate //
ĀpGS, 17, 12.1 agner upasamādhānādyājyabhāgānte uttarā āhutīr hutvā jayādi pratipadyate //
ĀpGS, 18, 9.1 jayādi pratipadyate //
ĀpGS, 19, 12.1 evaṃ saṃveśanādi triḥ //
ĀpGS, 19, 13.1 īśānāya sthālīpākaṃ śrapayitvā kṣaitrapatyaṃ ca prācīm udīcīṃ vā diśam upaniṣkramya sthaṇḍilaṃ kalpayitvāgner upasamādhānādi //
ĀpGS, 23, 9.1 āgārasthūṇāvirohaṇe madhuna upaveśane kuptvāṃ kapotapadadarśane 'mātyānāṃ śarīrareṣaṇe 'nyeṣu cādbhutotpāteṣv amāvāsyāyāṃ niśāyāṃ yatrāpāṃ na śṛṇuyāt tad agner upasamādhānādyājyabhāgānta uttarā āhutīr hutvā jayādi pratipadyate //
ĀpGS, 23, 9.1 āgārasthūṇāvirohaṇe madhuna upaveśane kuptvāṃ kapotapadadarśane 'mātyānāṃ śarīrareṣaṇe 'nyeṣu cādbhutotpāteṣv amāvāsyāyāṃ niśāyāṃ yatrāpāṃ na śṛṇuyāt tad agner upasamādhānādyājyabhāgānta uttarā āhutīr hutvā jayādi pratipadyate //
Āpastambaśrautasūtra
ĀpŚS, 6, 29, 14.0 prokṣādi karma pratipadyate //
ĀpŚS, 7, 8, 1.0 agnīn paristīrya pāṇiprakṣālanādi karma pratipadyate //
ĀpŚS, 7, 10, 5.0 añjanādi yūpaṃ yajamāno notsṛjaty ā parivyayaṇāt //
ĀpŚS, 7, 14, 3.0 dhruvāsamañjanādi karma pratipadyate samānam ā pravarāt //
ĀpŚS, 7, 22, 1.0 paśupuroḍāśasya pātrasaṃsādanādi karma pratipadyate //
ĀpŚS, 7, 22, 10.0 avahananādi karma pratipadyate //
ĀpŚS, 16, 17, 1.1 rājño nivapanādi karma pratipadyate //
ĀpŚS, 16, 17, 4.1 prāyaṇīyāyā dhrauvād ity etadādi karma pratipadyate //
ĀpŚS, 16, 21, 1.1 ātithyāyā dhrauvād ity etadādi karma pratipadyate //
ĀpŚS, 18, 2, 10.1 deva savitaḥ prasuveti savanādau savanādau juhoti /
ĀpŚS, 18, 2, 10.1 deva savitaḥ prasuveti savanādau savanādau juhoti /
ĀpŚS, 18, 6, 14.1 atra sārasvatyantānāṃ daivatena pracarati saṃvādādy eḍāyāḥ /
ĀpŚS, 18, 8, 10.1 śvo bhūta ānumatādibhir aṣṭābhir anvahaṃ yajate //
ĀpŚS, 18, 20, 1.1 māhendrasya pracaraṇādi karma pratipadyate //
ĀpŚS, 18, 22, 11.1 teṣām ādipravādair ādito vāpayate /
ĀpŚS, 18, 22, 11.1 teṣām ādipravādair ādito vāpayate /
ĀpŚS, 19, 1, 3.1 agnīn anvādhāya vedaṃ kṛtvāgnīn paristīrya pāṇiprakṣālanādi karma pratipadyate //
ĀpŚS, 19, 4, 5.1 agnīd aupayajān aṅgārān āharety etadādi pāśukaṃ karma pratipadyate //
ĀpŚS, 19, 11, 4.1 ṣaḍḍhotāram ity etadādi pāśukaṃ karma pratipadyate //
ĀpŚS, 19, 13, 1.1 agnipraṇayanādi pāśukaṃ karma pratipadyate samānam ātimuktibhyaḥ //
ĀpŚS, 19, 13, 10.1 barhiṣaḥ sambharaṇādi pāśukaṃ karma pratipadyate samānam ā vapāyā homāt //
ĀpŚS, 19, 14, 16.1 svayamātṛṇṇādi samānam uttaram //
ĀpŚS, 19, 14, 26.1 svayamātṛṇṇādi samānam uttaram //
ĀpŚS, 19, 15, 5.1 svayamātṛṇṇādi samānam uttaram anyatrānuśaṃsanāt //
ĀpŚS, 19, 23, 10.2 āgneyādīni pañca //
ĀpŚS, 19, 25, 14.2 āgneyādīni sapta //
ĀpŚS, 19, 26, 13.0 yadi na varṣec chvo bhūte dhāmacchadādīni trīṇi havīṃṣi nirvapati kṛṣṇānāṃ vrīhīṇām //
ĀpŚS, 20, 7, 2.0 evam etāni sāvitrādīni saṃvatsaraṃ karmāṇi kriyante //
ĀpŚS, 22, 25, 3.0 āgneyādīni sapta havīṃṣi nirvapati //
ĀpŚS, 22, 25, 7.0 āgneyādīny aṣṭau havīṃṣi nirvapati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 9, 1.1 pāṇigrahaṇādi gṛhyaṃ paricaret svayaṃ patny api vā putraḥ kumāry antevāsī vā //
ĀśvGS, 1, 15, 4.1 nāma cāsmai dadyur ghoṣavadādy antarantastham abhiniṣṭānāntaṃ dvyakṣaram //
ĀśvGS, 1, 22, 22.1 etena vāpanādi paridānāntaṃ vratādeśanaṃ vyākhyātam //
ĀśvGS, 3, 5, 12.0 oṃpūrvā vyāhṛtayaḥ sāvitrīṃ ca trir abhyasya vedādim ārabhet //
ĀśvGS, 4, 8, 16.0 prokṣaṇādi samānaṃ paśunā //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 9.1 teṣāṃ samāvāpādi yathārtham abhidhānam aiṣṭike tantre //
ĀśvŚS, 4, 1, 10.1 dīkṣaṇādy anagnīnām //
ĀśvŚS, 4, 1, 17.1 ārṣeyāṇi gṛhapateḥ pravaritvātmādīnāṃ mukhyānām //
ĀśvŚS, 4, 1, 27.1 madhyādi gharme //
ĀśvŚS, 4, 2, 6.1 nedamādiṣu mārjanam arvāg udayanīyāyāḥ //
ĀśvŚS, 4, 2, 7.1 idamādīḍāyāṃ sūktavāke cāgūr āśīḥsthāne //
ĀśvŚS, 4, 2, 13.1 dīkṣaṇādirātrisaṃkhyānena dīkṣā aparimitāḥ //
ĀśvŚS, 4, 5, 5.1 idamādi madantīr abartha upasatsu //
ĀśvŚS, 4, 8, 8.1 agnir vṛtrāṇi jaṅghanad ya ugra iva śaryahā tvaṃ somāsi satpatir gayasphāno amīvahedaṃ viṣṇur vicakrame trīṇi padā vicakrama iti sviṣṭakṛdādi lupyate /
ĀśvŚS, 4, 8, 13.1 rājakrayādyahaḥsaṃkhyānenaikāhānāṃ tisraḥ //
ĀśvŚS, 4, 12, 7.1 nedamādiṣu hṛdayaśūlam arvāg anūbandhyāyāḥ //
ĀśvŚS, 4, 13, 7.6 sakhāyaḥ saṃ vas tvām agne haviṣmanta iti sūkte bṛhadvaya iti daśānāṃ caturthanavame uddhared uttamām uttamāṃ cāditas trayāṇām ity ānuṣṭubham /
ĀśvŚS, 7, 1, 4.0 prātaranuvākādyudavasānīyāntāny antyāni //
ĀśvŚS, 7, 1, 13.0 dvitīyādiṣu tyam ū ṣu vājinaṃ devajūtam iti tārkṣyam agre niṣkevalyasūktānām //
ĀśvŚS, 7, 1, 15.0 ārambhaṇīyāḥ paryāsān kadvato 'har ahaḥ śasyānīti hotrakā dvitīyādiṣv eva //
ĀśvŚS, 7, 1, 20.0 nityāni hotur iti gautamaḥ saṃghātādāv anupravṛttatvād acyutaśabdatvāc ca //
ĀśvŚS, 7, 5, 4.1 tṛtīyādiṣu pṛṣṭhyasyānvahaṃ dvitīyāni vairūpavairājaśākvararaivatāni //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 14, 2.0 aśmakramaṇādy evaṃ dvitīyam //
ŚāṅkhGS, 1, 14, 11.0 brāhmaṇebhyaḥ kiṃcid dadyāt sarvatra sthālīpākādiṣu karmasu //
ŚāṅkhGS, 1, 24, 4.0 pra te yacchāmi madhuman makhāya vedaṃ prasūtaṃ savitrā maghonāyuṣmān gupito devatābhiḥ śataṃ jīva śarado loke asminn ity asāv iti nāmāsya dadhāti ghoṣavadādy antarantasthaṃ dvyakṣaraṃ caturakṣaraṃ vāpi vā ṣaᄆakṣaraṃ kṛtaṃ kuryān na taddhitam //
ŚāṅkhGS, 2, 7, 25.0 ekaikaṃ sūktādāv iti //
ŚāṅkhGS, 2, 7, 26.0 eṣā prabhṛtir iti kāmaṃ sūktādāv ācārya iti //
ŚāṅkhGS, 4, 1, 13.0 agnaukaraṇādi piṇḍapitṛyajñena kalpo vyākhyātaḥ //
ŚāṅkhGS, 4, 5, 12.0 mahāvyāhṛtīḥ sāvitrīṃ vedādiprabhṛtīni svastyayanāni ca japitvā //
ŚāṅkhGS, 5, 10, 3.0 śaṃ na indrāgnī iti ca sūktaṃ japet sarveṣu ca karmasu pratiśrutādiṣu //
ŚāṅkhGS, 6, 3, 9.0 adhyāyādyantayoś ca sarve //
ŚāṅkhGS, 6, 6, 11.0 sumantujaiminivaiśampāyanapailādyācāryāḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 11, 4, 3.0 sa yady eteṣāṃ kiṃcit paśyet pāṇḍuradarśanāṃ kālīṃ strīṃ muktakeśāṃ muṇḍāṃ tailābhyaṅgaṃ kausumbhaparidhānaṃ gītāny uṣṭrārohaṇaṃ dakṣiṇāśāgamanādīni vīkṣyopoṣya pāyasaṃ sthālīpākaṃ śrapayitvā sarūpavatsāyā goḥ payasi na tv eva tu kṛṣṇāyā agnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācya sruveṇājyāhutīr juhoti //
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 5.2 syāt tadādi yugaṃ māghas tapaḥ śuklo 'yanaṃ hy udak //
ṚVJ, 1, 6.1 prapadyete śraviṣṭhādau sūryācandramasāv udak /
Ṛgvidhāna
ṚgVidh, 1, 1, 5.1 stutyādayo ye vikārāḥ pradiṣṭās tathā arthavādā ṛkṣu sūkteṣu caiva /
ṚgVidh, 1, 3, 2.1 puraścaraṇam ādau tu karmaṇāṃ siddhikārakam /
ṚgVidh, 1, 3, 2.2 svādhyāyābhyasanasyādau prājāpatyaṃ cared dvijaḥ //
ṚgVidh, 1, 4, 1.1 sarvatraitat prayoktavyam ādāvante ca karmaṇām /
ṚgVidh, 1, 5, 4.2 ājyāhutaya eva ādau sthālīpāke hute punaḥ //
ṚgVidh, 1, 6, 5.1 cāndrāyaṇaṃ sahādyantam ebhiḥ kṛcchraiḥ samaṃ smṛtam /
ṚgVidh, 1, 8, 5.2 śuklapakṣādi niyataḥ caraṃś cāndrāyaṇavratam //
ṚgVidh, 1, 10, 2.1 ekaikaṃ saptarātraṃ tu tvagādīnāṃ viśodhanam /
ṚgVidh, 1, 10, 5.1 trirātram evopavased āditaḥ sarvakarmaṇām /
ṚgVidh, 1, 11, 1.1 nityaprayogināṃ caiva prayogādau vrataṃ tryaham /
Amṛtabindūpaniṣat
Amṛtabindūpaniṣat, 1, 5.1 śabdādiviṣayāḥ pañca manaś caivāticañcalam /
Arthaśāstra
ArthaŚ, 1, 12, 23.1 vane vanacarāḥ kāryāḥ śramaṇāṭavikādayaḥ /
ArthaŚ, 1, 15, 10.1 teṣāṃ hi pramādamadasuptapralāpāḥ kāmādir utsekaḥ pracchanno 'vamato vā mantraṃ bhinatti //
ArthaŚ, 2, 1, 7.1 ṛtvigācāryapurohitaśrotriyebhyo brahmadeyāny adaṇḍakarāṇy abhirūpadāyādakāni prayacchet adhyakṣasaṃkhyāyakādibhyo gopasthānikānīkasthacikitsakāśvadamakajaṅghākārikebhyaśca vikrayādhānavarjāni //
ArthaŚ, 2, 3, 19.1 āditalasya pañcabhāgāḥ śālā vāpī sīmāgṛhaṃ ca //
ArthaŚ, 2, 7, 10.1 pracāracaritrasaṃsthānānyanupalabhamāno hi prakṛtaḥ samudayam ajñānena parihāpayati utthānakleśāsahatvād ālasyena śabdādiṣvindriyārtheṣu prasaktaḥ pramādena saṃkrośādharmānarthabhīrubhayena kāryārthiṣvanugrahabuddhiḥ kāmena hiṃsābuddhiḥ kopena vidyādravyavallabhāpāśrayād darpeṇa tulāmānatarkagaṇitāntaropadhānāl lobhena //
ArthaŚ, 2, 9, 14.1 sa ced ajñānādibhiḥ parihāpayati tad enaṃ yathāguṇaṃ dāpayet //
ArthaŚ, 2, 9, 30.1 teṣām antevāsinaḥ śilpaśaucayuktāḥ saṃkhyāyakādīnām apasarpāḥ //
ArthaŚ, 2, 10, 13.1 akārādayo varṇāstriṣaṣṭiḥ //
ArthaŚ, 2, 10, 19.1 avyayāścādayo nipātāḥ //
ArthaŚ, 2, 10, 37.1 anunayastrividho 'rthakṛtāvatikrame puruṣādivyasane ceti //
ArthaŚ, 2, 10, 49.1 tatrābhijanaśarīrakarmaprakṛtiśrutadravyādīnāṃ guṇagrahaṇaṃ praśaṃsā stutir guṇasaṃkīrtanam //
ArthaŚ, 2, 13, 38.1 kṣepaṇaḥ kācārpaṇādīni //
ArthaŚ, 2, 13, 39.1 guṇaḥ sūtravānādīni //
ArthaŚ, 2, 13, 40.1 ghanaṃ suṣiraṃ pṛṣatādiyuktaṃ kṣudrakam iti //
ArthaŚ, 2, 15, 9.1 naṣṭaprasmṛtādir anyajātaḥ //
ArthaŚ, 2, 15, 18.1 vṛkṣāmlakaramardāmravidalāmalakamātuluṅgakolabadarasauvīrakaparūṣakādiḥ phalāmlavargaḥ //
ArthaŚ, 2, 15, 19.1 dadhidhānyāmlādir dravāmlavargaḥ //
ArthaŚ, 2, 15, 20.1 pippalīmaricaśṛṅgiberājājīkirātatiktagaurasarṣapakustumburucorakadamanakamaruvakaśigrukāṇḍādiḥ kaṭukavargaḥ //
ArthaŚ, 2, 15, 21.1 śuṣkamatsyamāṃsakandamūlaphalaśākādi ca śākavargaḥ //
ArthaŚ, 2, 15, 39.1 nimbakuśāmrakapitthādīnāṃ pañcabhāgaḥ //
ArthaŚ, 2, 17, 4.1 kupyavargaḥ śākatiniśadhanvanārjunamadhūkatilakasālaśiṃśapārimedarājādanaśirīṣakhadirasaralatālasarjāśvakarṇasomavalkakuśāmrapriyakadhavādiḥ sāradāruvargaḥ //
ArthaŚ, 2, 17, 5.1 uṭajacimiyacāpaveṇuvaṃśasātinakaṇṭakabhāllūkādir veṇuvargaḥ //
ArthaŚ, 2, 17, 6.1 vetraśīkavallīvāśīśyāmalatānāgalatādir vallīvargaḥ //
ArthaŚ, 2, 17, 7.1 mālatīmūrvārkaśaṇagavedhukātasyādir valkavargaḥ //
ArthaŚ, 2, 17, 8.1 muñjabalbajādi rajjubhāṇḍam //
ArthaŚ, 2, 17, 11.1 kandamūlaphalādir auṣadhavargaḥ //
ArthaŚ, 2, 17, 12.1 kālakūṭavatsanābhahālāhalameṣaśṛṅgamustākuṣṭhamahāviṣavellitakagaurārdrabālakamārkaṭahaimavatakāliṅgakadāradakāṅkolasārakoṣṭrakādīni viṣāṇi sarpāḥ kīṭāśca ta eva kumbhagatāḥ viṣavargaḥ //
ArthaŚ, 2, 18, 7.1 śaktiprāsakuntahāṭakabhiṇḍipālaśūlatomaravarāhakarṇakaṇayakarpaṇatrāsikādīni ca hulamukhāni //
ArthaŚ, 2, 25, 26.1 māṣakalanīdroṇamāmaṃ siddhaṃ vā tribhāgādhikataṇḍulaṃ moraṭādīnāṃ kārṣikabhāgayuktaṃ kiṇvabandhaḥ //
ArthaŚ, 4, 5, 7.1 upalabdhavidyāprabhāvāṇāṃ puraścaraṇādyādiśeyur abhijñānārtham //
ArthaŚ, 4, 5, 14.1 yaṃ cātrāpasarpopadeśena śamyāpratodādīnām apahartāraṃ jānīyāt tam eṣāṃ pratyādiśed eṣa rājñaḥ prabhāvaḥ iti //
ArthaŚ, 4, 10, 12.1 varṇottamānāṃ gurūṇāṃ ca hastapādalaṅghane rājayānavāhanādyārohaṇe caikahastapādavadhaḥ saptaśato vā daṇḍaḥ //
ArthaŚ, 14, 1, 2.1 kālakūṭādir viṣavargaḥ śraddheyadeśaveṣaśilpabhāṣābhijanāpadeśaiḥ kubjavāmanakirātamūkabadhirajaḍāndhacchadmabhir mlecchajātīyair abhipretaiḥ strībhiḥ puṃbhiśca paraśarīropabhogeṣvavadhātavyaḥ //
ArthaŚ, 14, 2, 25.1 maṇḍūkakulīrādīnāṃ vasayā samabhāgaṃ tailaṃ siddham abhyaṅgaṃ gātrāṇām agniprajvālanam //
Avadānaśataka
AvŚat, 1, 4.8 atha pūrṇo brāhmaṇamahāśālaḥ pañcamāṇavakaśataparivṛto bhagavato vividhabhakṣyabhojyakhādyalehyapeyacoṣyādibhir āhārair ārabdhaḥ pātraṃ paripūrayitum /
AvŚat, 3, 3.10 tathā hy asau śramaṇabrāhmaṇanaimittikasuhṛtsaṃbandhibāndhavavipralabdho 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīn anyāṃś ca devatāviśeṣān āyācate sma /
AvŚat, 13, 1.5 tāni devatāsahasrāṇy āyācante tadyathā śivavaruṇakuberavāsavādīni /
AvŚat, 14, 1.3 tato janakāyo rogaiḥ pīḍitaḥ tāni tāni devatāsahasrāṇy āyācate śivavaruṇakuberavāsavādīni /
AvŚat, 17, 5.7 te ca gāndharvikāḥ svayam eva vīṇām ādāya mṛdaṅgaveṇupaṇavādiviśeṣair upasthānaṃ cakruḥ praṇītena cāhāreṇa bhagavantaṃ saśrāvakasaṃghaṃ saṃtarpayāmāsuḥ //
AvŚat, 21, 2.3 so 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīn anyāṃś ca devatāviśeṣān āyācate tadyathā ārāmadevatā vanadevatāś catvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ /
Aṣṭasāhasrikā
ASāh, 2, 20.8 tatkasya hetoḥ ādiśuddhatvādādipariśuddhatvātsattvasya /
ASāh, 2, 20.8 tatkasya hetoḥ ādiśuddhatvādādipariśuddhatvātsattvasya /
ASāh, 3, 6.20 tatkasya hetoḥ prajñāpāramitā hi rāgādīnāṃ yāvannirvāṇagrāhasyopaśamayitrī na vivardhiketi /
ASāh, 6, 15.1 atha khalu bhagavāṃstān śuddhāvāsakāyikān devaputrānādīn kṛtvā sarvāṃstān devaputrānāmantrayate sma tiṣṭhatu khalu punardevaputrā gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāmanuttarāṃ samyaksaṃbodhim abhisaṃprasthitānāmanuttarāyāḥ samyaksaṃbodheḥ pratilambhāya dānaṃ dadatāṃ puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi te devaputrā anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te 'pi sarve anuttarāyāṃ samyaksaṃbodhau praṇidhānaṃ kṛtvā bodhāya cittamutpādya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārairekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyāt evaṃ sarve 'pi yāvatte copalambhasaṃjñino dānaṃ dadyuḥ /
ASāh, 7, 10.16 te svasaṃtānānupahatya dagdhāḥ pareṣām apyalpabuddhikānām alpaprajñānām alpapuṇyānām alpakuśalamūlānāṃ pudgalānāṃ śraddhāmātrakasamanvāgatānāṃ premamātrakasamanvāgatānāṃ prasādamātrakasamanvāgatānāṃ chandamātrakasamanvāgatānām ādikarmikāṇām abhavyarūpāṇāṃ tad api śraddhāmātrakaṃ premamātrakaṃ prasādamātrakaṃ chandamātrakaṃ vicchandayiṣyanti vivecayiṣyanti vivartayiṣyanti nātra śikṣitavyamiti vakṣyanti naitadbuddhavacanamiti vācaṃ bhāṣiṣyante /
ASāh, 9, 5.6 tatkasya hetoḥ ādyanabhinirvṛttā hi bhagavan sarvadharmāḥ prakṛtiviviktatvātsarvadharmāṇām //
ASāh, 9, 7.43 smṛtyupasthānādibodhipakṣadharmapāramiteyaṃ bhagavaṃsteṣāmanupalabdhitāmupādāya /
ASāh, 9, 7.46 navānupūrvavihārapāramiteyaṃ bhagavan prathamadhyānādīnām anupalabdhitām upādāya /
ASāh, 9, 7.47 catuḥsatyapāramiteyaṃ bhagavan duḥkhādīnāmanupalabdhitāmupādāya /
ASāh, 9, 7.48 daśapāramiteyaṃ bhagavan dānādīnām anupalabdhitām upādāya /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 21.1 ādyantavad ekasmin //
Aṣṭādhyāyī, 1, 1, 27.1 sarvādīni sarvanāmāni //
Aṣṭādhyāyī, 1, 1, 37.1 svarādinipātam avyayam //
Aṣṭādhyāyī, 1, 1, 46.0 ādyantau ṭakitau //
Aṣṭādhyāyī, 1, 1, 54.0 ādeḥ parasya //
Aṣṭādhyāyī, 1, 1, 64.0 aco 'ntyādi ṭi //
Aṣṭādhyāyī, 1, 1, 71.0 ādir antyena sahetā //
Aṣṭādhyāyī, 1, 1, 73.0 vṛddhir yasyācām ādis tadvṛddham //
Aṣṭādhyāyī, 1, 1, 74.0 tyadādīni ca //
Aṣṭādhyāyī, 1, 2, 1.0 gāṅkuṭādibhyo 'ñṇin ṅit //
Aṣṭādhyāyī, 1, 2, 21.0 udupadhād bhāvādikarmaṇor anyatarasyām //
Aṣṭādhyāyī, 1, 2, 26.0 ralo vyupadhāddhalādeḥ saṃś ca //
Aṣṭādhyāyī, 1, 2, 72.0 tyadādīni sarvair nityam //
Aṣṭādhyāyī, 1, 3, 1.0 bhūvādayo dhātavaḥ //
Aṣṭādhyāyī, 1, 3, 5.0 ādir ñiṭuḍavaḥ //
Aṣṭādhyāyī, 1, 4, 13.0 yasmāt pratyayavidhis tadādi pratyaye 'ṅgam //
Aṣṭādhyāyī, 1, 4, 17.0 svādiṣv asarvanāmasthāne //
Aṣṭādhyāyī, 1, 4, 20.0 ayasmayādīni chandasi //
Aṣṭādhyāyī, 1, 4, 57.0 cādayo 'sattve //
Aṣṭādhyāyī, 1, 4, 61.0 ūryādicviḍācaś ca //
Aṣṭādhyāyī, 2, 1, 48.0 pātresamitādayaś ca //
Aṣṭādhyāyī, 2, 1, 56.0 upamitaṃ vyāghrādibhiḥ sāmānyāprayoge //
Aṣṭādhyāyī, 2, 1, 59.0 śreṇyādayaḥ kṛtādibhiḥ //
Aṣṭādhyāyī, 2, 1, 59.0 śreṇyādayaḥ kṛtādibhiḥ //
Aṣṭādhyāyī, 2, 1, 70.0 kumāraḥ śramaṇādibhiḥ //
Aṣṭādhyāyī, 2, 1, 72.0 mayūravyaṃsakādayaś ca //
Aṣṭādhyāyī, 2, 2, 9.0 yājakādibhiś ca //
Aṣṭādhyāyī, 2, 2, 18.0 kugatiprādayaḥ //
Aṣṭādhyāyī, 2, 2, 31.0 rājadantādiṣu param //
Aṣṭādhyāyī, 2, 2, 33.0 ajādyadantam //
Aṣṭādhyāyī, 2, 2, 37.0 vāhitāgnyādiṣu //
Aṣṭādhyāyī, 2, 4, 14.0 na dadhipayādīni //
Aṣṭādhyāyī, 2, 4, 21.0 upajñopakramam tadādyācikhyāsāyām //
Aṣṭādhyāyī, 2, 4, 32.0 idamo 'nvādeśe 'ś anudāttas tṛtīyādau //
Aṣṭādhyāyī, 2, 4, 59.0 pailādibhyaś ca //
Aṣṭādhyāyī, 2, 4, 63.0 yaskādibhyo gotre //
Aṣṭādhyāyī, 2, 4, 67.0 na gopavanādibhyaḥ //
Aṣṭādhyāyī, 2, 4, 68.0 tikakitavādibhyo dvandve //
Aṣṭādhyāyī, 2, 4, 69.0 upakādibhyo 'nyatarasyām advandve //
Aṣṭādhyāyī, 2, 4, 75.0 juhotyādibhyaḥ śluḥ //
Aṣṭādhyāyī, 2, 4, 79.0 tanādibhyas tathāsoḥ //
Aṣṭādhyāyī, 3, 1, 3.0 ādyudāttaś ca //
Aṣṭādhyāyī, 3, 1, 12.0 bhṛśādibhyo bhuvyacver lopaś ca halaḥ //
Aṣṭādhyāyī, 3, 1, 13.0 lohitādiḍājbhyaḥ kyaṣ //
Aṣṭādhyāyī, 3, 1, 18.0 sukhādibhyaḥ kartṛvedanāyām //
Aṣṭādhyāyī, 3, 1, 22.0 dhātor ekāco halādeḥ kriyāsamabhihāre yaṅ //
Aṣṭādhyāyī, 3, 1, 25.0 satyāpapāśarūpavīṇātūlaślokasenālomatvacavarmavarṇacūrṇacurādibhyo ṇic //
Aṣṭādhyāyī, 3, 1, 27.0 kaṇḍvādibhyo yak //
Aṣṭādhyāyī, 3, 1, 31.0 āyādaya ārdhadhātuke vā //
Aṣṭādhyāyī, 3, 1, 32.0 sanādyantā dhātavaḥ //
Aṣṭādhyāyī, 3, 1, 36.0 ijādeś ca gurumato 'nṛcchaḥ //
Aṣṭādhyāyī, 3, 1, 55.0 puṣādidyutādyᄆditaḥ parasmaipadeṣu //
Aṣṭādhyāyī, 3, 1, 55.0 puṣādidyutādyᄆditaḥ parasmaipadeṣu //
Aṣṭādhyāyī, 3, 1, 69.0 divādibhyaḥ śyan //
Aṣṭādhyāyī, 3, 1, 73.0 svādibhyaḥ śnuḥ //
Aṣṭādhyāyī, 3, 1, 77.0 tudādibhyaḥ śaḥ //
Aṣṭādhyāyī, 3, 1, 78.0 rudhādibhyaḥ śnam //
Aṣṭādhyāyī, 3, 1, 79.0 tanādikṛñbhyaḥ uḥ //
Aṣṭādhyāyī, 3, 1, 81.0 kryādibhyaḥ śnā //
Aṣṭādhyāyī, 3, 1, 134.0 nandigrahipacādibhyo lyuṇinyacaḥ //
Aṣṭādhyāyī, 3, 2, 21.0 divāvibhāniśāprabhābhāskārāntānantādibahunāndīkiṃlipilibibalibhaktikartṛcitrakṣetrasaṅkhyājaṅghābāhvaharyattaddhanuraruṣṣu //
Aṣṭādhyāyī, 3, 2, 60.0 tyadādiṣu dṛśo 'nālocane kañ ca //
Aṣṭādhyāyī, 3, 2, 149.0 anudāttetaś ca halādeḥ //
Aṣṭādhyāyī, 3, 3, 1.0 uṇādayo bahulam //
Aṣṭādhyāyī, 3, 3, 3.0 bhaviṣyati gamyādayaḥ //
Aṣṭādhyāyī, 3, 3, 41.0 nivāsacitiśarīropasamādhāneṣv ādeś ca kaḥ //
Aṣṭādhyāyī, 3, 3, 104.0 ṣidbhidādibhyo 'ṅ //
Aṣṭādhyāyī, 3, 4, 46.0 kaṣādiṣu yathāvidhyanuprayogaḥ //
Aṣṭādhyāyī, 3, 4, 71.0 ādikarmaṇi ktaḥ kartari ca //
Aṣṭādhyāyī, 3, 4, 74.0 bhīmādayo 'pādāne //
Aṣṭādhyāyī, 3, 4, 75.0 tābhyām anyatroṇādayaḥ //
Aṣṭādhyāyī, 4, 1, 4.0 ajādyataṣ ṭāp //
Aṣṭādhyāyī, 4, 1, 10.0 na ṣaṭsvasrādibhyaḥ //
Aṣṭādhyāyī, 4, 1, 18.0 sarvatra lohitādikatāntebhyaḥ //
Aṣṭādhyāyī, 4, 1, 26.0 saṅkhyāvyayāder ṅīp //
Aṣṭādhyāyī, 4, 1, 35.0 nityaṃ sapatnyādiṣu //
Aṣṭādhyāyī, 4, 1, 41.0 ṣidgaurādibhyaś ca //
Aṣṭādhyāyī, 4, 1, 45.0 bahvādibhyaś ca //
Aṣṭādhyāyī, 4, 1, 56.0 na kroḍādibahvacaḥ //
Aṣṭādhyāyī, 4, 1, 70.0 saṃhitaśaphalakṣaṇavāmādeś ca //
Aṣṭādhyāyī, 4, 1, 73.0 śārṅgaravādyaño ṅīn //
Aṣṭādhyāyī, 4, 1, 80.0 krauḍyādibhyaś ca //
Aṣṭādhyāyī, 4, 1, 84.0 aśvapatyādibhyaś ca //
Aṣṭādhyāyī, 4, 1, 86.0 utsādibhyo 'ñ //
Aṣṭādhyāyī, 4, 1, 96.0 bāhvādibhyaś ca //
Aṣṭādhyāyī, 4, 1, 98.0 gotre kuñjādibhyaś cphañ //
Aṣṭādhyāyī, 4, 1, 99.0 naḍādibhyaḥ phak //
Aṣṭādhyāyī, 4, 1, 100.0 haritādibhyo 'ñaḥ //
Aṣṭādhyāyī, 4, 1, 104.0 anṛṣyānantarye bidādibhyo 'ñ //
Aṣṭādhyāyī, 4, 1, 105.0 gargādibhyo yañ //
Aṣṭādhyāyī, 4, 1, 110.0 aśvādibhyaḥ phak //
Aṣṭādhyāyī, 4, 1, 112.0 śivādibhyo 'ṇ //
Aṣṭādhyāyī, 4, 1, 123.0 śubhrādibhyaś ca //
Aṣṭādhyāyī, 4, 1, 126.0 kalyāṇyādīnām inaṅ //
Aṣṭādhyāyī, 4, 1, 136.0 gṛṣṭyādibhyaś ca //
Aṣṭādhyāyī, 4, 1, 146.0 revatyādibhyaṣ ṭhak //
Aṣṭādhyāyī, 4, 1, 151.0 kurvādibhyo ṇyaḥ //
Aṣṭādhyāyī, 4, 1, 154.0 tikādibhyaḥ phiñ //
Aṣṭādhyāyī, 4, 1, 158.0 vākinādīnāṃ kuk ca //
Aṣṭādhyāyī, 4, 1, 172.0 kurunādibhyo ṇyaḥ //
Aṣṭādhyāyī, 4, 1, 178.0 na prācyabhargādiyaudheyādibhyaḥ //
Aṣṭādhyāyī, 4, 1, 178.0 na prācyabhargādiyaudheyādibhyaḥ //
Aṣṭādhyāyī, 4, 2, 38.0 bhikṣādibhyo 'ṇ //
Aṣṭādhyāyī, 4, 2, 44.0 anudāttāder añ //
Aṣṭādhyāyī, 4, 2, 45.0 khaṇḍikādibhyaś ca //
Aṣṭādhyāyī, 4, 2, 49.0 pāśādibhyo yaḥ //
Aṣṭādhyāyī, 4, 2, 53.0 rājanyādibhyo vuñ //
Aṣṭādhyāyī, 4, 2, 54.0 bhaurikyādyaiṣukāryādibhyo vidhalbhaktalau //
Aṣṭādhyāyī, 4, 2, 54.0 bhaurikyādyaiṣukāryādibhyo vidhalbhaktalau //
Aṣṭādhyāyī, 4, 2, 55.0 so 'syādir iti chandasaḥ pragātheṣu //
Aṣṭādhyāyī, 4, 2, 60.0 kratūkthādisūtrāntāṭ ṭhak //
Aṣṭādhyāyī, 4, 2, 61.0 kramādibhyo vun //
Aṣṭādhyāyī, 4, 2, 63.0 vasantādibhyaṣ ṭhak //
Aṣṭādhyāyī, 4, 2, 75.0 saṅkalādibhyaś ca //
Aṣṭādhyāyī, 4, 2, 77.0 suvāstvādibhyo 'ṇ //
Aṣṭādhyāyī, 4, 2, 80.0 vuñchaṇkaṭhajilaseniraḍhañṇyayaphakphiñiññyakakṭhako 'rīhaṇakṛśāśvarśyakumudakāśatṛṇaprekṣāśmasakhisaṅkāśabalapakṣakarṇasutaṅgamapragadivarāhakumudādibhyaḥ //
Aṣṭādhyāyī, 4, 2, 82.0 varaṇādibhyaś ca //
Aṣṭādhyāyī, 4, 2, 86.0 madhvādibhyaś ca //
Aṣṭādhyāyī, 4, 2, 90.0 utkarādibhyaś chaḥ //
Aṣṭādhyāyī, 4, 2, 91.0 naḍādīnāṃ kuk ca //
Aṣṭādhyāyī, 4, 2, 95.0 kattryādibhyo ḍhakañ //
Aṣṭādhyāyī, 4, 2, 97.0 nadyādibhyo ḍhak //
Aṣṭādhyāyī, 4, 2, 110.0 prasthottarapadapaladyādikopadhād aṇ //
Aṣṭādhyāyī, 4, 2, 111.0 kaṇvādibhyo gotre //
Aṣṭādhyāyī, 4, 2, 116.0 kāśyādibhyaṣ ṭhaññiṭhau //
Aṣṭādhyāyī, 4, 2, 127.0 dhūmādibhyaś ca //
Aṣṭādhyāyī, 4, 2, 133.0 kacchādibhyaś ca //
Aṣṭādhyāyī, 4, 2, 138.0 gahādibhyaś ca //
Aṣṭādhyāyī, 4, 2, 139.0 prācāṃ kaṭādeḥ //
Aṣṭādhyāyī, 4, 3, 16.0 sandhivelādyṛtunakṣatrebhyo 'ṇ //
Aṣṭādhyāyī, 4, 3, 54.0 digādibhyo yat //
Aṣṭādhyāyī, 4, 3, 73.0 aṇ ṛgayanādibhyaḥ //
Aṣṭādhyāyī, 4, 3, 76.0 śuṇḍikādibhyo 'ṇ //
Aṣṭādhyāyī, 4, 3, 88.0 śiśukrandayamasabhadvandvendrajananādibhyaś chaḥ //
Aṣṭādhyāyī, 4, 3, 92.0 śaṇḍikādibhyo ñyaḥ //
Aṣṭādhyāyī, 4, 3, 93.0 sindhutakṣaśilādibhyo 'ṇañau //
Aṣṭādhyāyī, 4, 3, 106.0 śaunakādibhyaś chandasi //
Aṣṭādhyāyī, 4, 3, 118.0 kulālādibhyo vuñ //
Aṣṭādhyāyī, 4, 3, 131.0 raivatikādibhyaś chaḥ //
Aṣṭādhyāyī, 4, 3, 136.0 bilvādibhyo 'ṇ //
Aṣṭādhyāyī, 4, 3, 140.0 anudāttādeś ca //
Aṣṭādhyāyī, 4, 3, 141.0 palāśādibhyo vā //
Aṣṭādhyāyī, 4, 3, 144.0 nityaṃ vṛddhaśarādibhyaḥ //
Aṣṭādhyāyī, 4, 3, 152.0 tālādibhyo 'ṇ //
Aṣṭādhyāyī, 4, 3, 154.0 prāṇirajatādibhyo 'ñ //
Aṣṭādhyāyī, 4, 3, 164.0 plakṣādibhyo 'ṇ //
Aṣṭādhyāyī, 4, 3, 167.0 harītakyādibhyaś ca //
Aṣṭādhyāyī, 4, 4, 10.0 parpādibhyaḥ ṣṭhan //
Aṣṭādhyāyī, 4, 4, 12.0 vetanādibhyo jīvati //
Aṣṭādhyāyī, 4, 4, 15.0 haraty utsaṅgādibhyaḥ //
Aṣṭādhyāyī, 4, 4, 16.0 bhastrādibhyaḥ ṣṭhan //
Aṣṭādhyāyī, 4, 4, 19.0 nirvṛtte 'kṣadyūtādibhyaḥ //
Aṣṭādhyāyī, 4, 4, 48.0 aṇ mahiṣyādibhyaḥ //
Aṣṭādhyāyī, 4, 4, 53.0 kiśarādibhyaḥ ṣṭhan //
Aṣṭādhyāyī, 4, 4, 62.0 chatrādibhyo ṇaḥ //
Aṣṭādhyāyī, 4, 4, 99.0 pratijanādibhyaḥ khañ //
Aṣṭādhyāyī, 4, 4, 102.0 kathādibhyaṣ ṭhak //
Aṣṭādhyāyī, 4, 4, 103.0 guḍādibhyaṣ ṭhañ //
Aṣṭādhyāyī, 4, 4, 131.0 veśoyaśāder bhagād yal //
Aṣṭādhyāyī, 5, 1, 2.0 ugavādibhyo yat //
Aṣṭādhyāyī, 5, 1, 4.0 vibhāṣā havirapūpādibhyaḥ //
Aṣṭādhyāyī, 5, 1, 20.0 asamāse niṣkādibhyaḥ //
Aṣṭādhyāyī, 5, 1, 39.0 godvyaco 'saṅkhyāparimāṇāśvāder yat //
Aṣṭādhyāyī, 5, 1, 50.0 taddharati vahaty āvahati bhārād vaṃśādibhyaḥ //
Aṣṭādhyāyī, 5, 1, 64.0 chedādibhyo nityam //
Aṣṭādhyāyī, 5, 1, 66.0 daṇḍādibhyaḥ //
Aṣṭādhyāyī, 5, 1, 97.0 vyuṣṭādibhyo 'ṇ //
Aṣṭādhyāyī, 5, 1, 101.0 tasmai prabhavati saṃtāpādibhyaḥ //
Aṣṭādhyāyī, 5, 1, 111.0 anupravacanādibhyaś chaḥ //
Aṣṭādhyāyī, 5, 1, 114.0 ākālikaḍ ādyantavacane //
Aṣṭādhyāyī, 5, 1, 122.0 pṛthvādibhya imanij vā //
Aṣṭādhyāyī, 5, 1, 123.0 varṇadṛḍhādibhyaḥ ṣyañ ca //
Aṣṭādhyāyī, 5, 1, 124.0 guṇavacanabrāhmaṇādibhyaḥ karmaṇi ca //
Aṣṭādhyāyī, 5, 1, 128.0 patyantapurohitādibhyo yak //
Aṣṭādhyāyī, 5, 1, 129.0 prāṇabhṛjjātivayovacanodgātrādibhyo 'ñ //
Aṣṭādhyāyī, 5, 1, 130.0 hāyanāntayuvādibhyo 'ṇ //
Aṣṭādhyāyī, 5, 1, 133.0 dvandvamanojñādibhyaś ca //
Aṣṭādhyāyī, 5, 2, 7.0 tat sarvādeḥ pathyaṅgakarmapatrapātraṃ vyāpnoti //
Aṣṭādhyāyī, 5, 2, 24.0 tasya pākamūle pīlvādikarṇādibhyaḥ kuṇabjāhacau //
Aṣṭādhyāyī, 5, 2, 24.0 tasya pākamūle pīlvādikarṇādibhyaḥ kuṇabjāhacau //
Aṣṭādhyāyī, 5, 2, 36.0 tad asya saṃjātaṃ tārakādibhya itac //
Aṣṭādhyāyī, 5, 2, 49.0 nāntād asaṃkhyāder maṭ //
Aṣṭādhyāyī, 5, 2, 56.0 viṃśatyādibhyas tamaḍ anyatarasyām //
Aṣṭādhyāyī, 5, 2, 57.0 nityaṃ śatādimāsārdhamāsasaṃvatsarāc ca //
Aṣṭādhyāyī, 5, 2, 58.0 ṣaṣṭyādeś ca asaṃkhyādeḥ //
Aṣṭādhyāyī, 5, 2, 58.0 ṣaṣṭyādeś ca asaṃkhyādeḥ //
Aṣṭādhyāyī, 5, 2, 61.0 vimuktādibhyo 'ṇ //
Aṣṭādhyāyī, 5, 2, 62.0 goṣadādibhyo vun //
Aṣṭādhyāyī, 5, 2, 64.0 ākarṣādibhyaḥ kan //
Aṣṭādhyāyī, 5, 2, 88.0 iṣṭādibhyaś ca //
Aṣṭādhyāyī, 5, 2, 95.0 rasādibhyaś ca //
Aṣṭādhyāyī, 5, 2, 97.0 sidhmādibhyaś ca //
Aṣṭādhyāyī, 5, 2, 100.0 lomādipāmādipicchādibhyaḥ śanelacaḥ //
Aṣṭādhyāyī, 5, 2, 100.0 lomādipāmādipicchādibhyaḥ śanelacaḥ //
Aṣṭādhyāyī, 5, 2, 100.0 lomādipāmādipicchādibhyaḥ śanelacaḥ //
Aṣṭādhyāyī, 5, 2, 116.0 vrīhyādibhyaś ca //
Aṣṭādhyāyī, 5, 2, 117.0 tundādibhya ilac ca //
Aṣṭādhyāyī, 5, 2, 127.0 arśādibhyo 'c //
Aṣṭādhyāyī, 5, 2, 131.0 sukhādibhyaś ca //
Aṣṭādhyāyī, 5, 2, 135.0 puṣkarādibhyo deśe //
Aṣṭādhyāyī, 5, 2, 136.0 balādibhyo matub anyatarasyām //
Aṣṭādhyāyī, 5, 3, 2.0 kiṃsarvanāmabahubhyo 'dvyādibhyaḥ //
Aṣṭādhyāyī, 5, 3, 58.0 ajādī guṇavacanād eva //
Aṣṭādhyāyī, 5, 3, 80.0 prācām upāder aḍajvucau ca //
Aṣṭādhyāyī, 5, 3, 83.0 ṭhājādāv ūrdhvaṃ dvitīyād acaḥ //
Aṣṭādhyāyī, 5, 3, 84.0 śevalasupariviśālavaruṇāryamādīnāṃ tṛtīyāt //
Aṣṭādhyāyī, 5, 3, 100.0 devapathādibhyaś ca //
Aṣṭādhyāyī, 5, 3, 103.0 śākhādibhyo yat //
Aṣṭādhyāyī, 5, 3, 107.0 śarkarādibhyo 'ṇ //
Aṣṭādhyāyī, 5, 3, 108.0 aṅgulyādibhyaṣ ṭhak //
Aṣṭādhyāyī, 5, 3, 116.0 dāmanyāditrigartaṣaṣṭhāc chaḥ //
Aṣṭādhyāyī, 5, 3, 117.0 parśvādiyaudheyādibhyām aṇañau //
Aṣṭādhyāyī, 5, 3, 117.0 parśvādiyaudheyādibhyām aṇañau //
Aṣṭādhyāyī, 5, 3, 119.0 ñyādayas tadrājāḥ //
Aṣṭādhyāyī, 5, 4, 1.0 pādaśatasya saṅkhyāder vīpsāyāṃ vun lopaś ca //
Aṣṭādhyāyī, 5, 4, 3.0 sthūlādibhyaḥ prakāravacane kan //
Aṣṭādhyāyī, 5, 4, 29.0 yāvādibhyaḥ kan //
Aṣṭādhyāyī, 5, 4, 34.0 vinayādibhyaṣ ṭhak //
Aṣṭādhyāyī, 5, 4, 38.0 prajñādibhyaś ca //
Aṣṭādhyāyī, 5, 4, 86.0 tatpuruṣasya aṅguleḥ saṅkhyāvyayādeḥ //
Aṣṭādhyāyī, 5, 4, 89.0 na saṅkhyādeḥ samāhāre //
Aṣṭādhyāyī, 5, 4, 128.0 dvidaṇḍyādibhyaś ca //
Aṣṭādhyāyī, 5, 4, 138.0 pādasya lopo 'hastyādibhyaḥ //
Aṣṭādhyāyī, 6, 1, 2.0 ajāder dvitīyasya //
Aṣṭādhyāyī, 6, 1, 3.0 na ndrāḥ saṃyogādayaḥ //
Aṣṭādhyāyī, 6, 1, 6.0 jakṣityādayaḥ ṣaṭ //
Aṣṭādhyāyī, 6, 1, 7.0 tujādīnāṃ dīrgho 'bhyāsasya //
Aṣṭādhyāyī, 6, 1, 15.0 vacisvapiyajādīnāṃ kiti //
Aṣṭādhyāyī, 6, 1, 64.0 dhātvādeḥ ṣaḥ saḥ //
Aṣṭādhyāyī, 6, 1, 85.0 antādivac ca //
Aṣṭādhyāyī, 6, 1, 160.0 uñchādīnāṃ ca //
Aṣṭādhyāyī, 6, 1, 168.0 sāv ekācas tṛtīyādir vibhaktiḥ //
Aṣṭādhyāyī, 6, 1, 171.0 ūḍidaṃpadādyappumraidyubhyaḥ //
Aṣṭādhyāyī, 6, 1, 173.0 śatur anumo nadyajādī //
Aṣṭādhyāyī, 6, 1, 179.0 ṣaṭtricaturbhyo halādiḥ //
Aṣṭādhyāyī, 6, 1, 187.0 ādiḥ sico 'nyatarasyām //
Aṣṭādhyāyī, 6, 1, 188.0 svapādihiṃsām acy aniṭi //
Aṣṭādhyāyī, 6, 1, 189.0 abhyastānām ādiḥ //
Aṣṭādhyāyī, 6, 1, 194.0 ādir ṇamuly anyatarasyām //
Aṣṭādhyāyī, 6, 1, 197.0 ñnity ādir nityam //
Aṣṭādhyāyī, 6, 1, 203.0 vṛṣādīnāṃ ca //
Aṣṭādhyāyī, 6, 2, 24.0 vispaṣṭādīni guṇavacaneṣu //
Aṣṭādhyāyī, 6, 2, 27.0 ādiḥ pratyenasi //
Aṣṭādhyāyī, 6, 2, 37.0 kārtakaujapādayaś ca //
Aṣṭādhyāyī, 6, 2, 50.0 tādau ca niti kṛtyatau //
Aṣṭādhyāyī, 6, 2, 64.0 ādir udāttaḥ //
Aṣṭādhyāyī, 6, 2, 81.0 yuktārohyādayaś ca //
Aṣṭādhyāyī, 6, 2, 85.0 ghoṣādiṣu ca //
Aṣṭādhyāyī, 6, 2, 86.0 chātryādayaḥ śālāyām //
Aṣṭādhyāyī, 6, 2, 87.0 prasthe 'vṛddham akarkyādīnām //
Aṣṭādhyāyī, 6, 2, 88.0 mālādīnāṃ ca //
Aṣṭādhyāyī, 6, 2, 111.0 uttarapadādiḥ //
Aṣṭādhyāyī, 6, 2, 118.0 kratvādayaś ca //
Aṣṭādhyāyī, 6, 2, 119.0 ādyudāttaṃ dvyac chandasi //
Aṣṭādhyāyī, 6, 2, 125.0 ādiś cihaṇādīnām //
Aṣṭādhyāyī, 6, 2, 125.0 ādiś cihaṇādīnām //
Aṣṭādhyāyī, 6, 2, 131.0 vargyādayaś ca //
Aṣṭādhyāyī, 6, 2, 134.0 cūrṇādīny aprāṇiṣaṣṭhyāḥ //
Aṣṭādhyāyī, 6, 2, 135.0 ṣaṭ ca kāṇḍādīni //
Aṣṭādhyāyī, 6, 2, 140.0 ubhe vanaspatyādiṣu yugapat //
Aṣṭādhyāyī, 6, 2, 142.0 nottarapade 'nudāttādāv apṛthivīrudrapūṣamanthiṣu //
Aṣṭādhyāyī, 6, 2, 146.0 sañjñāyām anācitādīnām //
Aṣṭādhyāyī, 6, 2, 147.0 pravṛddhādīnāṃ ca //
Aṣṭādhyāyī, 6, 2, 151.0 manktinvyākhyānaśayanāsanasthānayājakādikrītāḥ //
Aṣṭādhyāyī, 6, 2, 160.0 kṛtyokeṣṇuccārvādayaś ca //
Aṣṭādhyāyī, 6, 2, 170.0 jātikālasukhādibhyo 'nācchādanāt kto 'kṛtamitapratipannāḥ //
Aṣṭādhyāyī, 6, 2, 176.0 na guṇādayo 'vayavāḥ //
Aṣṭādhyāyī, 6, 2, 184.0 nirudakādīni ca //
Aṣṭādhyāyī, 6, 2, 193.0 prater aṃśvādayas tatpuruṣe //
Aṣṭādhyāyī, 6, 2, 194.0 upād dvyajajinam agaurādayaḥ //
Aṣṭādhyāyī, 6, 2, 199.0 parādiś chandasi bahulam //
Aṣṭādhyāyī, 6, 3, 2.0 pañcamyāḥ stokādibhyaḥ //
Aṣṭādhyāyī, 6, 3, 10.0 kāranāmni ca prācāṃ halādau //
Aṣṭādhyāyī, 6, 3, 34.0 striyāḥ puṃvadbhāṣitapuṃskādanūṅ samānādhikaraṇe striyām apūraṇīpriyādiṣu //
Aṣṭādhyāyī, 6, 3, 35.0 tasilādiṣv ā kṛtvasucaḥ //
Aṣṭādhyāyī, 6, 3, 59.0 ekahalādau pūrayitavye 'nyatarasyām //
Aṣṭādhyāyī, 6, 3, 76.0 ekādiś caikasya cāduk //
Aṣṭādhyāyī, 6, 3, 109.0 pṛṣodarādīni yathopadiṣṭam //
Aṣṭādhyāyī, 6, 3, 117.0 vanagiryoḥ saṃjñāyāṃ koṭarakiṃśulakādīnām //
Aṣṭādhyāyī, 6, 3, 119.0 matau bahvaco 'najirādīnām //
Aṣṭādhyāyī, 6, 3, 120.0 śarādīnām ca //
Aṣṭādhyāyī, 6, 4, 37.0 anudāttopadeśavanatitanotyādīnām anunāsikalopo jhali kṅiti //
Aṣṭādhyāyī, 6, 4, 68.0 vā 'nyasya saṃyogādeḥ //
Aṣṭādhyāyī, 6, 4, 72.0 āḍ ajādīnām //
Aṣṭādhyāyī, 6, 4, 120.0 ata ekahalmadhye 'nādeśāder liṭi //
Aṣṭādhyāyī, 6, 4, 126.0 na śasadadavādiguṇānām //
Aṣṭādhyāyī, 6, 4, 141.0 mantreṣv āṅy āder ātmanaḥ //
Aṣṭādhyāyī, 6, 4, 153.0 bilvakādibhyaś chasya luk //
Aṣṭādhyāyī, 6, 4, 156.0 sthūladūrayuvahrasvakṣiprakṣudrāṇāṃ yaṇādi paraṃ pūrvasya ca guṇaḥ //
Aṣṭādhyāyī, 6, 4, 161.0 ra ṛto halāder laghoḥ //
Aṣṭādhyāyī, 6, 4, 166.0 saṃyogādiś ca //
Aṣṭādhyāyī, 7, 1, 2.0 āyaneyīnīyiyaḥ phaḍhakhachaghāṃ pratyayādīnām //
Aṣṭādhyāyī, 7, 1, 16.0 pūrvādibhyo navabhyo vā //
Aṣṭādhyāyī, 7, 1, 25.0 adḍ ḍatarādibhyaḥ pañcabhyaḥ //
Aṣṭādhyāyī, 7, 1, 49.0 snātvyādayaś ca //
Aṣṭādhyāyī, 7, 1, 59.0 śe mucādīnām //
Aṣṭādhyāyī, 7, 1, 74.0 tṛtīyādiṣu bhāṣitapuṃskaṃ puṃvad gālavasya //
Aṣṭādhyāyī, 7, 1, 97.0 vibhāṣā tṛtīyādiṣv aci //
Aṣṭādhyāyī, 7, 2, 7.0 ato halāder laghoḥ //
Aṣṭādhyāyī, 7, 2, 17.0 vibhāṣā bhāvādikarmaṇoḥ //
Aṣṭādhyāyī, 7, 2, 35.0 ārdhadhātukasyeḍ valādeḥ //
Aṣṭādhyāyī, 7, 2, 43.0 ṛtaś ca saṃyogādeḥ //
Aṣṭādhyāyī, 7, 2, 45.0 radhādibhyaś ca //
Aṣṭādhyāyī, 7, 2, 76.0 rudādibhyaḥ sārvadhātuke //
Aṣṭādhyāyī, 7, 2, 102.0 tyadādīnām aḥ //
Aṣṭādhyāyī, 7, 2, 117.0 taddhiteṣv acām ādeḥ //
Aṣṭādhyāyī, 7, 3, 2.0 kekayamitrayupralayānāṃ yāder iyaḥ //
Aṣṭādhyāyī, 7, 3, 4.0 dvārādīnāṃ ca //
Aṣṭādhyāyī, 7, 3, 7.0 svāgatādīnāṃ ca //
Aṣṭādhyāyī, 7, 3, 8.0 śvāder iñi //
Aṣṭādhyāyī, 7, 3, 20.0 anuśatikādīnām ca //
Aṣṭādhyāyī, 7, 3, 53.0 nyaṅkvādīnāṃ ca //
Aṣṭādhyāyī, 7, 3, 80.0 pvādīnāṃ hrasvaḥ //
Aṣṭādhyāyī, 7, 4, 10.0 ṛtaś ca saṃyogāder guṇaḥ //
Aṣṭādhyāyī, 7, 4, 29.0 guṇo 'rtisaṃyogādyoḥ //
Aṣṭādhyāyī, 7, 4, 60.0 halādiḥ śeṣaḥ //
Aṣṭādhyāyī, 8, 1, 8.0 vākyāder āmantritasya asūyāsammatikopakutsanabhartsaneṣu //
Aṣṭādhyāyī, 8, 1, 18.0 anudāttaṃ sarvam apādādau //
Aṣṭādhyāyī, 8, 1, 27.0 tiṅo gotrādīni kutsanābhīkṣṇyayoḥ //
Aṣṭādhyāyī, 8, 1, 57.0 canacidivagotrāditaddhitāmreḍiteṣv agateḥ //
Aṣṭādhyāyī, 8, 1, 63.0 cādilope vibhāṣā //
Aṣṭādhyāyī, 8, 1, 67.0 pūjanāt pūjitam anudāttaṃ kāṣṭhādibhyaḥ //
Aṣṭādhyāyī, 8, 1, 69.0 kutsane ca supy agotrādau //
Aṣṭādhyāyī, 8, 2, 6.0 svarito vā 'nudātte padādau //
Aṣṭādhyāyī, 8, 2, 9.0 mādupadhāyāś ca mator vo 'yavādibhyaḥ //
Aṣṭādhyāyī, 8, 2, 29.0 skoḥ saṃyogādyor ante ca //
Aṣṭādhyāyī, 8, 2, 32.0 dāder dhātor ghaḥ //
Aṣṭādhyāyī, 8, 2, 43.0 saṃyogāder āto dhātor yaṇvataḥ //
Aṣṭādhyāyī, 8, 2, 44.0 lvādibhyaḥ //
Aṣṭādhyāyī, 8, 2, 91.0 brūhipreṣyaśrauṣaḍvauṣaḍāvahānām ādeḥ //
Aṣṭādhyāyī, 8, 3, 48.0 kaskādiṣu ca //
Aṣṭādhyāyī, 8, 3, 64.0 sthādiṣv abhyāsena ca abhyāsasya //
Aṣṭādhyāyī, 8, 3, 71.0 sivādīnāṃ vā aḍvyavāye 'pi //
Aṣṭādhyāyī, 8, 3, 98.0 suṣāmādiṣu ca //
Aṣṭādhyāyī, 8, 3, 101.0 hrasvāt tādau taddhite //
Aṣṭādhyāyī, 8, 3, 110.0 na raparasṛpisṛjispṛśispṛhisavanādīnām //
Aṣṭādhyāyī, 8, 3, 111.0 sātpadādyoḥ //
Aṣṭādhyāyī, 8, 4, 18.0 śeṣe vibhāṣā 'kakhādāvaṣānta upadeśe //
Aṣṭādhyāyī, 8, 4, 32.0 ijādeḥ sanumaḥ //
Aṣṭādhyāyī, 8, 4, 39.0 kṣubhnādiṣu ca //
Buddhacarita
BCar, 1, 43.1 vālmīkirādau ca sasarja padyaṃ jagrantha yanna cyavano maharṣiḥ /
BCar, 1, 45.2 khyātāni karmāṇi ca yāni śaureḥ śūrādayasteṣvabalā babhūvuḥ //
BCar, 2, 15.1 steyādibhiścāpyaribhiśca naṣṭaṃ svasthaṃ svacakraṃ paracakramuktam /
BCar, 2, 51.2 cakāra karmāṇi ca duṣkarāṇi prajāḥ sisṛkṣuḥ ka ivādikāle //
BCar, 3, 5.1 pratyaṅgahīnānvikalendriyāṃśca jīrṇāturādīn kṛpaṇāṃśca dikṣu /
BCar, 3, 51.1 yadā ca śabdādibhirindriyārthairantaḥpure naiva suto 'sya reme /
BCar, 5, 10.1 samavāptamanaḥsthitiśca sadyo viṣayecchādibhirādhibhiśca muktaḥ /
BCar, 11, 20.1 kṛṣyādibhiḥ karmabhirarditānāṃ kāmātmakānāṃ ca niśamya duḥkham /
BCar, 11, 34.1 kāmārthamajñaḥ kṛpaṇaṃ karoti prāpnoti duḥkhaṃ vadhabandhanādi /
BCar, 11, 36.2 vastrādayo dravyaguṇā hi loke duḥkhapratīkāra iti pradhāryāḥ //
BCar, 12, 30.1 namaskāravaṣaṭkārau prokṣaṇābhyukṣaṇādayaḥ /
BCar, 12, 46.1 ayamādau gṛhānmuktvā bhaikṣākaṃ liṅgamāśritaḥ /
BCar, 12, 49.1 atho viviktaṃ kāmebhyo vyāpādādibhya eva ca /
BCar, 12, 77.1 saṃkhyādibhiramuktaśca nirguṇo na bhavatyayam /
BCar, 12, 98.2 kumudānāmiva śaracchuklapakṣādicandramāḥ //
BCar, 13, 61.1 tallokamārtaṃ karuṇāyamāno rogeṣu rāgādiṣu vartamānam /
Carakasaṃhitā
Ca, Sū., 1, 4.2 jagrāha nikhilenādāv aśvinau tu punas tataḥ //
Ca, Sū., 1, 33.1 atha bhelādayaś cakruḥ svaṃ svaṃ tantraṃ kṛtāni ca /
Ca, Sū., 1, 39.2 buddhiḥ siddhiḥ smṛtir medhā dhṛtiḥ kīrtiḥ kṣamādayaḥ //
Ca, Sū., 1, 48.1 khādīnyātmā manaḥ kālo diśaśca dravyasaṃgrahaḥ /
Ca, Sū., 1, 49.1 sārthā gurvādayo buddhiḥ prayatnāntāḥ parādayaḥ /
Ca, Sū., 1, 49.1 sārthā gurvādayo buddhiḥ prayatnāntāḥ parādayaḥ /
Ca, Sū., 1, 49.2 guṇāḥ proktāḥ prayatnādi karma ceṣṭitamucyate //
Ca, Sū., 1, 50.1 samavāyo 'pṛthagbhāvo bhūmyādīnāṃ guṇairmataḥ /
Ca, Sū., 1, 64.2 nirvṛttau ca viśeṣe ca pratyayāḥ khādayastrayaḥ //
Ca, Sū., 5, 5.1 tatra śāliṣaṣṭikamudgalāvakapiñjalaiṇaśaśaśarabhaśambarādīnyāhāradravyāṇi prakṛtilaghūnyapi mātrāpekṣīṇi bhavanti /
Ca, Sū., 5, 5.2 tathā piṣṭekṣukṣīravikṛtitilamāṣānūpaudakapiśitādīnyāhāradravyāṇi prakṛtigurūṇyapi mātrāmevāpekṣante //
Ca, Sū., 5, 18.2 yathā hi kanakādīnāṃ malināṃ vividhātmanām //
Ca, Sū., 5, 19.1 dhautānāṃ nirmalā śuddhistailacelakacādibhiḥ /
Ca, Sū., 5, 19.2 evaṃ netreṣu martyānāmañjanāścyotanādibhiḥ //
Ca, Sū., 5, 99.2 keśaśmaśrunakhādīnāṃ kalpanaṃ samprasādhanam //
Ca, Sū., 6, 4.2 tatrādityasyodagayanamādānaṃ ca trīnṛtūñchiśirādīngrīṣmāntān vyavasyet varṣādīn punar hemantāntān dakṣiṇāyanaṃ visargaṃ ca //
Ca, Sū., 6, 4.2 tatrādityasyodagayanamādānaṃ ca trīnṛtūñchiśirādīngrīṣmāntān vyavasyet varṣādīn punar hemantāntān dakṣiṇāyanaṃ visargaṃ ca //
Ca, Sū., 6, 8.2 ādāvante ca daurbalyaṃ visargādānayor nṝṇām /
Ca, Sū., 6, 23.1 tasmādvasante karmāṇi vamanādīni kārayet /
Ca, Sū., 6, 33.2 sa varṣāsvanilādīnāṃ dūṣaṇairbādhyate punaḥ //
Ca, Sū., 6, 34.2 varṣāsvagnibale kṣīṇe kupyanti pavanādayaḥ //
Ca, Sū., 7, 33.3 hṛdayādyuparodhaśca iti vyāyāmalakṣaṇam //
Ca, Sū., 7, 39.1 samapittānilakaphāḥ kecidgarbhādi mānavāḥ /
Ca, Sū., 7, 51.1 ye bhūtaviṣavāyvagnisaṃprahārādisaṃbhavāḥ /
Ca, Sū., 7, 52.1 īrṣyāśokabhayakrodhamānadveṣādayaśca ye /
Ca, Sū., 9, 5.1 caturṇāṃ bhiṣagādīnāṃ śastānāṃ dhātuvaikṛte /
Ca, Sū., 9, 23.1 yasya tvete guṇāḥ sarve santi vidyādayaḥ śubhāḥ /
Ca, Sū., 11, 5.2 tatropakaraṇopāyān anuvyākhyāsyāmaḥ tadyathā kṛṣipāśupālyavāṇijyarājopasevādīni yāni cānyānyapi satāmavigarhitāni karmāṇi vṛttipuṣṭikarāṇi vidyāttānyārabheta kartuṃ tathā kurvan dīrghajīvitaṃ jīvatyanavamataḥ puruṣo bhavati /
Ca, Sū., 11, 30.0 pratyakṣamapi copalabhyate mātāpitror visadṛśānyapatyāni tulyasaṃbhavānāṃ varṇasvarākṛtisattvabuddhibhāgyaviśeṣāḥ pravarāvarakulajanma dāsyaiśvaryaṃ sukhāsukhamāyuḥ āyuṣo vaiṣamyam iha kṛtasyāvāptiḥ aśikṣitānāṃ ca ruditastanapānahāsatrāsādīnāṃ pravṛttiḥ lakṣaṇotpattiḥ karmasādṛśye phalaviśeṣaḥ medhā kvacit kvacit karmaṇyamedhā jātismaraṇamihāgamanam itaścyutānāmiti samadarśane priyāpriyatvam //
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Ca, Sū., 11, 39.2 tatra vāṅmanaḥśarīrātipravṛttiratiyogaḥ sarvaśo'pravṛttirayogaḥ vegadhāraṇodīraṇaviṣamaskhalanapatanāṅgapraṇidhānāṅgapradūṣaṇaprahāramardanaprāṇoparodhasaṃkleśanādiḥ śārīro mithyāyogaḥ sūcakānṛtākālakalahāpriyābaddhānupacāraparuṣavacanādir vāṅmithyāyogaḥ bhayaśokakrodhalobhamohamānerṣyāmithyādarśanādir mānaso mithyāyogaḥ //
Ca, Sū., 11, 39.2 tatra vāṅmanaḥśarīrātipravṛttiratiyogaḥ sarvaśo'pravṛttirayogaḥ vegadhāraṇodīraṇaviṣamaskhalanapatanāṅgapraṇidhānāṅgapradūṣaṇaprahāramardanaprāṇoparodhasaṃkleśanādiḥ śārīro mithyāyogaḥ sūcakānṛtākālakalahāpriyābaddhānupacāraparuṣavacanādir vāṅmithyāyogaḥ bhayaśokakrodhalobhamohamānerṣyāmithyādarśanādir mānaso mithyāyogaḥ //
Ca, Sū., 11, 45.2 tatra nijaḥ śārīradoṣasamutthaḥ āgantur viṣavāyvagnisamprahārādisamutthaḥ mānasaḥ punariṣṭasya lābhāllābhāc cāniṣṭasyopajāyate //
Ca, Sū., 11, 47.3 tadvidyasevā vijñānamātmādīnāṃ ca sarvaśaḥ //
Ca, Sū., 11, 48.2 tatra śākhā raktādayo dhātavastvak ca sa bāhyo rogamārgaḥ marmāṇi punarvastihṛdayamūrdhādīni asthisandhayo'sthisaṃyogāstatropanibaddhāśca snāyukaṇḍarāḥ sa madhyamo rogamārgaḥ koṣṭhaḥ punarucyate mahāsrotaḥ śarīramadhyaṃ mahānimnamāmapakvāśayaśceti paryāyaśabdaistantre sa rogamārga ābhyantaraḥ //
Ca, Sū., 11, 48.2 tatra śākhā raktādayo dhātavastvak ca sa bāhyo rogamārgaḥ marmāṇi punarvastihṛdayamūrdhādīni asthisandhayo'sthisaṃyogāstatropanibaddhāśca snāyukaṇḍarāḥ sa madhyamo rogamārgaḥ koṣṭhaḥ punarucyate mahāsrotaḥ śarīramadhyaṃ mahānimnamāmapakvāśayaśceti paryāyaśabdaistantre sa rogamārga ābhyantaraḥ //
Ca, Sū., 11, 49.0 tatra gaṇḍapiḍakālajyapacīcarmakīlādhimāṃsamaṣakakuṣṭhavyaṅgādayo vikārā bahirmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ śākhānusāriṇo bhavanti rogāḥ pakṣavadhagrahāpatānakārditaśoṣarājayakṣmāsthisandhiśūlagudabhraṃśādayaḥ śirohṛdvastirogādayaśca madhyamamārgānusāriṇo bhavanti rogā jvarātīsārachardyalasakavisūcikākāsaśvāsahikkānāhodaraplīhādayo 'ntarmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ koṣṭhānusāriṇo bhavanti rogāḥ //
Ca, Sū., 11, 49.0 tatra gaṇḍapiḍakālajyapacīcarmakīlādhimāṃsamaṣakakuṣṭhavyaṅgādayo vikārā bahirmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ śākhānusāriṇo bhavanti rogāḥ pakṣavadhagrahāpatānakārditaśoṣarājayakṣmāsthisandhiśūlagudabhraṃśādayaḥ śirohṛdvastirogādayaśca madhyamamārgānusāriṇo bhavanti rogā jvarātīsārachardyalasakavisūcikākāsaśvāsahikkānāhodaraplīhādayo 'ntarmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ koṣṭhānusāriṇo bhavanti rogāḥ //
Ca, Sū., 11, 49.0 tatra gaṇḍapiḍakālajyapacīcarmakīlādhimāṃsamaṣakakuṣṭhavyaṅgādayo vikārā bahirmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ śākhānusāriṇo bhavanti rogāḥ pakṣavadhagrahāpatānakārditaśoṣarājayakṣmāsthisandhiśūlagudabhraṃśādayaḥ śirohṛdvastirogādayaśca madhyamamārgānusāriṇo bhavanti rogā jvarātīsārachardyalasakavisūcikākāsaśvāsahikkānāhodaraplīhādayo 'ntarmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ koṣṭhānusāriṇo bhavanti rogāḥ //
Ca, Sū., 14, 42.1 śūkaśamīdhānyapulākānāṃ veśavārapāyasakṛśarotkārikādīnāṃ vā prastare kauśeyāvikottarapracchade pañcāṅgulorubūkārkapatrapracchade vā svabhyaktasarvagātrasya śayānasyopasvedanaṃ prastarasveda iti vidyāt //
Ca, Sū., 14, 43.1 svedanadravyāṇāṃ punarmūlaphalapatraśuṅgādīnāṃ mṛgaśakunapiśitaśiraspadādīnāmuṣṇasvabhāvānāṃ vā yathārhamamlalavaṇasnehopasaṃhitānāṃ mūtrakṣīrādīnāṃ vā kumbhyāṃ bāṣpamanudvamantyāmutkvathitānāṃ nāḍyā śareṣīkāvaṃśadalakarañjārkapatrānyatamakṛtayā gajāgrahastasaṃsthānayā vyāmadīrghayā vyāmārdhadīrghayā vā vyāmacaturbhāgāṣṭabhāgamūlāgrapariṇāhasrotasā sarvato vātaharapatrasaṃvṛtacchidrayā dvistrirvā vināmitayā vātaharasiddhasnehābhyaktagātro bāṣpamupaharet bāṣpo hyanṛjugāmī vihatacaṇḍavegastvacam avidahan sukhaṃ svedayatīti nāḍīsvedaḥ //
Ca, Sū., 14, 43.1 svedanadravyāṇāṃ punarmūlaphalapatraśuṅgādīnāṃ mṛgaśakunapiśitaśiraspadādīnāmuṣṇasvabhāvānāṃ vā yathārhamamlalavaṇasnehopasaṃhitānāṃ mūtrakṣīrādīnāṃ vā kumbhyāṃ bāṣpamanudvamantyāmutkvathitānāṃ nāḍyā śareṣīkāvaṃśadalakarañjārkapatrānyatamakṛtayā gajāgrahastasaṃsthānayā vyāmadīrghayā vyāmārdhadīrghayā vā vyāmacaturbhāgāṣṭabhāgamūlāgrapariṇāhasrotasā sarvato vātaharapatrasaṃvṛtacchidrayā dvistrirvā vināmitayā vātaharasiddhasnehābhyaktagātro bāṣpamupaharet bāṣpo hyanṛjugāmī vihatacaṇḍavegastvacam avidahan sukhaṃ svedayatīti nāḍīsvedaḥ //
Ca, Sū., 14, 43.1 svedanadravyāṇāṃ punarmūlaphalapatraśuṅgādīnāṃ mṛgaśakunapiśitaśiraspadādīnāmuṣṇasvabhāvānāṃ vā yathārhamamlalavaṇasnehopasaṃhitānāṃ mūtrakṣīrādīnāṃ vā kumbhyāṃ bāṣpamanudvamantyāmutkvathitānāṃ nāḍyā śareṣīkāvaṃśadalakarañjārkapatrānyatamakṛtayā gajāgrahastasaṃsthānayā vyāmadīrghayā vyāmārdhadīrghayā vā vyāmacaturbhāgāṣṭabhāgamūlāgrapariṇāhasrotasā sarvato vātaharapatrasaṃvṛtacchidrayā dvistrirvā vināmitayā vātaharasiddhasnehābhyaktagātro bāṣpamupaharet bāṣpo hyanṛjugāmī vihatacaṇḍavegastvacam avidahan sukhaṃ svedayatīti nāḍīsvedaḥ //
Ca, Sū., 14, 44.1 vātikottaravātikānāṃ punarmūlādīnām utkvāthaiḥ sukhoṣṇaiḥ kumbhīr varṣaṇikāḥ pranāḍīr vā pūrayitvā yathārhasiddhasnehābhyaktagātraṃ vastrāvacchannaṃ pariṣecayediti pariṣekaḥ //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 15, 4.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca nanu bhagavan ādāveva jñānavatā tathā pratividhātavyaṃ yathā prativihite sidhyedevauṣadhamekāntena samyakprayoganimittā hi sarvakarmaṇāṃ siddhiriṣṭā vyāpaccāsamyakprayoganimittā atha samyagasamyak ca samārabdhaṃ karma sidhyati vyāpadyate vāniyamena tulyaṃ bhavati jñānam ajñāneneti //
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 17, 3.2 kati cāpyanilādīnāṃ rogā mānavikalpajāḥ //
Ca, Sū., 17, 11.1 vātādayaḥ prakupyanti śirasyasraṃ ca duṣyati /
Ca, Sū., 17, 14.2 vividhāścāpare rogā vātādikrimisaṃbhavāḥ //
Ca, Sū., 17, 37.1 tilakṣīraguḍādīni granthistasyopajāyate /
Ca, Sū., 17, 52.2 nakhādīnāṃ ca pītatvaṃ ṣṭhīvanaṃ kaphapittayoḥ //
Ca, Sū., 17, 56.2 nakhādīnāṃ ca śuklatvaṃ gātrapāruṣyameva ca //
Ca, Sū., 17, 63.1 vātādīnāṃ rasādīnāṃ malānāmojasastathā /
Ca, Sū., 17, 63.1 vātādīnāṃ rasādīnāṃ malānāmojasastathā /
Ca, Sū., 17, 63.2 kṣayāstatrānilādīnāmuktaṃ saṃkṣīṇalakṣaṇam //
Ca, Sū., 17, 110.1 tā buddhvā mārutādīnāṃ yathāsvairhetulakṣaṇaiḥ /
Ca, Sū., 17, 114.1 cayaprakopapraśamāḥ pittādīnāṃ yathākramam /
Ca, Sū., 17, 114.2 bhavantyekaikaśaḥṣaṭsu kāleṣvabhrāgamādiṣu //
Ca, Sū., 18, 4.1 tatrāgantavaś chedanabhedanakṣaṇanabhañjanapicchanotpeṣaṇaprahāravadhabandhanaveṣṭanavyadhanapīḍanādibhir vā bhallātakapuṣpaphalarasātmaguptāśūkakrimiśūkāhitapatralatāgulmasaṃsparśanair vā svedanaparisarpaṇāvamūtraṇairvā viṣiṇāṃ saviṣaprāṇidaṃṣṭrādantaviṣāṇanakhanipātair vā sāgaraviṣavātahimadahanasaṃsparśanairvā śothāḥ samupajāyante //
Ca, Sū., 18, 5.1 te punaryathāsvaṃ hetuvyañjanair ādāvupalabhyante nijavyañjanaikadeśaviparītaiḥ bandham antrāgadapralepapratāpanirvāpaṇādibhiś copakramair upakramyamāṇāḥ praśāntimāpadyante //
Ca, Sū., 18, 5.1 te punaryathāsvaṃ hetuvyañjanair ādāvupalabhyante nijavyañjanaikadeśaviparītaiḥ bandham antrāgadapralepapratāpanirvāpaṇādibhiś copakramair upakramyamāṇāḥ praśāntimāpadyante //
Ca, Sū., 18, 6.1 nijāḥ punaḥ snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogānmithyāsaṃsarjanād vā chardyalasakavisūcikāśvāsakāsātisāraśoṣapāṇḍurogodarajvarapradarabhagandarārśovikārātikarśanairvā kuṣṭhakaṇḍūpiḍakādibhirvā chardikṣavathūdgāraśukravātamūtrapurīṣavegadhāraṇairvā karmarogopavāsādhvakarśitasya vā sahasātigurvamlalavaṇapiṣṭānnaphalaśākarāgadadhiharitakamadyamandakavirūḍhanavaśūkaśamīdhānyānūpaudakapiśitopayogān mṛtpaṅkaloṣṭabhakṣaṇāllavaṇātibhakṣaṇād garbhasampīḍanād āmagarbhaprapatanāt prajātānāṃ ca mithyopacārād udīrṇadoṣatvācca śophāḥ prādurbhavanti ityuktaḥ sāmānyo hetuḥ //
Ca, Sū., 18, 7.1 ayaṃ tvatra viśeṣaḥ śītarūkṣalaghuviśadaśramopavāsātikarśanakṣapaṇādibhir vāyuḥ prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śophaṃ janayati sa kṣiprotthānapraśamo bhavati tathā śyāmāruṇavarṇaḥ prakṛtivarṇo vā calaḥ spandanaḥ kharaparuṣabhinnatvagromā chidyata iva bhidyata iva pīḍyata iva sūcībhiriva tudyata iva pipīlikābhiriva saṃsṛpyate sarṣapakalkāvalipta iva cimicimāyate saṃkucyata āyamyata iveti vātaśothaḥ /
Ca, Sū., 18, 7.1 ayaṃ tvatra viśeṣaḥ śītarūkṣalaghuviśadaśramopavāsātikarśanakṣapaṇādibhir vāyuḥ prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śophaṃ janayati sa kṣiprotthānapraśamo bhavati tathā śyāmāruṇavarṇaḥ prakṛtivarṇo vā calaḥ spandanaḥ kharaparuṣabhinnatvagromā chidyata iva bhidyata iva pīḍyata iva sūcībhiriva tudyata iva pipīlikābhiriva saṃsṛpyate sarṣapakalkāvalipta iva cimicimāyate saṃkucyata āyamyata iveti vātaśothaḥ /
Ca, Sū., 18, 7.3 gurumadhuraśītasnigdhair atisvapnāvyāyāmādibhiśca śleṣmā prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śothaṃ janayati sa kṛcchrotthānapraśamo bhavati pāṇḍuśvetāvabhāso guruḥ snigdhaḥ ślakṣṇaḥ sthiraḥ styānaḥ śuklāgraromā sparśoṣṇasahaśceti śleṣmaśothaḥ /
Ca, Sū., 18, 7.3 gurumadhuraśītasnigdhair atisvapnāvyāyāmādibhiśca śleṣmā prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śothaṃ janayati sa kṛcchrotthānapraśamo bhavati pāṇḍuśvetāvabhāso guruḥ snigdhaḥ ślakṣṇaḥ sthiraḥ styānaḥ śuklāgraromā sparśoṣṇasahaśceti śleṣmaśothaḥ /
Ca, Sū., 18, 33.1 rogāścotsedhasāmānyadadhimāṃsārbudādayaḥ /
Ca, Sū., 20, 4.0 mukhāni tu khalvāgantor nakhadaśanapatanābhicārābhiśāpābhiṣaṅgābhighātavyadhabandhanaveṣṭanapīḍanarajjudahanaśastrāśanibhūtopasargādīni nijasya tu mukhaṃ vātapittaśleṣmaṇāṃ vaiṣamyam //
Ca, Sū., 20, 9.0 sarvaśarīracarāstu vātapittaśleṣmāṇaḥ sarvasmiñcharīre kupitākupitāḥ śubhāśubhāni kurvanti prakṛtibhūtāḥ śubhānyupacayabalavarṇaprasādādīni aśubhāni punarvikṛtimāpannā vikārasaṃjñakāni //
Ca, Sū., 20, 11.1 tatrādau vātavikārānanuvyākhyāsyāmaḥ /
Ca, Sū., 20, 12.0 sarveṣvapi khalveteṣu vātavikāreṣūkteṣvanyeṣu cānukteṣu vāyor idam ātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehā vātavikāramevādhyavasyanti kuśalāḥ tadyathā raukṣyaṃ śaityaṃ lāghavaṃ vaiśadyaṃ gatiramūrtatvam anavasthitatvaṃ ceti vāyorātmarūpāṇi evaṃvidhatvācca vāyoḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā sraṃsabhraṃśavyāsasaṅgabhedasādaharṣatarṣakampavartacālatodavyathāceṣṭādīni tathā kharaparuṣaviśadasuṣirāruṇavarṇakaṣāyavirasamukhatvaśoṣaśūlasuptisaṃkocanastambhanakhañjatādīni ca vāyoḥ karmāṇi tairanvitaṃ vātavikāram evādhyavasyet //
Ca, Sū., 20, 12.0 sarveṣvapi khalveteṣu vātavikāreṣūkteṣvanyeṣu cānukteṣu vāyor idam ātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehā vātavikāramevādhyavasyanti kuśalāḥ tadyathā raukṣyaṃ śaityaṃ lāghavaṃ vaiśadyaṃ gatiramūrtatvam anavasthitatvaṃ ceti vāyorātmarūpāṇi evaṃvidhatvācca vāyoḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā sraṃsabhraṃśavyāsasaṅgabhedasādaharṣatarṣakampavartacālatodavyathāceṣṭādīni tathā kharaparuṣaviśadasuṣirāruṇavarṇakaṣāyavirasamukhatvaśoṣaśūlasuptisaṃkocanastambhanakhañjatādīni ca vāyoḥ karmāṇi tairanvitaṃ vātavikāram evādhyavasyet //
Ca, Sū., 20, 13.0 taṃ madhurāmlalavaṇasnigdhoṣṇairupakramair upakrameta snehasvedāsthāpanānuvāsananastaḥkarmabhojanābhyaṅgotsādanapariṣekādibhir vātaharair mātrāṃ kālaṃ ca pramāṇīkṛtya tatrāsthāpanānuvāsanaṃ tu khalu sarvatropakramebhyo vāte pradhānatamaṃ manyante bhiṣajaḥ taddhyādita eva pakvāśayamanupraviśya kevalaṃ vaikārikaṃ vātamūlaṃ chinatti tatrāvajite'pi vāte śarīrāntargatā vātavikārāḥ praśāntimāpadyante yathā vanaspatermūle chinne skandhaśākhāprarohakusumaphalapalāśādīnāṃ niyato vināśastadvat //
Ca, Sū., 20, 13.0 taṃ madhurāmlalavaṇasnigdhoṣṇairupakramair upakrameta snehasvedāsthāpanānuvāsananastaḥkarmabhojanābhyaṅgotsādanapariṣekādibhir vātaharair mātrāṃ kālaṃ ca pramāṇīkṛtya tatrāsthāpanānuvāsanaṃ tu khalu sarvatropakramebhyo vāte pradhānatamaṃ manyante bhiṣajaḥ taddhyādita eva pakvāśayamanupraviśya kevalaṃ vaikārikaṃ vātamūlaṃ chinatti tatrāvajite'pi vāte śarīrāntargatā vātavikārāḥ praśāntimāpadyante yathā vanaspatermūle chinne skandhaśākhāprarohakusumaphalapalāśādīnāṃ niyato vināśastadvat //
Ca, Sū., 20, 16.0 taṃ madhuratiktakaṣāyaśītair upakramair upakrameta snehavirekapradehapariṣekābhyaṅgādibhiḥ pittaharair mātrāṃ kālaṃ ca pramāṇīkṛtya virecanaṃ tu sarvopakramebhyaḥ pitte pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayamanupraviśya kevalaṃ vaikārikaṃ pittamūlamapakarṣati tatrāvajite pitte'pi śarīrāntargatāḥ pittavikārāḥ praśāntim āpadyante yathāgnau vyapoḍhe kevalamagnigṛhaṃ śītībhavati tadvat //
Ca, Sū., 20, 19.0 taṃ kaṭukatiktakaṣāyatīkṣṇoṣṇarūkṣair upakramairupakrameta svedavamanaśirovirecanavyāyāmādibhiḥ śleṣmaharair mātrāṃ kālaṃ ca pramāṇīkṛtya vamanaṃ tu sarvopakramebhyaḥ śleṣmaṇi pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayam anupraviśyorogataṃ kevalaṃ vaikārikaṃ śleṣmamūlam ūrdhvamutkṣipati tatrāvajite śleṣmaṇyapi śarīrāntargatāḥ śleṣmavikārāḥ praśāntimāpadyante yathā bhinne kedārasetau śāliyavaṣaṣṭikādīny anabhiṣyandyamānānyambhasā praśoṣamāpadyante tadvaditi //
Ca, Sū., 20, 19.0 taṃ kaṭukatiktakaṣāyatīkṣṇoṣṇarūkṣair upakramairupakrameta svedavamanaśirovirecanavyāyāmādibhiḥ śleṣmaharair mātrāṃ kālaṃ ca pramāṇīkṛtya vamanaṃ tu sarvopakramebhyaḥ śleṣmaṇi pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayam anupraviśyorogataṃ kevalaṃ vaikārikaṃ śleṣmamūlam ūrdhvamutkṣipati tatrāvajite śleṣmaṇyapi śarīrāntargatāḥ śleṣmavikārāḥ praśāntimāpadyante yathā bhinne kedārasetau śāliyavaṣaṣṭikādīny anabhiṣyandyamānānyambhasā praśoṣamāpadyante tadvaditi //
Ca, Sū., 20, 20.2 rogamādau parīkṣeta tato'nantaram auṣadham /
Ca, Sū., 21, 8.1 medasyatīva saṃvṛddhe sahasaivānilādayaḥ /
Ca, Sū., 22, 21.1 vibandhagauravodgārahṛllāsārocakādayaḥ /
Ca, Sū., 22, 29.2 khalipiṇyākatakrāṇāṃ madhvādīnāṃ ca rūkṣaṇam //
Ca, Sū., 22, 43.3 ṣaṭtvaṃ tu nātivartante tritvaṃ vātādayo yathā //
Ca, Sū., 23, 11.1 tena mehādayo yānti nāśamabhyasyato dhruvam /
Ca, Sū., 23, 17.2 ariṣṭānāṃ prayogaiśca yānti mehādayaḥ śamam //
Ca, Sū., 23, 29.2 ūrdhvavātādayaḥ sarve jāyante te 'patarpaṇāt //
Ca, Sū., 24, 6.2 piṇḍālumūlakādīnāṃ haritānāṃ ca sarvaśaḥ //
Ca, Sū., 24, 16.1 kaṇḍvaruḥkoṭhapiḍakākuṣṭhacarmadalādayaḥ /
Ca, Sū., 25, 14.2 nātīndriyaṃ manaḥ santi rogāḥ śabdādijāstathā //
Ca, Sū., 25, 17.2 pitryā mehādayaścoktā rogāstāvatra kāraṇam //
Ca, Sū., 25, 35.1 tamuvāca bhagavānātreyaḥ yeṣāṃ hi viditamāhāratattvamagniveśa guṇato dravyataḥ karmataḥ sarvāvayavaśaśca mātrādayo bhāvāḥ ta etadevamupadiṣṭaṃ vijñātumutsahante /
Ca, Sū., 25, 35.2 yathā tu khalvetadupadiṣṭaṃ bhūyiṣṭhakalpāḥ sarvabhiṣajo vijñāsyanti tathaitadupadekṣyāmo mātrādīn bhāvān anudāharantaḥ teṣāṃ hi bahuvidhavikalpā bhavanti /
Ca, Sū., 25, 47.1 tasmāt svabhāvo nirdiṣṭastathā mātrādirāśrayaḥ /
Ca, Sū., 25, 49.8 saṃyogasaṃskāradeśakālamātrādayaśca bhāvāsteṣāṃ teṣāmāsavānāṃ te te samupadiśyante tattatkāryamabhisamīkṣyeti //
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Sū., 26, 10.2 sarvaṃ dravyaṃ pāñcabhautikamasminnarthe taccetanāvadacenaṃ ca tasya guṇāḥ śabdādayo gurvādayaś ca dravāntāḥ karma pañcavidhamuktaṃ vamanādi //
Ca, Sū., 26, 10.2 sarvaṃ dravyaṃ pāñcabhautikamasminnarthe taccetanāvadacenaṃ ca tasya guṇāḥ śabdādayo gurvādayaś ca dravāntāḥ karma pañcavidhamuktaṃ vamanādi //
Ca, Sū., 26, 10.2 sarvaṃ dravyaṃ pāñcabhautikamasminnarthe taccetanāvadacenaṃ ca tasya guṇāḥ śabdādayo gurvādayaś ca dravāntāḥ karma pañcavidhamuktaṃ vamanādi //
Ca, Sū., 26, 15.1 svāduramlādibhiryogaṃ śeṣairamlādayaḥ pṛthak /
Ca, Sū., 26, 15.1 svāduramlādibhiryogaṃ śeṣairamlādayaḥ pṛthak /
Ca, Sū., 26, 16.1 pṛthagamlādiyuktasya yogaḥ śeṣaiḥ pṛthagbhavet /
Ca, Sū., 26, 19.1 sahitau svādulavaṇau tadvat kaṭvādibhiḥ pṛthak /
Ca, Sū., 26, 25.2 doṣauṣadhādīn saṃcintya bhiṣajā siddhimicchatā //
Ca, Sū., 26, 26.1 dravyāṇi dvirasādīni saṃyuktāṃśca rasān budhāḥ /
Ca, Sū., 26, 28.1 vyaktaḥ śuṣkasya cādau ca raso dravyasya lakṣyate /
Ca, Sū., 26, 30.1 saṃskāro'bhyāsa ityete guṇā jñeyāḥ parādayaḥ /
Ca, Sū., 26, 31.1 deśakālavayomānapākavīryarasādiṣu /
Ca, Sū., 26, 35.1 iti svalakṣaṇairuktā guṇāḥ sarve parādayaḥ /
Ca, Sū., 26, 43.3 sa evaṃguṇo'pyeka evātyartham upayujyamāno dantān harṣayati tarṣayati saṃmīlayatyakṣiṇī saṃvejayati lomāni kaphaṃ vilāpayati pittamabhivardhayati raktaṃ dūṣayati māṃsaṃ vidahati kāyaṃ śithilīkaroti kṣīṇakṣatakṛśadurbalānāṃ śvayathum āpādayati api ca kṣatābhihatadaṣṭadagdhabhagnaśūnapracyutāvamūtritaparisarpitamarditacchinnabhinnaviśliṣṭodviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ca lavaṇo rasaḥ pācanaḥ kledano dīpanaścyāvanaśchedano bhedanas tīkṣṇaḥ saro vikāsy adhaḥsraṃsy avakāśakaro vātaharaḥ stambhabandhasaṃghātavidhamanaḥ sarvarasapratyanīkabhūtaḥ āsyamāsrāvayati kaphaṃ viṣyandayati mārgān viśodhayati sarvaśarīrāvayavān mṛdūkaroti rocayatyāhāram āhārayogī nātyarthaṃ guruḥ snigdha uṣṇaśca /
Ca, Sū., 26, 73.1 balasāmye rasādīnāmiti naisargikaṃ balam /
Ca, Sū., 26, 81.0 tam uvāca bhagavān ātreyaḥ dehadhātupratyanīkabhūtāni dravyāṇi dehadhātubhirvirodham āpadyante parasparaguṇaviruddhāni kānicit kānicit saṃyogāt saṃskārād aparāṇi deśakālamātrādibhiś cāparāṇi tathā svabhāvādaparāṇi //
Ca, Sū., 26, 84.4 na mūlakalaśunakṛṣṇagandhārjakasumukhasurasādīni bhakṣayitvā payaḥ sevyaṃ kuṣṭhābādhabhayāt /
Ca, Sū., 26, 86.1 yaccāpi deśakālāgnimātrāsātmyānilādibhiḥ /
Ca, Sū., 26, 88.1 viruddhaṃ deśatastāvad rūkṣatīkṣṇādi dhanvani /
Ca, Sū., 26, 88.2 ānūpe snigdhaśītādi bheṣajaṃ yanniṣevyate //
Ca, Sū., 26, 89.1 kālato'pi viruddhaṃ yacchītarūkṣādisevanam /
Ca, Sū., 26, 89.2 śīte kāle tathoṣṇe ca kaṭukoṣṇādisevanam //
Ca, Sū., 26, 91.1 kaṭukoṣṇādisātmyasya svāduśītādisevanam /
Ca, Sū., 26, 91.1 kaṭukoṣṇādisātmyasya svāduśītādisevanam /
Ca, Sū., 26, 91.2 yattatsātmyaviruddhaṃ tu viruddhaṃ tv anilādibhiḥ //
Ca, Sū., 26, 98.1 parihāraviruddhaṃ tu varāhādīnniṣevya yat /
Ca, Sū., 26, 98.2 sevetoṣṇaṃ ghṛtādīṃśca pītvā śītaṃ niṣevate //
Ca, Sū., 26, 108.2 parādīnāṃ guṇānāṃ ca lakṣaṇāni pṛthakpṛthak //
Ca, Sū., 26, 111.1 pravarāvaramadhyatvaṃ rasānāṃ gauravādiṣu /
Ca, Sū., 27, 12.1 yavakā hāyanāḥ pāṃsuvāpyanaiṣadhakādayaḥ /
Ca, Sū., 27, 27.2 makuṣṭhakāḥ praśasyante raktapittajvarādiṣu //
Ca, Sū., 27, 48.1 lāvādyā viṣkirāstvete vakṣyante vartakādayaḥ /
Ca, Sū., 27, 105.2 nyagrodhodumbarāśvatthaplakṣapadmādipallavāḥ //
Ca, Sū., 28, 4.2 kiṭṭāt svedapurīṣavātapittaśleṣmāṇaḥ karṇākṣināsikāsyalomakūpaprajananamalāḥ keśaśmaśrulomanakhādayaś cāvayavāḥ puṣyanti /
Ca, Sū., 28, 4.3 puṣyanti tv āhārarasād rasarudhiramāṃsamedo'sthimajjaśukraujāṃsi pañcendriyadravyāṇi dhātuprasādasaṃjñakāni śarīrasaṃdhibandhapicchādayaś cāvayavāḥ /
Ca, Sū., 28, 8.0 tatra rasādiṣu sthāneṣu prakupitānāṃ doṣāṇāṃ yasmin sthāne ye ye vyādhayaḥ sambhavanti tāṃs tān yathāvad anuvyākhyāsyāmaḥ //
Ca, Sū., 28, 24.2 hitānyevāśitādīni na syus tajjās tathāmayāḥ //
Ca, Sū., 28, 29.2 snāyvādijānāṃ praśamo vakṣyate vātarogike //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Ca, Sū., 30, 10.1 yat sāramādau garbhasya yattadgarbharasādrasaḥ /
Ca, Sū., 30, 16.2 tatrāha kathaṃ tantrādīni vākyaśo vākyārthaśo 'rthāvayavaśaścoktāni bhavantīti //
Ca, Sū., 30, 21.0 tatra bhiṣajā pṛṣṭenaivaṃ caturṇām ṛksāmayajuratharvavedānām ātmano 'tharvavede bhaktirādeśyā vedo hyātharvaṇo dānasvastyayanabalimaṅgalahomaniyamaprāyaścittopavāsamantrādiparigrahāccikitsāṃ prāha cikitsā cāyuṣo hitāyopadiśyate //
Ca, Sū., 30, 25.0 pramāṇam āyuṣastvarthendriyamanobuddhiceṣṭādīnāṃ vikṛtilakṣaṇair upalabhyate'nimittaiḥ ayam asmāt kṣaṇānmuhūrtād divasāt tripañcasaptadaśadvādaśāhāt pakṣānmāsāt ṣaṇmāsāt saṃvatsarād vā svabhāvamāpatsyata iti tatra svabhāvaḥ pravṛtteruparamo maraṇam anityatā nirodha ityeko'rthaḥ ityāyuṣaḥ pramāṇam ato viparītam apramāṇam ariṣṭādhikāre dehaprakṛtilakṣaṇam adhikṛtya copadiṣṭamāyuṣaḥ pramāṇamāyurvede //
Ca, Sū., 30, 27.4 gurulaghuśītoṣṇasnigdharūkṣādīnāṃ dravyāṇāṃ sāmānyaviśeṣābhyāṃ vṛddhihrāsau yathoktaṃ gurubhirabhyasyamānair gurūṇām upacayo bhavatyapacayo laghūnām evamevetareṣām iti eṣa bhāvasvabhāvo nityaḥ svalakṣaṇaṃ ca dravyāṇāṃ pṛthivyādīnāṃ santi tu dravyāṇi guṇāśca nityānityāḥ /
Ca, Sū., 30, 27.4 gurulaghuśītoṣṇasnigdharūkṣādīnāṃ dravyāṇāṃ sāmānyaviśeṣābhyāṃ vṛddhihrāsau yathoktaṃ gurubhirabhyasyamānair gurūṇām upacayo bhavatyapacayo laghūnām evamevetareṣām iti eṣa bhāvasvabhāvo nityaḥ svalakṣaṇaṃ ca dravyāṇāṃ pṛthivyādīnāṃ santi tu dravyāṇi guṇāśca nityānityāḥ /
Ca, Sū., 30, 30.0 atha bhiṣagādita eva bhiṣajā praṣṭavyo'ṣṭavidhaṃ bhavati tantraṃ tantrārthān sthānaṃ sthānārthān adhyāyam adhyāyārthān praśnaṃ praśnārthāṃśceti pṛṣṭena caitadvaktavyamaśeṣeṇa vākyaśo vākyārthaśo 'rthāvayavaśaśceti //
Ca, Sū., 30, 78.2 hanyāt praśnāṣṭakenādāvitarāṃs tvāptamāninaḥ //
Ca, Nid., 1, 13.0 tasmād vyādhīn bhiṣaganupahatasattvabuddhir hetvādibhir bhāvair yathāvad anubudhyeta //
Ca, Nid., 1, 16.0 iha khalu jvara evādau vikārāṇāmupadiśyate tatprathamatvācchārīrāṇām //
Ca, Nid., 1, 32.3 tatra nijaṃ dvividhaṃ trividhaṃ caturvidhaṃ saptavidhaṃ cāhurbhiṣajo vātādivikalpāt //
Ca, Nid., 1, 36.0 tatra pūrvarūpadarśane jvarādau vā hitaṃ laghvaśanam apatarpaṇaṃ vā jvarasyāmāśayasamutthatvāt tataḥ kaṣāyapānābhyaṅgasnehasvedapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanopaśamananastaḥkarmadhūpadhūmapānāñjanakṣīrabhojanavidhānaṃ ca yathāsvaṃ yuktyā prayojyam //
Ca, Nid., 3, 8.0 tair eva tu karśanaiḥ karśitasyāmlalavaṇakaṭukakṣāroṣṇatīkṣṇaśuktavyāpannamadyaharitakaphalāmlānāṃ vidāhināṃ ca śākadhānyamāṃsādīnām upayogād ajīrṇādhyaśanād raukṣyānugate cāmāśaye vamanam ativelaṃ saṃdhāraṇaṃ vātātapau cātisevamānasya pittaṃ saha mārutena prakopam āpadyate //
Ca, Nid., 4, 4.2 yadā hyete trayo nidānādiviśeṣāḥ parasparaṃ nānubadhnantyathavā kālaprakarṣād abalīyāṃso 'thavānubadhnanti na tadā vikārābhinirvṛttiḥ cirādvāpyabhinirvartante tanavo vā bhavantyayathoktasarvaliṅgā vā viparyaye viparītāḥ iti sarvavikāravighātabhāvābhāvaprativiśeṣābhinirvṛttihetur bhavatyuktaḥ //
Ca, Nid., 4, 5.1 tatreme trayo nidānādiviśeṣāḥ śleṣmanimittānāṃ pramehāṇāmāśvabhinirvṛttikarā bhavanti tad yathā hāyanakayavakacīnakoddālakanaiṣadhetkaṭamukundakamahāvrīhipramodakasugandhakānāṃ navānāmativelamatipramāṇena copayogaḥ tathā sarpiṣmatāṃ navahareṇumāṣasūpyānāṃ grāmyānūpaudakānāṃ ca māṃsānāṃ śākatilapalalapiṣṭānnapāyasakṛśarāvilepīkṣuvikārāṇāṃ kṣīranavamadyamandakadadhidravamadhurataruṇaprāyāṇāṃ copayogaḥ mṛjāvyāyāmavarjanaṃ svapnaśayanāsanaprasaṅgaḥ yaśca kaścidvidhiranyo 'pi śleṣmamedomūtrasaṃjananaḥ sa sarvo nidānaviśeṣaḥ //
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 4, 48.1 upadravāstu khalu pramehiṇāṃ tṛṣṇātīsārajvaradāhadaurbalyārocakāvipākāḥ pūtimāṃsapiḍakālajīvidradhyādayaśca tatprasaṅgādbhavanti //
Ca, Nid., 5, 5.1 iha vātādiṣu triṣu prakupiteṣu tvagādīṃścaturaḥ pradūṣayatsu vāte 'dhikatare kapālakuṣṭhamabhinirvartate pitte tvaudumbaraṃ śleṣmaṇi maṇḍalakuṣṭhaṃ vātapittayorṛṣyajihvaṃ pittaśleṣmaṇoḥ puṇḍarīkaṃ śleṣmamārutayoḥ sidhmakuṣṭhaṃ sarvadoṣābhivṛddhau kākaṇakamabhinirvartate evameṣa saptavidhaḥ kuṣṭhaviśeṣo bhavati /
Ca, Nid., 5, 5.1 iha vātādiṣu triṣu prakupiteṣu tvagādīṃścaturaḥ pradūṣayatsu vāte 'dhikatare kapālakuṣṭhamabhinirvartate pitte tvaudumbaraṃ śleṣmaṇi maṇḍalakuṣṭhaṃ vātapittayorṛṣyajihvaṃ pittaśleṣmaṇoḥ puṇḍarīkaṃ śleṣmamārutayoḥ sidhmakuṣṭhaṃ sarvadoṣābhivṛddhau kākaṇakamabhinirvartate evameṣa saptavidhaḥ kuṣṭhaviśeṣo bhavati /
Ca, Nid., 5, 6.1 tatredaṃ sarvakuṣṭhanidānaṃ samāsenopadekṣyāmaḥ śītoṣṇavyatyāsam anānupūrvyopasevamānasya tathā saṃtarpaṇāpatarpaṇābhyavahāryavyatyāsaṃ madhuphāṇitamatsyalakucamūlakakākamācīḥ satatamatimātramajīrṇe ca samaśnataḥ cilicimaṃ ca payasā hāyanakayavakacīnakoddālakakoradūṣaprāyāṇi cānnāni kṣīradadhitakrakolakulatthamāṣātasīkusumbhasnehavanti etairevātimātraṃ suhitasya ca vyavāyavyāyāmasaṃtāpānatyupasevamānasya bhayaśramasaṃtāpopahatasya ca sahasā śītodakamavatarataḥ vidagdhaṃ cāhārajātam anullikhya vidāhīnyabhyavaharataḥ chardiṃ ca pratighnataḥ snehāṃścāticarataḥ trayo doṣāḥ yugapat prakopamāpadyante tvagādayaścatvāraḥ śaithilyamāpadyante teṣu śithileṣu doṣāḥ prakupitāḥ sthānamadhigamya saṃtiṣṭhamānāstāneva tvagādīn dūṣayantaḥ kuṣṭhānyabhinirvartayanti //
Ca, Nid., 5, 6.1 tatredaṃ sarvakuṣṭhanidānaṃ samāsenopadekṣyāmaḥ śītoṣṇavyatyāsam anānupūrvyopasevamānasya tathā saṃtarpaṇāpatarpaṇābhyavahāryavyatyāsaṃ madhuphāṇitamatsyalakucamūlakakākamācīḥ satatamatimātramajīrṇe ca samaśnataḥ cilicimaṃ ca payasā hāyanakayavakacīnakoddālakakoradūṣaprāyāṇi cānnāni kṣīradadhitakrakolakulatthamāṣātasīkusumbhasnehavanti etairevātimātraṃ suhitasya ca vyavāyavyāyāmasaṃtāpānatyupasevamānasya bhayaśramasaṃtāpopahatasya ca sahasā śītodakamavatarataḥ vidagdhaṃ cāhārajātam anullikhya vidāhīnyabhyavaharataḥ chardiṃ ca pratighnataḥ snehāṃścāticarataḥ trayo doṣāḥ yugapat prakopamāpadyante tvagādayaścatvāraḥ śaithilyamāpadyante teṣu śithileṣu doṣāḥ prakupitāḥ sthānamadhigamya saṃtiṣṭhamānāstāneva tvagādīn dūṣayantaḥ kuṣṭhānyabhinirvartayanti //
Ca, Nid., 5, 10.1 sādhyānāmapi hyupekṣyamāṇānāṃ tvaṅmāṃsaśoṇitalasīkākothakledasaṃsvedajāḥ krimayo 'bhimūrchanti te bhakṣayantastvagādīn doṣāḥ punardūṣayanta imānupadravān pṛthak pṛthag utpādayanti tatra vātaḥ śyāvāruṇavarṇaṃ paruṣatāmapi ca raukṣyaśūlaśoṣatodavepathuharṣasaṅkocāyāsastambhasuptibhedabhaṅgān pittaṃ dāhasvedakledakothasrāvapākarāgān śleṣmā tvasya śvaityaśaityakaṇḍūsthairyagauravotsedhopasnehopalepān krimayastu tvagādīṃścaturaḥ sirāḥ snāyūścāsthīnyapi taruṇānyādadate //
Ca, Nid., 5, 10.1 sādhyānāmapi hyupekṣyamāṇānāṃ tvaṅmāṃsaśoṇitalasīkākothakledasaṃsvedajāḥ krimayo 'bhimūrchanti te bhakṣayantastvagādīn doṣāḥ punardūṣayanta imānupadravān pṛthak pṛthag utpādayanti tatra vātaḥ śyāvāruṇavarṇaṃ paruṣatāmapi ca raukṣyaśūlaśoṣatodavepathuharṣasaṅkocāyāsastambhasuptibhedabhaṅgān pittaṃ dāhasvedakledakothasrāvapākarāgān śleṣmā tvasya śvaityaśaityakaṇḍūsthairyagauravotsedhopasnehopalepān krimayastu tvagādīṃścaturaḥ sirāḥ snāyūścāsthīnyapi taruṇānyādadate //
Ca, Nid., 6, 8.1 kṣayaḥ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo 'timātraṃ śokacintāparigatahṛdayo bhavati īrṣyotkaṇṭhābhayakrodhādibhirvā samāviśyate kṛśo vā san rūkṣānnapānasevī bhavati durbalaprakṛtiranāhāro 'lpāhāro vā bhavati tadā tasya hṛdayasthāyī rasaḥ kṣayamupaiti sa tasyopakṣayācchoṣaṃ prāpnoti apratīkārāccānubadhyate yakṣmaṇā yathopadekṣyamāṇarūpeṇa yadā vā puruṣo 'tiharṣādatiprasaktabhāvaḥ strīṣvatiprasaṅgamārabhate tasyātimātraprasaṅgādretaḥ kṣayameti /
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Ca, Nid., 7, 4.1 tatra doṣanimittāś catvāraḥ puruṣāṇām evaṃvidhānāṃ kṣipram abhinirvartante tadyathā bhīrūṇām upakliṣṭasattvānām utsannadoṣāṇāṃ samalavikṛtopahitāny anucitāny āhārajātāni vaiṣamyayuktenopayogavidhinopayuñjānānāṃ tantraprayogam api viṣamam ācaratām anyāś ca śarīraceṣṭā viṣamāḥ samācaratām atyupakṣīṇadehānāṃ vyādhivegasamudbhramitānām upahatamanasāṃ vā kāmakrodhalobhaharṣabhayamohāyāsaśokacintodvegādibhir bhūyo 'bhighātābhyāhatānāṃ vā manasy upahate buddhau ca pracalitāyām abhyudīrṇā doṣāḥ prakupitā hṛdayam upasṛtya manovahāni srotāṃsy āvṛtya janayanty unmādam //
Ca, Nid., 7, 10.4 prajñāparādhāddhyayaṃ devarṣipitṛgandharvayakṣarākṣasapiśācaguruvṛddhasiddhācāryapūjyān avamatyāhitānyācarati anyad vā kiṃcid evaṃvidhaṃ karmāpraśastam ārabhate tam ātmanā hatam upaghnanto devādayaḥ kurvanty unmattam //
Ca, Nid., 7, 11.1 devādiprakopanimittenāgantukonmādena puraskṛtasyemāni pūrvarūpāṇi bhavanti tadyathā devagobrāhmaṇatapasvināṃ hiṃsārucitvaṃ kopanatvaṃ nṛśaṃsābhiprāyatā aratiḥ ojovarṇacchāyābalavapuṣām upataptiḥ svapne ca devādibhir abhibhartsanaṃ pravartanaṃ ceti tato 'nantaram unmādābhinirvṛttiḥ //
Ca, Nid., 7, 11.1 devādiprakopanimittenāgantukonmādena puraskṛtasyemāni pūrvarūpāṇi bhavanti tadyathā devagobrāhmaṇatapasvināṃ hiṃsārucitvaṃ kopanatvaṃ nṛśaṃsābhiprāyatā aratiḥ ojovarṇacchāyābalavapuṣām upataptiḥ svapne ca devādibhir abhibhartsanaṃ pravartanaṃ ceti tato 'nantaram unmādābhinirvṛttiḥ //
Ca, Nid., 7, 23.1 devādīnām apacitirhīnānāṃ copasevanam /
Ca, Nid., 8, 4.2 tatra cāvasthitāḥ santo yadā hṛdayamindriyāyatanāni ceritāḥ kāmakrodhabhayalobhamohaharṣaśokacintodvegādibhiḥ sahasābhipūrayanti tadā janturapasmarati //
Ca, Nid., 8, 6.1 tasyemāni pūrvarūpāṇi bhavanti tadyathā bhrūvyudāsaḥ satatamakṣṇorvaikṛtamaśabdaśravaṇaṃ lālāsiṅghāṇaprasravaṇam anannābhilaṣaṇam arocakāvipākau hṛdayagrahaḥ kukṣerāṭopo daurbalyamasthibhedo 'ṅgamardo mohastamaso darśanaṃ mūrcchā bhramaścābhīkṣṇaṃ svapne ca madanartanavyadhanavyathanavepanapatanādīnīti //
Ca, Nid., 8, 10.1 hitānyapasmāribhyastīkṣṇāni saṃśodhanānyupaśamanāni ca yathāsvaṃ mantrādīni cāgantusaṃyoge //
Ca, Nid., 8, 26.1 hetubhirbahubhiścaiko jvaro rūkṣādibhirbhavet /
Ca, Nid., 8, 26.2 rūkṣādibhirjvarādyāśca vyādhayaḥ sambhavanti hi //
Ca, Nid., 8, 32.2 etāścaiva jvaraśvāsahikkādīnāṃ praśāntayaḥ //
Ca, Nid., 8, 43.1 jvarādīnāṃ vikārāṇāmaṣṭānāṃ sādhyatā na ca /
Ca, Vim., 1, 3.1 iha khalu vyādhīnāṃ nimittapūrvarūparūpopaśayasaṃkhyāprādhānyavidhivikalpabalakālaviśeṣān anupraviśyānantaraṃ doṣabheṣajadeśakālabalaśarīrasārāhārasātmyasattvaprakṛtivayasāṃ mānam avahitamanasā yathāvaj jñeyaṃ bhavati bhiṣajā doṣādimānajñānāyattatvāt kriyāyāḥ /
Ca, Vim., 1, 3.2 na hy amānajño doṣādīnāṃ bhiṣag vyādhinigrahasamartho bhavati /
Ca, Vim., 1, 3.3 tasmād doṣādimānajñānārthaṃ vimānasthānam upadekṣyāmo 'gniveśa //
Ca, Vim., 1, 4.0 tatrādau rasadravyadoṣavikāraprabhāvān vakṣyāmaḥ rasāstāvatṣaṭ madhurāmlalavaṇakaṭutiktakaṣāyāḥ te samyagupayujyamānāḥ śarīraṃ yāpayanti mithyopayujyamānāstu khalu doṣaprakopāyopakalpante //
Ca, Vim., 1, 17.1 kṣāraḥ punar auṣṇyataikṣṇyalāghavopapannaḥ kledayatyādau paścādviśoṣayati sa pacanadahanabhedanārtham upayujyate so 'tiprayujyamānaḥ keśākṣihṛdayapuṃstvopaghātakaraḥ saṃpadyate /
Ca, Vim., 1, 20.5 sarvarasamapi ca sātmyam upapannaḥ prakṛtyādyupayoktraṣṭamāni sarvāṇyāhāravidhiviśeṣāyatanānyabhisamīkṣya hitam evānurudhyeta //
Ca, Vim., 1, 22.1 tatra prakṛtir ucyate svabhāvo yaḥ sa punarāhārauṣadhadravyāṇāṃ svābhāviko gurvādiguṇayogaḥ tadyathā maṣamudgayoḥ śūkaraiṇayośca /
Ca, Vim., 1, 22.4 te guṇās toyāgnisaṃnikarṣaśaucamanthanadeśakālavāsanabhāvanādibhiḥ kālaprakarṣabhājanādibhiś cādhīyante /
Ca, Vim., 1, 22.4 te guṇās toyāgnisaṃnikarṣaśaucamanthanadeśakālavāsanabhāvanādibhiḥ kālaprakarṣabhājanādibhiś cādhīyante /
Ca, Vim., 2, 4.0 na ca kevalaṃ mātrāvattvād evāhārasya kṛtsnamāhāraphalasauṣṭhavam avāptuṃ śakyaṃ prakṛtyādīnām aṣṭānām āhāravidhiviśeṣāyatanānāṃ pravibhaktaphalatvāt //
Ca, Vim., 3, 6.1 tamuvāca bhagavānātreyaḥ evam asāmānyāvatām apyebhir agniveśa prakṛtyādibhir bhāvair manuṣyāṇāṃ ye'nye bhāvāḥ sāmānyāstadvaiguṇyāt samānakālāḥ samānaliṅgāśca vyādhayo 'bhinirvartamānā janapadam uddhvaṃsayanti /
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 3, 11.1 vāyvādiṣu yathoktānāṃ doṣāṇāṃ tu viśeṣavit /
Ca, Vim., 3, 19.0 iti śrutvā janapadoddhvaṃsane kāraṇāni punarapi bhagavantamātreyam agniveśa uvācātha khalu bhagavan kutomūlam eṣāṃ vāyvādīnāṃ vaiguṇyam utpadyate yenopapannā janapadamuddhvaṃsayantīti //
Ca, Vim., 3, 20.1 tamuvāca bhagavānātreyaḥ sarveṣām apyagniveśa vāyvādīnāṃ yadvaiguṇyamutpadyate tasya mūlamadharmaḥ tanmūlaṃ vāsatkarma pūrvakṛtaṃ tayoryoniḥ prajñāparādha eva /
Ca, Vim., 3, 22.0 rakṣogaṇādibhirvā vividhair bhūtasaṅghais tamadharmam anyad vāpyapacārāntaram upalabhyābhihanyante //
Ca, Vim., 3, 23.2 ye luptadharmāṇo dharmād apetāste guruvṛddhasiddharṣipūjyān avamatyāhitānyācaranti tatastāḥ prajā gurvādibhirabhiśaptā bhasmatām upayānti prāgevānekapuruṣakulavināśāya niyatapratyayopalambhād aniyatāś cāpare //
Ca, Vim., 3, 24.2 ādikāle hyaditisutasamaujaso 'tivimalavipulaprabhāvāḥ pratyakṣadevadevarṣidharmayajñavidhividhānāḥ śailasārasaṃhatasthiraśarīrāḥ prasannavarṇendriyāḥ pavanasamabalajavaparākramāścārusphico 'bhirūpapramāṇākṛtiprasādopacayavantaḥ satyārjavānṛśaṃsyadānadamaniyamatapa'upavāsabrahmacaryavrataparā vyapagatabhayarāgadveṣamohalobhakrodhaśokamānaroganidrātandrāśramaklamālasyaparigrahāśca puruṣā babhūvur amitāyuṣaḥ /
Ca, Vim., 3, 24.3 teṣām udārasattvaguṇakarmaṇām acintyarasavīryavipākaprabhāvaguṇasamuditāni prādurbabhūvuḥ śasyāni sarvaguṇasamuditatvāt pṛthivyādīnāṃ kṛtayugasyādau /
Ca, Vim., 3, 24.3 teṣām udārasattvaguṇakarmaṇām acintyarasavīryavipākaprabhāvaguṇasamuditāni prādurbabhūvuḥ śasyāni sarvaguṇasamuditatvāt pṛthivyādīnāṃ kṛtayugasyādau /
Ca, Vim., 3, 24.5 tatastretāyāṃ lobhād abhidrohaḥ abhidrohānṛtavacanam anṛtavacanāt kāmakrodhamānadveṣapāruṣyābhighātabhayatāpaśokacintodvegādayaḥ pravṛttāḥ /
Ca, Vim., 3, 24.7 tasyāntardhānāt yugavarṣapramāṇasya pādahrāsaḥ pṛthivyādeśca guṇapādapraṇāśo 'bhūt /
Ca, Vim., 3, 24.9 tatastāni prajāśarīrāṇi hīyamānaguṇapādair āhāravihārair ayathāpūrvam upaṣṭabhyamānānyagnimārutaparītāni prāgvyādhibhir jvarādibhir ākrāntāni /
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Vim., 3, 38.2 yathā ca sa evākṣo 'tibhārādhiṣṭhitatvād viṣamapathād apathād akṣacakrabhaṅgād vāhyavāhakadoṣād aṇimokṣād anupāṅgāt paryasanāccāntarāvasānam āpadyate tathāyurapyayathābalam ārambhād ayathāgnyabhyavaharaṇād viṣamābhyavaharaṇād viṣamaśarīranyāsād atimaithunād asatsaṃśrayād udīrṇavegavinigrahād vidhāryavegāvidhāraṇād bhūtaviṣavāyvagnyupatāpād abhighātād āhārapratīkāravivarjanāccāntarāvasānam āpadyate sa mṛtyurakāle tathā jvarādīn apyātaṅkān mithyopacaritān akālamṛtyūn paśyāma iti //
Ca, Vim., 4, 8.2 tadyathāgnijaraṇaśaktyā parīkṣeta balaṃ vyāyāmaśaktyā śrotrādīni śabdādyarthagrahaṇena mano'rthāvyabhicaraṇena vijñānaṃ vyavasāyena rajaḥ saṅgena mohamavijñānena krodhamabhidroheṇa śokaṃ dainyena harṣamāmodena prītiṃ toṣeṇa bhayaṃ viṣādena dhairyamaviṣādena vīryamutthānena avasthānamavibhrameṇa śraddhāmabhiprāyeṇa medhāṃ grahaṇena saṃjñāṃ nāmagrahaṇena smṛtiṃ smaraṇena hriyamapatrapaṇena śīlamanuśīlanena dveṣaṃ pratiṣedhena upadhimanubandhena dhṛtim alaulyena vaśyatāṃ vidheyatayā vayobhaktisātmyavyādhisamutthānāni kāladeśopaśayavedanāviśeṣeṇa gūḍhaliṅgaṃ vyādhimupaśayānupaśayābhyāṃ doṣapramāṇaviśeṣam apacāraviśeṣeṇa āyuṣaḥ kṣayamariṣṭaiḥ upasthitaśreyastvaṃ kalyāṇābhiniveśena amalaṃ sattvamavikāreṇa grahaṇyāstu mṛdudāruṇatvaṃ svapnadarśanamabhiprāyaṃ dviṣṭeṣṭasukhaduḥkhāni cāturaparipraśnenaiva vidyāditi //
Ca, Vim., 4, 8.2 tadyathāgnijaraṇaśaktyā parīkṣeta balaṃ vyāyāmaśaktyā śrotrādīni śabdādyarthagrahaṇena mano'rthāvyabhicaraṇena vijñānaṃ vyavasāyena rajaḥ saṅgena mohamavijñānena krodhamabhidroheṇa śokaṃ dainyena harṣamāmodena prītiṃ toṣeṇa bhayaṃ viṣādena dhairyamaviṣādena vīryamutthānena avasthānamavibhrameṇa śraddhāmabhiprāyeṇa medhāṃ grahaṇena saṃjñāṃ nāmagrahaṇena smṛtiṃ smaraṇena hriyamapatrapaṇena śīlamanuśīlanena dveṣaṃ pratiṣedhena upadhimanubandhena dhṛtim alaulyena vaśyatāṃ vidheyatayā vayobhaktisātmyavyādhisamutthānāni kāladeśopaśayavedanāviśeṣeṇa gūḍhaliṅgaṃ vyādhimupaśayānupaśayābhyāṃ doṣapramāṇaviśeṣam apacāraviśeṣeṇa āyuṣaḥ kṣayamariṣṭaiḥ upasthitaśreyastvaṃ kalyāṇābhiniveśena amalaṃ sattvamavikāreṇa grahaṇyāstu mṛdudāruṇatvaṃ svapnadarśanamabhiprāyaṃ dviṣṭeṣṭasukhaduḥkhāni cāturaparipraśnenaiva vidyāditi //
Ca, Vim., 5, 5.2 tadyathā prāṇodakānnarasarudhiramāṃsamedosthimajjaśukramūtrapurīṣasvedavahānīti vātapittaśleṣmaṇāṃ punaḥ sarvaśarīracarāṇāṃ sarvāṇi srotāṃsyayanabhūtāni tadvadatīndriyāṇāṃ punaḥ sattvādīnāṃ kevalaṃ cetanāvaccharīram ayanabhūtam adhiṣṭhānabhūtaṃ ca /
Ca, Vim., 5, 6.11 praduṣṭānāṃ tu khalveṣāṃ rasādivahasrotasāṃ vijñānānyuktāni vividhāśitapītīye yānyeva hi dhātūnāṃ pradoṣavijñānāni tānyeva yathāsvaṃ praduṣṭānāṃ dhātusrotasām /
Ca, Vim., 5, 25.1 vividhāśitapītīye rasādīnāṃ yadauṣadham /
Ca, Vim., 5, 25.2 rasādisrotasāṃ kuryāttadyathāsvamupakramam //
Ca, Vim., 5, 28.2 srotovimāne nirdiṣṭastathā cādau viniścayaḥ //
Ca, Vim., 6, 3.3 ekatvaṃ tāvad ekameva rogānīkaṃ duḥkhasāmānyāt bahutvaṃ tu daśa rogānīkāni prabhāvabhedādinā bhavanti bahutvam api saṃkhyeyaṃ syādasaṃkhyeyaṃ vā /
Ca, Vim., 6, 3.4 tatra saṃkhyeyaṃ tāvad yathoktam aṣṭodarīye aparisaṃkhyeyaṃ punaryathā mahārogādhyāye rugvarṇasamutthānādīnām asaṃkhyeyatvāt //
Ca, Vim., 6, 5.3 tayorvikārāḥ kāmakrodhalobhamoherṣyāmānamadaśokacittodvegabhayaharṣādayaḥ /
Ca, Vim., 6, 5.5 teṣāmapi ca vikārā jvarātīsāraśophaśoṣaśvāsamehakuṣṭhādayaḥ /
Ca, Vim., 6, 8.0 te ca vikārāḥ parasparamanuvartamānāḥ kadācidanubadhnanti kāmādayo jvarādayaśca //
Ca, Vim., 6, 8.0 te ca vikārāḥ parasparamanuvartamānāḥ kadācidanubadhnanti kāmādayo jvarādayaśca //
Ca, Vim., 7, 3.2 tatraguruvyādhita ekaḥ sattvabalaśarīrasampadupetatvāllaghuvyādhita iva dṛśyate laghuvyādhito 'paraḥ sattvādīnāmadhamatvādguruvyādhita iva dṛśyate /
Ca, Vim., 7, 5.2 sattvādīnāṃ vikalpena vyādhirūpamathāture /
Ca, Vim., 7, 13.1 purīṣajāstulyasamutthānāḥ śleṣmajaiḥ teṣāṃ sthānaṃ pakvāśayaḥ te pravardhamānāstvadho visarpanti yasya punarāmāśayābhimukhāḥ syuryadantaraṃ tadantaraṃ tasyodgāraniḥśvāsāḥ purīṣagandhinaḥ syuḥ saṃsthānavarṇaviśeṣāstu sūkṣmavṛttaparīṇāhāḥ śvetā dīrghā ūrṇāṃśusaṃkāśāḥ kecit kecit punaḥ sthūlavṛttaparīṇāhāḥ śyāvanīlaharitapītāḥ teṣāṃ nāmāni kakerukāḥ makerukāḥ lelihāḥ saśūlakāḥ sausurādāśceti prabhāvaḥ purīṣabhedaḥ kārśyaṃ pāruṣyaṃ lomaharṣābhinirvartanaṃ ca ta eva cāsya gudamukhaṃ paritudantaḥ kaṇḍūṃ copajanayanto gudamukhaṃ paryāsate ta eva jātaharṣā gudaniṣkramaṇamativelaṃ kurvanti ityeṣa śleṣmajānāṃ purīṣajānāṃ ca krimīṇāṃ samutthānādiviśeṣaḥ //
Ca, Vim., 7, 17.1 athāhareti brūyāt mūlakasarṣapalaśunakarañjaśigrumadhuśigrukharapuṣpābhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakāni sarvāṇyathavā yathālābhaṃ tānyāhṛtānyabhisamīkṣya khaṇḍaśaśchedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya gomūtreṇārdhodakenābhiṣicya sādhayet satatamavaghaṭṭayan darvyā tamupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu sthālīmavatārya suparipūtaṃ kaṣāyaṃ sukhoṣṇaṃ madanaphalapippalīviḍaṅgakalkatailopahitaṃ svarjikālavaṇitamabhyāsicya bastau vidhivadāsthāpayedenaṃ tathārkālarkakuṭajāḍhakīkuṣṭhakaiḍaryakaṣāyeṇa vā tathā śigrupīlukustumburukaṭukāsarṣapakaṣāyeṇa tathā āmalakaśṛṅgaveradāruharidrāpicumardakaṣāyeṇa madanaphalādisaṃyogasampāditena trivāraṃ saptarātraṃ vāsthāpayet //
Ca, Vim., 7, 19.3 pariṣiktaṃ cainaṃ nivātamāgāramanupraveśya pippalīpippalīmūlacavyacitrakaśṛṅgaverasiddhena yavāgvādinā krameṇopācaret vilepīkramāgataṃ cainam anuvāsayed viḍaṅgatailenaikāntaraṃ dvistrirvā //
Ca, Vim., 7, 20.1 yadi punarasyātipravṛddhāñchīrṣādān krimīn manyeta śirasyaivābhisarpataḥ kadācit tataḥ snehasvedābhyāmasya śira upapādya virecayedapāmārgataṇḍulādinā śirovirecanena //
Ca, Vim., 7, 31.3 viṃśatiḥ krimayasteṣāṃ hetvādiḥ saptako gaṇaḥ //
Ca, Vim., 8, 37.4 pratitantrasiddhānto nāma tasmiṃstasminnekaikasmiṃstantre tattat prasiddhaṃ yathānyatrāṣṭau rasāḥ ṣaḍatra pañcendriyāṇyatra ṣaḍindriyāṇyanyatra tantre vātādikṛtāḥ sarve vikārā yathānyatra atra vātādikṛtā bhūtakṛtāśca prasiddhāḥ /
Ca, Vim., 8, 37.4 pratitantrasiddhānto nāma tasmiṃstasminnekaikasmiṃstantre tattat prasiddhaṃ yathānyatrāṣṭau rasāḥ ṣaḍatra pañcendriyāṇyatra ṣaḍindriyāṇyanyatra tantre vātādikṛtāḥ sarve vikārā yathānyatra atra vātādikṛtā bhūtakṛtāśca prasiddhāḥ /
Ca, Vim., 8, 38.2 tatra dṛṣṭārtho nāma tribhir hetubhirdoṣāḥ prakupyanti ṣaḍbhirupakramaiśca praśāmyanti sati śrotrādisadbhāve śabdādigrahaṇamiti /
Ca, Vim., 8, 38.2 tatra dṛṣṭārtho nāma tribhir hetubhirdoṣāḥ prakupyanti ṣaḍbhirupakramaiśca praśāmyanti sati śrotrādisadbhāve śabdādigrahaṇamiti /
Ca, Vim., 8, 39.1 atha pratyakṣaṃ pratyakṣaṃ nāma tad yad ātmanā cendriyaiśca svayamupalabhyate tatrātmapratyakṣāḥ sukhaduḥkhecchādveṣādayaḥ śabdādayastvindriyapratyakṣāḥ //
Ca, Vim., 8, 39.1 atha pratyakṣaṃ pratyakṣaṃ nāma tad yad ātmanā cendriyaiśca svayamupalabhyate tatrātmapratyakṣāḥ sukhaduḥkhecchādveṣādayaḥ śabdādayastvindriyapratyakṣāḥ //
Ca, Vim., 8, 40.1 athānumānamanumānaṃ nāma tarko yuktyapekṣaḥ yathāgniṃ jaraṇaśaktyā balaṃ vyāyāmaśaktyā śrotrādīni śabdādigrahaṇenety evamādi //
Ca, Vim., 8, 40.1 athānumānamanumānaṃ nāma tarko yuktyapekṣaḥ yathāgniṃ jaraṇaśaktyā balaṃ vyāyāmaśaktyā śrotrādīni śabdādigrahaṇenety evamādi //
Ca, Vim., 8, 41.1 athaitihyamaitihyaṃ nāmāptopadeśo vedādiḥ //
Ca, Vim., 8, 78.1 upāyaḥ punastrayāṇāṃ kāraṇādīnāṃ sauṣṭhavam abhividhānaṃ ca samyak kāryakāryaphalānubandhavarjyānāṃ kāryāṇām abhinirvartaka ityatastūpāyaḥ kṛte nopāyārtho 'sti na ca vidyate tadātve kṛtāccottarakālaṃ phalaṃ phalāccānubandha iti //
Ca, Vim., 8, 80.1 tatra cedbhiṣag abhiṣagvā bhiṣajaṃ kaścidevaṃ khalu pṛcchedvamanavirecanāsthāpanānuvāsanaśirovirecanāni prayoktukāmena bhiṣajā katividhayā parīkṣayā katividhameva parīkṣyaṃ kaścātra parīkṣyaviśeṣaḥ kathaṃ ca parīkṣitavyaḥ kiṃprayojanā ca parīkṣā kva ca vamanādīnāṃ pravṛttiḥ kva ca nivṛttiḥ pravṛttinivṛttilakṣaṇasaṃyoge ca kiṃ naiṣṭhikaṃ kāni ca vamanādīnāṃ bheṣajadravyāṇyupayogaṃ gacchantīti //
Ca, Vim., 8, 80.1 tatra cedbhiṣag abhiṣagvā bhiṣajaṃ kaścidevaṃ khalu pṛcchedvamanavirecanāsthāpanānuvāsanaśirovirecanāni prayoktukāmena bhiṣajā katividhayā parīkṣayā katividhameva parīkṣyaṃ kaścātra parīkṣyaviśeṣaḥ kathaṃ ca parīkṣitavyaḥ kiṃprayojanā ca parīkṣā kva ca vamanādīnāṃ pravṛttiḥ kva ca nivṛttiḥ pravṛttinivṛttilakṣaṇasaṃyoge ca kiṃ naiṣṭhikaṃ kāni ca vamanādīnāṃ bheṣajadravyāṇyupayogaṃ gacchantīti //
Ca, Vim., 8, 84.1 daśavidhaṃ tu parīkṣyaṃ kāraṇādi yaduktamagre tadiha bhiṣagādiṣu saṃsārya saṃdarśayiṣyāmaḥ iha kāryaprāptau kāraṇaṃ bhiṣak karaṇaṃ punarbheṣajaṃ kāryayonirdhātuvaiṣamyaṃ kāryaṃ dhātusāmyaṃ kāryaphalaṃ sukhāvāptiḥ anubandhaḥ khalvāyuḥ deśo bhūmirāturaśca kālaḥ punaḥ saṃvatsaraścāturāvasthā ca pravṛttiḥ pratikarmasamārambhaḥ upāyastu bhiṣagādīnāṃ sauṣṭhavamabhividhānaṃ ca samyak /
Ca, Vim., 8, 84.1 daśavidhaṃ tu parīkṣyaṃ kāraṇādi yaduktamagre tadiha bhiṣagādiṣu saṃsārya saṃdarśayiṣyāmaḥ iha kāryaprāptau kāraṇaṃ bhiṣak karaṇaṃ punarbheṣajaṃ kāryayonirdhātuvaiṣamyaṃ kāryaṃ dhātusāmyaṃ kāryaphalaṃ sukhāvāptiḥ anubandhaḥ khalvāyuḥ deśo bhūmirāturaśca kālaḥ punaḥ saṃvatsaraścāturāvasthā ca pravṛttiḥ pratikarmasamārambhaḥ upāyastu bhiṣagādīnāṃ sauṣṭhavamabhividhānaṃ ca samyak /
Ca, Vim., 8, 84.1 daśavidhaṃ tu parīkṣyaṃ kāraṇādi yaduktamagre tadiha bhiṣagādiṣu saṃsārya saṃdarśayiṣyāmaḥ iha kāryaprāptau kāraṇaṃ bhiṣak karaṇaṃ punarbheṣajaṃ kāryayonirdhātuvaiṣamyaṃ kāryaṃ dhātusāmyaṃ kāryaphalaṃ sukhāvāptiḥ anubandhaḥ khalvāyuḥ deśo bhūmirāturaśca kālaḥ punaḥ saṃvatsaraścāturāvasthā ca pravṛttiḥ pratikarmasamārambhaḥ upāyastu bhiṣagādīnāṃ sauṣṭhavamabhividhānaṃ ca samyak /
Ca, Vim., 8, 84.3 iti kāraṇādīni daśa daśasu bhiṣagādiṣu saṃsārya saṃdarśitāni tathaivānupūrvyaitaddaśavidhaṃ parīkṣyamuktaṃ ca //
Ca, Vim., 8, 84.3 iti kāraṇādīni daśa daśasu bhiṣagādiṣu saṃsārya saṃdarśitāni tathaivānupūrvyaitaddaśavidhaṃ parīkṣyamuktaṃ ca //
Ca, Vim., 8, 87.4 tatra daivavyapāśrayaṃ mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādi yuktivyapāśrayaṃ saṃśodhanopaśamane ceṣṭāśca dṛṣṭaphalāḥ /
Ca, Vim., 8, 87.7 upāyo nāma bhayadarśanavismāpanavismāraṇakṣobhaṇaharṣaṇabhartsanavadhabandhasvapnasaṃvāhanādir amūrto bhāvaviśeṣo yathoktāḥ siddhyupāyāścopāyābhiplutā iti /
Ca, Vim., 8, 87.8 yattu dravyabhūtaṃ tadvamanādiṣu yogamupaiti /
Ca, Vim., 8, 95.1 tatra prakṛtyādīn bhāvānanuvyākhyāsyāmaḥ /
Ca, Vim., 8, 95.3 etāni hi yena doṣeṇādhikenaikenānekena vā samanubadhyante tena tena doṣeṇa garbho 'nubadhyate tataḥ sā sā doṣaprakṛtirucyate manuṣyāṇāṃ garbhādipravṛttā /
Ca, Vim., 8, 101.2 tatra vikāraṃ hetudoṣadūṣyaprakṛtideśakālabalaviśeṣair liṅgataśca parīkṣeta na hyantareṇa hetvādīnāṃ balaviśeṣaṃ vyādhibalaviśeṣopalabdhiḥ /
Ca, Vim., 8, 101.3 yasya hi vyādherdoṣadūṣyaprakṛtideśakālabalasāmyaṃ bhavati mahacca hetuliṅgabalaṃ sa vyādhirbalavān bhavati tadviparyayāccālpabalaḥ madhyabalastu doṣadūṣyādīnām anyatamasāmānyāddhetuliṅgamadhyabalatvāccopalabhyate //
Ca, Vim., 8, 122.4 varṣaśataṃ khalvāyuṣaḥ pramāṇamasmin kāle santi ca punaradhikonavarṣaśatajīvino 'pi manuṣyāḥ teṣāṃ vikṛtivarjyaiḥ prakṛtyādibalaviśeṣairāyuṣo lakṣaṇataśca pramāṇamupalabhya vayasastritvaṃ vibhajet //
Ca, Vim., 8, 123.1 evaṃ prakṛtyādīnāṃ vikṛtivarjyānāṃ bhāvānāṃ pravaramadhyāvaravibhāgena balaviśeṣaṃ vibhajet /
Ca, Vim., 8, 126.1 tatra sādhāraṇalakṣaṇeṣvṛtuṣu vamanādīnāṃ pravṛttirvidhīyate nivṛttiritareṣu /
Ca, Vim., 8, 127.3 varṣāsu tu meghajalāvatate gūḍhārkacandratāre dhārākule viyati bhūmau paṅkajalapaṭalasaṃvṛtāyāmatyarthopaklinnaśarīreṣu bhūteṣu vihatasvabhāveṣu ca kevaleṣvauṣadhagrāmeṣu toyatoyadānugatamārutasaṃsargād gurupravṛttīni vamanādīni bhavanti gurusamutthānāni ca śarīrāṇi /
Ca, Vim., 8, 127.4 tasmādvamanādīnāṃ nivṛttirvidhīyate varṣānteṣvṛtuṣu na cedātyayikaṃ karma /
Ca, Vim., 8, 130.1 upāyaḥ punarbhiṣagādīnāṃ sauṣṭhavamabhividhānaṃ ca samyak /
Ca, Vim., 8, 130.2 tasya lakṣaṇaṃ bhiṣagādīnāṃ yathoktaguṇasaṃpat deśakālapramāṇasātmyakriyādibhiśca siddhikāraṇaiḥ samyagupapāditasyauṣadhasyāvacāraṇamiti //
Ca, Vim., 8, 130.2 tasya lakṣaṇaṃ bhiṣagādīnāṃ yathoktaguṇasaṃpat deśakālapramāṇasātmyakriyādibhiśca siddhikāraṇaiḥ samyagupapāditasyauṣadhasyāvacāraṇamiti //
Ca, Vim., 8, 133.1 yatra tu khalu vamanādīnāṃ pravṛttiḥ yatra ca nivṛttiḥ tadvyāsataḥ siddhiṣūttaramupadekṣyāmaḥ //
Ca, Vim., 8, 135.1 yāni tu khalu vamanādiṣu bheṣajadravyāṇyupayogaṃ gacchanti tānyanuvyākhyāsyāmaḥ /
Ca, Vim., 8, 140.1 āmrāmrātakalakucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgagaṇḍīrāmalakanandītakaśītakatintiṇḍīkadantaśaṭhairāvatakakośāmradhanvanānāṃ phalāni patrāṇi cāmrātakāśmantakacāṅgerīṇāṃ caturvidhānāṃ cāmlikānāṃ dvayośca kolayoścāmaśuṣkayordvayoścaiva śuṣkāmlikayorgrāmyāraṇyayoḥ āsavadravyāṇi ca surāsauvīrakatuṣodakamaireyamedakamadirāmadhuśuktaśīdhudadhidadhimaṇḍodaśviddhānyāmlādīni ca eṣāmevaṃvidhānāmanyeṣāṃ cāmlavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā dravaiḥ sthālyāmabhyāsicya sādhayitvopasaṃskṛtya yathāvattailavasāmajjalavaṇaphāṇitopahitaṃ sukhoṣṇaṃ vātavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 153.2 padāni daśa cānyāni kāraṇādīni tattvataḥ //
Ca, Vim., 8, 154.1 sampraśnaśca parīkṣādernavako vamanādiṣu /
Ca, Vim., 8, 154.1 sampraśnaśca parīkṣādernavako vamanādiṣu /
Ca, Vim., 8, 157.1 doṣādīnāṃ tu bhāvānāṃ sarveṣāmeva hetumat /
Ca, Śār., 1, 16.1 khādayaś cetanāṣaṣṭhā dhātavaḥ puruṣaḥ smṛtaḥ /
Ca, Śār., 1, 24.1 ekaikādhikayuktāni khādīnāmindriyāṇi tu /
Ca, Śār., 1, 31.2 arthāḥ śabdādayo jñeyā gocarā viṣayā guṇāḥ //
Ca, Śār., 1, 42.1 na cetkāraṇamātmā syādbhādayaḥ syurahetukāḥ /
Ca, Śār., 1, 63.1 khādīni buddhir avyaktamahaṅkārastathāṣṭamaḥ /
Ca, Śār., 1, 66.2 paraṃ khādīnyahaṅkārādutpadyante yathākramam //
Ca, Śār., 1, 82.1 ādirnāstyātmanaḥ kṣetrapāraṃparyamanādikam /
Ca, Śār., 1, 110.2 cayaprakopapraśamāḥ pittādīnāṃ yathā purā //
Ca, Śār., 1, 124.1 atyādānam anādānam okasātmyādibhiśca yat /
Ca, Śār., 1, 128.2 śabdādīnāṃ sa vijñeyo vyādhir aindriyako budhaiḥ //
Ca, Śār., 2, 42.1 rūpasya sattvasya ca santatiryā noktastadādirnahi so'sti kaścit /
Ca, Śār., 3, 9.2 yatra sattvādikaraṇasaṃpattatra yathābalameva yatheṣṭakāritvam ato 'nyathā viparyayaḥ /
Ca, Śār., 3, 15.3 athātrāpi buddhirevaṃ syātsvenaivāyamātmā cakṣuṣā rūpāṇi vetti śrotreṇa śabdān ghrāṇena gandhān rasanena rasān sparśanena sparśān buddhyā boddhavyamityanena hetunā na jaḍādibhyo jātāḥ pitṛsadṛśā bhavanti /
Ca, Śār., 3, 15.5 yadi ca darśanādibhirātmā viṣayān vetti nirindriyo darśanādivirahādajñaḥ syāt ajñatvādakāraṇam akāraṇatvācca nātmeti vāgvastumātram etad vacanamanarthaṃ syāditi //
Ca, Śār., 3, 15.5 yadi ca darśanādibhirātmā viṣayān vetti nirindriyo darśanādivirahādajñaḥ syāt ajñatvādakāraṇam akāraṇatvācca nātmeti vāgvastumātram etad vacanamanarthaṃ syāditi //
Ca, Śār., 3, 17.1 yaccoktaṃ yadi ca manuṣyo manuṣyaprabhavaḥ kasmānna jaḍādibhyo jātāḥ pitṛsadṛśarūpā bhavantīti tatrocyate yasya yasya hyaṅgāvayavasya bīje bījabhāga upatapto bhavati tasya tasyāṅgāvayavasya vikṛtirupajāyate nopajāyate cānupatāpāt tasmādubhayopapattirapyatra /
Ca, Śār., 3, 17.2 sarvasya cātmajānīndriyāṇi teṣāṃ bhāvābhāvaheturdaivaṃ tasmānnaikāntato jaḍādibhyo jātāḥ pitṛsadṛśarūpā bhavanti //
Ca, Śār., 4, 4.2 tasya ye ye 'vayavā yato yataḥ sambhavataḥ sambhavanti tān vibhajya mātṛjādīnavayavān pṛthak pṛthaguktamagre //
Ca, Śār., 4, 12.1 tatrāsya kecidaṅgāvayavā mātṛjādīnavayavān vibhajya pūrvamuktā yathāvat /
Ca, Śār., 4, 12.3 mātṛjādayo 'pyasya mahābhūtavikārā eva /
Ca, Śār., 4, 27.1 mātrādīnāṃ khalu garbhakarāṇāṃ bhāvānāṃ saṃpadastathā vṛttasya sauṣṭhavānmātṛtaścaivopasnehopasvedābhyāṃ kālapariṇāmāt svabhāvasaṃsiddheśca kukṣau vṛddhiṃ prāpnoti //
Ca, Śār., 4, 28.1 mātrādīnāmeva tu khalu garbhakarāṇāṃ bhāvānāṃ vyāpattinimittam asya ā janma bhavati //
Ca, Śār., 5, 5.2 yathā khalu brāhmī vibhūtirloke tathā puruṣe 'pyāntarātmikī vibhūtiḥ brahmaṇo vibhūtirloke prajāpatirantarātmano vibhūtiḥ puruṣe sattvaṃ yastvindro loke sa puruṣe 'haṅkāraḥ ādityastvādānaṃ rudro roṣaḥ somaḥ prasādaḥ vasavaḥ sukham aśvinau kāntiḥ marudutsāhaḥ viśvedevāḥ sarvendriyāṇi sarvendriyārthāśca tamo mohaḥ jyotirjñānaṃ yathā lokasya sargādistathā puruṣasya garbhādhānaṃ yathā kṛtayugamevaṃ bālyaṃ yathā tretā tathā yauvanaṃ yathā dvāparastathā sthāviryaṃ yathā kalirevamāturyaṃ yathā yugāntastathā maraṇamiti /
Ca, Śār., 5, 7.3 karmātmakatvācca hetvādibhiryuktaḥ sarvaloko 'hamiti viditvā jñānaṃ pūrvamutthāpyate 'pavargāyeti /
Ca, Śār., 5, 10.3 tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṃśayaḥ sarvāvasthāsvananyo 'hamahaṃ sraṣṭā svabhāvasaṃsiddho 'hamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ /
Ca, Śār., 5, 10.3 tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṃśayaḥ sarvāvasthāsvananyo 'hamahaṃ sraṣṭā svabhāvasaṃsiddho 'hamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ /
Ca, Śār., 5, 10.5 evamahaṅkārādibhirdoṣairbhrāmyamāṇo nātivartate pravṛttiṃ sā ca mūlamaghasya //
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 5, 13.3 mṛjyamāna ivādarśastailacelakacādibhiḥ //
Ca, Śār., 6, 17.3 tadyathā śarīracchidreṣūpadehāḥ pṛthagjanmāno bahirmukhāḥ paripakvāśca dhātavaḥ prakupitāśca vātapittaśleṣmāṇaḥ ye cānye'pi keciccharīre tiṣṭhanto bhāvāḥ śarīrasyopaghātāyopapadyante sarvāṃstān male saṃcakṣmahe itarāṃstu prasāde gurvādīṃśca dravāntān guṇabhedena rasādīṃśca śukrāntān dravyabhedena //
Ca, Śār., 6, 17.3 tadyathā śarīracchidreṣūpadehāḥ pṛthagjanmāno bahirmukhāḥ paripakvāśca dhātavaḥ prakupitāśca vātapittaśleṣmāṇaḥ ye cānye'pi keciccharīre tiṣṭhanto bhāvāḥ śarīrasyopaghātāyopapadyante sarvāṃstān male saṃcakṣmahe itarāṃstu prasāde gurvādīṃśca dravāntān guṇabhedena rasādīṃśca śukrāntān dravyabhedena //
Ca, Śār., 6, 18.2 vātādīnāṃ punardhātvantare kālāntare praduṣṭānāṃ vividhāśitapītīye'dhyāye vijñānānyuktāni /
Ca, Śār., 6, 18.4 prakṛtibhūtānāṃ tu khalu vātādīnāṃ phalamārogyam /
Ca, Śār., 6, 20.2 kiṃnu khalu garbhasyāṅgaṃ pūrvamabhinirvartate kukṣau kathaṃ cāntargatastiṣṭhati kimāhāraśca vartayati kathaṃbhūtaśca niṣkrāmati kaiścāyamāhāropacārair jātaḥ sadyo hanyate kair avyādhirabhivardhate kiṃ cāsya devādiprakopanimittā vikārāḥ sambhavanti āhosvinna kiṃ cāsya kālākālamṛtyvor bhāvābhāvayor bhagavān adhyavasyati kiṃ cāsya paramāyuḥ kāni cāsya paramāyuṣo nimittānīti //
Ca, Śār., 6, 27.0 āptopadeśād adbhutarūpadarśanāt samutthānaliṅgacikitsitaviśeṣāc cādoṣaprakopānurūpā devādiprakopanimittā vikārāḥ samupalabhyante //
Ca, Śār., 7, 16.1 tatra yad viśeṣataḥ sthūlaṃ sthiraṃ mūrtimadgurukharakaṭhinam aṅgaṃ nakhāsthidantamāṃsacarmavarcaḥkeśaśmaśrulomakaṇḍarādi tat pārthivaṃ gandho ghrāṇaṃ ca yad dravasaramandasnigdhamṛdupicchilaṃ rasarudhiravasākaphapittamūtrasvedādi tadāpyaṃ raso rasanaṃ ca yat pittam ūṣmā ca yo yā ca bhāḥ śarīre tat sarvamāgneyaṃ rūpaṃ darśanaṃ ca yad ucchvāsapraśvāsonmeṣanimeṣākuñcanaprasāraṇagamanapreraṇadhāraṇādi tad vāyavīyaṃ sparśaḥ sparśanaṃ ca yadviviktaṃ yaducyate mahānti cāṇūni srotāṃsi tadāntarīkṣaṃ śabdaḥ śrotraṃ ca yat prayoktṛ tat pradhānaṃ buddhirmanaśca /
Ca, Śār., 7, 16.1 tatra yad viśeṣataḥ sthūlaṃ sthiraṃ mūrtimadgurukharakaṭhinam aṅgaṃ nakhāsthidantamāṃsacarmavarcaḥkeśaśmaśrulomakaṇḍarādi tat pārthivaṃ gandho ghrāṇaṃ ca yad dravasaramandasnigdhamṛdupicchilaṃ rasarudhiravasākaphapittamūtrasvedādi tadāpyaṃ raso rasanaṃ ca yat pittam ūṣmā ca yo yā ca bhāḥ śarīre tat sarvamāgneyaṃ rūpaṃ darśanaṃ ca yad ucchvāsapraśvāsonmeṣanimeṣākuñcanaprasāraṇagamanapreraṇadhāraṇādi tad vāyavīyaṃ sparśaḥ sparśanaṃ ca yadviviktaṃ yaducyate mahānti cāṇūni srotāṃsi tadāntarīkṣaṃ śabdaḥ śrotraṃ ca yat prayoktṛ tat pradhānaṃ buddhirmanaśca /
Ca, Śār., 7, 16.1 tatra yad viśeṣataḥ sthūlaṃ sthiraṃ mūrtimadgurukharakaṭhinam aṅgaṃ nakhāsthidantamāṃsacarmavarcaḥkeśaśmaśrulomakaṇḍarādi tat pārthivaṃ gandho ghrāṇaṃ ca yad dravasaramandasnigdhamṛdupicchilaṃ rasarudhiravasākaphapittamūtrasvedādi tadāpyaṃ raso rasanaṃ ca yat pittam ūṣmā ca yo yā ca bhāḥ śarīre tat sarvamāgneyaṃ rūpaṃ darśanaṃ ca yad ucchvāsapraśvāsonmeṣanimeṣākuñcanaprasāraṇagamanapreraṇadhāraṇādi tad vāyavīyaṃ sparśaḥ sparśanaṃ ca yadviviktaṃ yaducyate mahānti cāṇūni srotāṃsi tadāntarīkṣaṃ śabdaḥ śrotraṃ ca yat prayoktṛ tat pradhānaṃ buddhirmanaśca /
Ca, Śār., 8, 10.4 tatra praṇīyodapātraṃ pavitrapūtamupasaṃskṛtya sarpirājyārthaṃ yathoktavarṇān ājāneyādīn samantataḥ sthāpayet //
Ca, Śār., 8, 22.2 aṣṭamaṃ māsamupādāya vamanādisādhyeṣu punarvikāreṣvātyayikeṣu mṛdubhir vamanādibhis tadarthakāribhir vopacāraḥ syāt /
Ca, Śār., 8, 22.2 aṣṭamaṃ māsamupādāya vamanādisādhyeṣu punarvikāreṣvātyayikeṣu mṛdubhir vamanādibhis tadarthakāribhir vopacāraḥ syāt /
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Śār., 8, 27.0 nāryostayor ubhayorapi cikitsitaviśeṣam upadekṣyāmaḥ bhautikajīvanīyabṛṃhaṇīyamadhuravātaharasiddhānāṃ sarpiṣāṃ payasāmāmagarbhāṇāṃ copayogo garbhavṛddhikaraḥ tathā sambhojanametaireva siddhaiśca ghṛtādibhiḥ subhikṣāyāḥ abhīkṣṇaṃ yānavāhanāpamārjanāvajṛmbhaṇair upapādanam iti //
Ca, Śār., 8, 30.0 yasyāḥ punar atimātradoṣopacayād vā tīkṣṇoṣṇātimātrasevanād vā vātamūtrapurīṣavegavidhāraṇair vā viṣamāśanaśayanasthānasampīḍanābhighātair vā krodhaśokerṣyābhayatrāsādibhir vā sāhasairvāparaiḥ karmabhirantaḥ kukṣergarbho mriyate tasyāḥ stimitaṃ stabdhamudaram ātataṃ śītamaśmāntargatamiva bhavatyaspandano garbhaḥ śūlam adhikamupajāyate na cāvyaḥ prādurbhavanti yonirna prasravati akṣiṇī cāsyāḥ sraste bhavataḥ tāmyati vyathate bhramate śvasiti aratibahulā ca bhavati na cāsyā vegaprādurbhāvo yathāvadupalabhyate ityevaṃlakṣaṇāṃ striyam mṛtagarbheyamiti vidyāt //
Ca, Śār., 8, 31.2 vyapagatagarbhaśalyāṃ tu striyam āmagarbhāṃ surāsīdhvariṣṭamadhumadirāsavānām anyatamam agre sāmarthyataḥ pāyayed garbhakoṣṭhaśuddhyartham artivismaraṇārthaṃ praharṣaṇārthaṃ ca ataḥ paraṃ samprīṇanair balānurakṣibhir asnehasamprayuktair yavāgvādibhirvā tatkālayogibhir āhārair upacared doṣadhātukledaviśoṣaṇamātraṃ kālam /
Ca, Śār., 8, 35.1 tataḥ pravṛtte navame māse puṇye'hani praśastanakṣatrayogamupagate praśaste bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte śāntiṃ hutvā gobrāhmaṇam agnimudakaṃ cādau praveśya gobhyas tṛṇodakaṃ madhulājāṃśca pradāya brāhmaṇebhyo'kṣatān sumanaso nāndīmukhāni ca phalānīṣṭāni dattvodakapūrvam āsanasthebhyo 'bhivādya punarācamya svasti vācayet /
Ca, Śār., 8, 40.2 yathā hi kṣavathūdgāravātamūtrapurīṣavegān prayatamāno'pyaprāptakālānna labhate kṛcchreṇa vāpyavāpnoti tathānāgatakālaṃ garbhamapi pravāhamāṇā yathā caiṣāmeva kṣavathvādīnāṃ saṃdhāraṇam upaghātāyopapadyate tathā prāptakālasya garbhasyāpravāhaṇamiti /
Ca, Śār., 8, 41.8 tathā sūkṣmailākilimakuṣṭhanāgaraviḍaṅgapippalīkālāgurucavyacitrakopakuñcikākalkaṃ kharavṛṣabhasya vā jīvato dakṣiṇaṃ karṇamutkṛtya dṛṣadi jarjarīkṛtya balvajakvāthādīnām āplāvanānām anyatame prakṣipyāplāvya muhūrtasthitam uddhṛtya tadāplāvanaṃ pāyayedenām /
Ca, Śār., 8, 48.3 jīrṇe tu snehe pippalyādibhireva siddhāṃ yavāgūṃ susnigdhāṃ dravāṃ mātraśaḥ pāyayet /
Ca, Śār., 8, 50.2 tatrābhiprāyikaṃ ghoṣavadādyantasthāntam ūṣmāntaṃ vāvṛddhaṃ tripuruṣānūkam anavapratiṣṭhitaṃ nākṣatrikaṃ tu nakṣatradevatāsamānākhyaṃ dvyakṣaraṃ caturakṣaraṃ vā //
Ca, Indr., 1, 13.0 nakhanayanavadanamūtrapurīṣahastapādauṣṭhādiṣvapi ca vaikārikoktānāṃ varṇānāmanyatamasya prādurbhāvo hīnabalavarṇendriyeṣu lakṣaṇamāyuṣaḥ kṣayasya bhavati //
Ca, Indr., 3, 5.2 tasya cet parimṛśyamānāni pṛthaktvena gulphajānuvaṅkṣaṇagudavṛṣaṇameḍhranābhyaṃsastanamaṇikaparśukāhanunāsikākarṇākṣibhrūśaṅkhādīni srastāni vyastāni cyutāni sthānebhyaḥ skannāni vā syuḥ parāsurayaṃ puruṣo 'cirāt kālaṃ mariṣyatīti vidyāt //
Ca, Indr., 4, 4.1 anumānāt parīkṣeta darśanādīni tattvataḥ /
Ca, Indr., 5, 12.2 nakhādiṣu ca vaivarṇyaṃ gulmenāntakaro grahaḥ //
Ca, Indr., 5, 28.1 yasyottamāṅge jāyante vaṃśagulmalatādayaḥ /
Ca, Indr., 7, 9.1 pratipramāṇasaṃsthānā jalādarśātapādiṣu /
Ca, Indr., 7, 10.1 svādīnāṃ pañca pañcānāṃ chāyā vividhalakṣaṇāḥ /
Ca, Indr., 11, 22.2 khādīnāṃ yugapaddṛṣṭvā bheṣajaṃ nāvacārayet //
Ca, Cik., 1, 8.2 lābhopāyo hi śastānāṃ rasādīnāṃ rasāyanam //
Ca, Cik., 1, 17.1 kuṭīprāveśikasyādau vidhiḥ samupadekṣyate /
Ca, Cik., 1, 20.1 śabdādīnām aśastānām agamyāṃ strīvivarjitām /
Ca, Cik., 1, 75.1 athāmalakaharītakīnām āmalakavibhītakānāṃ harītakīvibhītakānām āmalakaharītakīvibhītakānāṃ vā palāśatvagavanaddhānāṃ mṛdāvaliptānāṃ kukūlasvinnānām akulakānāṃ palasahasramulūkhale saṃpothya dadhighṛtamadhupalalatailaśarkarāsaṃyuktaṃ bhakṣayed anannabhug yathoktena vidhinā tasyānte yavāgvādibhiḥ pratyavasthāpanam abhyaṅgotsādanaṃ sarpiṣā yavacūrṇaiśca ayaṃca rasāyanaprayogaprakarṣo dvistāvadagnibalam abhisamīkṣya pratibhojanaṃ yūṣeṇa payasā vā ṣaṣṭikaḥ sasarpiṣkaḥ ataḥ paraṃ yathāsukhavihāraḥ kāmabhakṣyaḥ syāt /
Ca, Cik., 2, 3.2 anena cyavanādayo maharṣayaḥ punaryuvatvam āpur nārīṇāṃ ceṣṭatamā babhūvuḥ sthirasamasuvibhaktamāṃsāḥ susaṃhatasthiraśarīrāḥ suprasannabalavarṇendriyāḥ sarvatrāpratihataparākramāḥ kleśasahāś ca /
Ca, Cik., 3, 25.2 janmādau nidhane ca tvamapacārāntareṣu ca //
Ca, Cik., 3, 26.2 jvaraprabhāvo janmādau nidhane ca mahattamaḥ //
Ca, Cik., 3, 41.1 saṃtāpo 'bhyadhiko bāhyastṛṣṇādīnāṃ ca mārdavam /
Ca, Cik., 3, 47.2 ādāvante ca madhye ca buddhvā doṣabalābalam //
Ca, Cik., 3, 56.2 yathā dhātūṃstathā mūtraṃ purīṣaṃ cānilādayaḥ //
Ca, Cik., 3, 57.2 sa śuddhyā vāpyaśuddhyā vā rasādīnām aśeṣataḥ //
Ca, Cik., 3, 58.1 saptāhādiṣu kāleṣu praśamaṃ yāti hanti vā /
Ca, Cik., 3, 125.1 paścāttulyaṃ tu keṣāṃcid eṣu kāmajvarādiṣu /
Ca, Cik., 3, 125.2 kāmādijānāmuddiṣṭaṃ jvarāṇāṃ yadviśeṣaṇam //
Ca, Cik., 3, 126.1 kāmādijānāṃ rogāṇāmanyeṣāmapi tat smṛtam /
Ca, Cik., 3, 139.2 jvare laṅghanamevādāvupadiṣṭamṛte jvarāt //
Ca, Cik., 3, 178.2 raktaśālyādayaḥ śastāḥ purāṇāḥ ṣaṣṭikaiḥ saha //
Ca, Cik., 3, 214.2 kāsādiṣu ca sarveṣu dadyāt sopadraveṣu ca //
Ca, Cik., 3, 267.1 athoṣṇābhiprāyiṇāṃ jvaritānām abhyaṅgādīn upakramān upadekṣyāmaḥ agurukuṣṭhatagarapatranaladaśaileyadhyāmakahareṇukāsthauṇeyaka kṣemakailāvarāṅgadalapuratamālapatrabhūtīkarohiṣasaralaśallakī devadārvagnimanthabilvasyonākakāśmaryapāṭalāpunarnavā vṛścīrakaṇṭakārībṛhatīśālaparṇīpṛśniparṇīmāṣaparṇīmudgaparṇīgokṣurakairaṇḍaśobhāñjanakavaruṇārkacirabilvatilvaka śaṭīpuṣkaramūlagaṇḍīrorubūkapattūrākṣīvāśmantakaśigrumātuluṅgapīlukamūlakaparṇītilaparṇīpīluparṇīmeṣaśṛṅgī hiṃsrādantaśaṭhairāvatakabhallātakāsphotakāṇḍīrātmajaikeṣīkākarañjadhānyakājamodapṛthvīkāsumukhasurasakuṭherakakālamālakaparṇāsakṣavakaphaṇijjhaka bhūstṛṇaśṛṅgaverapippalīsarṣapāśvagandhārāsnāruhārohāvacābalātibalāguḍūcī śatapuṣpāśītavallīnākulīgandhanākulīśvetājyotiṣmatīcitrakādhyaṇḍāmlacāṅgerītilabadarakulatthamāṣāṇām evaṃvidhānām anyeṣāṃ coṣṇavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet tena kaṣāyeṇa teṣāmeva ca kalkena surāsauvīrakatuṣodakamaireyamedakadadhimaṇḍāranālakaṭvaraprativinītena tailapātraṃ vipācayet /
Ca, Cik., 3, 276.1 ato 'gnibalarakṣārthaṃ laṅghanādikramo hitaḥ /
Ca, Cik., 3, 279.2 jvare mārutaje tv ādāv anapekṣyāpi hi kramam //
Ca, Cik., 3, 280.1 kuryānniranubandhānāmabhyaṅgādīnupakramān /
Ca, Cik., 3, 282.2 taṃ krameṇa yathoktena laṅghanālpāśanādinā //
Ca, Cik., 3, 297.1 prayoktavyā matimatā doṣādīn pravibhajya te /
Ca, Cik., 3, 342.2 laṅghanoṣṇopacārādiḥ kramaḥ kāryaśca pūrvavat //
Ca, Cik., 4, 25.2 taddoṣaduṣṭam utkliṣṭaṃ nādau stambhanamarhati //
Ca, Cik., 4, 30.2 laṅghanaṃ raktapittādau tarpaṇaṃ vā prayojayet //
Ca, Cik., 4, 47.2 siddhāḥ pārāvatādīnāṃ rase vā syuḥ pṛthakpṛthak //
Ca, Cik., 4, 50.2 rase bilvotpalādīnāṃ vartakakrakarau hitau //
Ca, Cik., 4, 61.1 ūrdhvage śuddhakoṣṭhasya tarpaṇādiḥ kramo hitaḥ /
Ca, Cik., 4, 61.2 adhogate yavāgvādirna cetsyānmāruto balī //
Ca, Cik., 4, 105.2 raktasya pittasya ca śāntimicchan bhadraśriyādīni bhiṣak prayuñjyāt //
Ca, Cik., 5, 28.2 ādāvante ca madhye ca mārutaṃ parirakṣatā //
Ca, Cik., 5, 32.1 gulmo yadyanilādīnāṃ kṛte samyagbhiṣagjite /
Ca, Cik., 5, 62.1 tasya dāho hṛto rakte śaralohādibhirhitaḥ /
Ca, Cik., 5, 66.2 iti tryūṣaṇādighṛtam /
Ca, Cik., 5, 67.2 iti tryūṣaṇādighṛtamaparam /
Ca, Cik., 22, 5.1 dhātukṣayagadakarṣaṇavamanādyatiyogasūryasaṃtāpaiḥ /
Ca, Cik., 22, 17.2 jvaramehakṣayaśoṣaśvāsādyupasṛṣṭadehānām //
Ca, Cik., 23, 126.2 viṣaṃ yathākramaṃ teṣāṃ tasmādvātādikopanam //
Ca, Cik., 30, 291.2 teṣāmapyetadeva syāddoṣādīn vīkṣya bheṣajam //
Ca, Cik., 1, 3, 61.2 viśeṣataḥ praśasyante malā hemādidhātujāḥ //
Ca, Cik., 1, 4, 45.2 babhūvaturbhṛśaṃ pūjyāv indrādīnāṃ mahātmanām //
Ca, Cik., 2, 1, 9.1 taṃ taṃ prāpya vivardhante naraṃ rūpādayo guṇāḥ /
Garbhopaniṣat
GarbhOp, 1, 3.2 yathā devadattasya dravyādiviṣayā jāyante /
GarbhOp, 1, 4.4 pañcātmakaḥ samarthaḥ pañcātmikā cetasā buddhir gandharasādijñānākṣarākṣaram oṃkāraṃ cintayatīti tad ekākṣaraṃ jñātvāṣṭau prakṛtayaḥ ṣoḍaśa vikārāḥ śarīre tasyaiva dehinaḥ /
GarbhOp, 1, 12.4 trīṇi sthānāni bhavanti mukhe āhavanīya udare gārhapatyo hṛdi dakṣiṇāgniḥ ātmā yajamāno mano brahmā lobhādayaḥ paśavo dhṛtir dīkṣā saṃtoṣaś ca buddhīndriyāṇi yajñapātrāṇi karmendriyāṇi havīṃṣi śiraḥ kapālaṃ keśā darbhāḥ mukham antarvediḥ catuṣkapālaṃ śiraḥ ṣoḍaśa pārśvadantapaṭalāni saptottaraṃ marmaśataṃ sāśītikaṃ saṃdhiśataṃ sanavakaṃ snāyuśataṃ sapta sirāśatāni pañca majjāśatāni asthīni ca ha vai trīṇi śatāni ṣaṣṭiḥ sārdhacatasro romāṇi koṭyo hṛdayaṃ palāny aṣṭau dvādaśa palā jihvā pittaprasthaṃ kaphasyāḍhakaṃ śukrakuḍavaṃ medaḥ prasthau dvāv aniyataṃ mūtrapurīṣam āhāraparimāṇāt /
Lalitavistara
LalVis, 1, 52.1 saddharmaṃ deśayati sma ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇaṃ svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayati sma //
LalVis, 3, 15.1 kiṃ kāraṇaṃ bhikṣavo bodhisattvaḥ kālavilokitaṃ vilokayati sma na bodhisattva ādipravṛtte loke sattvasaṃvartanīkālasamaye mātuḥ kukṣimavakrāmati atha tarhi yadā vyakto lokaḥ susthito bhavati jāti prajñāyate jarā prajñāyate vyādhi prajñāyate maraṇaṃ prajñāyate tadā bodhisattvo mātuḥ kukṣimavakrāmati //
LalVis, 4, 4.87 adhyāśayo dharmālokamukham udārabuddhadharmādyālambanatāyai saṃvartate /
LalVis, 5, 5.1 ye ca himavatparvatarājanivāsinaḥ patraguptaśukasārikākokilahaṃsakroñcamayūracakravākakuṇālakalaviṅkajīvaṃjīvakādayo vicitrarucirapakṣā manojñapriyabhāṣiṇaḥ śakunigaṇāḥ te āgatya rājñaḥ śuddhodanasya gṛhavare vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādataleṣu sthitvā pramuditāḥ prītisaumanasyajātāḥ svakasvakāni rutānyudāharanti sma /
LalVis, 5, 10.1 yāni ca rājñaḥ śuddhodanasya gṛhavarapradhāne suvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālādīnāṃ ratnānāṃ bhājanāni tāni sarvāṇi niravaśeṣaṃ vivṛtavimalaviśuddhaparipūrṇānyevaṃ virocante sma /
LalVis, 6, 55.3 niṣīdanti sma te lokapālādayo yathāprajñapteṣvāsaneṣu /
LalVis, 7, 33.21 āvīcim ādiṃ kṛtvā sarvanairayikāṇāṃ sattvānāṃ sarvakāraṇād duḥkhaṃ tasminsamaye prasrabdham /
LalVis, 7, 33.22 tiryagyonikānām anyonyabhakṣaṇādi duḥkham yamalokikānāṃ sattvānāṃ kṣutpipāsādiduḥkhaṃ vyupaśāntamabhūt //
LalVis, 7, 33.22 tiryagyonikānām anyonyabhakṣaṇādi duḥkham yamalokikānāṃ sattvānāṃ kṣutpipāsādiduḥkhaṃ vyupaśāntamabhūt //
LalVis, 7, 96.6 sadevakasya lokasya hitāya sukhāya dharmaṃ deśayiṣyati ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇam /
LalVis, 12, 87.1 evaṃ laṅghite prāgval lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma //
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
Mahābhārata
MBh, 1, 1, 29.1 yugasyādau nimittaṃ tan mahad divyaṃ pracakṣate /
MBh, 1, 1, 38.2 dṛśyante tāni tānyeva tathā bhāvā yugādiṣu //
MBh, 1, 1, 39.2 anādinidhanaṃ loke cakraṃ samparivartate //
MBh, 1, 1, 51.1 manvādi bhārataṃ kecid āstīkādi tathāpare /
MBh, 1, 1, 51.1 manvādi bhārataṃ kecid āstīkādi tathāpare /
MBh, 1, 1, 51.2 tathoparicarādyanye viprāḥ samyag adhīyate //
MBh, 1, 1, 94.2 dyūtādīn anayān ghorān pravṛddhāṃścāpyupaikṣata //
MBh, 1, 1, 154.1 yadāśrauṣaṃ droṇaputrādibhis tair hatān pāñcālān draupadeyāṃśca suptān /
MBh, 1, 1, 200.2 avyaktādi paraṃ yacca sa eva parigīyate //
MBh, 1, 2, 6.1 atharcīkādayo 'bhyetya pitaro brāhmaṇarṣabham /
MBh, 1, 2, 34.2 pauṣyaṃ paulomam āstīkam ādivaṃśāvatāraṇam //
MBh, 1, 2, 71.3 pauṣyaṃ paulomam āstīkam ādivaṃśāvatāraṇam /
MBh, 1, 2, 147.1 karṇaduryodhanādīnāṃ duṣṭaṃ vijñāya mantritam /
MBh, 1, 2, 164.5 ghaṭotkacādayaścānye nihatā droṇaparvaṇi //
MBh, 1, 2, 187.1 drauṇidvaipāyanādīnāṃ śāpāścānyonyakāritāḥ /
MBh, 1, 2, 232.19 yatra duryodhanādīnāṃ śriyaṃ dṛṣṭvā yudhiṣṭhiraḥ /
MBh, 1, 2, 233.41 paulomādīni sarvāṇi daśāṣṭau ca mahān ṛṣiḥ /
MBh, 1, 2, 243.2 śrutvādau bhavati nṛṇāṃ sukhāvagāhaṃ vistīrṇaṃ lavaṇajalaṃ yathā plavena //
MBh, 1, 5, 2.1 purāṇe hi kathā divyā ādivaṃśāśca dhīmatām /
MBh, 1, 5, 15.2 nyamantrayata vanyena phalamūlādinā tadā //
MBh, 1, 19, 13.2 yugādikālaśayanaṃ viṣṇor amitatejasaḥ /
MBh, 1, 55, 16.1 tataḥ saṃmantrya sacivair vṛṣaduḥśāsanādibhiḥ /
MBh, 1, 57, 9.1 atyanyān eṣa deśo hi dhanaratnādibhir yutaḥ /
MBh, 1, 57, 21.2 māṇibhadrādayo yakṣāḥ pūjyante daivataiḥ saha /
MBh, 1, 57, 26.2 bhūmidānādibhir dānair yathā pūtā bhavanti vai /
MBh, 1, 57, 68.103 maharṣīn yājñavalkyādīn dakṣiṇābhiḥ pratarpya ca /
MBh, 1, 57, 70.6 jātakarmādisaṃskāraṃ kārayāmāsa dharmataḥ /
MBh, 1, 57, 84.1 anādinidhano devaḥ sa kartā jagataḥ prabhuḥ /
MBh, 1, 57, 84.2 āder ādiḥ samastānāṃ sa kartā na kṛtaḥ prabhuḥ /
MBh, 1, 57, 84.2 āder ādiḥ samastānāṃ sa kartā na kṛtaḥ prabhuḥ /
MBh, 1, 58, 48.1 atha śakrādayaḥ sarve śrutvā suraguror vacaḥ /
MBh, 1, 59, 9.3 surādīnām ahaṃ samyag lokānāṃ prabhavāpyayam /
MBh, 1, 61, 82.2 śataṃ duḥśāsanādīnāṃ sarveṣāṃ krūrakarmaṇām //
MBh, 1, 67, 3.1 āharāmi tavādyāhaṃ niṣkādīnyajināni ca /
MBh, 1, 68, 2.9 anekair api sāhasrai rājasūyādibhir makhaiḥ /
MBh, 1, 68, 3.1 jātakarmādisaṃskāraṃ kaṇvaḥ puṇyakṛtāṃ varaḥ /
MBh, 1, 68, 6.12 tena śabdena vitrastā mṛgāḥ siṃhādayo gaṇāḥ /
MBh, 1, 68, 41.11 tathaiva bhartāram ṛte bhāryā dharmādisādhane /
MBh, 1, 69, 27.4 sākṣitve bahavo 'pyuktā devadūtādayo matāḥ /
MBh, 1, 70, 9.3 indrādīn vīryasampannān vivasvantam athāpi ca //
MBh, 1, 70, 11.5 brahmakṣatrādayastasmān manor jātāstu mānavāḥ //
MBh, 1, 71, 31.6 samidhaśca kuśādīni kāṣṭhabhāraṃ ca bhāmini /
MBh, 1, 71, 32.7 bhedayitvā śarīrāṇi matsyādīnāṃ sa nirgataḥ /
MBh, 1, 76, 6.5 śarmiṣṭhayā sevyamānāṃ pādasaṃvāhanādibhiḥ /
MBh, 1, 77, 22.6 yācatāṃ hi dadāsi tvaṃ gogrāmādīni yāni ca /
MBh, 1, 85, 13.1 śarīradehādisamucchrayaṃ ca cakṣuḥśrotre labhate kena saṃjñām /
MBh, 1, 89, 46.2 śabalāśvādayaḥ sapta tathaivānye mahābalāḥ /
MBh, 1, 89, 47.1 janamejayādayaḥ sapta tathaivānye mahābalāḥ /
MBh, 1, 92, 18.4 jātakarmādi vipreṇa vedoktaiḥ karmabhistadā /
MBh, 1, 93, 36.1 uvāca ca sa dharmātmā sapta yūyaṃ dharādayaḥ /
MBh, 1, 98, 17.1 sa putrāñ janayāmāsa gautamādīn mahāyaśāḥ /
MBh, 1, 98, 18.1 lobhamohābhibhūtāste putrāstaṃ gautamādayaḥ /
MBh, 1, 98, 26.1 tasyāṃ kākṣīvadādīn sa śūdrayonāv ṛṣir vaśī /
MBh, 1, 98, 27.1 kākṣīvadādīn putrāṃstān dṛṣṭvā sarvān adhīyataḥ /
MBh, 1, 98, 28.2 śūdrayonau mayā hīme jātāḥ kākṣīvadādayaḥ //
MBh, 1, 99, 11.6 vasiṣṭhena samānītā yājñavalkyādayo dvijāḥ /
MBh, 1, 104, 5.3 dadhyājyakādibhir nityaṃ vyañjanaiḥ pratyahaṃ śubhā /
MBh, 1, 109, 27.2 gajāśvamahiṣādīnāṃ lajjā nāsti catuṣpadām /
MBh, 1, 110, 16.2 tāḥ sarvāḥ samatikramya nimeṣādiṣvavasthitaḥ //
MBh, 1, 111, 35.2 tatra trīñ janayāmāsa durjayādīn mahārathān //
MBh, 1, 113, 40.47 ādikalpe punaścaiva bhidyante sādhubhiḥ punaḥ /
MBh, 1, 114, 63.3 pāṇḍuḥ prītena manasā devatādīn apūjayat /
MBh, 1, 115, 13.3 tathā rājarṣayo dhīrā manuvainyādayaḥ pṛthak /
MBh, 1, 115, 28.27 garbhādhānādikṛtyāni caulopanayanāni ca /
MBh, 1, 116, 22.72 putralābhasya mahataḥ śuśrūṣādiphalaṃ tvayā /
MBh, 1, 116, 30.50 vṛddhādyupāsanāsaktāḥ satyadharmaparāyaṇāḥ /
MBh, 1, 117, 23.5 ajeyo yudhi jetārīn devatādīn na saṃśayaḥ /
MBh, 1, 118, 30.2 tathaiva nāgarā rājañ śiśyire brāhmaṇādayaḥ //
MBh, 1, 120, 19.2 āgamya cāsmai gotrādi sarvam ākhyātavāṃstadā //
MBh, 1, 123, 56.1 tato duryodhanādīṃstān dhārtarāṣṭrān mahāyaśāḥ /
MBh, 1, 123, 57.1 anyāṃśca śiṣyān bhīmādīn rājñaścaivānyadeśajān /
MBh, 1, 130, 4.1 nāsya kiṃcin na jānāmi bhojanādi cikīrṣitam /
MBh, 1, 132, 9.1 śaṇasarjarasādīni yāni dravyāṇi kānicit /
MBh, 1, 134, 14.4 muñjabalvajavaṃśādi dravyaṃ sarvaṃ ghṛtokṣitam /
MBh, 1, 143, 27.18 kāmāṃśca mukhavāsādīn ānayiṣyati bhojanam /
MBh, 1, 146, 22.3 haridrāñjanapuṣpādisaumaṅgalyayutā satī /
MBh, 1, 150, 26.6 manvādimunibhiḥ proktaṃ vedavidbhir mahātmabhiḥ /
MBh, 1, 154, 21.4 yajñasenena saṃgamya karṇaduryodhanādayaḥ /
MBh, 1, 172, 7.1 taṃ vasiṣṭhādayaḥ sarve munayastatra menire /
MBh, 1, 181, 8.8 duryodhanādayastvanye brāhmaṇaiḥ saha saṃgatāḥ /
MBh, 1, 189, 46.9 brahmahatyām avāpyātha dharmādirahitastadā /
MBh, 1, 189, 46.15 dharmādīn pāṇḍavān viddhi hriyād yā draupadīṃ tathā /
MBh, 1, 189, 46.20 sadyojātamukhādīni mukhāni ca maheśituḥ /
MBh, 1, 189, 46.24 catvāraśca bhujā viṣṇoḥ śaṅkhacakrādilāñchitāḥ /
MBh, 1, 189, 46.29 caturmūrtiścaturvyūho vāsudevādibhiḥ saha /
MBh, 1, 189, 46.32 nivṛttādilayān pañca pāñcālīṃ viddhi bhūmipa /
MBh, 1, 199, 25.18 muktāvalīṃ ca hāraṃ ca niṣkādīn kuṇḍalāni ca /
MBh, 1, 199, 25.43 rājasūyādibhir yajñaiḥ kratubhir bhūridakṣiṇaiḥ /
MBh, 1, 212, 1.294 maharṣiḥ kāśyapo hotā sadasyā nāradādayaḥ /
MBh, 1, 212, 1.301 śacī devī tathā bhadrām arundhatyādibhistadā /
MBh, 1, 213, 52.6 padmarāgendranīlādibhājaneṣu vyavasthitam /
MBh, 1, 214, 8.1 taṃ tu dhaumyādayo viprāḥ parivāryopatasthire /
MBh, 1, 215, 11.35 sāntvadānādibhir vākyaistattvataḥ kāryavattayā /
MBh, 2, 4, 34.6 gāyanti ca pranṛtyanti urvaśyādyapsarogaṇaiḥ //
MBh, 2, 5, 39.11 devādīn bhayasaṃtrastān akārpaṇyadhiyā bhṛśam //
MBh, 2, 8, 22.4 palāśānāṃ śataṃ jñeyaṃ śataṃ kāśakuśādayaḥ /
MBh, 2, 8, 29.2 tasyāṃ śiṃśapapālāśāstathā kāśakuśādayaḥ /
MBh, 2, 12, 29.5 dharmarājo hṛṣīkeśa dhaumyavyāsādibhiḥ saha /
MBh, 2, 19, 5.2 auśīnaryām ajanayat kākṣīvādīn sutān ṛṣiḥ //
MBh, 2, 19, 7.1 aṅgavaṅgādayaścaiva rājānaḥ sumahābalāḥ /
MBh, 2, 41, 13.1 śalyādīn api kasmāt tvaṃ na stauṣi vasudhādhipān /
MBh, 2, 48, 33.1 sarve mlecchāḥ sarvavarṇā ādimadhyāntajāstathā /
MBh, 2, 58, 39.2 bhīṣmadroṇakṛpādīnāṃ svedaśca samajāyata //
MBh, 2, 58, 42.1 jaharṣa karṇo 'tibhṛśaṃ saha duḥśāsanādibhiḥ /
MBh, 2, 62, 20.1 ete droṇādayaścaiva vṛddhā dharmavido janāḥ /
MBh, 2, 64, 14.1 kruddhasya tasya srotobhyaḥ karṇādibhyo narādhipa /
MBh, 2, 70, 22.1 vidurādayaśca tām ārtāṃ kuntīm āśvāsya hetubhiḥ /
MBh, 3, 1, 10.1 indrasenādayaś cainān bhṛtyāḥ paricaturdaśa /
MBh, 3, 2, 68.1 brahmādiṣu tṛṇānteṣu bhūteṣu parivartate /
MBh, 3, 12, 25.2 ācacakṣe tataḥ sarvaṃ gotranāmādi bhārata //
MBh, 3, 12, 26.2 sahito bhrātṛbhiḥ sarvair bhīmasenārjunādibhiḥ //
MBh, 3, 13, 15.1 kṣetrajñaḥ sarvabhūtānām ādir antaś ca keśava /
MBh, 3, 13, 21.1 turāyaṇādibhir deva kratubhir bhūridakṣiṇaiḥ /
MBh, 3, 16, 9.2 dravyair anekair vividhair gadasāmboddhavādibhiḥ //
MBh, 3, 16, 12.2 pramādaṃ parirakṣadbhir ugrasenoddhavādibhiḥ //
MBh, 3, 26, 11.1 nṛpāś ca nābhāgabhagīrathādayo mahīm imāṃ sāgarāntāṃ vijitya /
MBh, 3, 32, 13.1 ete hi dharmam evādau varṇayanti sadā mama /
MBh, 3, 45, 31.2 bhīṣmadroṇādayo yuddhe śakyāḥ pratisamāsitum //
MBh, 3, 46, 35.1 ye cāsya sacivā mandāḥ karṇasaubalakādayaḥ /
MBh, 3, 61, 13.1 aśvamedhādibhir vīra kratubhiḥ svāptadakṣiṇaiḥ /
MBh, 3, 80, 40.1 agniṣṭomādibhir yajñair iṣṭvā vipuladakṣiṇaiḥ /
MBh, 3, 80, 55.1 yathā surāṇāṃ sarveṣām ādis tu madhusūdanaḥ /
MBh, 3, 80, 55.2 tathaiva puṣkaraṃ rājaṃs tīrthānām ādir ucyate //
MBh, 3, 80, 89.1 yatra brahmādayo devā upāsante maheśvaram /
MBh, 3, 80, 116.2 yatra brahmādayo devāḥ siddhāś ca paramarṣayaḥ /
MBh, 3, 80, 131.1 yatra brahmādayo devā ṛṣayaḥ siddhacāraṇāḥ /
MBh, 3, 81, 3.2 yatra brahmādayo devā ṛṣayaḥ siddhacāraṇāḥ //
MBh, 3, 81, 101.1 brahmādibhiḥ surai rājann ṛṣibhiś ca tapodhanaiḥ /
MBh, 3, 81, 110.2 tvayi sarve ca dṛśyante surā brahmādayo 'nagha //
MBh, 3, 81, 115.2 yatra brahmādayo devā ṛṣayaś ca tapodhanāḥ //
MBh, 3, 81, 142.2 yatra brahmādibhir devair ṛṣibhiś ca tapodhanaiḥ /
MBh, 3, 81, 165.2 yatra brahmādayo devā ṛṣayaś ca tapodhanāḥ /
MBh, 3, 82, 3.2 yatra brahmādayo devā ṛṣayaś ca tapodhanāḥ //
MBh, 3, 83, 23.1 yatra brahmādayo devā ṛṣayaś ca tapodhanāḥ /
MBh, 3, 83, 65.2 yatra brahmādayo devā diśaś ca sadigīśvarāḥ //
MBh, 3, 89, 12.1 vajraṃ cānyāni cāstrāṇi daṇḍādīni yudhiṣṭhira /
MBh, 3, 90, 10.2 manvādibhir mahārāja tīrthayātrā bhayāpahā //
MBh, 3, 90, 13.1 yathā bhagīratho rājā rājānaś ca gayādayaḥ /
MBh, 3, 91, 10.1 prabhāsādīni tīrthāni mahendrādīṃś ca parvatān /
MBh, 3, 91, 10.1 prabhāsādīni tīrthāni mahendrādīṃś ca parvatān /
MBh, 3, 91, 10.2 gaṅgādyāḥ saritaś caiva plakṣādīṃś ca vanaspatīn /
MBh, 3, 91, 15.2 bhīmasenādibhir vīrair bhrātṛbhiḥ parivāritaḥ /
MBh, 3, 91, 27.1 indrasenādibhir bhṛtyai rathaiḥ paricaturdaśaiḥ /
MBh, 3, 106, 12.1 tvaṃ nas trātā mahārāja paracakrādibhir bhayaiḥ /
MBh, 3, 120, 2.2 teṣāṃ tu kāryeṣu bhavanti nāthāḥ śaibyādayo rāma yathā yayāteḥ //
MBh, 3, 134, 19.5 trayodaśāhāni sasāra keśī trayodaśādīnyaticchandāṃsi cāhuḥ //
MBh, 3, 148, 34.1 ītayo vyādhayas tandrī doṣāḥ krodhādayas tathā /
MBh, 3, 155, 11.1 draupadyā sahitaḥ śrīmān haiḍimbeyādibhis tathā /
MBh, 3, 156, 18.2 mahoragagaṇāś caiva suparṇāś coragādayaḥ //
MBh, 3, 156, 24.2 ayaḥśūlādibhir ghnanti rākṣasāḥ śatrusūdana //
MBh, 3, 160, 17.2 anādinidhanaṃ devaṃ prabhuṃ nārāyaṇaṃ param //
MBh, 3, 164, 5.1 sametya lokapālais tu sarvair vaivasvatādibhiḥ /
MBh, 3, 164, 41.1 nandanādīni devānāṃ vanāni bahulānyuta /
MBh, 3, 177, 3.2 kathayāmāsa tat sarvaṃ grahaṇādi viceṣṭitam //
MBh, 3, 178, 10.1 tatra vai mānuṣāllokād dānādibhir atandritaḥ /
MBh, 3, 178, 13.2 gavādibhyas tathāśvebhyo devatvam api dṛśyate //
MBh, 3, 181, 23.1 ayam ādiśarīreṇa devasṛṣṭena mānavaḥ /
MBh, 3, 186, 15.2 anādinidhanaṃ bhūtaṃ viśvam akṣayam avyayam //
MBh, 3, 186, 76.2 ādipadmālayo devaḥ pītvā svapiti bhārata //
MBh, 3, 186, 107.2 śakrādīṃścāpi paśyāmi kṛtsnān devagaṇāṃs tathā //
MBh, 3, 188, 4.2 mune bhārgava yad vṛttaṃ yugādau prabhavāpyayau //
MBh, 3, 198, 71.2 pāpātmā krodhakāmādīn doṣān āpnotyanātmavān //
MBh, 3, 199, 20.1 dhānyabījāni yānyāhur vrīhyādīni dvijottama /
MBh, 3, 202, 12.1 yathāsvaṃ grāhakānyeṣāṃ śabdādīnām imāni tu /
MBh, 3, 202, 16.1 anādinidhanaṃ jantum ātmayoniṃ sadāvyayam /
MBh, 3, 212, 15.2 bhṛgvaṅgirādibhir bhūyas tapasotthāpitas tadā //
MBh, 3, 219, 10.1 dhaniṣṭhādis tadā kālo brahmaṇā parinirmitaḥ /
MBh, 3, 224, 1.2 mārkaṇḍeyādibhir vipraiḥ pāṇḍavaiś ca mahātmabhiḥ /
MBh, 3, 225, 25.2 dhruvaṃ dinādau rajanīpraṇāśas tathā kṣapādau ca dinapraṇāśaḥ //
MBh, 3, 225, 25.2 dhruvaṃ dinādau rajanīpraṇāśas tathā kṣapādau ca dinapraṇāśaḥ //
MBh, 3, 232, 8.2 indrasenādibhiḥ sūtaiḥ saṃyatāḥ kanakadhvajāḥ //
MBh, 3, 240, 11.1 bhīṣmadroṇakṛpādīṃś ca pravekṣyantyapare 'surāḥ /
MBh, 3, 240, 46.1 duḥśāsanādayaścāsya bhrātaraḥ sarva eva te /
MBh, 3, 241, 11.1 taṃ tu prasthitam ājñāya karṇaduḥśāsanādayaḥ /
MBh, 3, 244, 14.3 indrasenādibhiścaiva preṣyair anugatāstadā //
MBh, 3, 247, 9.1 nandanādīni puṇyāni vihārāḥ puṇyakarmaṇām /
MBh, 3, 255, 48.2 mārkaṇḍeyādibhir viprair anukīrṇaṃ dadarśa ha //
MBh, 3, 261, 1.2 uktaṃ bhagavatā janma rāmādīnāṃ pṛthak pṛthak /
MBh, 3, 262, 1.3 pūjayāmāsa satkāraiḥ phalamūlādibhis tathā //
MBh, 3, 262, 31.2 nimantrayāmāsa tadā phalamūlāśanādibhiḥ //
MBh, 3, 264, 65.1 kumbhakarṇādayaś ceme nagnāḥ patitamūrdhajāḥ /
MBh, 3, 270, 25.1 tena caiva prahastādir mahān naḥ svajano hataḥ /
MBh, 3, 270, 26.2 rāmādīn samare sarvāñjahi śatrūn ariṃdama //
MBh, 3, 279, 20.1 śvaśrūṃ śarīrasatkāraiḥ sarvair ācchādanādibhiḥ /
MBh, 3, 288, 17.2 āhārādi ca sarvaṃ tat tathaiva pratyavedayat //
MBh, 3, 289, 4.1 annādisamudācāraḥ śayyāsanakṛtas tathā /
MBh, 4, 56, 14.3 vajrādīni tathāstrāṇi śakrād aham avāptavān //
MBh, 4, 67, 21.1 indrasenādayaś caiva rathais taiḥ susamāhitaiḥ /
MBh, 5, 18, 14.2 kṣipraṃ nāśaṃ gamiṣyanti karṇaduryodhanādayaḥ //
MBh, 5, 20, 2.1 sarvaṃ kauśalyam uktvādau pṛṣṭvā caivam anāmayam /
MBh, 5, 25, 11.1 ko vā kurūn droṇabhīṣmābhiguptān aśvatthāmnā śalyakṛpādibhiśca /
MBh, 5, 25, 15.1 prāṇān ādau yācyamānaḥ kuto 'nyad etad vidvan sādhanārthaṃ bravīmi /
MBh, 5, 28, 12.1 vṛṣṇyandhakā hyugrasenādayo vai kṛṣṇapraṇītāḥ sarva evendrakalpāḥ /
MBh, 5, 34, 51.1 aiśvaryamadapāpiṣṭhā madāḥ pānamadādayaḥ /
MBh, 5, 43, 7.2 krodhādayo dvādaśa yasya doṣās tathā nṛśaṃsādi ṣaḍ atra rājan /
MBh, 5, 43, 7.2 krodhādayo dvādaśa yasya doṣās tathā nṛśaṃsādi ṣaḍ atra rājan /
MBh, 5, 43, 7.3 dharmādayo dvādaśa cātatānāḥ śāstre guṇā ye viditā dvijānām //
MBh, 5, 50, 11.1 udvepate me hṛdayaṃ yadā duryodhanādayaḥ /
MBh, 5, 54, 59.1 asmākaṃ tu viśiṣṭā ye bhīṣmadroṇakṛpādayaḥ /
MBh, 5, 55, 16.2 saubhadrādīn draupadeyān kumārān vahantyaśvā devadattā bṛhantaḥ //
MBh, 5, 56, 6.2 sūryadattādibhir vīrair madirāśvapurogamaiḥ //
MBh, 5, 59, 9.2 dharmādayo bhaviṣyanti samāhūtā divaukasaḥ //
MBh, 5, 59, 10.1 bhīṣmadroṇakṛpādīnāṃ bhayād aśanisaṃmitam /
MBh, 5, 60, 16.1 bhayāni viṣaye rājan vyālādīni na santi me /
MBh, 5, 71, 7.2 balavattāṃ hi manyante bhīṣmadroṇakṛpādibhiḥ //
MBh, 5, 81, 70.1 bhīṣmadroṇādayaścaiva viduraśca mahāmatiḥ /
MBh, 5, 83, 11.1 tato bhīṣmādayaḥ sarve dhṛtarāṣṭraṃ janādhipam /
MBh, 5, 87, 3.2 duryodhanam ṛte sarve bhīṣmadroṇakṛpādayaḥ //
MBh, 5, 92, 34.1 dhṛtarāṣṭraṃ puraskṛtya bhīṣmadroṇādayastataḥ /
MBh, 5, 102, 10.3 sumukhasya guṇaiścaiva śīlaśaucadamādibhiḥ //
MBh, 5, 108, 1.3 sadā salilarājasya pratiṣṭhā cādir eva ca //
MBh, 5, 108, 4.2 jāyate taruṇaḥ somaḥ śuklasyādau tamisrahā //
MBh, 5, 108, 17.2 anādinidhanasyātra viṣṇoḥ sthānam anuttamam //
MBh, 5, 112, 10.1 pratigṛhya ca satkāram arghādiṃ bhojanaṃ varam /
MBh, 5, 127, 50.1 yacca tvaṃ manyase mūḍha bhīṣmadroṇakṛpādayaḥ /
MBh, 5, 129, 18.1 ṛṣayo 'ntarhitā jagmustataste nāradādayaḥ /
MBh, 5, 135, 24.1 tato visarjayāmāsa bhīṣmādīn kurupuṃgavān /
MBh, 5, 139, 9.1 sa hi me jātakarmādi kārayāmāsa mādhava /
MBh, 5, 148, 7.1 sāma ādau prayuktaṃ me rājan saubhrātram icchatā /
MBh, 5, 149, 81.2 dhanūṃṣi kavacādīni hṛdy abhūvan nṛṇāṃ tadā //
MBh, 5, 154, 16.1 sahākrūraprabhṛtibhir gadasāmbolmukādibhiḥ /
MBh, 5, 161, 3.1 bhīmasenādibhir guptāṃ sārjunaiśca mahārathaiḥ /
MBh, 5, 162, 1.3 kim akurvanta me mandāḥ putrā duryodhanādayaḥ //
MBh, 5, 166, 33.2 vajrādīni ca mukhyāni nānāpraharaṇāni vai //
MBh, 5, 179, 6.2 gṛhāṇa sarvaṃ kauravya rathādi bharatarṣabha //
MBh, 5, 190, 1.3 tato lekhyādiṣu tathā śilpeṣu ca paraṃ gatā /
MBh, 6, 13, 33.2 diggajā bharataśreṣṭha vāmanairāvatādayaḥ /
MBh, 6, 21, 9.2 pitāmahaḥ kila purā mahendrādīn divaukasaḥ //
MBh, 6, 21, 16.2 tatprasādāddhi trailokyaṃ prāptaṃ śakrādibhiḥ suraiḥ //
MBh, 6, BhaGī 2, 28.1 avyaktādīni bhūtāni vyaktamadhyāni bhārata /
MBh, 6, BhaGī 3, 20.1 karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ /
MBh, 6, BhaGī 4, 26.1 śrotrādīnīndriyāṇyanye saṃyamāgniṣu juhvati /
MBh, 6, BhaGī 4, 26.2 śabdādīnviṣayānanya indriyāgniṣu juhvati //
MBh, 6, BhaGī 5, 22.2 ādyantavantaḥ kaunteya na teṣu ramate budhaḥ //
MBh, 6, BhaGī 9, 7.2 kalpakṣaye punastāni kalpādau visṛjāmyaham //
MBh, 6, BhaGī 10, 2.2 ahamādirhi devānāṃ maharṣīṇāṃ ca sarvaśaḥ //
MBh, 6, BhaGī 10, 20.2 ahamādiśca madhyaṃ ca bhūtānāmanta eva ca //
MBh, 6, BhaGī 10, 32.1 sargāṇāmādirantaśca madhyaṃ caivāhamarjuna /
MBh, 6, BhaGī 11, 16.2 nāntaṃ na madhyaṃ na punastavādiṃ paśyāmi viśveśvara viśvarūpa //
MBh, 6, BhaGī 13, 9.1 asaktiranabhiṣvaṅgaḥ putradāragṛhādiṣu /
MBh, 6, BhaGī 15, 3.1 na rūpamasyeha tathopalabhyate nānto na cādirna ca saṃpratiṣṭhā /
MBh, 6, BhaGī 18, 51.2 śabdādīnviṣayāṃstyaktvā rāgadveṣau vyudasya ca //
MBh, 6, 41, 99.2 dhṛṣṭadyumnādayaḥ sarve punar jahṛṣire mudā //
MBh, 6, 47, 3.1 duḥśāsanādīn bhrātṝṃśca sa sarvān eva bhārata /
MBh, 6, 55, 89.2 yathādipadmaṃ taruṇārkavarṇaṃ rarāja nārāyaṇanābhijātam //
MBh, 6, 62, 39.1 dvāparasya yugasyānte ādau kaliyugasya ca /
MBh, 6, 71, 27.1 tathā bhīṣmakṛpadroṇaśalyaduryodhanādibhiḥ /
MBh, 6, 76, 18.2 vimathyato devamahāsuraughair yathārṇavasyādiyuge tadānīm //
MBh, 6, 77, 16.3 citrasenādayaḥ śūrā abhyarakṣan pitāmaham //
MBh, 6, 81, 10.3 bhīṣmaṃ yiyāsur yudhi saṃdadarśa duryodhanaṃ saindhavādīṃśca rājñaḥ //
MBh, 6, 81, 11.2 utsṛjya rājānam anantavīryo jayadrathādīṃśca nṛpānmahaujāḥ /
MBh, 6, 82, 45.1 arjuno 'tha suśarmādīn rājñastān sapadānugān /
MBh, 6, 110, 7.1 citrasenādayaścaiva putrāstava viśāṃ pate /
MBh, 7, 11, 5.1 tato duryodhanaścintya karṇaduḥśāsanādibhiḥ /
MBh, 7, 15, 49.1 tato 'vahāraṃ cakruste droṇaduryodhanādayaḥ /
MBh, 7, 33, 3.1 satyadharmaparo dātā viprapūjādibhir guṇaiḥ /
MBh, 7, 52, 7.2 duḥśāsanādayaḥ śaktāstrātum apyantakādritam //
MBh, 7, 57, 45.2 jñātvaikaṃ bhūtabhavyādiṃ sarvabhūtabhavodbhavam //
MBh, 7, 69, 52.2 atha pārśve sthitaṃ viṣṇuṃ śakrādīṃśca surottamān /
MBh, 7, 84, 9.2 abhyadravanta saṃkruddhā bhīmasenādayo nṛpa //
MBh, 7, 87, 11.2 gupto rathavaraśreṣṭhair drauṇikarṇakṛpādibhiḥ //
MBh, 7, 90, 4.2 na hi te sukṛtaṃ kiṃcid ādau madhye ca bhārata /
MBh, 7, 97, 9.1 kṛtavarmādibhiḥ śūrair yattair bahubhir āhave /
MBh, 7, 111, 29.1 tau rathābhyāṃ mahārāja maṇḍalāvartanādiṣu /
MBh, 7, 121, 19.1 tavātmajo 'yaṃ martyeṣu kulaśīladamādibhiḥ /
MBh, 7, 124, 15.1 anādinidhanaṃ devaṃ lokakartāram avyayam /
MBh, 7, 127, 11.1 adya me bhrātaraḥ kṣīṇāścitrasenādayo yudhi /
MBh, 7, 149, 8.2 droṇakarṇādibhiḥ sārdhaṃ paryāpto 'haṃ dviṣadvadhe /
MBh, 7, 152, 6.1 cukruśur nedam astīti droṇadrauṇikṛpādayaḥ /
MBh, 7, 153, 8.2 dhṛṣṭadyumnaśikhaṇḍyādīn pāñcālānāṃ mahārathān //
MBh, 7, 158, 1.2 karṇaduryodhanādīnāṃ śakuneḥ saubalasya ca /
MBh, 7, 160, 5.1 divyānyastrāṇi sarvāṇi brahmāstrādīni yānyapi /
MBh, 7, 160, 17.1 gandharvā ghoṣayātrāyāṃ citrasenādayo jitāḥ /
MBh, 8, 19, 43.1 taṃ tu kṛcchragataṃ dṛṣṭvā karṇadrauṇikṛpādayaḥ /
MBh, 8, 24, 82.1 tottrādayaś ca rājendra vaṣaṭkāras tathaiva ca /
MBh, 8, 30, 38.3 saktuvāṭyāvalipteṣu śvādilīḍheṣu nirghṛṇāḥ //
MBh, 8, 43, 65.2 kṛpakarṇādayo vīrā ṛṣabhāṇām ivarṣabhāḥ //
MBh, 8, 57, 3.2 bhīmasenādayaś caite yodhayanti mahārathān /
MBh, 9, 16, 44.2 bhūmyantarikṣādijalāśayāni prasahya bhūtāni nihantum īśām //
MBh, 9, 32, 41.2 vairasya cādikartāsau śakunir nihato yudhi //
MBh, 9, 37, 36.1 brahmādibhiḥ surai rājann ṛṣibhiśca tapodhanaiḥ /
MBh, 9, 37, 45.2 tvayi sarve sma dṛśyante surā brahmādayo 'nagha //
MBh, 9, 46, 5.3 ādau kṛtayuge tasmin vartamāne yathāvidhi /
MBh, 9, 47, 59.1 tasyāstu jātakarmādi kṛtvā sarvaṃ tapodhanaḥ /
MBh, 9, 53, 27.1 duryodhano hate sainye pradruteṣu kṛpādiṣu /
MBh, 9, 55, 32.2 vairāgner ādikartā ca śakuniḥ saubalo hataḥ //
MBh, 9, 64, 23.2 kṛpādīn sa tadā vīrān sarvān eva narādhipaḥ //
MBh, 10, 3, 15.2 kartum ārabhate prīto maraṇādiṣu karmasu //
MBh, 10, 17, 9.1 ādir eṣa hi bhūtānāṃ madhyam antaśca bhārata /
MBh, 10, 17, 15.1 sa bhūtānyasṛjat sapta dakṣādīṃstu prajāpatīn /
MBh, 10, 18, 4.2 tarasā bhāgam anvicchan dhanur ādau sasarja ha //
MBh, 11, 1, 28.1 ādāveva manuṣyeṇa vartitavyaṃ yathā kṣamam /
MBh, 11, 23, 32.2 anapetāni vai śūrād yathaivādau prajāpateḥ //
MBh, 11, 26, 27.2 sudharmā dhaumyasahita indrasenādayastathā //
MBh, 12, 2, 16.1 rāmastaṃ pratijagrāha pṛṣṭvā gotrādi sarvaśaḥ /
MBh, 12, 9, 26.2 sarvāstāḥ samabhityajya nimeṣādivyavasthitaḥ //
MBh, 12, 11, 12.1 mantro 'yaṃ jātakarmādi brāhmaṇasya vidhīyate /
MBh, 12, 15, 28.1 bhūmiṃ bhittvauṣadhīśchittvā vṛkṣādīn aṇḍajān paśūn /
MBh, 12, 35, 12.1 ādhānādīni karmāṇi śaktimānna karoti yaḥ /
MBh, 12, 37, 4.2 dharmaṃ papracchur āsīnam ādikāle prajāpatim //
MBh, 12, 38, 25.1 suhṛdāṃ cāsmadādīnāṃ draupadyāśca paraṃtapa /
MBh, 12, 46, 8.2 anādinidhanaś cādyas tvam eva puruṣottama //
MBh, 12, 47, 20.1 purāṇe puruṣaḥ prokto brahmā prokto yugādiṣu /
MBh, 12, 47, 47.2 anādir ādir viśvasya tasmai viśvātmane namaḥ //
MBh, 12, 47, 53.1 pañcabhūtātmabhūtāya bhūtādinidhanātmane /
MBh, 12, 48, 1.3 kṛpādayaśca te sarve catvāraḥ pāṇḍavāśca ha //
MBh, 12, 50, 8.2 catvāraḥ pāṇḍavāścaiva te ca śāradvatādayaḥ //
MBh, 12, 50, 10.2 vyāsādīṃstān ṛṣīn paścād gāṅgeyam upatasthire //
MBh, 12, 52, 31.2 hayaiḥ suparṇair iva cāśugāmibhiḥ padātibhiścāttaśarāsanādibhiḥ //
MBh, 12, 56, 12.1 ādāveva kuruśreṣṭha rājñā rañjanakāmyayā /
MBh, 12, 58, 29.1 tato dvijātīn abhivādya keśavaḥ kṛpaśca te caiva yudhiṣṭhirādayaḥ /
MBh, 12, 59, 3.1 vyāsādīn abhivādyarṣīn sarvaistaiścābhinanditāḥ /
MBh, 12, 59, 13.3 yathā rājyaṃ samutpannam ādau kṛtayuge 'bhavat //
MBh, 12, 59, 24.2 lobhamohādibhir bhāvaistato no bhayam āviśat //
MBh, 12, 59, 42.2 jaṅgamājaṅgamāścoktāścūrṇayogā viṣādayaḥ //
MBh, 12, 61, 3.2 ādhānādīni karmāṇi prāpya vedam adhītya ca //
MBh, 12, 61, 6.2 kartavyānīha vipreṇa rājann ādau vipaścitā //
MBh, 12, 63, 16.2 saṃtānādīni karmāṇi kṛtvā somaṃ niṣevya ca //
MBh, 12, 63, 17.2 rājasūyāśvamedhādīnmakhān anyāṃstathaiva ca //
MBh, 12, 64, 11.2 anādimadhyanidhanaṃ devaṃ nārāyaṇaṃ prati //
MBh, 12, 64, 23.2 na brāhmaṇā na ca lokādikartā na saddharmā nādidharmā bhaveyuḥ //
MBh, 12, 64, 23.2 na brāhmaṇā na ca lokādikartā na saddharmā nādidharmā bhaveyuḥ //
MBh, 12, 64, 25.2 yuge yuge hyādidharmāḥ pravṛttā lokajyeṣṭhaṃ kṣatradharmaṃ vadanti //
MBh, 12, 65, 35.1 ādau pravartite cakre tathaivādiparāyaṇe /
MBh, 12, 65, 35.1 ādau pravartite cakre tathaivādiparāyaṇe /
MBh, 12, 69, 3.3 yat kāryaṃ pārthivenādau pārthivaprakṛtena vā //
MBh, 12, 78, 19.1 kuladeśādidharmāṇāṃ prathitānāṃ yathāvidhi /
MBh, 12, 80, 2.3 ādau chandāṃsi vijñāya dvijānāṃ śrutam eva ca //
MBh, 12, 104, 15.1 ādimadhyāvasānajñaḥ pracchannaṃ ca vicārayet /
MBh, 12, 105, 53.1 asaṃbhave śriyo rājan hīnasya sacivādibhiḥ /
MBh, 12, 121, 27.1 antaścādiśca madhyaṃ ca kṛtyānāṃ ca prapañcanam /
MBh, 12, 122, 53.1 ityeṣa daṇḍo vikhyāta ādau madhye tathāvare /
MBh, 12, 123, 7.2 vimuktastamasā sarvān dharmādīn kāmanaiṣṭhikān //
MBh, 12, 124, 1.3 dharmasya śīlam evādau tato me saṃśayo mahān //
MBh, 12, 135, 18.1 ādau na kurute śreyaḥ kuśalo 'smīti yaḥ pumān /
MBh, 12, 138, 40.2 pāṣaṇḍāṃstāpasādīṃśca pararāṣṭraṃ praveśayet //
MBh, 12, 139, 38.1 hīnād ādeyam ādau syāt samānāt tadanantaram /
MBh, 12, 150, 32.2 krodhādibhir avacchanno mithyā vadasi śalmale //
MBh, 12, 152, 6.2 kūṭavidyādayaścaiva rūpaiśvaryamadastathā //
MBh, 12, 153, 8.1 etayā yā pravṛttiśca vṛddhyādīn yāṃśca pṛcchasi /
MBh, 12, 155, 4.1 auṣadhānyagadādīni tisro vidyāśca saṃskṛtāḥ /
MBh, 12, 160, 70.1 aser etāni rūpāṇi durvācādīni nirdiśet /
MBh, 12, 162, 22.1 doṣāṃśca lobhamohādīn artheṣu yuvatiṣvatha /
MBh, 12, 175, 11.2 anādinidhano devastathābhedyo 'jarāmaraḥ //
MBh, 12, 177, 37.2 traisvaryeṇa tu sarvatra sthito 'pi paṭahādiṣu //
MBh, 12, 181, 20.1 ādidevasamudbhūtā brahmamūlākṣayāvyayā /
MBh, 12, 182, 2.2 jātakarmādibhir yastu saṃskāraiḥ saṃskṛtaḥ śuciḥ /
MBh, 12, 183, 11.3 krodhalobhamohamānānṛtādibhir avacchannā na khalvasmiṃl loke na cāmutra sukham āpnuvanti /
MBh, 12, 183, 11.5 vadhabandharogaparikleśādibhiśca kṣutpipāsāśramakṛtair upatāpair upatapyante /
MBh, 12, 184, 8.4 samyag atra śaucasaṃskāravinayaniyamapraṇīto vinītātmā ubhe saṃdhye bhāskarāgnidaivatānyupasthāya vihāya tandrālasye guror abhivādanavedābhyāsaśravaṇapavitrīkṛtāntarātmā triṣavaṇam upaspṛśya brahmacaryāgniparicaraṇaguruśuśrūṣānityo bhaikṣādisarvaniveditāntarātmā guruvacananirdeśānuṣṭhānāpratikūlo guruprasādalabdhasvādhyāyatatparaḥ syāt //
MBh, 12, 195, 14.2 śrotrādiyuktaḥ sumanāḥ subuddhir liṅgāt tathā gacchati liṅgam anyat //
MBh, 12, 195, 19.2 nānāśrayāḥ karmasu vartamānāḥ śrotrādayaḥ pañca guṇāñ śrayante //
MBh, 12, 196, 5.1 śrotrādīni na paśyanti svaṃ svam ātmānam ātmanā /
MBh, 12, 197, 11.2 manaḥ śrotrādibhir yuktaṃ śabdādīn sādhu paśyati //
MBh, 12, 197, 11.2 manaḥ śrotrādibhir yuktaṃ śabdādīn sādhu paśyati //
MBh, 12, 197, 12.1 yastāṃstyajati śabdādīn sarvāśca vyaktayastathā /
MBh, 12, 199, 3.1 tadvad goṣu manuṣyeṣu tadvaddhastimṛgādiṣu /
MBh, 12, 199, 12.2 nādir na madhyaṃ naivāntastasya devasya vidyate //
MBh, 12, 199, 17.2 na yatnasādhyaṃ tad brahma nādimadhyaṃ na cāntavat //
MBh, 12, 199, 18.1 ṛcām ādistathā sāmnāṃ yajuṣām ādir ucyate /
MBh, 12, 199, 18.1 ṛcām ādistathā sāmnāṃ yajuṣām ādir ucyate /
MBh, 12, 199, 18.2 antaścādimatāṃ dṛṣṭo na cādir brahmaṇaḥ smṛtaḥ //
MBh, 12, 202, 20.1 tato devādidevaḥ sa yogātmā yogasārathiḥ /
MBh, 12, 203, 14.2 pralaye prakṛtiṃ prāpya yugādau sṛjate prabhuḥ //
MBh, 12, 203, 16.1 atha yad yad yadā bhāvi kālayogād yugādiṣu /
MBh, 12, 204, 7.2 yenaitad vartate cakram anādinidhanaṃ mahat //
MBh, 12, 205, 4.2 kāmakrodhādibhir bhāvair yukto rājasatāmasaiḥ //
MBh, 12, 206, 18.2 duḥkhādyantair duḥkhamadhyair naraḥ śārīramānasaiḥ //
MBh, 12, 217, 48.2 anādinidhanaṃ cāhur akṣaraṃ param eva ca //
MBh, 12, 221, 73.2 kṛṣyādiṣvabhavan saktā mūrkhāḥ śrāddhānyabhuñjata //
MBh, 12, 224, 1.2 ādyantaṃ sarvabhūtānāṃ śrotum icchāmi kaurava /
MBh, 12, 224, 24.2 kṛte tretādiṣveteṣāṃ pādaśo hrasate vayaḥ //
MBh, 12, 224, 29.1 rātris tāvattithī brāhmī tadādau viśvam īśvaraḥ /
MBh, 12, 224, 55.2 anādinidhanā nityā vāg utsṛṣṭā svayaṃbhuvā //
MBh, 12, 224, 71.1 vihitaṃ kālanānātvam anādinidhanaṃ tathā /
MBh, 12, 224, 74.1 pratyāhāraṃ tu vakṣyāmi śarvaryādau gate 'hani /
MBh, 12, 225, 16.2 yugasāhasrayor ādāvahno rātryāstathaiva ca //
MBh, 12, 229, 7.1 kṛṣyādīni hi karmāṇi sasyasaṃharaṇāni ca /
MBh, 12, 229, 25.1 ādiṃ te nidhanaṃ caiva karma cātītya sarvaśaḥ /
MBh, 12, 230, 14.1 tretādau sakalā vedā yajñā varṇāśramāstathā /
MBh, 12, 230, 19.1 visṛtaṃ kālanānātvam anādinidhanaṃ ca yat /
MBh, 12, 249, 18.1 tām āhūya tadā devo lokānām ādir īśvaraḥ /
MBh, 12, 256, 6.1 ahiṃsādikṛtaṃ karma iha caiva paratra ca /
MBh, 12, 258, 17.2 śarīrādīni deyāni pitā tvekaḥ prayacchati //
MBh, 12, 277, 25.1 kṣutpipāsādayo bhāvā jitā yasyeha dehinaḥ /
MBh, 12, 285, 14.2 vaṭastāṇḍyaḥ kṛpaścaiva kakṣīvān kamaṭhādayaḥ //
MBh, 12, 290, 3.3 vihitaṃ yatibhir buddhaiḥ kapilādibhir īśvaraiḥ //
MBh, 12, 292, 44.1 śrotrādīni tu sarvāṇi pañca karmendriyāṇi ca /
MBh, 12, 292, 44.2 vāgādīni pravartante guṇeṣveva guṇaiḥ saha /
MBh, 12, 293, 39.1 anādinidhano 'nantaḥ sarvadarśī nirāmayaḥ /
MBh, 12, 295, 14.1 guṇānāṃ mahadādīnām utpadyati parasparam /
MBh, 12, 301, 14.2 ādau madhye tathā cānte yathātattvena tattvavit //
MBh, 12, 302, 13.2 anādinidhanāv etāvubhāveva mahāmune /
MBh, 12, 306, 82.1 brahmādīnāṃ khecarāṇāṃ kṣitau ca ye cādhastāt saṃvasante narendra /
MBh, 12, 308, 19.2 chatrādiṣu vimuktasya muktāyāśca tridaṇḍake //
MBh, 12, 308, 22.1 chatrādiṣu viśeṣeṣu muktaṃ māṃ viddhi sarvaśaḥ /
MBh, 12, 308, 42.1 tridaṇḍādiṣu yadyasti mokṣo jñānena kenacit /
MBh, 12, 308, 42.2 chatrādiṣu kathaṃ na syāt tulyahetau parigrahe //
MBh, 12, 308, 49.2 kiṃ tad evārthasāmānyaṃ chatrādiṣu na lakṣyate //
MBh, 12, 308, 80.1 eṣām ekaikaśo 'rthānāṃ saukṣmyādīnāṃ sulakṣaṇam /
MBh, 12, 308, 86.1 tānyetāni yathoktāni saukṣmyādīni janādhipa /
MBh, 12, 308, 116.1 bindunyāsādayo 'vasthāḥ śukraśoṇitasaṃbhavāḥ /
MBh, 12, 308, 150.2 śirorogādibhī rogaistathaiva vinipātibhiḥ //
MBh, 12, 308, 164.2 chatrādiṣu viśeṣeṣu kathaṃ saṅgaḥ punar nṛpa //
MBh, 12, 312, 38.1 pādyādīni pratigrāhya pūjayā parayārcya ca /
MBh, 12, 314, 43.2 parīkṣeta tathā śiṣyān īkṣet kulaguṇādibhiḥ //
MBh, 12, 315, 38.1 udayaṃ jyotiṣāṃ śaśvat somādīnāṃ karoti yaḥ /
MBh, 12, 320, 26.2 guṇān saṃtyajya śabdādīn padam adhyagamat param //
MBh, 12, 325, 4.3 amṛta vyoma sanātana sadasadvyaktāvyakta ṛtadhāman pūrvādideva vasuprada prajāpate suprajāpate vanaspate /
MBh, 12, 325, 4.12 vālakhilya vaikhānasa abhagnayoga abhagnaparisaṃkhyāna yugāde yugamadhya yuganidhana ākhaṇḍala prācīnagarbha kauśika /
MBh, 12, 326, 10.3 tam uvāca nataṃ mūrdhnā devānām ādir avyayaḥ //
MBh, 12, 326, 58.1 matputratvaṃ ca kalpādau lokādhyakṣatvam eva ca /
MBh, 12, 326, 69.2 aniruddhāt tathā brahmā tatrādikamalodbhavaḥ //
MBh, 12, 326, 70.2 etāṃ sṛṣṭiṃ vijānīhi kalpādiṣu punaḥ punaḥ //
MBh, 12, 326, 105.1 sargasyādau smṛto brahmā prajāsargakaraḥ prabhuḥ /
MBh, 12, 327, 23.3 yathāvṛttaṃ hi kalpādau dṛṣṭaṃ me jñānacakṣuṣā //
MBh, 12, 327, 69.1 eṣa lokagurur brahmā jagadādikaraḥ prabhuḥ /
MBh, 12, 327, 89.1 sa ādiḥ sa madhyaḥ sa cāntaḥ prajānāṃ sa dhātā sa dheyaḥ sa kartā sa kāryam /
MBh, 12, 327, 89.2 yugānte sa suptaḥ susaṃkṣipya lokān yugādau prabuddho jagaddhyutsasarja //
MBh, 12, 329, 9.1 viśvaṃ brahmāsṛjat pūrvaṃ sarvādir niravaskaram /
MBh, 12, 330, 25.1 na cādiṃ na madhyaṃ tathā naiva cāntaṃ kadācid vidante surāścāsurāśca /
MBh, 12, 331, 6.1 yatrāviśanti kalpānte sarve brahmādayaḥ surāḥ /
MBh, 12, 335, 22.1 tāvapaśyat sa bhagavān anādinidhano 'cyutaḥ /
MBh, 12, 336, 10.1 saṃmitaḥ sāmavedena puraivādiyuge kṛtaḥ /
MBh, 12, 336, 31.1 tataḥ prāvartata tadā ādau kṛtayugaṃ śubham /
MBh, 12, 336, 37.3 kṛtādau kuruśārdūla dharmam etam adhītavān //
MBh, 12, 336, 45.1 pitāmahāya śuddhāya yugādau lokadhāriṇe /
MBh, 12, 336, 47.1 tretāyugādau ca punar vivasvānmanave dadau /
MBh, 12, 337, 5.1 tam ādikāleṣu mahāvibhūtir nārāyaṇo brahmamahānidhānam /
MBh, 12, 337, 16.2 ādikālodbhavaṃ viprāstapasādhigataṃ mayā //
MBh, 12, 337, 39.1 tam uvāca nataṃ mūrdhnā devānām ādir avyayaḥ /
MBh, 12, 338, 6.1 utsargeṇāpavādena ṛṣibhiḥ kapilādibhiḥ /
MBh, 12, 347, 2.1 taṃ bhāryā samabhikrāmat pādaśaucādibhir guṇaiḥ /
MBh, 13, 1, 31.1 mṛtpātrasya kriyāyāṃ hi daṇḍacakrādayo yathā /
MBh, 13, 1, 33.2 sarva ete hyasvavaśā daṇḍacakrādayo yathā /
MBh, 13, 6, 32.1 aśvamedhādibhir yajñaiḥ satkṛtaḥ kosalādhipaḥ /
MBh, 13, 10, 29.1 yathopadiṣṭaṃ medhāvī darbhādīṃstān yathātatham /
MBh, 13, 14, 7.2 na vidur yasya nidhanam ādiṃ vā sūkṣmadarśinaḥ /
MBh, 13, 14, 13.1 pradyumnacārudeṣṇādīn rukmiṇyā vīkṣya putrakān /
MBh, 13, 14, 41.1 supūjitaṃ devagaṇair mahātmabhiḥ śivādibhir bhārata puṇyakarmabhiḥ /
MBh, 13, 14, 161.3 ādistvam asi lokānāṃ saṃhartā kāla eva ca //
MBh, 13, 14, 174.1 evam uktastataḥ śarvaḥ surair brahmādibhistathā /
MBh, 13, 14, 182.1 sa eṣa bhagavān devaḥ sarvatattvādir avyayaḥ /
MBh, 13, 15, 29.2 tato 'ham astuvaṃ sthāṇuṃ stutaṃ brahmādibhiḥ suraiḥ //
MBh, 13, 15, 32.2 tvam ādiḥ sarvabhūtānāṃ saṃhāraśca tvam eva hi //
MBh, 13, 15, 38.1 ādir guṇānāṃ sarveṣāṃ bhavān vai jīvanāśrayaḥ /
MBh, 13, 15, 42.1 phalaṃ tvam asi tigmāṃśo nimeṣādiṣu karmasu /
MBh, 13, 16, 38.1 ayaṃ brahmādibhiḥ siddhair guhāyāṃ gopitaḥ prabhuḥ /
MBh, 13, 16, 46.1 eṣa kālagatiścitrā saṃvatsarayugādiṣu /
MBh, 13, 16, 53.2 brahmādi stambaparyantaṃ bhūtādi sad asacca yat //
MBh, 13, 16, 53.2 brahmādi stambaparyantaṃ bhūtādi sad asacca yat //
MBh, 13, 16, 73.1 yāni ca prathitānyādau taṇḍir ākhyātavānmama /
MBh, 13, 17, 1.3 prāñjaliḥ prāha viprarṣir nāmasaṃhāram āditaḥ //
MBh, 13, 17, 8.1 yasyādir madhyam antaśca surair api na gamyate /
MBh, 13, 17, 11.1 anādinidhanasyāhaṃ sarvayoner mahātmanaḥ /
MBh, 13, 17, 36.1 sarvakarmā svayaṃbhūśca ādir ādikaro nidhiḥ /
MBh, 13, 17, 151.1 yaṃ na brahmādayo devā vidur yaṃ na maharṣayaḥ /
MBh, 13, 24, 44.1 daivaṃ vāpyatha vā pitryaṃ yo 'śnīyād brāhmaṇādiṣu /
MBh, 13, 24, 45.1 āśauco brāhmaṇo rājan yo 'śnīyād brāhmaṇādiṣu /
MBh, 13, 27, 51.1 yathopajīvināṃ dhenur devādīnāṃ dharā smṛtā /
MBh, 13, 27, 52.1 devāḥ somārkasaṃsthāni yathā satrādibhir makhaiḥ /
MBh, 13, 27, 58.1 haṃsādibhiḥ subahubhir vividhaiḥ pakṣibhir vṛtām /
MBh, 13, 28, 4.2 brāhmaṇyaṃ tāta duṣprāpaṃ varṇaiḥ kṣatrādibhistribhiḥ /
MBh, 13, 37, 16.1 śrutismṛtītihāsādipurāṇāraṇyavedinaḥ /
MBh, 13, 40, 35.2 makṣikāmaśakādīnāṃ vapur dhārayate 'pi ca //
MBh, 13, 49, 27.2 ātmavad vai prayuñjīran saṃskāraṃ brāhmaṇādayaḥ //
MBh, 13, 61, 56.1 pañca pūrvādipuruṣāḥ ṣaṭ ca ye vasudhāṃ gatāḥ /
MBh, 13, 63, 21.2 narakādīṃśca saṃkleśānnāpnotīti viniścayaḥ //
MBh, 13, 70, 15.2 vaivasvato 'rghyādibhir arhaṇaiśca bhavatkṛte pūjayāmāsa māṃ saḥ //
MBh, 13, 75, 3.2 tasmāt pūrvaṃ hyādikāle pravṛttaṃ gavāṃ dāne śṛṇu rājan vidhiṃ me //
MBh, 13, 75, 17.1 evam etān guṇān vṛddhān gavādīnāṃ yathākramam /
MBh, 13, 85, 44.1 varuṇaścādito vipra jagrāha prabhur īśvaraḥ /
MBh, 13, 85, 52.2 sthāpayiṣyanti cātmānaṃ yugādinidhane tathā //
MBh, 13, 85, 53.2 devaśreṣṭhasya lokādau vāruṇīṃ bibhratastanum //
MBh, 13, 87, 18.1 kṛṣṇapakṣe daśamyādau varjayitvā caturdaśīm /
MBh, 13, 91, 39.1 palāṇḍuḥ saubhañjanakastathā gṛñjanakādayaḥ /
MBh, 13, 101, 12.1 tam arghyādibhir abhyarcya bhārgavaṃ so 'surādhipaḥ /
MBh, 13, 101, 28.1 jalajāni ca mālyāni padmādīni ca yāni ca /
MBh, 13, 101, 41.1 atha sarjarasādīnāṃ gandhaiḥ pārthivadāravaiḥ /
MBh, 13, 107, 103.2 pravṛttaṃ ca hitaṃ coktvā bhojanādyantayostathā //
MBh, 13, 112, 103.1 varṇakādīṃstathā gandhāṃścorayitvā tu mānavaḥ /
MBh, 13, 116, 30.2 khādakārtham ato hiṃsā mṛgādīnāṃ pravartate //
MBh, 13, 133, 2.2 dātā brāhmaṇasatkartā dīnāndhakṛpaṇādiṣu /
MBh, 13, 133, 6.2 sahāpsarobhir mudito ramitvā nandanādiṣu //
MBh, 13, 133, 23.1 śvapākapulkasādīnāṃ kutsitānām acetasām /
MBh, 13, 135, 6.1 anādinidhanaṃ viṣṇuṃ sarvalokamaheśvaram /
MBh, 13, 135, 11.1 yataḥ sarvāṇi bhūtāni bhavantyādiyugāgame /
MBh, 13, 135, 18.2 anādinidhano dhātā vidhātā dhātur uttamaḥ //
MBh, 13, 135, 46.1 yugādikṛd yugāvarto naikamāyo mahāśanaḥ /
MBh, 13, 136, 11.1 sarvaśilpādinidhayo nipuṇāḥ sūkṣmadarśinaḥ /
MBh, 13, 136, 12.1 ādimadhyāvasānānāṃ jñātāraśchinnasaṃśayāḥ /
MBh, 13, 146, 27.2 śakrādiṣu ca deveṣu tasya caiśvaryam ucyate //
MBh, 13, 153, 16.2 dvaipāyanādīn viprāṃśca taiśca pratyabhinanditaḥ //
MBh, 13, 154, 4.3 saha tair munibhiḥ sarvais tadā vyāsādibhir nṛpa //
MBh, 14, 17, 13.2 atha codbandhanādīni parītāni vyavasyati //
MBh, 14, 20, 8.2 janmādimūrtibhedānāṃ karma bhūteṣu vartate //
MBh, 14, 20, 11.1 yatra brahmādayo yuktāstad akṣaram upāsate /
MBh, 14, 33, 7.2 ādyantavanti karmāṇi śarīraṃ karmabandhanam //
MBh, 14, 35, 13.1 bhūtabhavyabhaviṣyādidharmakāmārthaniścayam /
MBh, 14, 40, 1.3 ādir guṇānāṃ sarveṣāṃ prathamaḥ sarga ucyate //
MBh, 14, 40, 8.3 viṣṇur evādisargeṣu svayaṃbhūr bhavati prabhuḥ //
MBh, 14, 42, 15.2 śrotrādīnyapi pañcāhur buddhiyuktāni tattvataḥ //
MBh, 14, 43, 37.1 ādimadhyāvasānāntaṃ sṛjyamānam acetanam /
MBh, 14, 44, 1.2 yad ādimadhyaparyantaṃ grahaṇopāyam eva ca /
MBh, 14, 44, 2.1 ahaḥ pūrvaṃ tato rātrir māsāḥ śuklādayaḥ smṛtāḥ /
MBh, 14, 44, 2.2 śraviṣṭhādīni ṛkṣāṇi ṛtavaḥ śiśirādayaḥ //
MBh, 14, 44, 2.2 śraviṣṭhādīni ṛkṣāṇi ṛtavaḥ śiśirādayaḥ //
MBh, 14, 44, 3.1 bhūmir ādistu gandhānāṃ rasānām āpa eva ca /
MBh, 14, 44, 3.2 rūpāṇāṃ jyotir ādistu sparśādir vāyur ucyate /
MBh, 14, 44, 3.2 rūpāṇāṃ jyotir ādistu sparśādir vāyur ucyate /
MBh, 14, 44, 3.3 śabdasyādistathākāśam eṣa bhūtakṛto guṇaḥ //
MBh, 14, 44, 4.1 ataḥ paraṃ pravakṣyāmi bhūtānām ādim uttamam /
MBh, 14, 44, 4.2 ādityo jyotiṣām ādir agnir bhūtādir iṣyate //
MBh, 14, 44, 4.2 ādityo jyotiṣām ādir agnir bhūtādir iṣyate //
MBh, 14, 44, 6.1 gāyatrī chandasām ādiḥ paśūnām aja ucyate /
MBh, 14, 44, 6.2 gāvaścatuṣpadām ādir manuṣyāṇāṃ dvijātayaḥ //
MBh, 14, 44, 7.1 śyenaḥ patatriṇām ādir yajñānāṃ hutam uttamam /
MBh, 14, 44, 8.1 kṛtam ādir yugānāṃ ca sarveṣāṃ nātra saṃśayaḥ /
MBh, 14, 44, 15.1 ādir viśvasya jagato viṣṇur brahmamayo mahān /
MBh, 14, 44, 16.2 lokānām ādir avyaktaṃ sarvasyāntastad eva ca //
MBh, 14, 45, 9.1 mahadādiviśeṣāntam asaktaprabhavāvyayam /
MBh, 14, 50, 7.1 avyaktādi viśeṣāntaṃ trasasthāvarasaṃkulam /
MBh, 14, 50, 28.1 avyaktādi viśeṣāntam avidyālakṣaṇaṃ smṛtam /
MBh, 14, 51, 52.1 tayā sa samyak pratinanditastadā tathaiva sarvair vidurādibhistataḥ /
MBh, 14, 58, 12.2 dīnāndhakṛpaṇādibhyo dīyamānena cāniśam /
MBh, 14, 59, 3.2 bhīṣmakarṇakṛpadroṇaśalyādibhir anuttamam //
MBh, 14, 59, 14.2 saṃvṛtaḥ samaraślāghī guptaḥ kṛpavṛṣādibhiḥ //
MBh, 14, 60, 13.1 kaccinna vikṛto bālo droṇakarṇakṛpādibhiḥ /
MBh, 14, 60, 19.2 paryavāryata saṃkruddhaiḥ sa droṇādibhir āhave //
MBh, 14, 64, 10.1 śaṅkhādīṃśca nidhīn sarvānnidhipālāṃśca sarvaśaḥ /
MBh, 14, 77, 41.1 ityuktvā bahu sāntvādi prasādam akarojjayaḥ /
MBh, 14, 89, 11.1 tatra bhīmādayaste tu kuravo yādavāstathā /
MBh, 14, 89, 19.1 ye vyatītā mahātmāno rājānaḥ sagarādayaḥ /
MBh, 14, 89, 23.2 bhīmādīṃścāpi sampūjya paryaṣvajata keśavam //
MBh, 14, 90, 6.1 yudhiṣṭhiraṃ ca rājānaṃ bhīmādīṃścāpi pāṇḍavān /
MBh, 14, 94, 32.1 śrūyante hi purā viprā viśvāmitrādayo nṛpāḥ /
MBh, 15, 6, 11.1 vayaṃ hi putrā bhavato yathā duryodhanādayaḥ /
MBh, 15, 7, 8.1 vidurādayaśca te sarve rurudur duḥkhitā bhṛśam /
MBh, 15, 9, 6.1 kṛtāhāraṃ kṛtāhārāḥ sarve te vidurādayaḥ /
MBh, 15, 9, 18.2 ātmā ca rakṣyaḥ satataṃ bhojanādiṣu bhārata //
MBh, 15, 11, 17.2 sāmādibhir upāyaistaṃ krameṇa vinivartayet //
MBh, 15, 12, 11.2 sāmādibhir upanyasya śamayet tānnṛpaḥ sadā //
MBh, 15, 12, 17.2 jñātvā svaviṣayaṃ taṃ ca sāmādibhir upakramet //
MBh, 15, 15, 23.2 kurusaṃvaraṇādīnāṃ bharatasya ca dhīmataḥ //
MBh, 15, 16, 18.2 na kariṣyanti rājarṣe tathā bhīmārjunādayaḥ //
MBh, 15, 17, 10.2 bhīṣmādīnāṃ mahābāho tad anujñātum arhasi //
MBh, 15, 17, 18.2 kaṣṭāt kaṣṭataraṃ yāntu sarve duryodhanādayaḥ /
MBh, 15, 18, 4.1 bhīṣmādīnāṃ ca sarveṣāṃ suhṛdām upakāriṇām /
MBh, 15, 18, 7.1 parikliṣṭo hi bhīmo 'yaṃ himavṛṣṭyātapādibhiḥ /
MBh, 15, 23, 12.1 viṣaṇṇāḥ kuravaścaiva tadā me śvaśurādayaḥ /
MBh, 15, 23, 21.1 nivartasva kuruśreṣṭha bhīmasenādibhiḥ saha /
MBh, 15, 24, 21.1 teṣāṃ saṃśravaṇe cāpi niṣedur vidurādayaḥ /
MBh, 15, 25, 5.2 cakruḥ sarvāḥ kriyāstatra puruṣā vidurādayaḥ //
MBh, 15, 32, 14.2 bhāryābhimanyor nihato raṇe yo droṇādibhistair viratho rathasthaiḥ //
MBh, 15, 33, 34.2 bhīmasenādayaścaiva paraṃ vismayam āgatāḥ //
MBh, 15, 34, 19.1 bhīmasenādayaścaiva pāṇḍavāḥ kauravarṣabham /
MBh, 15, 34, 23.2 bhīmasenādayaścaiva samutthāyābhyapūjayan //
MBh, 15, 34, 24.1 samāgatastato vyāsaḥ śatayūpādibhir vṛtaḥ /
MBh, 15, 39, 10.2 duḥśāsanādīn viddhi tvaṃ rākṣasāñśubhadarśane //
MBh, 15, 40, 9.2 duḥśāsanādayaścaiva dhārtarāṣṭrā mahārathāḥ //
MBh, 17, 1, 10.2 mātulasya ca vṛddhasya rāmādīnāṃ tathaiva ca //
MBh, 18, 5, 3.2 ghaṭotkacādayaś caiva ye cānye nānukīrtitāḥ //
MBh, 18, 5, 22.2 ghaṭotkacādayaḥ sarve devān yakṣāṃś ca bhejire //
Manusmṛti
ManuS, 1, 6.2 mahābhūtādivṛttaujāḥ prādurāsīt tamonudaḥ //
ManuS, 1, 8.2 apa eva sasarjādau tāsu vīryam avāsṛjat //
ManuS, 1, 21.2 vedaśabdebhya evādau pṛthak saṃsthāś ca nirmame //
ManuS, 1, 26.2 dvaṃdvair ayojayac cemāḥ sukhaduḥkhādibhiḥ prajāḥ //
ManuS, 1, 58.2 vidhivad grāhayāmāsa marīcyādīṃs tv ahaṃ munīn //
ManuS, 1, 71.1 yad etat parisaṃkhyātam ādāv eva caturyugam /
ManuS, 1, 83.2 kṛte tretādiṣu hy eṣām āyur hrasati pādaśaḥ //
ManuS, 2, 16.1 niṣekādiśmaśānānto mantrair yasyodito vidhiḥ /
ManuS, 2, 26.1 vaidikaiḥ karmabhiḥ puṇyair niṣekādir dvijanmanām /
ManuS, 2, 74.1 brahmanaḥ praṇavaṃ kuryād ādāv ante ca sarvadā /
ManuS, 2, 91.1 buddhīndriyāṇi pañcaiṣāṃ śrotrādīny anupūrvaśaḥ /
ManuS, 2, 91.2 karmendriyāṇi pañcaiṣāṃ pāyvādīni pracakṣate //
ManuS, 2, 142.1 niṣekādīni karmāṇi yaḥ karoti yathāvidhi /
ManuS, 3, 39.1 brāhmādiṣu vivāheṣu caturṣv evānupūrvaśaḥ /
ManuS, 3, 113.1 itarān api sakhyādīn samprītyā gṛham āgatān /
ManuS, 3, 170.1 avratair yad dvijair bhuktaṃ parivettrādibhis tathā /
ManuS, 3, 194.1 manor hairaṇyagarbhasya ye marīcyādayaḥ sutāḥ /
ManuS, 3, 205.1 daivādyantaṃ tad īheta pitrādyantaṃ na tad bhavet /
ManuS, 3, 205.1 daivādyantaṃ tad īheta pitrādyantaṃ na tad bhavet /
ManuS, 3, 205.2 pitrādyantaṃ tv īhamānaḥ kṣipraṃ naśyati sānvayaḥ //
ManuS, 3, 276.1 kṛṣṇapakṣe daśamyādau varjayitvā caturdaśīm /
ManuS, 4, 25.1 agnihotraṃ ca juhuyād ādyante dyuniśoḥ sadā /
ManuS, 4, 26.2 paśunā tv ayanasyādau samānte saumikair makhaiḥ //
ManuS, 4, 49.1 tiraskṛtyoccaret kāṣṭhaloṣṭapattratṛṇādinā /
ManuS, 7, 107.2 tān ānayed vaśaṃ sarvān sāmādibhir upakramaiḥ //
ManuS, 7, 109.1 sāmādīnām upāyānāṃ caturṇām api paṇḍitāḥ /
ManuS, 7, 118.2 annapānendhanādīni grāmikas tāny avāpnuyāt //
ManuS, 7, 159.1 tān sarvān abhisaṃdadhyāt sāmādibhir upakramaiḥ /
ManuS, 8, 31.2 saṃvādya rūpasaṃkhyādīn svāmī tad dravyam arhati //
ManuS, 8, 107.1 tripakṣād abruvan sākṣyam ṛṇādiṣu naro 'gadaḥ /
ManuS, 8, 296.2 prāṇabhṛtsu mahatsv ardhaṃ gogajoṣṭrahayādiṣu //
ManuS, 8, 321.2 suvarṇarajatādīnām uttamānāṃ ca vāsasām //
ManuS, 8, 391.2 sāntvena praśamayyādau svadharmaṃ pratipādayet //
ManuS, 8, 407.1 garbhiṇī tu dvimāsādis tathā pravrajito muniḥ /
ManuS, 9, 178.1 kṣetrajādīn sutān etān ekādaśa yathoditān /
ManuS, 9, 193.1 yat tv asyāḥ syād dhanaṃ dattaṃ vivāheṣv āsurādiṣu /
ManuS, 9, 199.1 yady arthitā tu dāraiḥ syāt klībādīnāṃ kathaṃcana /
ManuS, 9, 216.2 kramaśaḥ kṣetrajādīnāṃ dyūtadharmaṃ nibodhata //
ManuS, 9, 253.2 pracchannavañcakās tv ete ye stenāṭavikādayaḥ //
ManuS, 9, 331.2 brāhmaṇādyāśrayo nityam utkṛṣṭāṃ jātim aśnute //
ManuS, 11, 113.1 āturām abhiśastāṃ vā cauravyāghrādibhir bhayaiḥ /
ManuS, 11, 140.1 dānena vadhanirṇekaṃ sarpādīnām aśaknuvan /
ManuS, 12, 75.1 tāmisrādiṣu cogreṣu narakeṣu vivartanam /
ManuS, 12, 75.2 asipattravanādīni bandhanachedanāni ca //
Mūlamadhyamakārikāḥ
MMadhKār, 1, 3.1 na hi svabhāvo bhāvānāṃ pratyayādiṣu vidyate /
MMadhKār, 3, 1.2 indriyāṇi ṣaḍ eteṣāṃ draṣṭavyādīni gocaraḥ //
MMadhKār, 3, 7.1 draṣṭavyadarśanābhāvād vijñānādicatuṣṭayam /
MMadhKār, 3, 7.2 nāstītyupādānādīni bhaviṣyanti punaḥ katham //
MMadhKār, 3, 8.2 darśanenaiva jānīyācchrotṛśrotavyakādi ca //
MMadhKār, 8, 5.1 dharmādharmau na vidyete kriyādīnām asaṃbhave /
MMadhKār, 9, 1.1 darśanaśravaṇādīni vedanādīni cāpyatha /
MMadhKār, 9, 1.1 darśanaśravaṇādīni vedanādīni cāpyatha /
MMadhKār, 9, 2.1 kathaṃ hyavidyamānasya darśanādi bhaviṣyati /
MMadhKār, 9, 3.1 darśanaśravaṇādibhyo vedanādibhya eva ca /
MMadhKār, 9, 3.1 darśanaśravaṇādibhyo vedanādibhya eva ca /
MMadhKār, 9, 4.1 vināpi darśanādīni yadi cāsau vyavasthitaḥ /
MMadhKār, 9, 6.1 sarvebhyo darśanādibhyaḥ kaścit pūrvo na vidyate /
MMadhKār, 9, 6.2 ajyate darśanādīnām anyena punar anyadā //
MMadhKār, 9, 7.1 sarvebhyo darśanādibhyo yadi pūrvo na vidyate /
MMadhKār, 9, 7.2 ekaikasmāt kathaṃ pūrvo darśanādeḥ sa vidyate //
MMadhKār, 9, 10.1 darśanaśravaṇādīni vedanādīni cāpyatha /
MMadhKār, 9, 10.1 darśanaśravaṇādīni vedanādīni cāpyatha /
MMadhKār, 9, 11.1 darśanaśravaṇādīni vedanādīni cāpyatha /
MMadhKār, 9, 11.1 darśanaśravaṇādīni vedanādīni cāpyatha /
MMadhKār, 9, 12.1 prāk ca yo darśanādibhyaḥ sāṃprataṃ cordhvam eva ca /
MMadhKār, 10, 15.2 sarvo niravaśeṣeṇa sārdhaṃ ghaṭapaṭādibhiḥ //
Nyāyasūtra
NyāSū, 1, 1, 14.0 gandharasarūpasparśaśabdāḥ pṛthivyādiguṇāḥ tadarthāḥ //
NyāSū, 2, 1, 8.0 pratyakṣādīnām aprāmāṇyaṃ traikālyāsiddheḥ //
NyāSū, 2, 2, 18.0 prāk uccāraṇāt anupalabdheḥ āvaraṇādyanupalabdheśca //
NyāSū, 2, 2, 48.0 suvarṇādīnāṃ punarāpatteḥ ahetuḥ //
NyāSū, 2, 2, 66.0 vyaktyākṛtiyukte api aprasaṅgāt prokṣaṇādināṃ mṛdgavake jātiḥ //
NyāSū, 3, 1, 19.0 padmādiṣu prabodhasammīlanavikāravat tadvikāraḥ //
NyāSū, 3, 1, 26.0 na saṅkalpanimittatvāt rāgādīnām //
NyāSū, 3, 1, 58.0 gandhatvādyavyatirekāt gandhādīnāmapratiṣedhaḥ //
NyāSū, 3, 1, 58.0 gandhatvādyavyatirekāt gandhādīnāmapratiṣedhaḥ //
NyāSū, 3, 2, 33.0 praṇidhānaliṅgādijñānānām ayugapadbhāvāt ayugapatsmaraṇam //
NyāSū, 3, 2, 36.0 paraśvādiṣu ārambhanivṛttidarśanāt //
NyāSū, 3, 2, 47.0 yāvaccharīrabhāvitvāt rūpādīnām //
NyāSū, 3, 2, 51.0 na keśanakhādiṣu anupalabdheḥ //
NyāSū, 3, 2, 52.0 tvakparyantatvāt śarīrasya keśanakhādiṣu aprasaṅgaḥ //
NyāSū, 3, 2, 54.0 na rūpādīnām itaretaravaidharmyāt //
NyāSū, 3, 2, 55.0 aindriyakatvāt rūpādīnām apratiṣedhaḥ //
NyāSū, 4, 1, 22.0 animittato bhāvotpattiḥ kaṇṭakataikṣṇyādidarśanāt //
NyāSū, 4, 1, 53.0 na putrapaśustrīparicchedahiraṇyānnādiphalanirdeśāt //
NyāSū, 4, 1, 68.0 na saṅkalpanimittatvācca rāgādīnām //
NyāSū, 4, 2, 2.0 doṣanimittaṃ rūpādayo viṣayaḥ saṅkalpakṛtāḥ //
NyāSū, 4, 2, 40.0 kṣudādibhiḥ pravartanācca //
NyāSū, 4, 2, 42.0 araṇyaguhāpulinādiṣu yogābhyāsopadeśaḥ //
NyāSū, 5, 1, 4.0 utkarṣasamādijātiṣaṭkaprakaraṇam //
NyāSū, 5, 1, 9.0 ghaṭādiniṣpattidarśanāt pīḍane cābhicārādapratiṣedhaḥ //
Rāmāyaṇa
Rām, Bā, 4, 8.2 bībhatsādirasair yuktaṃ kāvyam etad agāyatām //
Rām, Bā, 17, 12.3 teṣāṃ janmakriyādīni sarvakarmāṇy akārayat //
Rām, Bā, 61, 12.1 munes tu vacanaṃ śrutvā madhuṣyandādayaḥ sutāḥ /
Rām, Bā, 69, 31.1 ādivaṃśaviśuddhānāṃ rājñāṃ paramadharmiṇām /
Rām, Ay, 22, 18.1 mayārcitā devagaṇāḥ śivādayo maharṣayo bhūtamahāsuroragāḥ /
Rām, Ay, 66, 23.2 dhanyā rāmādayaḥ sarve yaiḥ pitā saṃskṛtaḥ svayam //
Rām, Ay, 85, 18.2 surādīni ca peyāni māṃsāni vividhāni ca //
Rām, Ay, 88, 10.2 evamādibhir ākīrṇaḥ śriyaṃ puṣyaty ayaṃ giriḥ //
Rām, Ār, 37, 18.1 rakārādīni nāmāni rāmatrastasya rāvaṇa /
Rām, Ār, 62, 12.1 śakrādiṣv api deveṣu vartamānau nayānayau /
Rām, Ki, 22, 1.2 ādāv eva tu sugrīvaṃ dadarśa tv ātmajāgrataḥ //
Rām, Ki, 36, 9.2 sāmadānādibhiḥ kalpair āśu preṣaya vānarān //
Rām, Ki, 44, 5.1 tārāṅgadādisahitaḥ plavagaḥ pavanātmajaḥ /
Rām, Ki, 53, 3.2 śaśinaṃ śuklapakṣādau vardhamānam iva śriyā //
Rām, Ki, 53, 11.1 na hy ahaṃ ta ime sarve sāmadānādibhir guṇaiḥ /
Rām, Ki, 64, 25.2 mūle hi sati sidhyanti guṇāḥ puṣpaphalādayaḥ //
Rām, Su, 12, 2.2 puṣpitāgrān vasantādau dadarśa vividhān drumān //
Rām, Su, 13, 18.3 dadarśa śuklapakṣādau candrarekhām ivāmalām //
Rām, Su, 20, 35.1 pratilomānulomaiśca sāmadānādibhedanaiḥ /
Rām, Su, 25, 25.1 kumbhakarṇādayaśceme sarve rākṣasapuṃgavāḥ /
Rām, Su, 44, 10.2 nīlaḥ senāpatiścaiva ye cānye dvividādayaḥ //
Rām, Su, 46, 59.1 yathākramaṃ taiḥ sa kapiśca pṛṣṭaḥ kāryārtham arthasya ca mūlam ādau /
Rām, Yu, 4, 78.1 caṇḍanakragrahaṃ ghoraṃ kṣapādau divasakṣaye /
Rām, Yu, 23, 24.1 agniṣṭomādibhir yajñair iṣṭavān āptadakṣiṇaiḥ /
Rām, Yu, 40, 29.2 javena vānarāḥ śīghraṃ saṃpātipanasādayaḥ //
Rām, Yu, 60, 1.1 tato hatān rākṣasapuṃgavāṃstān devāntakāditriśiro'tikāyān /
Rām, Yu, 77, 38.2 sṛjantam ādau niśitāñ śarottamān bhṛśaṃ tadā bāṇagaṇair nyavārayat //
Rām, Yu, 80, 16.1 evamādivilāpārtaṃ rāvaṇaṃ rākṣasādhipam /
Rām, Yu, 97, 32.1 tatastu sugrīvavibhīṣaṇādayaḥ suhṛdviśeṣāḥ sahalakṣmaṇāstadā /
Rām, Yu, 101, 22.1 arthataśca mayā prāptā devarājyādayo guṇāḥ /
Rām, Yu, 105, 8.1 ante cādau ca lokānāṃ dṛśyase tvaṃ paraṃtapa /
Rām, Utt, 6, 53.2 samāsasādāmaraśatrusainyaṃ cakrāsisīrapravarādidhārī //
Rām, Utt, 10, 18.2 tṛṇabhūtā hi me sarve prāṇino mānuṣādayaḥ //
Rām, Utt, 13, 9.1 udyānāni vicitrāṇi nandanādīni yāni ca /
Rām, Utt, 14, 14.1 taistu tasya mṛdhe 'mātyair mahodaraśukādibhiḥ /
Rām, Utt, 15, 28.1 tataḥ padmādibhistatra nidhibhiḥ sa dhanādhipaḥ /
Rām, Utt, 84, 13.1 ādiprabhṛti geyaṃ syānna cāvajñāya pārthivam /
Rām, Utt, 85, 11.1 pravṛttam āditaḥ pūrvaṃ sargānnāradadarśanāt /
Rām, Utt, 85, 20.1 ādiprabhṛti rājendra pañca sargaśatāni ca /
Rām, Utt, 100, 19.1 yebhyo viniḥsṛtā ye ye surādibhyaḥ susaṃbhavāḥ /
Saundarānanda
SaundĀ, 1, 47.1 vyastaistaistairguṇairyuktān mativāgvikramādibhiḥ /
SaundĀ, 3, 13.2 dvādaśaniyatavikalpaṃ ṛṣirvinināya kauṇḍinasagotramāditaḥ //
SaundĀ, 9, 8.1 himātapavyādhijarākṣudādibhir yadāpyanarthair upamīyate jagat /
SaundĀ, 9, 38.2 tathaiva kāyo vasanādisādhanaṃ haratyaśeṣaṃ ca na cānuvartate //
SaundĀ, 9, 49.1 tadetadājñāya vipāpmanātmanā vimokṣadharmādyupasaṃhitaṃ hitam /
SaundĀ, 10, 62.1 kṣitau manuṣyo dhanurādibhiḥ śramaiḥ striyaḥ kadāciddhi labheta vā na vā /
SaundĀ, 11, 48.1 kiṃca rājarṣibhistāvadasurairvā surādibhiḥ /
SaundĀ, 11, 53.1 etānyādau nimittāni cyutau svargād divaukasām /
SaundĀ, 11, 60.2 tadvad dyāṃ pratibhūvadātmaniyamairdhyānādibhiḥ prāptavān kāle karmasu teṣu bhuktaviṣayeṣvākṛṣyate gāṃ punaḥ //
SaundĀ, 12, 24.2 kāmādiṣu jagat saktaṃ na vetti sukhamavyayam //
SaundĀ, 13, 14.1 doṣāṇāṃ kuhanādīnāṃ pañcānām aniṣevaṇāt /
SaundĀ, 13, 14.2 tyāgācca jyotiṣādīnāṃ caturṇāṃ vṛttighātinām //
SaundĀ, 13, 15.1 prāṇidhānyadhanādīnāṃ varjyānām apratigrahāt /
SaundĀ, 13, 43.2 śubhataḥ keśadantādīn nānuprasthātumarhasi //
SaundĀ, 14, 35.1 athāsanagatasthānaprekṣitavyāhṛtādiṣu /
SaundĀ, 14, 41.1 svabhūmiṣu guṇāḥ sarve ye ca śīlādayaḥ sthitāḥ /
SaundĀ, 14, 46.2 kāyasya kṛtvā hi vivekamādau sukho 'dhigantuṃ manaso vivekaḥ //
SaundĀ, 15, 7.1 arjanādīni kāmebhyo dṛṣṭvā duḥkhāni kāminām /
SaundĀ, 15, 15.1 duḥkhitebhyo hi martyebhyo vyādhimṛtyujarādibhiḥ /
SaundĀ, 16, 7.1 tasmājjarādervyasanasya mūlaṃ samāsato duḥkhamavaihi janma /
SaundĀ, 16, 10.1 jarādayo naikavidhāḥ prajānāṃ satyāṃ pravṛttau prabhavantyanarthāḥ /
SaundĀ, 16, 13.1 kāye sati vyādhijarādi duḥkhaṃ kṣuttarṣavarṣoṣṇahimādi caiva /
SaundĀ, 16, 13.1 kāye sati vyādhijarādi duḥkhaṃ kṣuttarṣavarṣoṣṇahimādi caiva /
SaundĀ, 16, 13.2 rūpāśrite cetasi sānubandhe śokāratikrodhabhayādi duḥkham //
SaundĀ, 16, 17.1 pravṛttiduḥkhasya ca tasya loke tṛṣṇādayo doṣagaṇā nimittam /
SaundĀ, 16, 19.1 icchāviśeṣe sati tatra tatra yānāsanāderbhavati prayogaḥ /
SaundĀ, 16, 21.1 krodhapraharṣādibhirāśrayāṇāmutpadyate ceha yathā viśeṣaḥ /
SaundĀ, 16, 25.1 tajjanmano naikavidhasya saumya tṛṣṇādayo hetava ityavetya /
SaundĀ, 16, 32.1 satyeṣu duḥkhādiṣu dṛṣṭirāryā samyagvitarkaśca parākramaśca /
SaundĀ, 16, 48.1 dhātūn hi ṣaḍ bhūsalilānalādīn sāmānyataḥ svena ca lakṣaṇena /
SaundĀ, 17, 36.1 tvaksnāyumedorudhirāsthimāṃsakeśādināmedhyagaṇena pūrṇam /
SaundĀ, 18, 14.1 urvyādikān janmani vedmi dhātūn nātmānamurvyādiṣu teṣu kiṃcit /
SaundĀ, 18, 19.1 aniścitaścāpratibaddhacitto dṛṣṭaśrutādau vyavahāradharme /
SaundĀ, 18, 37.1 duḥkhapratīkāranimittamārtaḥ kṛṣyādibhiḥ khedamupaiti lokaḥ /
SaundĀ, 18, 62.1 bhikṣārthaṃ samaye viveśa sa puraṃ dṛṣṭīrjanasyākṣipan lābhālābhasukhāsukhādiṣu samaḥ svasthendriyo nispṛhaḥ /
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 6.1 uttarādimukhaḥ kuryāt saṃdhyayor malamūtrakam /
Vṛddhayamasmṛti, 1, 8.2 dantaśuddhiṃ ca yaḥ kuryāt pacyate narakādinā //
Vṛddhayamasmṛti, 1, 13.1 ādyantaśodhanaṃ kuryāt śaucasthalamaharniśam /
Yogasūtra
YS, 2, 34.1 vitarkā hiṃsādayaḥ kṛtakāritānumoditā lobhakrodhamohapūrvakā mṛdumadhyādhimātrā duḥkhājñānānantaphalā iti pratipakṣabhāvanam //
YS, 3, 23.1 maitryādiṣu balāni //
YS, 3, 24.1 baleṣu hastibalādīni //
YS, 3, 39.1 udānajayāj jalapaṅkakaṇṭakādiṣv asaṅga utkrāntiś ca //
YS, 3, 45.1 tato 'ṇimādiprādurbhāvaḥ kāyasampad taddharmānabhighātaś ca //
Śira'upaniṣad
ŚiraUpan, 1, 33.1 bhas te ādir madhyaṃ bhuvas te svas te śīrṣaṃ viśvarūpo 'si brahmaikas tvaṃ dvidhā tridhā vṛddhis tvaṃ śāntis tvaṃ puṣṭis tvaṃ hutam ahutaṃ dattam adattaṃ sarvam asarvaṃ viśvam aviśvaṃ kṛtam akṛtaṃ param aparaṃ parāyaṇaṃ ca tvam /
Śvetāśvataropaniṣad
ŚvetU, 1, 5.1 pañcasroto'mbuṃ pañcayonyugravaktrāṃ pañcaprāṇormiṃ pañcabuddhyādimūlāṃ /
ŚvetU, 2, 10.1 same śucau śarkarāvahnivālukāvivarjite 'śabdajalāśrayādibhiḥ /
ŚvetU, 4, 1.2 vi caiti cānte viśvam ādau sa devaḥ sa no buddhyā śubhayā saṃyunaktu //
ŚvetU, 6, 5.1 ādiḥ sa saṃyoganimittahetuḥ paras trikālād akalo 'pi dṛṣṭaḥ /
Abhidharmakośa
AbhidhKo, 1, 7.1 te punaḥ saṃskṛtā dharmā rūpādiskandhapañcakam /
AbhidhKo, 1, 9.2 tadvijñānāśrayā rūpaprasādāścakṣurādayaḥ //
AbhidhKo, 1, 12.2 dhṛtyādikarmasaṃsiddhāḥ kharasnehoṣṇateraṇāḥ //
AbhidhKo, 1, 19.2 dvitve'pi cakṣurādīnāṃ śobhārthaṃ tu dvayodbhavaḥ //
AbhidhKo, 1, 20.2 mohendriyarucitraidhāt tisraḥ skandhādideśanāḥ //
AbhidhKo, 1, 22.2 yathaudārikasaṃkleśabhājanādyarthadhātutaḥ //
AbhidhKo, 1, 26.1 śāstrapramāṇā ityeke skandhādīnāṃ kathaikaśaḥ /
AbhidhKo, 1, 39.1 dvādaśādhyātmikāḥ hitvā rūpādīn dharmasaṃjñakaḥ /
AbhidhKo, 1, 44.1 tribhirghrāṇādibhistulyaviṣayagrahaṇaṃ matam /
AbhidhKo, 1, 45.1 tadvikāravikāritvād āśrayāś cakṣurādayaḥ /
AbhidhKo, 2, 4.2 uttarottarasaṃprāptinirvāṇādyādhipatyataḥ //
AbhidhKo, 2, 11.1 mano'nyavittiśraddhādīni aṣṭakaṃ kuśalaṃ dvidhā /
AbhidhKo, 2, 14.1 kāmeṣvādau vipāko dve labhyate nopapādukaiḥ /
AbhidhKo, 2, 23.2 prāptyā vā pañcadhā caittā mahābhūmyādibhedataḥ //
AbhidhKo, 5, 4.2 yathākramaṃ prahīyante kāme duḥkhādidarśanaiḥ //
AbhidhKo, 5, 22.2 sthāpyaṃ ca maraṇotpattiviśiṣṭātmānyatādivat //
Abhidharmakośabhāṣya
AbhidhKoBh zu AbhidhKo, 1, 43.2, 2.0 dūrācchabdaṃ śṛṇoti sati ca prāptaviṣayatve divyaṃ cakṣuḥśrotramiha manuṣyeṣu dhyāyināṃ nopajāyeta ghrāṇādivat //
AbhidhKoBh zu AbhidhKo, 1, 43.2, 5.0 yathā ca ghrāṇādīnāṃ hi prāpto viṣayo na tu sarvaḥ sahabhūgandhādyagrahaṇād evaṃ cakṣuṣo 'pyaprāptaḥ syāt na tu sarvaḥ //
Agnipurāṇa
AgniPur, 1, 1.2 brahmāṇaṃ vahnimindrādīn vāsudevaṃ namāmyaham //
AgniPur, 1, 2.1 naimiṣe harimījānā ṛṣayaḥ śaunakādayaḥ /
AgniPur, 1, 4.2 sārātsāro hi bhagavān viṣṇuḥ sargādikṛdvibhuḥ /
AgniPur, 1, 9.2 ṛgvedādyaparaṃ brahma sarvadevasukhāvaham //
AgniPur, 1, 14.2 vaṃśānucaritādeś ca matsyakūrmādirūpadhṛk //
AgniPur, 1, 14.2 vaṃśānucaritādeś ca matsyakūrmādirūpadhṛk //
AgniPur, 1, 18.3 tathā te kathayiṣyāmi hetuṃ matsyādirūpiṇam //
AgniPur, 1, 19.1 ity ādimahāpurāṇe āgneye praśno nāma prathamo 'dhyāyaḥ //
AgniPur, 2, 1.2 matsyādirūpiṇaṃ viṣṇuṃ brūhi sargādikāraṇam /
AgniPur, 2, 1.2 matsyādirūpiṇaṃ viṣṇuṃ brūhi sargādikāraṇam /
AgniPur, 2, 6.1 grāhādibhyo bhayaṃ me 'dya tac chrutvā kalaśe 'kṣipat /
AgniPur, 2, 12.2 upasthitāyāṃ nāvi tvaṃ bījādīni vidhāya ca //
AgniPur, 2, 18.1 ity ādimahāpurāṇe āgneye matsyāvatāro nāma dvitīyo 'dhyāyaḥ //
AgniPur, 3, 23.1 ity ādimahāpurāṇe āgneye kūrmāvatāro nāma tṛtīyo 'dhyāyaḥ //
AgniPur, 4, 3.1 dharmadevādirakṣākṛt tataḥ so 'ntardadhe hariḥ /
AgniPur, 4, 13.1 avatīrṇo hariḥ śāntyai devaviprādipālakaḥ /
AgniPur, 4, 21.1 ity ādimahāpurāṇe āgneye varāhanṛsiṃhādyavatāro nāma caturtho 'dhyāyaḥ //
AgniPur, 5, 4.1 rāvaṇāder vadhārthāya caturdhābhūt svayaṃ hariḥ /
AgniPur, 5, 9.1 siddhāśramanivāsī ca viśvāmitrādibhiḥ saha /
AgniPur, 5, 12.1 dadau rāmāya rāmo 'pi pitrādau hi samāgate /
AgniPur, 5, 15.1 ity ādimahāpurāṇe āgneye rāmāyaṇe bālakāṇḍavarṇanaṃ nāma pañcamo 'dhyāyaḥ //
AgniPur, 6, 1.2 bharate 'tha gate rāmaḥ pitrādīnabhyapūjayat /
AgniPur, 6, 5.1 pitrādivacanaṃ śrutvā tathetyuktvā sa rāghavaḥ /
AgniPur, 6, 6.1 rājovāca vasiṣṭhādīn rāmarājyābhiṣecane /
AgniPur, 6, 17.2 dvijādīnarcayitvātha rājā daśarathastadā //
AgniPur, 6, 51.1 ity ādimahāpurāṇe āgneye rāmāyaṇe 'yodhyākāṇḍavarṇanaṃ nāma ṣaṣṭho 'dhyāyaḥ //
AgniPur, 7, 11.2 kharādihantū rāmasya sītāṃ bhāryāṃ harasva ca //
AgniPur, 7, 24.1 ity ādimahāpurāṇe āgneye rāmāyaṇe āraṇyakakāṇḍavarṇanaṃ nāma saptamo 'dhyāyaḥ //
AgniPur, 8, 9.2 pūrvādau māsamāyāntu māsādūrdhvaṃ nihanmi tān //
AgniPur, 8, 17.1 ity ādimahāpurāṇe āgneye rāmāyaṇe kiṣkindhākāṇḍavarṇanaṃ nāma aṣṭamo 'dhyāyaḥ /
AgniPur, 9, 1.2 sampātivacanaṃ śrutvā hanumānaṅgadādayaḥ /
AgniPur, 9, 5.1 nāpaśyat pānabhūmyādau sītāṃ cintāparāyaṇaḥ /
AgniPur, 9, 16.2 vanaṃ babhañja tatpālān hatvā dantanakhādibhiḥ //
AgniPur, 9, 22.1 aṅgadādīnaṅgadādyaiḥ pītvā madhuvane madhu /
AgniPur, 9, 22.2 jitvā dadhimukhādīṃś ca dṛṣṭvā rāmaṃ ca te 'bruvan //
AgniPur, 9, 33.1 ity ādimahāpurāṇe āgneye rāmāyaṇe sundarakāṇḍavarṇanaṃ nāma navamo 'dhyāyaḥ //
AgniPur, 10, 6.2 rākṣasā vānarān jaghnuḥ śaraśaktigadādibhiḥ //
AgniPur, 10, 7.1 vānarā rākṣasāñ jaghnur nakhadantaśilādibhiḥ /
AgniPur, 10, 11.2 madyasya mahiṣādīnāṃ bhakṣayitvāha rāvaṇam //
AgniPur, 10, 18.2 indrajinmāyayā yudhyan rāmādīn saṃbabandha ha //
AgniPur, 10, 20.2 nikumbhilāyāṃ homādi kurvantaṃ taṃ hi lakṣmaṇaḥ //
AgniPur, 10, 27.2 rāmo vahnau praviṣṭāṃ tāṃ śuddhāmindrādibhiḥ stutaḥ //
AgniPur, 10, 32.1 vasiṣṭhādīnnamaskṛtya kauśalyāṃ caiva kekayīm /
AgniPur, 10, 32.2 sumitrāṃ prāptarājyo 'tha dvijādīn so 'bhyapūjayat //
AgniPur, 10, 34.1 putravaddharmakāmādīn duṣṭanigrahaṇe rataḥ /
AgniPur, 10, 35.1 ity ādimahāpurāṇe āgneye rāmāyaṇe yuddhakāṇḍavarṇanaṃ nāma daśamo 'dhyāyaḥ /
AgniPur, 11, 5.2 hatastvayā lakṣmaṇena devādeḥ kṣemamicchatā //
AgniPur, 11, 14.1 ity ādimahāpurāṇe āgneye rāmāyaṇe uttarakāṇḍavarṇanaṃ nāma ekādaśo 'dhyāyaḥ //
AgniPur, 12, 12.1 ityuktvā sā ca śumbhādīn hatvendreṇa ca saṃstutā /
AgniPur, 12, 14.1 kaṃso 'pi pūtanādīṃś ca preṣayadbālanāśane /
AgniPur, 12, 15.1 rakṣaṇāya ca kaṃsāder bhītenaiva hi gokule /
AgniPur, 12, 25.2 kaṃsādīnāṃ paśyatāṃ ca mañcasthānāṃ niyuddhakaṃ //
AgniPur, 12, 48.2 nandivināyakaskandamukhāstārkṣādibhirjitāḥ //
AgniPur, 12, 51.2 śivādyaiḥ pūjito viṣṇuḥ so 'niruddha uṣādiyuk //
AgniPur, 12, 52.1 dvārakāṃ tu gato reme ugrasenādiyādavaiḥ /
AgniPur, 12, 54.1 harī reme 'nekamūrto rukmiṇyādibhirīśvaraḥ /
AgniPur, 12, 55.1 ity ādimahāpurāṇe āgneye harivaṃśavarṇanaṃ nāma dvādaśo 'dhyāyaḥ //
AgniPur, 13, 15.1 ardharājyaṃ tataḥ prāptā jñātā duryodhanādibhiḥ /
AgniPur, 13, 16.2 brahmāstrādīṃs tathā droṇātsarve śastraviśāradāḥ //
AgniPur, 13, 24.2 kurvato gograhādīṃś ca tair jñātāḥ pāṇḍavā atha //
AgniPur, 13, 30.1 ity ādimahāpurāṇe āgneye ādiparvādivarṇanaṃ nāma trayodaśo 'dhyāyaḥ //
AgniPur, 14, 19.1 bahūn hatvā narādīṃś ca bhīmasenamathābravīt /
AgniPur, 14, 28.1 ity ādimahāpurāṇe āgneye mahābhāratavarṇanaṃ nāma caturdaśo 'dhyāyaḥ //
AgniPur, 15, 14.2 dṛṣṭvā duryodhanādīṃś ca vāsudevaṃ ca harṣitaḥ //
AgniPur, 15, 16.1 ity ādimahāpurāṇe āgneye mahābhāratavarṇanaṃ nāma pañcadaśo 'dhyāyaḥ //
AgniPur, 16, 4.2 evaṃ pāṣaṇḍino jātā vedadharmādivarjitāḥ //
AgniPur, 16, 12.1 avatārā asaṅkhyātā atītānāgatādayaḥ /
AgniPur, 16, 13.3 avatīrṇaṃ ca sa gataḥ sargādeḥ kāraṇaṃ hariḥ //
AgniPur, 16, 14.1 ity ādimahāpurāṇe āgneye buddhakalkyavatāravarṇanaṃ nāma ṣoḍaśo 'dhyāyaḥ //
AgniPur, 17, 1.3 svargādikṛt sa sargādiḥ sṛṣṭyādiḥ saguṇo 'guṇaḥ //
AgniPur, 17, 1.3 svargādikṛt sa sargādiḥ sṛṣṭyādiḥ saguṇo 'guṇaḥ //
AgniPur, 17, 1.3 svargādikṛt sa sargādiḥ sṛṣṭyādiḥ saguṇo 'guṇaḥ //
AgniPur, 17, 18.1 ity ādimahāpurāṇe āgneye jagatsargavarṇanaṃ nāma saptadaśo 'dhyāyaḥ //
AgniPur, 18, 45.1 ity ādimahāpurāṇe āgneye jagatsargavarṇanaṃ nāma aṣṭādaśo 'dhyāyaḥ //
AgniPur, 19, 15.1 gṛdhrikā śuci sugrīvā tābhyaḥ kākādayo 'bhavan /
AgniPur, 19, 17.2 surabhyāṃ gomahiṣyādi irotpannāstṛṇādayaḥ //
AgniPur, 19, 17.2 surabhyāṃ gomahiṣyādi irotpannāstṛṇādayaḥ //
AgniPur, 19, 19.1 eṣāṃ putrādayo 'saṅkhyā devair vai dānavā jitāḥ /
AgniPur, 19, 25.1 pitṝṇāṃ ca yamo rājā bhūtādīnāṃ haraḥ prabhuḥ /
AgniPur, 19, 29.1 ity ādimahāpurāṇe āgneye pratisargavarṇanaṃ nāma ūnaviṃśatitamo 'dhyāyaḥ //
AgniPur, 20, 23.1 ṛṣibhyo nāradādyuktāḥ pūjāḥ snānādipūrvikāḥ /
AgniPur, 20, 23.1 ṛṣibhyo nāradādyuktāḥ pūjāḥ snānādipūrvikāḥ /
AgniPur, 20, 23.2 svāyambhuvādyāstāḥ kṛtvā viṣṇvāderbhuktimuktidāḥ //
AgniPur, 20, 24.1 ity ādimahāpurāṇe āgneye jagatsargavarṇanaṃ nāma viṃśatitamo 'dhyāyaḥ //
AgniPur, 21, 1.2 sāmānyapūjāṃ viṣṇvādervakṣye mantrāṃś ca sarvadān /
AgniPur, 21, 3.2 adharmādīn kandanālapadmakeśarakarṇikāḥ //
Amarakośa
AKośa, 1, 5.2 niṣiddhaliṅgaṃ śeṣārthaṃ tvantāthādi na pūrvabhāk //
AKośa, 1, 78.2 klībe śīghrādyasattve syāt triṣveṣāṃ sattvagāmi yat //
AKośa, 1, 82.2 nidhirnā śevadhir bhedāḥ padmaśaṅkhādayo nidheḥ //
AKośa, 1, 90.1 kubera īśaḥ patayaḥ pūrvādīnāṃ diśāṃ kramāt /
AKośa, 1, 96.2 stanitaṃ garjitam meghanirghoṣe rasitādi ca //
AKośa, 1, 115.2 rāśīnām udayo lagnaṃ te tu meṣavṛṣādayaḥ //
AKośa, 1, 138.2 dvau dvau mārgādi māsau syādṛtustairayanaṃ tribhiḥ //
AKośa, 1, 146.2 ṣaḍamī ṛtavaḥ puṃsi mārgādīnāṃ yugaiḥ kramāt //
AKośa, 1, 153.1 śastaṃ cātha triṣu dravye pāpaṃ puṇyaṃ sukhādi ca /
AKośa, 1, 167.1 karmendriyaṃ tu pāyvādi manonetrādi dhīndriyam /
AKośa, 1, 167.1 karmendriyaṃ tu pāyvādi manonetrādi dhīndriyam /
AKośa, 1, 176.1 guṇe śuklādayaḥ puṃsi guṇiliṅgāstu tadvati /
AKośa, 1, 188.1 kākuḥ striyāṃ vikāro yaḥ śokabhītyādibhirdhvaneḥ /
AKośa, 1, 202.2 vīṇāyāḥ kvaṇite prādeḥ prakvāṇaprakvaṇādayaḥ //
AKośa, 1, 202.2 vīṇāyāḥ kvaṇite prādeḥ prakvāṇaprakvaṇādayaḥ //
AKośa, 1, 210.2 ānakaḥ paṭaho 'strī syāt koṇo vīṇādi vādanam //
AKośa, 1, 253.1 triṣvāheyaṃ viṣāsthyādi sphaṭāyāṃ tu phaṇā dvayoḥ /
AKośa, 1, 278.2 timiṅgalādayaś cātha yādāṃsi jalajantavaḥ //
AKośa, 1, 279.1 tadbhedāḥ śiśumārodraśaṅkavo makarādayaḥ /
AKośa, 1, 301.2 mṛṇālaṃ bisamabjādikadambe khaṇḍamastriyām //
AKośa, 1, 303.1 uktaṃ svarvyomadikkāladhīśabdādi sanāṭyakam /
AKośa, 1, 304.2 svarādikāṇḍaḥ prathamaḥ sāṅga eva samarthitaḥ //
AKośa, 2, 1.1 vargāḥ pṛthvīpurakṣmābhṛdvanauṣadhimṛgādibhiḥ /
AKośa, 2, 28.1 maṭhaś chāttrādinilayo gañjā tu madirāgṛham /
AKośa, 2, 30.1 harmyādi dhanināṃ vāsaḥ prāsādo devabhūbhujām /
AKośa, 2, 31.1 svastikaḥ sarvatobhadro nandyāvartādayo 'pi ca /
AKośa, 2, 44.1 gandhamādanamanye ca hemakūṭādayo nagāḥ /
AKośa, 2, 49.1 dhāturmanaḥśilādyadrergairikaṃ tu viśeṣataḥ /
AKośa, 2, 49.2 nikuñjakuñjau vā klībe latādipihitodare //
AKośa, 2, 57.1 phullaścaite vikasite syur avandhyādayas triṣu /
AKośa, 2, 59.1 nagādyāroha ucchrāya utsedhaścocchrayaśca saḥ /
AKośa, 2, 64.1 vṛkṣādīnāṃ phalaṃ sasyaṃ vṛntaṃ prasavabandhanam /
AKośa, 2, 69.1 vidāryādyāstu mūle 'pi puṣpe klībe 'pi pāṭalā /
AKośa, 2, 184.2 śākākhyaṃ pattrapuṣpādi taṇḍulīyo 'lpamāriṣaḥ //
AKośa, 2, 212.1 rasāla ikṣustadbhedāḥ puṇḍrakāntārakādayaḥ /
AKośa, 2, 214.1 naḍādayastṛṇaṃ garmucchyāmākapramukhā api /
AKośa, 2, 256.2 koyaṣṭikaṣ ṭiṭṭibhako vartako vartikādayaḥ //
AKośa, 2, 264.1 kāpotaśaukamāyūrataittirādīni tadgaṇe /
AKośa, 2, 286.2 gaṇikādestu gāṇikyaṃ gārbhiṇaṃ yauvataṃ gaṇe //
AKośa, 2, 297.2 māturmātāmahādyevaṃ sapiṇḍāstu sanābhayaḥ //
AKośa, 2, 305.1 palitaṃ jarasā śauklyaṃ keśādau visrasā jarā /
AKośa, 2, 348.2 prādeśatālagokarṇāstarjanyādiyute tate //
AKośa, 2, 376.1 vālkaṃ kṣaumādi phālaṃ tu kārpāsaṃ bādaraṃ ca tat /
AKośa, 2, 405.1 vaṃśo 'nvavāyaḥ saṃtāno varṇāḥ syurbrāhmaṇādayaḥ /
AKośa, 2, 408.1 vipraśca brāhmaṇo 'sau ṣaṭkarmā yāgādibhirvṛtaḥ /
AKośa, 2, 412.2 upādhyāyo 'dhyāpako 'tha syānniṣekādikṛdguruḥ //
AKośa, 2, 420.1 ete pañcamahāyajñā brahmayajñādināmakāḥ /
AKośa, 2, 433.2 triṣvatha kratukarmeṣṭaṃ pūrtaṃ khātādi karma yat //
AKośa, 2, 445.1 niyamo vratamastrī taccopavāsādi puṇyakam /
AKośa, 2, 488.1 pañca triṣvaṣaḍakṣīṇo yastṛtīyādyagocaraḥ /
AKośa, 2, 494.1 ghaṭṭādideyaṃ śulko 'strī prābhṛtaṃ tu pradeśanam /
AKośa, 2, 495.1 yautakādi tu yaddeyaṃ sudāyo haraṇaṃ ca tat /
AKośa, 2, 496.2 adṛṣṭaṃ vahnitoyādi dṛṣṭaṃ svaparacakrajam //
AKośa, 2, 507.1 dvau pūrvapaścājjaṅghādideśau gātrāvare kramāt /
AKośa, 2, 521.1 rathe kāmbalavāstrādyāḥ kambalādibhirāvṛte /
AKośa, 2, 521.2 triṣu dvaipādayo rathyā rathakaḍyā rathavraje //
AKośa, 2, 532.2 triṣvāmuktādayo varmabhṛtāṃ kāvacikaṃ gaṇe //
AKośa, 2, 544.1 sāṃyugīno raṇe sādhuḥ śastrajīvādayastriṣu /
AKośa, 2, 545.2 vyūhastu balavinyāso bhedā daṇḍādayo yudhi //
AKośa, 2, 556.2 tsaruḥ khaḍgādimuṣṭau syānmekhalā tannibandhanam //
AKośa, 2, 593.1 yavyaṃ yavakyaṃ ṣaṣṭikyaṃ yavādibhavanaṃ hi yat /
AKośa, 2, 594.1 maudgīnakaudravīṇādi śeṣadhānyodbhavakṣamam /
AKośa, 2, 597.1 kharīvāpas tu khārīka uttamarṇādayas triṣu /
AKośa, 2, 608.1 dhānyaṃ vrīhiḥ stambakariḥ stambo gucchas tṛṇādinaḥ /
AKośa, 2, 610.2 māṣādayaḥ śamīdhānye śūkadhānye yavādayaḥ //
AKośa, 2, 610.2 māṣādayaḥ śamīdhānye śūkadhānye yavādayaḥ //
AKośa, 2, 638.2 payasyamājyadadhyādi trapsyaṃ dadhi ghanetarat //
Amaruśataka
AmaruŚ, 1, 3.2 tanvyā yat suratāntatāntanayanaṃ vaktraṃ rativyatyaye tattvāṃ pātu cirāya kiṃ hariharabrahmādibhirdaivataiḥ //
AmaruŚ, 1, 40.1 dīrghā vandanamālikā viracitā hṛṣṭyaiva nendīvaraiḥ puṣpāṇāṃ prakaraḥ smitena racito no kundajātyādibhiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 1.1 rāgādirogān satatānuṣaktān aśeṣakāyaprasṛtān aśeṣān /
AHS, Sū., 1, 8.1 vayo'horātribhuktānāṃ te 'ntamadhyādigāḥ kramāt /
AHS, Sū., 1, 9.2 śukrārtavasthair janmādau viṣeṇeva viṣakrimeḥ //
AHS, Sū., 1, 13.2 sapta dūṣyā malā mūtraśakṛtsvedādayo 'pi ca //
AHS, Sū., 1, 15.2 tatrādyā mārutaṃ ghnanti trayas tiktādayaḥ kapham //
AHS, Sū., 1, 24.2 kṣaṇādir vyādhyavasthā ca kālo bheṣajayogakṛt //
AHS, Sū., 1, 26.2 dhīdhairyātmādivijñānaṃ manodoṣauṣadhaṃ param //
AHS, Sū., 1, 32.1 śastrādisādhanaḥ kṛcchraḥ saṃkare ca tato gadaḥ /
AHS, Sū., 1, 37.1 doṣādijñānatadbhedataccikitsād vyupakramāḥ /
AHS, Sū., 1, 37.2 śuddhyādisnehanasvedarekāsthāpananāvanam //
AHS, Sū., 1, 40.2 jvarāsṛkśvāsayakṣmādimadādyarśo'tisāriṇām //
AHS, Sū., 1, 40.2 jvarāsṛkśvāsayakṣmādimadādyarśo'tisāriṇām //
AHS, Sū., 1, 41.1 mūtrāghātapramehāṇāṃ vidradhyādyudarasya ca /
AHS, Sū., 1, 47.2 granthyādau kṣudrarogeṣu guhyaroge pṛthag dvayam //
AHS, Sū., 2, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Sū., 2, 2.1 arkanyagrodhakhadirakarañjakakubhādijam /
AHS, Sū., 2, 14.1 vyāyāmajāgarādhvastrīhāsyabhāṣyādisāhasam /
AHS, Sū., 3, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Sū., 3, 5.1 varṣādayo visargaś ca yad balaṃ visṛjaty ayam /
AHS, Sū., 3, 53.1 nābhiṣyandi na vā rūkṣaṃ pānādiṣv amṛtopamam /
AHS, Sū., 3, 58.1 ṛtvor antyādisaptāhāv ṛtusaṃdhir iti smṛtaḥ /
AHS, Sū., 4, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Sū., 4, 24.2 lobherṣyādveṣamātsaryarāgādīnāṃ jitendriyaḥ //
AHS, Sū., 4, 28.2 śāliṣaṣṭikagodhūmamudgamāṃsaghṛtādibhiḥ //
AHS, Sū., 4, 31.1 ye bhūtaviṣavāyvagnikṣatabhaṅgādisaṃbhavāḥ /
AHS, Sū., 4, 33.2 bhūtādyasparśanopāyo nirdiṣṭaś ca pṛthak pṛthak //
AHS, Sū., 5, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Sū., 5, 8.1 lūtāditantuviṇmūtraviṣasaṃśleṣadūṣitam /
AHS, Sū., 5, 13.1 vidyāt kūpataḍāgādīn jāṅgalānūpaśailataḥ /
AHS, Sū., 5, 41.1 balyāḥ kilāṭapīyūṣakūrcikāmoraṇādayaḥ /
AHS, Sū., 5, 44.1 mūlāgrajantujagdhādipīḍanān malasaṃkarāt /
AHS, Sū., 6, 6.1 yavakā hāyanāḥ pāṃsubāṣpanaiṣadhakādayaḥ /
AHS, Sū., 6, 11.2 kaṅgukodravanīvāraśyāmākādi himaṃ laghu //
AHS, Sū., 6, 17.1 mudgāḍhakīmasūrādi śimbīdhānyaṃ vibandhakṛt /
AHS, Sū., 6, 41.2 mudgādijās tu guravo yathādravyaguṇānugāḥ //
AHS, Sū., 6, 47.1 laṭvākokilahārītakapotacaṭakādayaḥ /
AHS, Sū., 6, 52.1 balākotkrośacakrāhvamadgukrauñcādayo 'pcarāḥ /
AHS, Sū., 6, 57.1 īṣaduṣṇagurusnigdhā bṛṃhaṇā vartakādayaḥ /
AHS, Sū., 6, 123.2 vātāmādy uṣṇavīryaṃ tu kaphapittakaraṃ saram //
AHS, Sū., 6, 140.2 himānaloṣṇadurvātavyālalālādidūṣitam //
AHS, Sū., 6, 149.2 lavaṇānāṃ prayoge tu saindhavādi prayojayet //
AHS, Sū., 7, 11.2 dhātumauktikakāṣṭhāśmaratnādiṣu malāktatā //
AHS, Sū., 7, 32.2 bhakṣayitvā haritakaṃ mūlakādi payas tyajet //
AHS, Sū., 8, 7.2 vividhair vedanodbhedair vāyvādibhṛśakopataḥ //
AHS, Sū., 8, 8.2 tatra śūlabhramānāhakampastambhādayo 'nilāt //
AHS, Sū., 8, 9.1 pittāj jvarātisārāntardāhatṛṭpralayādayaḥ /
AHS, Sū., 8, 9.2 kaphāc chardyaṅgagurutāvāksaṅgaṣṭhīvanādayaḥ //
AHS, Sū., 8, 11.2 śūlādīn kurute tīvrāṃś chardyatīsāravarjitān //
AHS, Sū., 8, 24.2 hitam abhyañjanasnehapānavastyādi yuktitaḥ //
AHS, Sū., 8, 33.1 upataptena bhuktaṃ ca śokakrodhakṣudādibhiḥ /
AHS, Sū., 8, 39.1 bhojanaṃ tṛṇakeśādijuṣṭam uṣṇīkṛtaṃ punaḥ /
AHS, Sū., 8, 47.1 āśrayaṃ pavanādīnāṃ caturtham avaśeṣayet /
AHS, Sū., 8, 48.2 śākamudgādivikṛtau mastutakrāmlakāñjikam //
AHS, Sū., 9, 1.1 dravyam eva rasādīnāṃ śreṣṭhaṃ te hi tadāśrayāḥ /
AHS, Sū., 9, 4.2 gurvādayo guṇā dravye pṛthivyādau rasāśraye //
AHS, Sū., 9, 4.2 gurvādayo guṇā dravye pṛthivyādau rasāśraye //
AHS, Sū., 9, 14.2 gurvādiṣv eva vīryākhyā tenānvartheti varṇyate //
AHS, Sū., 9, 16.2 vivakṣyate rasādyeṣu vīryaṃ gurvādayo hy ataḥ //
AHS, Sū., 9, 23.2 yad yad dravye rasādīnāṃ balavattvena vartate //
AHS, Sū., 9, 25.2 balasāmye rasādīnām iti naisargikaṃ balam //
AHS, Sū., 9, 26.1 rasādisāmye yat karma viśiṣṭaṃ tat prabhāvajam /
AHS, Sū., 9, 27.2 iti sāmānyataḥ karma dravyādīnāṃ punaś ca tat //
AHS, Sū., 10, 1.2 dvayolbaṇaiḥ kramād bhūtair madhurādirasodbhavaḥ //
AHS, Sū., 10, 3.1 priyaḥ pipīlikādīnām amlaḥ kṣālayate mukham /
AHS, Sū., 10, 19.2 mūrchām ākuñcanaṃ kampaṃ kaṭīpṛṣṭhādiṣu vyathām //
AHS, Sū., 10, 25.1 kṣīrekṣugokṣurakṣaudradrākṣādir madhuro gaṇaḥ /
AHS, Sū., 10, 32.2 bālaṃ kapitthaṃ kharjūraṃ bisapadmotpalādi ca //
AHS, Sū., 11, 3.2 śleṣmā sthiratvasnigdhatvasaṃdhibandhakṣamādibhiḥ //
AHS, Sū., 11, 10.2 kaṇṭhādiṣv adhimāṃsaṃ ca tadvan medas tathā śramam //
AHS, Sū., 11, 14.2 dūṣikādīn api malān bāhulyagurutādibhiḥ //
AHS, Sū., 11, 14.2 dūṣikādīn api malān bāhulyagurutādibhiḥ //
AHS, Sū., 11, 19.1 asthny asthitodaḥ śadanaṃ dantakeśanakhādiṣu /
AHS, Sū., 11, 24.1 doṣādīnāṃ yathāsvaṃ ca vidyād vṛddhikṣayau bhiṣak /
AHS, Sū., 11, 32.2 meṣājamadhyakulmāṣayavamāṣadvayādibhiḥ //
AHS, Sū., 11, 39.2 ojaḥ kṣīyeta kopakṣuddhyānaśokaśramādibhiḥ //
AHS, Sū., 12, 4.1 prāṇādibhedāt pañcātmā vāyuḥ prāṇo 'tra mūrdhagaḥ /
AHS, Sū., 12, 11.1 tyaktadravyatvaṃ pākādikarmaṇānalaśabditam /
AHS, Sū., 12, 20.1 śītena kopam uṣṇena śamaṃ snigdhādayo guṇāḥ /
AHS, Sū., 12, 22.1 uṣṇena kopaṃ tenaiva guṇā rūkṣādayaḥ śamam /
AHS, Sū., 12, 24.2 cayaprakopapraśamā vāyor grīṣmādiṣu triṣu //
AHS, Sū., 12, 25.1 varṣādiṣu tu pittasya śleṣmaṇaḥ śiśirādiṣu /
AHS, Sū., 12, 25.1 varṣādiṣu tu pittasya śleṣmaṇaḥ śiśirādiṣu /
AHS, Sū., 12, 28.2 iti kālasvabhāvo 'yam āhārādivaśāt punaḥ //
AHS, Sū., 12, 29.1 cayādīn yānti sadyo 'pi doṣāḥ kāle 'pi vā na tu /
AHS, Sū., 12, 37.1 atyāsannātidūrasthaṃ vipriyaṃ vikṛtādi ca /
AHS, Sū., 12, 38.1 evam atyuccapūtyādīn indriyārthān yathāyatham /
AHS, Sū., 12, 39.1 sa hīno hīnaśītādir atiyogo 'tilakṣaṇaḥ /
AHS, Sū., 12, 40.2 kāyādikarmaṇo hīnā pravṛttir hīnasaṃjñakaḥ //
AHS, Sū., 12, 42.1 bhāṣaṇaṃ sāmibhuktasya rāgadveṣabhayādi ca /
AHS, Sū., 12, 42.2 karma prāṇātipātādi daśadhā yac ca ninditam //
AHS, Sū., 12, 44.2 śākhā raktādayas tvak ca bāhyarogāyanaṃ hi tat //
AHS, Sū., 12, 45.1 tadāśrayā maṣavyaṅgagaṇḍālajyarbudādayaḥ /
AHS, Sū., 12, 45.2 bahirbhāgāś ca durnāmagulmaśophādayo gadāḥ //
AHS, Sū., 12, 47.2 śirohṛdayavastyādimarmāṇy asthnāṃ ca saṃdhayaḥ //
AHS, Sū., 12, 49.1 mūrdhādirogāḥ saṃdhyasthitrikaśūlagrahādayaḥ /
AHS, Sū., 12, 49.1 mūrdhādirogāḥ saṃdhyasthitrikaśūlagrahādayaḥ /
AHS, Sū., 12, 56.2 ratnādisadasajjñānaṃ na śāstrād eva jāyate //
AHS, Sū., 12, 78.2 saṃsargād rasarudhirādibhis tathaiṣāṃ doṣāṃs tu kṣayasamatāvivṛddhibhedaiḥ /
AHS, Sū., 13, 19.2 te kālādibalaṃ labdhvā kupyanty anyāśrayeṣv api //
AHS, Sū., 13, 34.1 grīṣmavarṣāhimacitān vāyvādīn āśu nirharet /
AHS, Sū., 13, 37.1 yuñjyād anannam annādau madhye 'nte kavalāntare /
AHS, Sū., 13, 38.2 annādau viguṇe 'pāne samāne madhya iṣyate //
AHS, Sū., 14, 13.1 vibandhagauravodgārahṛllāsādibhir āturān /
AHS, Sū., 14, 16.1 yuktyā vā deśakālādibalatas tān upācaret /
AHS, Sū., 14, 18.2 anapekṣitamātrādisevite kurutas tu te //
AHS, Sū., 14, 19.1 atisthaulyātikārśyādīn vakṣyante te ca sauṣadhāḥ /
AHS, Sū., 14, 20.2 kāsasaṃnyāsakṛcchrāmakuṣṭhādīn atidāruṇān //
AHS, Sū., 14, 37.1 doṣagatyātiricyante grāhibhedyādibhedataḥ /
AHS, Sū., 15, 6.2 nyagrodhādiḥ padmakādiḥ sthire dve padmaṃ vanyaṃ sārivādiś ca pittam //
AHS, Sū., 15, 6.2 nyagrodhādiḥ padmakādiḥ sthire dve padmaṃ vanyaṃ sārivādiś ca pittam //
AHS, Sū., 15, 6.2 nyagrodhādiḥ padmakādiḥ sthire dve padmaṃ vanyaṃ sārivādiś ca pittam //
AHS, Sū., 15, 7.1 āragvadhādir arkādir muṣkakādyo 'sanādikaḥ /
AHS, Sū., 15, 7.1 āragvadhādir arkādir muṣkakādyo 'sanādikaḥ /
AHS, Sū., 15, 7.2 surasādiḥ samustādir vatsakādir balāsajit //
AHS, Sū., 15, 7.2 surasādiḥ samustādir vatsakādir balāsajit //
AHS, Sū., 15, 10.1 vidāryādir ayaṃ hṛdyo bṛṃhaṇo vātapittahā /
AHS, Sū., 15, 18.1 āragvadhādir jayati chardikuṣṭhaviṣajvarān /
AHS, Sū., 15, 20.1 asanādir vijayate śvitrakuṣṭhakaphakrimīn /
AHS, Sū., 15, 31.1 surasādir gaṇaḥ śleṣmamedaḥkṛminiṣūdanaḥ /
AHS, Sū., 15, 36.1 vacāharidrādigaṇāv āmātīsāranāśanau /
AHS, Sū., 15, 39.1 gaṇau priyaṅgvambaṣṭhādī pakvātīsāranāśanau /
AHS, Sū., 15, 42.1 nyagrodhādir gaṇo vraṇyaḥ saṃgrāhī bhagnasādhanaḥ /
AHS, Sū., 15, 46.1 ete vargā doṣadūṣyādy apekṣya kalkakvāthasnehalehādiyuktāḥ /
AHS, Sū., 15, 46.1 ete vargā doṣadūṣyādy apekṣya kalkakvāthasnehalehādiyuktāḥ /
AHS, Sū., 16, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Sū., 16, 3.1 mādhuryād avidāhitvājjanmādyeva ca śīlanāt /
AHS, Sū., 16, 8.2 tatra dhīsmṛtimedhādikāṅkṣiṇāṃ śasyate ghṛtam //
AHS, Sū., 16, 14.2 yuktyāvacārayet snehaṃ bhakṣyādyannena bastibhiḥ //
AHS, Sū., 16, 18.2 kalpayedvīkṣya doṣādīnprāgeva tu hrasīyasīm //
AHS, Sū., 17, 1.2 tāpo 'gnitaptavasanaphālahastatalādibhiḥ //
AHS, Sū., 17, 3.2 kevale pavane śleṣmasaṃsṛṣṭe surasādibhiḥ //
AHS, Sū., 17, 9.2 snehavadbhiḥ surāśuktavārikṣīrādisādhitaiḥ //
AHS, Sū., 18, 12.2 śvovamyam utkliṣṭakaphaṃ matsyamāṣatilādibhiḥ //
AHS, Sū., 18, 24.2 ayogas tena niṣṭhīvakaṇḍūkoṭhajvarādayaḥ //
AHS, Sū., 18, 30.2 mahān sthiraḥ sarvapacas tathaiva śuddhasya peyādibhir antarāgniḥ //
AHS, Sū., 18, 46.1 yāty agnir mandatāṃ tasmāt kramaṃ peyādim ācaret /
AHS, Sū., 18, 47.1 peyāṃ na pāyayet teṣāṃ tarpaṇādikramo hitaḥ /
AHS, Sū., 18, 57.2 karmaṇāṃ vamanādīnāṃ punar apy antare 'ntare //
AHS, Sū., 20, 5.2 kalkakvāthādibhiś cādyaṃ madhupaṭvāsavair api //
AHS, Sū., 20, 11.1 bindudvayonāḥ kalkāder yojayen na tu nāvanam /
AHS, Sū., 20, 20.1 datte pādatalaskandhahastakarṇādi mardayet /
AHS, Sū., 20, 22.1 snehaṃ virecanasyānte dadyād doṣādyapekṣayā /
AHS, Sū., 22, 1.2 ropaṇaśca trayas tatra triṣu yojyāścalādiṣu //
AHS, Sū., 22, 22.1 ityardhārdhoditā lepā hemantādiṣu ṣaṭ smṛtāḥ /
AHS, Sū., 22, 24.2 tatrābhyaṅgaḥ prayoktavyo raukṣyakaṇḍūmalādiṣu //
AHS, Sū., 22, 30.2 ā vaktranāsikotkledād daśāṣṭau ṣaṭ calādiṣu //
AHS, Sū., 22, 31.1 mātrāsahasrāṇyaruje tvekaṃ skandhādi mardayet /
AHS, Sū., 23, 1.1 sarveṣām akṣirogāṇām ādāvāścyotanaṃ hitam /
AHS, Sū., 23, 22.2 doṣam asrāvayet stabdhaṃ kaṇḍūjāḍyādikāri tat //
AHS, Sū., 24, 18.1 uruvūkavaṭāmbhojapattraiḥ snehādiṣu kramāt /
AHS, Sū., 25, 2.1 arśobhagandarādīnāṃ śastrakṣārāgniyojane /
AHS, Sū., 25, 2.2 śeṣāṅgaparirakṣāyāṃ tathā vastyādikarmaṇi //
AHS, Sū., 25, 4.2 tulyāni kaṅkasiṃharkṣakākādimṛgapakṣiṇām //
AHS, Sū., 25, 25.2 dhūmavastyādiyantrāṇi nirdiṣṭāni yathāyatham //
AHS, Sū., 25, 39.1 svaṃ svam uktāni yantrāṇi meḍhraśuddhyañjanādiṣu /
AHS, Sū., 26, 5.2 lekhane chedane yojyaṃ pothakīśuṇḍikādiṣu //
AHS, Sū., 26, 16.1 grahaṇe śuṇḍikārmāder baḍiśaṃ sunatānanam /
AHS, Sū., 26, 27.1 jalaukaḥkṣāradahanakācopalanakhādayaḥ /
AHS, Sū., 26, 28.1 aparāṇyapi yantrādīnyupayogaṃ ca yaugikam /
AHS, Sū., 26, 47.1 lālādikothanāśārthaṃ saviṣāḥ syus tadanvayāt /
AHS, Sū., 26, 54.2 harecchṛṅgādibhiḥ suptam asṛg vyāpi sirāvyadhaiḥ //
AHS, Sū., 26, 56.1 vātādidhāma vā śṛṅgajalauko'lābubhiḥ kramāt /
AHS, Sū., 27, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Sū., 27, 46.2 harecchṛṅgādibhiḥ śeṣaṃ prasādam athavā nayet //
AHS, Sū., 27, 49.2 vicūrṇayed vraṇamukhaṃ padmakādihimaṃ pibet //
AHS, Sū., 28, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Sū., 28, 10.1 yathāsvaṃ ca parisrāvais tvagādiṣu vibhāvayet /
AHS, Sū., 28, 11.1 doṣakopābhighātādikṣobhād bhūyo 'pi bādhate /
AHS, Sū., 28, 13.2 kṣobhād rāgādibhiḥ śalyaṃ lakṣayet tadvad eva ca //
AHS, Sū., 28, 17.1 marmanaṣṭaṃ pṛthaṅ noktaṃ teṣāṃ māṃsādisaṃśrayāt /
AHS, Sū., 28, 24.1 saṃdaṃśābhyāṃ tvagādisthaṃ tālābhyāṃ suṣiraṃ haret /
AHS, Sū., 28, 25.1 śastreṇa vā viśasyādau tato nirlohitaṃ vraṇam /
AHS, Sū., 28, 35.1 duṣṭavātaviṣastanyaraktatoyādi cūṣaṇaiḥ /
AHS, Sū., 28, 43.1 jātuṣaṃ hemarūpyādidhātujaṃ ca cirasthitam /
AHS, Sū., 29, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Sū., 29, 2.1 suśītalepasekāsramokṣasaṃśodhanādibhiḥ /
AHS, Sū., 29, 5.2 nāmo 'nteṣūnnatir madhye kaṇḍūśophādimārdavam //
AHS, Sū., 29, 11.1 dāraṇaṃ marmasaṃdhyādisthite cānyatra pāṭanam /
AHS, Sū., 29, 17.1 saṃmukho yantrayitvāśu nyasyen marmādi varjayan /
AHS, Sū., 29, 38.1 ajīrṇāt tvanilādīnāṃ vibhramo balavān bhavet /
AHS, Sū., 29, 44.1 prakṣālanādi divase dvitīye nācaret tathā /
AHS, Sū., 29, 50.2 grīvālalāṭamuṣkasphiṅmeḍhrapāyūdarādiṣu //
AHS, Sū., 29, 51.2 na tu vaṅkṣaṇakakṣādāvalpamāṃse cale vraṇān //
AHS, Sū., 29, 55.2 salodhramadhukair digdhe yuñjyād bandhādi pūrvavat //
AHS, Sū., 29, 57.1 bandhanāni tu deśādīn vīkṣya yuñjīta teṣu ca /
AHS, Sū., 29, 59.1 bhaṅge ca yuñjyāt phalakaṃ carmavalkakuśādi ca /
AHS, Sū., 29, 61.3 svastikaṃ karṇakakṣādistaneṣūktaṃ ca saṃdhiṣu /
AHS, Sū., 29, 61.4 muttolīṃ meḍhragrīvādau yuñjyāccīnam apāṅgayoḥ /
AHS, Sū., 29, 61.8 vitānaṃ pṛthulāṅgādau tathā śirasi cerayet /
AHS, Sū., 29, 61.9 vilambini tathotsaṅgaṃ nāsauṣṭhacibukādiṣu /
AHS, Sū., 29, 66.2 abaddho daṃśamaśakaśītavātādipīḍitaḥ //
AHS, Sū., 29, 78.2 rūḍhe 'pyajīrṇavyāyāmavyavāyādīn vivarjayet //
AHS, Sū., 29, 80.1 utpadyamānāsu ca tāsu tāsu vārttāsu doṣādibalānusārī /
AHS, Sū., 30, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Sū., 30, 1.4 chedyabhedyādikarmāṇi kurute viṣameṣvapi //
AHS, Sū., 30, 3.1 sa peyo 'rśo'gnisādāśmagulmodaragarādiṣu /
AHS, Sū., 30, 4.1 bhagandarārbudagranthiduṣṭanāḍīvraṇādiṣu /
AHS, Sū., 30, 10.2 sārdrān samūlaśākhādīn khaṇḍaśaḥ parikalpitān //
AHS, Sū., 30, 22.2 yojyas tīkṣṇo 'nilaśleṣmamedojeṣvarbudādiṣu //
AHS, Sū., 30, 35.2 atidagdhe sraved raktaṃ mūrchādāhajvarādayaḥ //
AHS, Sū., 30, 41.2 maṣāṅgaglānimūrdhārtimanthakīlatilādiṣu //
AHS, Sū., 30, 42.1 tvagdāho vartigodantasūryakāntaśarādibhiḥ /
AHS, Sū., 30, 42.2 arśobhagandaragranthināḍīduṣṭavraṇādiṣu //
AHS, Sū., 30, 43.1 māṃsadāho madhusnehajāmbavauṣṭhaguḍādibhiḥ /
AHS, Sū., 30, 43.2 śliṣṭavartmanyasṛksrāvanīlyasamyagvyadhādiṣu //
AHS, Sū., 30, 44.1 sirādidāhas taireva na dahet kṣāravāritān /
AHS, Sū., 30, 49.1 sirādināśas tṛṇmūrchāvraṇagāmbhīryamṛtyavaḥ /
AHS, Sū., 30, 50.2 durdagdhe śītam uṣṇaṃ ca yuñjyād ādau tato himam //
AHS, Śār., 1, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Śār., 1, 10.1 vātādikuṇapagranthipūyakṣīṇamalāhvayam /
AHS, Śār., 1, 12.2 kuryād vātādibhir duṣṭe svauṣadhaṃ kuṇape punaḥ //
AHS, Śār., 1, 13.2 pāyayet sarpirathavā vipakvam asanādibhiḥ //
AHS, Śār., 1, 15.1 saṃśuddho viṭprabhe sarpir hiṅgusevyādisādhitam /
AHS, Śār., 1, 100.2 evaṃ ca māsād adhyardhānmuktāhārādiyantraṇā //
AHS, Śār., 2, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Śār., 2, 9.1 mudgādiyūṣairāme tu jite snigdhādi pūrvavat /
AHS, Śār., 2, 9.1 mudgādiyūṣairāme tu jite snigdhādi pūrvavat /
AHS, Śār., 2, 12.1 māsatulyadinānyevaṃ peyādiḥ patite kramaḥ /
AHS, Śār., 2, 28.1 āñchanotpīḍasaṃpīḍavikṣepotkṣepaṇādibhiḥ /
AHS, Śār., 3, 49.2 doṣadhātumalādīnām ūṣmety ātreyaśāsanam //
AHS, Śār., 3, 54.1 yad annaṃ dehadhātvojobalavarṇādipoṣaṇam /
AHS, Śār., 3, 54.2 tatrāgnir hetur āhārān na hy apakvād rasādayaḥ //
AHS, Śār., 3, 57.1 ādau ṣaḍrasam apy annaṃ madhurībhūtam īrayet /
AHS, Śār., 3, 59.2 pañcāhāraguṇān svān svān pārthivādīn pacanty anu //
AHS, Śār., 3, 66.1 māsena yāti śukratvam annaṃ pākakramādibhiḥ /
AHS, Śār., 3, 67.1 vṛṣyādīni prabhāveṇa sadyaḥ śukrādi kurvate /
AHS, Śār., 3, 67.1 vṛṣyādīni prabhāveṇa sadyaḥ śukrādi kurvate /
AHS, Śār., 3, 104.2 śaucāstikyādibhiś caivaṃ guṇair guṇamayīr vadet //
AHS, Śār., 3, 115.1 uttarottarasukṣetraṃ vapur garbhādinīrujam /
AHS, Śār., 3, 117.1 tvagraktādīni sattvāntāny agryāṇy aṣṭau yathottaram /
AHS, Śār., 4, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Śār., 4, 13.2 sattvādidhāma hṛdayaṃ stanoraḥkoṣṭhamadhyagam //
AHS, Śār., 4, 69.2 tasmāt kṣāraviṣāgnyādīn yatnān marmasu varjayet //
AHS, Śār., 5, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Śār., 5, 4.2 rūpendriyasvaracchāyāpraticchāyākriyādiṣu //
AHS, Śār., 5, 22.1 tathaivopacayaglāniraukṣyasnehādi mṛtyave /
AHS, Śār., 5, 23.1 kṣavakāsādiṣu tathā yasyāpūrvo dhvanir bhavet /
AHS, Śār., 5, 24.2 malavastravraṇādau vā varṣāntaṃ tasya jīvitam //
AHS, Śār., 5, 25.1 bhajante 'tyaṅgasaurasyād yaṃ yūkāmakṣikādayaḥ /
AHS, Śār., 5, 42.2 ātapādarśatoyādau yā saṃsthānapramāṇataḥ //
AHS, Śār., 5, 46.1 khādīnāṃ pañca pañcānāṃ chāyā vividhalakṣaṇāḥ /
AHS, Śār., 5, 58.2 śayanāsanakuḍyāder yo 'sad eva jighṛkṣati //
AHS, Śār., 5, 116.1 rūpaṃ śaktidhvajādīnāṃ sarvāṃs tān varjayed vraṇān /
AHS, Śār., 5, 126.1 akasmād varṇagandhādeḥ svastho 'pi na sa jīvati /
AHS, Śār., 6, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Śār., 6, 4.2 kharoṣṭramahiṣārūḍhaṃ kāṣṭhaloṣṭādimardinam //
AHS, Śār., 6, 12.1 ṣaṣṭhīcaturthīnavamīrāhuketūdayādiṣu /
AHS, Śār., 6, 22.1 niḥsārasya vyavāyasya kārpāsāderarerapi /
AHS, Śār., 6, 23.1 nyubjānām itareṣāṃ ca pātrādīnām aśobhanam /
AHS, Śār., 6, 28.1 dadhyakṣatādi nirgacchad vakṣyamāṇaṃ ca maṅgalam /
AHS, Śār., 6, 29.1 dūtādyasādhu dṛṣṭvaivaṃ tyajed ārtam ato 'nyathā /
AHS, Śār., 6, 49.1 mūrdhni vaṃśalatādīnāṃ saṃbhavo vayasāṃ tathā /
AHS, Śār., 6, 51.2 majjanaṃ jalapaṅkādau śīghreṇa srotasā hṛtiḥ //
AHS, Śār., 6, 57.1 pātaḥ prāsādaśailāder matsyena grasanaṃ tathā /
AHS, Śār., 6, 64.1 yāti pāpo 'lpaphalatāṃ dānahomajapādibhiḥ /
AHS, Nidānasthāna, 1, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 1, 11.1 hetvādikārtsnyāvayavair balābalaviśeṣaṇam /
AHS, Nidānasthāna, 1, 19.2 saṃkīrṇājīrṇaviṣamaviruddhādhyaśanādibhiḥ //
AHS, Nidānasthāna, 2, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 2, 20.1 raktakoṭhodgamaḥ pītaharitatvaṃ tvagādiṣu /
AHS, Nidānasthāna, 2, 22.1 hṛllāsaśchardanaṃ kāsaḥ stambhaḥ śvaityaṃ tvagādiṣu /
AHS, Nidānasthāna, 2, 28.2 gītanartanahāsyādivikṛtehāpravartanam //
AHS, Nidānasthāna, 2, 36.1 tadvad vātakaphau śītaṃ dāhādir dustaras tayoḥ /
AHS, Nidānasthāna, 2, 36.2 śītādau tatra pittena kaphe syanditaśoṣite //
AHS, Nidānasthāna, 2, 37.2 dāhādau punarante syus tandrāṣṭhīvavamiklamāḥ //
AHS, Nidānasthāna, 2, 43.1 grahādau saṃnipātasya bhayādau marutas traye /
AHS, Nidānasthāna, 2, 43.1 grahādau saṃnipātasya bhayādau marutas traye /
AHS, Nidānasthāna, 2, 58.2 tāpayantas tanuṃ sarvāṃ tulyadūṣyādivardhitāḥ //
AHS, Nidānasthāna, 2, 60.2 sarvākāraṃ rasādīnāṃ śuddhyāśuddhyāpi vā kramāt //
AHS, Nidānasthāna, 2, 64.1 kṛśānāṃ vyādhimuktānāṃ mithyāhārādisevinām /
AHS, Nidānasthāna, 2, 64.2 alpo 'pi doṣo dūṣyāder labdhvānyatamato balam //
AHS, Nidānasthāna, 2, 66.2 kṣīṇe doṣe jvaraḥ sūkṣmo rasādiṣveva līyate //
AHS, Nidānasthāna, 2, 67.1 līnatvāt kārśyavaivarṇyajāḍyādīn ādadhāti saḥ /
AHS, Nidānasthāna, 2, 74.2 balābalena doṣāṇām annaceṣṭādijanmanā //
AHS, Nidānasthāna, 3, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 3, 1.3 bhṛśoṣṇatīkṣṇakaṭvamlalavaṇādividāhibhiḥ /
AHS, Nidānasthāna, 3, 6.1 raktahāridraharitavarṇatā nayanādiṣu /
AHS, Nidānasthāna, 3, 38.1 kāsācchvāsakṣayacchardisvarasādādayo gadāḥ /
AHS, Nidānasthāna, 4, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 5, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 5, 3.2 rasādiśoṣaṇācchoṣo rogarāṭ teṣu rājanāt //
AHS, Nidānasthāna, 5, 8.1 sthālyamatrānnapānādau śucāvapyaśucīkṣaṇam /
AHS, Nidānasthāna, 5, 8.2 makṣikātṛṇakeśādipātaḥ prāyo 'nnapānayoḥ //
AHS, Nidānasthāna, 5, 12.1 keśāsthituṣabhasmādirāśau samadhirohaṇam /
AHS, Nidānasthāna, 5, 20.2 kuryād agacchan māṃsādīn asṛk cordhvaṃ pradhāvati //
AHS, Nidānasthāna, 5, 29.1 kaṣāyatiktamadhuraṃ vātādiṣu mukhaṃ kramāt /
AHS, Nidānasthāna, 5, 29.2 sarvotthe virasaṃ śokakrodhādiṣu yathāmalam //
AHS, Nidānasthāna, 5, 36.2 pūtyamedhyāśucidviṣṭadarśanaśravaṇādibhiḥ //
AHS, Nidānasthāna, 5, 37.2 vātādīn eva vimṛśet kṛmitṛṇāmadaurhṛde //
AHS, Nidānasthāna, 5, 57.2 śoṣamehajvarādyanyadīrgharogopasargataḥ //
AHS, Nidānasthāna, 6, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 6, 2.1 tīkṣṇādayo viṣe 'pyuktāścittopaplāvino guṇāḥ /
AHS, Nidānasthāna, 6, 3.1 tīkṣṇādibhir guṇair madyaṃ mandādīn ojaso guṇān /
AHS, Nidānasthāna, 6, 3.1 tīkṣṇādibhir guṇair madyaṃ mandādīn ojaso guṇān /
AHS, Nidānasthāna, 6, 11.1 madyaṃ trivargadhīdhairyalajjāderapi nāśanam /
AHS, Nidānasthāna, 6, 30.1 lakṣayel lakṣaṇotkarṣād vātādīn śoṇitādiṣu /
AHS, Nidānasthāna, 6, 30.1 lakṣayel lakṣaṇotkarṣād vātādīn śoṇitādiṣu /
AHS, Nidānasthāna, 7, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 7, 2.2 māṃsāṅkurān apānādau kurvantyarśāṃsi tān jaguḥ //
AHS, Nidānasthāna, 7, 11.2 vastinetrāśmaloṣṭorvītalacailādighaṭṭanāt //
AHS, Nidānasthāna, 7, 37.1 yavamadhyā haritpītahāridratvaṅnakhādayaḥ /
AHS, Nidānasthāna, 7, 42.1 na sravanti na bhidyante pāṇḍusnigdhatvagādayaḥ /
AHS, Nidānasthāna, 7, 46.1 mudgakodravajūrṇāhvakarīracaṇakādibhiḥ /
AHS, Nidānasthāna, 7, 51.1 manovikāras tṛṣṇāsrapittagulmodarādayaḥ /
AHS, Nidānasthāna, 7, 53.2 sthitāni tānyasādhyāni yāpyante 'gnibalādibhiḥ //
AHS, Nidānasthāna, 7, 56.1 meḍhrādiṣvapi vakṣyante yathāsvaṃ nābhijāni tu /
AHS, Nidānasthāna, 8, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 9, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 9, 35.1 pittaṃ vyāyāmatīkṣṇoṣṇabhojanādhvātapādibhiḥ /
AHS, Nidānasthāna, 10, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 10, 5.1 pittaṃ raktam api kṣīṇe kaphādau mūtrasaṃśrayam /
AHS, Nidānasthāna, 10, 8.1 mūtravarṇādibhedena bhedo meheṣu kalpyate /
AHS, Nidānasthāna, 11, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 11, 35.2 anudīrṇām udīrṇān vā vātādīn na vimuñcati //
AHS, Nidānasthāna, 11, 43.1 rūkṣakṛṣṇatvagāditvaṃ calatvād anilasya ca /
AHS, Nidānasthāna, 11, 46.2 pīnasālasyahṛllāsakāsaśuklatvagāditāḥ //
AHS, Nidānasthāna, 11, 53.1 rukstambhadāhātīsāratṛḍjvarādīn upadravān /
AHS, Nidānasthāna, 12, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 12, 14.1 śyāvāruṇatvagāditvam akasmād vṛddhihrāsavat /
AHS, Nidānasthāna, 12, 16.2 bhramo 'tīsāraḥ pītatvaṃ tvagādāvudaraṃ harit //
AHS, Nidānasthāna, 12, 18.2 nidrotkleśāruciśvāsakāsaśuklatvagāditā //
AHS, Nidānasthāna, 12, 22.2 atyāśitasya saṃkṣobhād yānayānādiceṣṭitaiḥ //
AHS, Nidānasthāna, 12, 24.1 śoṇitaṃ vā rasādibhyo vivṛddhaṃ taṃ vivardhayet /
AHS, Nidānasthāna, 12, 32.2 asthyādiśalyaiḥ sānnaiśced bhuktairatyaśanena vā //
AHS, Nidānasthāna, 12, 36.2 pravṛttasnehapānādeḥ sahasāmāmbupāyinaḥ //
AHS, Nidānasthāna, 13, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 13, 10.2 pittāddharitapītābhasirāditvaṃ jvaras tamaḥ //
AHS, Nidānasthāna, 13, 11.2 varcobhedo 'mlako dāhaḥ kaphācchuklasirāditā //
AHS, Nidānasthāna, 13, 13.2 dūṣayitvā rasādīṃśca raukṣyād bhuktaṃ virūkṣya ca //
AHS, Nidānasthāna, 13, 25.1 vyādhikarmopavāsādikṣīṇasya bhajato drutam /
AHS, Nidānasthāna, 13, 36.2 sraven nāsṛk cirāt picchāṃ kuśaśastrādivikṣataḥ //
AHS, Nidānasthāna, 13, 38.1 abhighātena śastrādicchedabhedakṣatādibhiḥ /
AHS, Nidānasthāna, 13, 38.1 abhighātena śastrādicchedabhedakṣatādibhiḥ /
AHS, Nidānasthāna, 13, 55.1 kvaciccharmāratigrasto bhūmiśayyāsanādiṣu /
AHS, Nidānasthāna, 14, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 14, 36.2 yathāpūrvaṃ ca sarvāṇi syur liṅgānyasṛgādiṣu //
AHS, Nidānasthāna, 14, 41.2 sparśaikāhāraśayyādisevanāt prāyaśo gadāḥ //
AHS, Nidānasthāna, 14, 46.2 śakṛjjā bahuviḍdhānyaparṇaśākolakādibhiḥ //
AHS, Nidānasthāna, 15, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 15, 9.2 śrotrādiṣvindriyavadhaṃ tvaci sphuṭanarūkṣate //
AHS, Nidānasthāna, 16, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 16, 9.2 kaṇḍvādisaṃyutottāne tvak tāmrā śyāvalohitā //
AHS, Nidānasthāna, 16, 20.1 kupitaścakṣurādīnām upaghātaṃ pravartayet /
AHS, Nidānasthāna, 16, 20.2 pīnasārditatṛṭkāsaśvāsādīṃścāmayān bahūn //
AHS, Nidānasthāna, 16, 22.2 kuryācca galagaṇḍādīṃs tāṃs tāñ jatrūrdhvasaṃśrayān //
AHS, Nidānasthāna, 16, 26.2 śūlagulmagrahaṇyādīn pakvāmāśayajān gadān //
AHS, Nidānasthāna, 16, 30.2 yuktaṃ vidyān nirāmaṃ tu tandrādīnāṃ viparyayāt //
AHS, Nidānasthāna, 16, 32.2 śaityagauravaśūlāni kaṭvādyupaśayo 'dhikam //
AHS, Nidānasthāna, 16, 43.1 vidagdhe 'nne ca vamanam udāne 'pi bhramādayaḥ /
AHS, Nidānasthāna, 16, 50.1 prāṇādayas tathānyonyam āvṛṇvanti yathākramam /
AHS, Nidānasthāna, 16, 53.2 prāṇādīnāṃ ca pañcānāṃ miśram āvaraṇaṃ mithaḥ //
AHS, Nidānasthāna, 16, 54.1 pittādibhir dvādaśabhir miśrāṇāṃ miśritaiśca taiḥ /
AHS, Nidānasthāna, 16, 54.2 miśraiḥ pittādibhis tadvan miśraṇābhiranekadhā //
AHS, Nidānasthāna, 16, 58.2 vidradhiplīhahṛdrogagulmāgnisadanādayaḥ //
AHS, Cikitsitasthāna, 1, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 1, 2.1 prāgrūpeṣu jvarādau vā balaṃ yatnena pālayan /
AHS, Cikitsitasthāna, 1, 51.1 pañcaite saṃtatādīnāṃ pañcānāṃ śamanā matāḥ /
AHS, Cikitsitasthāna, 1, 57.1 phāṇṭo himo vā drākṣādir jātīkusumavāsitaḥ /
AHS, Cikitsitasthāna, 1, 71.2 yūṣān kulatthacaṇakakalāyādikṛtān laghūn //
AHS, Cikitsitasthāna, 1, 74.1 doṣadūṣyādibalato jvaraghnakvāthasādhitaḥ /
AHS, Cikitsitasthāna, 1, 83.2 laṅghanādikramaṃ tatra kuryād ā kaphasaṃkṣayāt //
AHS, Cikitsitasthāna, 1, 96.1 kaphapittaharā mudgakāravellādijā rasāḥ /
AHS, Cikitsitasthāna, 1, 129.2 abhyaṅgālepasekādīñ jvare jīrṇe tvagāśrite //
AHS, Cikitsitasthāna, 1, 131.2 dūrvādibhir vā pittaghnaiḥ śodhanādigaṇoditaiḥ //
AHS, Cikitsitasthāna, 1, 131.2 dūrvādibhir vā pittaghnaiḥ śodhanādigaṇoditaiḥ //
AHS, Cikitsitasthāna, 1, 134.1 tathāranālasalilakṣīraśuktaghṛtādibhiḥ /
AHS, Cikitsitasthāna, 1, 141.1 kvathitaiḥ kalkitair yuktaiḥ surāsauvīrakādibhiḥ /
AHS, Cikitsitasthāna, 1, 152.2 jvare vibhajya vātādīn yaścānantaram ucyate //
AHS, Cikitsitasthāna, 1, 155.1 laṅghanaṃ bṛṃhaṇaṃ vādau jvarāgamanavāsare /
AHS, Cikitsitasthāna, 1, 167.2 kuryād yathāsvam uktaṃ ca raktamokṣādi sādhanam //
AHS, Cikitsitasthāna, 1, 168.1 grahotthe bhūtavidyoktaṃ balimantrādi sādhanam /
AHS, Cikitsitasthāna, 1, 169.2 hitāhitavivekaiśca jvaraṃ krodhādijaṃ jayet //
AHS, Cikitsitasthāna, 1, 172.1 tasmād doṣānusāreṇa teṣvāhārādi kalpayet /
AHS, Cikitsitasthāna, 2, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 2, 4.1 deśakālādyavasthāṃ ca raktapitte prayojayet /
AHS, Cikitsitasthāna, 2, 4.2 laṅghanaṃ bṛṃhaṇaṃ vādau śodhanaṃ śamanaṃ tathā //
AHS, Cikitsitasthāna, 2, 13.2 yathāsvaṃ manthapeyādiḥ prayojyo rakṣatā balam //
AHS, Cikitsitasthāna, 2, 14.1 mantho jvarokto drākṣādiḥ pittaghnair vā phalaiḥ kṛtaḥ /
AHS, Cikitsitasthāna, 2, 48.1 kaṣāyayogān pūrvoktān kṣīrekṣvādirasāplutān /
AHS, Cikitsitasthāna, 2, 48.2 kṣīrādīn sasitāṃs toyaṃ kevalaṃ vā jalaṃ hitaṃ //
AHS, Cikitsitasthāna, 2, 49.2 kalpayecchītavargaṃ ca pradehābhyañjanādiṣu //
AHS, Cikitsitasthāna, 3, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 3, 1.3 kevalānilajaṃ kāsaṃ snehairādāvupācaret /
AHS, Cikitsitasthāna, 3, 1.4 vātaghnasiddhaiḥ snigdhaiśca peyāyūṣarasādibhiḥ //
AHS, Cikitsitasthāna, 3, 24.2 snehās tailādayo bhakṣyāḥ kṣīrekṣurasagauḍikāḥ //
AHS, Cikitsitasthāna, 3, 33.1 mudgādiyūṣaiḥ śākaiśca tiktakair mātrayā hitāḥ /
AHS, Cikitsitasthāna, 3, 34.1 śālayaḥ syus tanukaphe ṣaṣṭikāśca rasādibhiḥ /
AHS, Cikitsitasthāna, 3, 41.1 kaphakāsī pibed ādau surakāṣṭhāt pradīpitāt /
AHS, Cikitsitasthāna, 3, 53.2 pibejjvaroktaṃ pathyādi saśṛṅgīkaṃ ca pācanam //
AHS, Cikitsitasthāna, 3, 96.1 drākṣākṣoṭādi ca phalaṃ madhurasnigdhabṛṃhaṇam /
AHS, Cikitsitasthāna, 4, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 4, 22.2 tadvad rāsnābṛhatyādibalāmudgaiḥ sacitrakaiḥ //
AHS, Cikitsitasthāna, 4, 27.1 yavānāṃ daśamūlādiniḥkvāthalulitān pibet /
AHS, Cikitsitasthāna, 4, 56.1 dhānvantaraṃ vṛṣaghṛtaṃ dādhikaṃ hapuṣādi vā /
AHS, Cikitsitasthāna, 5, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 5, 8.1 mṛgādyāḥ pittakaphayoḥ pavane prasahādayaḥ /
AHS, Cikitsitasthāna, 5, 8.2 vesavārīkṛtāḥ pathyā rasādiṣu ca kalpitāḥ //
AHS, Cikitsitasthāna, 5, 11.2 tena ṣaḍ vinivartante vikārāḥ pīnasādayaḥ //
AHS, Cikitsitasthāna, 5, 12.2 pittādiṣu viśeṣeṇa madhvariṣṭācchavāruṇīḥ //
AHS, Cikitsitasthāna, 5, 35.1 viśeṣāt svarasāde 'sya nasyadhūmādi yojayet /
AHS, Cikitsitasthāna, 5, 53.2 pibeccūrṇaṃ ca pūrvoktaṃ hareṇvādyuṣṇavāriṇā //
AHS, Cikitsitasthāna, 5, 62.2 śuṣkāṃśca bhakṣyān sulaghūṃś caṇakādirasānupaḥ //
AHS, Cikitsitasthāna, 5, 65.1 snigdhān utkārikāpiṇḍaiḥ śiraḥpārśvagalādiṣu /
AHS, Cikitsitasthāna, 6, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 6, 61.2 nirvāpitaṃ taptaloṣṭakapālasikatādibhiḥ //
AHS, Cikitsitasthāna, 6, 65.2 mudgādīnāṃ tathā yūṣair jīvanīyarasānvitaiḥ //
AHS, Cikitsitasthāna, 6, 67.2 mahāsariddhradādīnāṃ darśanasmaraṇāni ca //
AHS, Cikitsitasthāna, 6, 72.1 jvaroditaṃ vā drākṣādi pañcasārāmbu vā pibet /
AHS, Cikitsitasthāna, 6, 80.2 gurvādyannena tṛṣitaḥ pītvoṣṇāmbu tad ullikhet //
AHS, Cikitsitasthāna, 6, 83.1 pāne praśastaṃ sarvā ca kriyā rogādyapekṣayā /
AHS, Cikitsitasthāna, 7, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 7, 1.3 yaṃ doṣam adhikaṃ paśyet tasyādau pratikārayet /
AHS, Cikitsitasthāna, 7, 4.1 tīkṣṇādibhir guṇair yogād viṣāntaram apekṣate /
AHS, Cikitsitasthāna, 7, 15.2 ārdrikārdrakakulmāṣaśuktamāṃsādigarbhiṇī //
AHS, Cikitsitasthāna, 7, 23.2 drākṣārasaṃ vā saṃsargī tarpaṇādiḥ paraṃ hitaḥ //
AHS, Cikitsitasthāna, 7, 38.2 bījapūrarasādyamlabhṛṣṭanīrasavartitam //
AHS, Cikitsitasthāna, 7, 39.1 karīrakaramardādi rociṣṇu bahuśālanam /
AHS, Cikitsitasthāna, 7, 57.1 madhumādhavamaireyasīdhugauḍāsavādibhiḥ /
AHS, Cikitsitasthāna, 7, 86.2 māṃsāpūpaghṛtārdrakādiharitair yuktaṃ sasauvarcalair dvis trir vā niśi cālpam eva vanitāsaṃvalganārthaṃ pibet //
AHS, Cikitsitasthāna, 8, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 8, 62.2 daśādidaśakair vṛddhāḥ pippalīr dvipicuṃ tilān //
AHS, Cikitsitasthāna, 8, 80.2 vāstukāgnitrivṛddantīpāṭhāmlīkādipallavān //
AHS, Cikitsitasthāna, 8, 94.1 samūtrasnehalavaṇaṃ kalkair yuktaṃ phalādibhiḥ /
AHS, Cikitsitasthāna, 8, 129.2 yaṣṭyāhvapuṇḍarīkeṇa tathā mocarasādibhiḥ //
AHS, Cikitsitasthāna, 9, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 9, 56.1 peyādi kṣudhitasyānnam agnisaṃdhukṣaṇaṃ hitam /
AHS, Cikitsitasthāna, 9, 85.1 tadvad rasādayo 'namlāḥ sājyāḥ pānānnayor hitāḥ /
AHS, Cikitsitasthāna, 9, 115.2 bhojyo vātātisāroktair yathāvasthaṃ khalādibhiḥ //
AHS, Cikitsitasthāna, 9, 117.1 kṣīṇe śleṣmaṇi pūrvoktam amlaṃ lākṣādi ṣaṭpalam /
AHS, Cikitsitasthāna, 10, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 10, 2.1 annakāle yavāgvādi pañcakolādibhir yutam /
AHS, Cikitsitasthāna, 10, 2.1 annakāle yavāgvādi pañcakolādibhir yutam /
AHS, Cikitsitasthāna, 10, 3.2 pāne 'tīsāravihitaṃ vāri takraṃ surādi ca //
AHS, Cikitsitasthāna, 10, 7.1 taccūrṇaṃ śākasūpānnarāgādiṣvavacārayet /
AHS, Cikitsitasthāna, 10, 20.2 chardyādiṣu ca paitteṣu caturguṇasitānvitāḥ //
AHS, Cikitsitasthāna, 10, 46.2 bījapūrapragāḍhaiśca siddhaiḥ peyādi kalpayet //
AHS, Cikitsitasthāna, 11, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 11, 17.2 tasya pūrveṣu rūpeṣu snehādikrama iṣyate //
AHS, Cikitsitasthāna, 11, 24.1 piṣṭena trapusādīnāṃ bījenendīvareṇa ca /
AHS, Cikitsitasthāna, 11, 27.1 kṣārakṣīrayavāgvādidravyaiḥ svaiḥ svaiśca kalpayet /
AHS, Cikitsitasthāna, 12, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 12, 1.3 mehino balinaḥ kuryād ādau vamanarecane /
AHS, Cikitsitasthāna, 12, 10.2 apūpasaktuvāṭyādir yavānāṃ vikṛtir hitā //
AHS, Cikitsitasthāna, 12, 11.2 tṛṇadhānyāni mudgādyāḥ śālir jīrṇaḥ saṣaṣṭikaḥ //
AHS, Cikitsitasthāna, 13, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 13, 18.1 harecchṛṅgādibhirasṛk sirayā vā yathāntikam /
AHS, Cikitsitasthāna, 13, 19.2 tatpārśvapīḍanāt suptau dāhādiṣvalpakeṣu ca //
AHS, Cikitsitasthāna, 13, 29.1 sarvāsvāmādyavasthāsu nirduhīta ca tat stanam /
AHS, Cikitsitasthāna, 13, 45.1 vātātapādhvayānādiparihāryeṣvayantraṇam /
AHS, Cikitsitasthāna, 14, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 14, 36.2 pītaḥ koṣṇajalena koṣṭhajarujo gulmodarādīn ayaṃ śārdūlaḥ prasabhaṃ pramathya harati vyādhīn mṛgaughān iva //
AHS, Cikitsitasthāna, 14, 78.1 ānāhādiyutaṃ gulmaṃ saṃsvedya vinayed anu /
AHS, Cikitsitasthāna, 14, 105.2 kṣāraṃ gṛhītvā kṣīrājyatakramadyādibhiḥ pibet //
AHS, Cikitsitasthāna, 14, 115.2 tasya dāhaṃ hṛte rakte kuryād ante śarādibhiḥ //
AHS, Cikitsitasthāna, 14, 129.3 ānāhādāvudāvartabalāsaghnyo yathāyatham //
AHS, Cikitsitasthāna, 15, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 15, 50.1 viriktamlānam udaraṃ sveditaṃ śālvaṇādibhiḥ /
AHS, Cikitsitasthāna, 15, 59.1 avirecyasya śamanā vastikṣīraghṛtādayaḥ /
AHS, Cikitsitasthāna, 15, 61.2 durbalaṃ tvanuvāsyādau śodhayet kṣīravastibhiḥ //
AHS, Cikitsitasthāna, 15, 102.1 apāṃ doṣaharāṇyādau yojayed udakodare /
AHS, Cikitsitasthāna, 15, 107.1 ityauṣadhair apraśame triṣu baddhodarādiṣu /
AHS, Cikitsitasthāna, 15, 121.1 ato vātādiśamanī kriyā sarvatra śasyate /
AHS, Cikitsitasthāna, 16, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 16, 1.3 pāṇḍvāmayī pibet sarpirādau kalyāṇakāhvayam /
AHS, Cikitsitasthāna, 16, 17.1 vyoṣādinavakaṃ caitaccūrṇayed dviguṇaṃ tataḥ /
AHS, Cikitsitasthāna, 16, 51.2 vāyuśca yāti praśamaṃ sahāṭopādyupadravaiḥ //
AHS, Cikitsitasthāna, 17, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 18, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 18, 31.2 taptāyohemalavaṇapāṣāṇādiprapīḍanaiḥ //
AHS, Cikitsitasthāna, 19, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 19, 54.1 iti doṣe vijite 'ntastvaksthe śamanaṃ bahiḥ pralepādi hitam /
AHS, Cikitsitasthāna, 20, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 21, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 21, 6.2 harṣatodarugāyāmaśophastambhagrahādayaḥ //
AHS, Cikitsitasthāna, 21, 17.2 snaihikaṃ nāvanaṃ dhūmaḥ śrotrādīnāṃ ca tarpaṇam //
AHS, Cikitsitasthāna, 21, 55.1 śleṣmamedaḥkṣaye cātra snehādīn avacārayet /
AHS, Cikitsitasthāna, 21, 55.2 sthānadūṣyādi cālocya kāryā śeṣeṣvapi kriyā //
AHS, Cikitsitasthāna, 21, 69.2 kampākṣepastambhaśoṣādiyuktān gulmonmādau pīnasaṃ yonirogān //
AHS, Cikitsitasthāna, 22, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 22, 40.1 pittaraktottare vātarakte lepādayo himāḥ /
AHS, Cikitsitasthāna, 22, 49.1 prāṇādikope yugapad yathoddiṣṭaṃ yathāmayam /
AHS, Cikitsitasthāna, 22, 68.1 prāṇādīnāṃ bhiṣak kuryād vitarkya svayam eva tat /
AHS, Kalpasiddhisthāna, 1, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Kalpasiddhisthāna, 1, 11.1 tribhāgatriphalācūrṇaṃ kovidārādivāriṇā /
AHS, Kalpasiddhisthāna, 1, 12.1 pitte kaphasthānagate jīmūtādijalena tat /
AHS, Kalpasiddhisthāna, 1, 14.1 phalādikvāthakalkābhyāṃ siddhaṃ tatsiddhadugdhajam /
AHS, Kalpasiddhisthāna, 1, 18.2 vamenmaṇḍarasādīnāṃ tṛpto jighran sukhaṃ sukhī //
AHS, Kalpasiddhisthāna, 1, 20.1 prayoktavyaṃ jvaraśvāsakāsahidhmādirogiṇām /
AHS, Kalpasiddhisthāna, 1, 40.2 tacchṛtakṣīrajaṃ sarpiḥ sādhitaṃ vā phalādibhiḥ //
AHS, Kalpasiddhisthāna, 1, 41.2 kuṣṭhapāṇḍvāmayaplīhaśophagulmagarādiṣu //
AHS, Kalpasiddhisthāna, 1, 42.1 pṛthak phalādiṣaṭkasya kvāthe māṃsam anūpajam /
AHS, Kalpasiddhisthāna, 1, 43.1 phalādipippalītulyaṃ siddhaṃ kṣveḍarase 'thavā /
AHS, Kalpasiddhisthāna, 2, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Kalpasiddhisthāna, 2, 9.1 pañcakolādicūrṇaiśca yuktyā yuktaṃ kaphāpahaiḥ /
AHS, Kalpasiddhisthāna, 2, 30.2 jvarahṛdrogavātāsṛgudāvartādirogiṣu //
AHS, Kalpasiddhisthāna, 2, 47.1 pibet kṛtvā tu guṭikāṃ mastumūtrasurādibhiḥ /
AHS, Kalpasiddhisthāna, 2, 47.2 trivṛtādīnnava varāṃ svarṇakṣīrīṃ sasātalām //
AHS, Kalpasiddhisthāna, 2, 50.1 śleṣmāmayodaragaraśvayathvādiṣu kalpayet /
AHS, Kalpasiddhisthāna, 2, 57.2 virecane mukhyatamā navaite trivṛtādayaḥ //
AHS, Kalpasiddhisthāna, 3, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Kalpasiddhisthāna, 3, 13.1 abhyaṅgasvedavartyādi sanirūhānuvāsanam /
AHS, Kalpasiddhisthāna, 3, 16.2 pītauṣadhasya vegānāṃ nigrahānmārutādayaḥ //
AHS, Kalpasiddhisthāna, 3, 23.1 tatra vātaharaṃ sarvaṃ snehasvedādi śasyate /
AHS, Kalpasiddhisthāna, 3, 39.2 visaṃjñaṃ śrāvayet sāmaveṇugītādinisvanam //
AHS, Kalpasiddhisthāna, 4, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Kalpasiddhisthāna, 4, 16.2 sagulmamūtragrahakāmalādīn sarvāmayān pittakṛtānnihanti //
AHS, Kalpasiddhisthāna, 5, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Kalpasiddhisthāna, 5, 12.1 nireti mūrchāhṛllāsatṛḍdāhādīn pravartayan /
AHS, Kalpasiddhisthāna, 5, 26.1 dāhādiṣu trivṛtkalkaṃ mṛdvīkāvāriṇā pibet /
AHS, Kalpasiddhisthāna, 5, 50.2 tatra vastir virekaśca galapīḍādi karma ca //
AHS, Kalpasiddhisthāna, 6, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Kalpasiddhisthāna, 6, 3.1 śasyate bheṣajaṃ jātaṃ yuktaṃ varṇarasādibhiḥ /
AHS, Kalpasiddhisthāna, 6, 11.2 yuñjyād vyādhyādibalatas tathā ca vacanaṃ muneḥ //
AHS, Kalpasiddhisthāna, 6, 18.1 varṇādisaṃpacca yadā tadainaṃ śīghram āharet /
AHS, Kalpasiddhisthāna, 6, 23.1 dviguṇaṃ yojayed ārdraṃ kuḍavādi tathā dravam /
AHS, Utt., 1, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 1, 18.2 kṣīraṃ kṣīriṇya oṣadhyaḥ śokādeśca viparyayaḥ //
AHS, Utt., 1, 26.2 jīvatkhaḍgādiśṛṅgotthān sadā bālaḥ śubhān maṇīn //
AHS, Utt., 1, 34.2 sthāne vyadhān na rudhiraṃ na rugrāgādisaṃbhavaḥ //
AHS, Utt., 2, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 2, 12.1 vastikarma tataḥ kuryāt svedādīṃścānilāpahān /
AHS, Utt., 2, 16.1 śītāṃścābhyaṅgalepādīn yuñjyācchleṣmātmake punaḥ /
AHS, Utt., 2, 29.2 vibhajya deśakālādīṃs tatra yojyaṃ bhiṣagjitam //
AHS, Utt., 2, 34.1 yuñjyād virecanādīṃs tu dhātryā eva yathoditān /
AHS, Utt., 2, 47.1 śuṣyato madhusarpirbhyām arucyādiṣu yojayet /
AHS, Utt., 3, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 3, 42.1 itarau tu yathākāmaṃ ratibalyādidānataḥ /
AHS, Utt., 4, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 4, 2.1 bhūtasya rūpaprakṛtibhāṣāgatyādiceṣṭitaiḥ /
AHS, Utt., 4, 3.1 so 'ṣṭādaśavidho devadānavādivibhedataḥ /
AHS, Utt., 4, 4.1 prajñāparādhaḥ sutarāṃ tena kāmādijanmanā /
AHS, Utt., 4, 5.2 devādayo 'py anughnanti grahāś chidraprahāriṇaḥ //
AHS, Utt., 4, 6.2 ekasya śūnye 'vasthānaṃ śmaśānādiṣu vā niśi //
AHS, Utt., 4, 7.2 aśucer devatārcādi parasūtakasaṃkaraḥ //
AHS, Utt., 4, 8.2 samāsād dinacaryādiproktācāravyatikramaḥ //
AHS, Utt., 4, 12.2 guruvṛddhādayaḥ prāyaḥ kālaṃ saṃdhyāsu lakṣayet //
AHS, Utt., 4, 32.1 āvedayantam duḥkhādi sambaddhābaddhabhāṣiṇam /
AHS, Utt., 4, 36.2 gṛhītvā kāṣṭhaloṣṭādi bhramantaṃ cīravāsasam //
AHS, Utt., 5, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 5, 1.4 tapaḥśīlasamādhānadānajñānadayādibhiḥ //
AHS, Utt., 5, 21.2 dineṣu balihomādīn prayuñjīta cikitsakaḥ //
AHS, Utt., 5, 22.1 snānavastravasāmāṃsamadyakṣīraguḍādi ca /
AHS, Utt., 5, 48.1 devarṣipitṛgandharve tīkṣṇaṃ nasyādi varjayet /
AHS, Utt., 5, 48.2 sarpiḥpānādi mṛdvasmin bhaiṣajyam avacārayet //
AHS, Utt., 6, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 6, 8.1 asāmnā veṇuvīṇādiśabdānukaraṇaṃ muhuḥ /
AHS, Utt., 6, 10.2 pittāt saṃtarjanaṃ krodho muṣṭiloṣṭādyabhidravaḥ //
AHS, Utt., 6, 15.1 dhanakāntādināśena duḥsahenābhiṣaṅgavān /
AHS, Utt., 6, 53.1 siddhā kriyā prayojyeyaṃ deśakālādyapekṣayā /
AHS, Utt., 7, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 7, 1.4 jāyate 'bhihate citte cintāśokabhayādibhiḥ //
AHS, Utt., 7, 16.1 tīkṣṇaiḥ kuryād apasmāre karmabhir vamanādibhiḥ /
AHS, Utt., 7, 30.1 śvaśṛgālabiḍālānāṃ siṃhādīnāṃ ca pūjitam /
AHS, Utt., 7, 36.2 tadārtaṃ cāgnitoyāder viṣamāt pālayet sadā //
AHS, Utt., 8, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 8, 22.2 uṣyate cānilādidviḍ alpāhaḥ śāntiruddhṛtaiḥ //
AHS, Utt., 9, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 9, 1.4 sasitaṃ yojayet snigdhaṃ nasyadhūmāñjanādi ca //
AHS, Utt., 9, 5.2 likhet tenaiva pattrair vā śākaśephālikādijaiḥ //
AHS, Utt., 9, 9.1 kuryāccaturthe nasyādīn muñced evāhni pañcame /
AHS, Utt., 9, 9.2 samaṃ nakhanibhaṃ śophakaṇḍūgharṣādyapīḍitam //
AHS, Utt., 9, 23.2 vamanāñjananasyādi sarvaṃ ca kaphajiddhitam //
AHS, Utt., 9, 39.2 gairikeṇa vraṇaṃ yuñjyāt tīkṣṇaṃ nasyāñjanādi ca //
AHS, Utt., 10, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 10, 24.2 tatra todādibāhulyaṃ sūcīviddhābhakṛṣṇatā //
AHS, Utt., 11, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 11, 21.1 badhnīyāt secayen muktvā tṛtīyādidineṣu ca /
AHS, Utt., 11, 29.2 tiktam ūrdhvam asṛksrāvo rekasekādi ceṣyate //
AHS, Utt., 11, 48.2 utsannaṃ vā saśalyaṃ vā śukraṃ vālādibhir likhet //
AHS, Utt., 11, 52.1 vedanopaśamaṃ snehapānāsṛksrāvaṇādibhiḥ /
AHS, Utt., 12, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Utt., 12, 10.2 candradīpādyanekatvaṃ vakram ṛjvapi manyate //
AHS, Utt., 12, 22.2 timirādīn akasmācca taiḥ syād vyaktākulekṣaṇaḥ //
AHS, Utt., 12, 29.2 śokajvaraśirorogasaṃtaptasyānilādayaḥ //
AHS, Utt., 12, 31.1 bhāsvaraṃ bhāskarādiṃ vā vātādyā nayanāśritāḥ /
AHS, Utt., 13, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Utt., 13, 24.2 timirārmaraktarājīkaṇḍūkācādiśamam icchan //
AHS, Utt., 13, 64.2 suśītān sekalepādīn yuñjyān netrāsyamūrdhasu //
AHS, Utt., 13, 95.1 virekanasyavamanapuṭapākādivibhramāt /
AHS, Utt., 13, 95.2 vidagdhāhāravamanāt kṣuttṛṣṇādividhāraṇāt //
AHS, Utt., 13, 96.2 yathāsvaṃ tatra yuñjīta doṣādīn vīkṣya bheṣajam //
AHS, Utt., 13, 97.1 sūryoparāgānalavidyudādivilokanenopahatekṣaṇasya /
AHS, Utt., 13, 97.2 saṃtarpaṇaṃ snigdhahimādi kāryaṃ tathāñjanaṃ hema ghṛtena ghṛṣṭam //
AHS, Utt., 14, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 14, 1.4 āvartakyādibhiḥ ṣaḍbhir vivarjitam upadravaiḥ //
AHS, Utt., 14, 23.1 śopharāgarujādīnām adhimanthasya codbhavaḥ /
AHS, Utt., 15, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 15, 4.2 araṇyeva ca mathyante lalāṭākṣibhruvādayaḥ //
AHS, Utt., 15, 17.2 uktaḥ śuṣkādipāko 'yaṃ saśophaḥ syāt tribhir malaiḥ //
AHS, Utt., 16, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 16, 21.1 ayam eva vidhiḥ sarvo manthādiṣvapi śasyate /
AHS, Utt., 16, 62.2 mudgādīn kaphapittaghnān bhūrisarpiḥpariplutān //
AHS, Utt., 16, 66.2 tā mrakṣaṇodvartanalepanādīn pādaprayuktānnayane nayanti //
AHS, Utt., 17, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 17, 6.2 karoti śravaṇe śūlam abhighātādidūṣitam //
AHS, Utt., 17, 13.2 vātādidūṣitaṃ śrotraṃ māṃsāsṛkkledajā rujam //
AHS, Utt., 18, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 18, 10.2 yaṣṭyādibhiśca saghṛtaiḥ karṇau dihyāt samantataḥ //
AHS, Utt., 18, 22.2 śleṣmānubandhe śleṣmāṇam prāg jayed vamanādibhiḥ //
AHS, Utt., 18, 34.2 nasyādi tadvacchophe 'pi kaṭūṣṇaiścātra lepanam //
AHS, Utt., 19, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 19, 2.1 atyambupānaramaṇacchardibāṣpagrahādibhiḥ /
AHS, Utt., 19, 14.1 tīkṣṇāghrāṇopayogārkaraśmisūtratṛṇādibhiḥ /
AHS, Utt., 20, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 20, 1.3 sarveṣu pīnaseṣvādau nivātāgārago bhajet /
AHS, Utt., 20, 19.2 nāsāśoṣe balātailaṃ pānādau bhojanaṃ rasaiḥ //
AHS, Utt., 20, 20.2 pāke dīptau ca pittaghnaṃ tīkṣṇaṃ nasyādi saṃsrutau //
AHS, Utt., 20, 25.2 śigrvādināvanaṃ cātra pūtināsoditaṃ bhajet //
AHS, Utt., 21, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 21, 52.2 jihvāvasāne kaṇṭhādāvapākaṃ śvayathuṃ malāḥ //
AHS, Utt., 21, 60.1 adhaḥ pratihato vāyurarśogulmakaphādibhiḥ /
AHS, Utt., 21, 64.1 pūtyāsyatā ca taireva dantakāṣṭhādividviṣaḥ /
AHS, Utt., 22, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Utt., 22, 11.1 āmādyavasthāsvalajīṃ gaṇḍe śophavad ācaret /
AHS, Utt., 22, 15.2 snigdhāḥ śīlyā yathāvasthaṃ nasyānnakavaḍādayaḥ //
AHS, Utt., 22, 29.2 maṇḍalāgreṇa śākādipattrair vā bahuśo likhet //
AHS, Utt., 22, 39.2 kṣāraṃ yuñjyāt tato nasyaṃ gaṇḍūṣādi ca śītalam //
AHS, Utt., 22, 44.1 tīkṣṇaiḥ kaphottheṣvevaṃ ca sarṣapatryūṣaṇādibhiḥ /
AHS, Utt., 22, 45.2 chedayen maṇḍalāgreṇa tīkṣṇoṣṇair gharṣaṇādi ca //
AHS, Utt., 22, 47.2 agraṃ niviṣṭaṃ jihvāyā baḍiśādyavalambitam //
AHS, Utt., 22, 54.2 kaṇṭharogeṣvasṛṅmokṣastīkṣṇair nasyādi karma ca //
AHS, Utt., 22, 71.2 kaphaghnān dhūmavamananāvanādīṃśca śīlayet //
AHS, Utt., 22, 76.2 likhecchākādipattraiśca piṭikāḥ kaṭhināḥ sthirāḥ //
AHS, Utt., 22, 81.1 śītādopakuśoktaṃ ca nāvanādi ca śīlayet /
AHS, Utt., 22, 83.1 tā dhāritā ghnanti mukhena nityaṃ kaṇṭhauṣṭhatālvādigadān sukṛcchrān /
AHS, Utt., 22, 87.2 nirvyaṅganīlīmukhadūṣikādi saṃjāyate candrasamānakānti //
AHS, Utt., 23, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Utt., 24, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Utt., 24, 3.2 vātaghnadaśamūlādisiddhakṣīreṇa secanam //
AHS, Utt., 24, 25.1 aśāntau śirasaḥ śuddhyai yateta vamanādibhiḥ /
AHS, Utt., 25, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Utt., 25, 4.2 saṃrambhadāhaśvayathukaṇḍvādibhirupadrutaḥ //
AHS, Utt., 25, 20.2 mithyābandhād atisnehād raukṣyād romādighaṭṭanāt //
AHS, Utt., 26, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Utt., 26, 7.2 kaṣāyaśītamadhurasnigdhā lepādayo hitāḥ //
AHS, Utt., 26, 15.1 kalkādīnyavakṛtte tu vicchinnapravilambinoḥ /
AHS, Utt., 26, 41.1 mūrchādayo 'lpāḥ prathame dvitīye tvatibādhakāḥ /
AHS, Utt., 27, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 27, 1.3 pātaghātādibhir dvedhā bhaṅgo 'sthnāṃ saṃdhyasaṃdhitaḥ /
AHS, Utt., 28, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Utt., 28, 21.1 teṣu rugdāhakaṇḍvādīn vidyād vraṇaniṣedhataḥ /
AHS, Utt., 28, 29.2 piṇḍanāḍyādayaḥ svedāḥ susnigdhā ruji pūjitāḥ //
AHS, Utt., 29, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 29, 15.1 tallakṣaṇaṃ ca medo'ntaiḥ ṣoḍhā doṣādibhistu tat /
AHS, Utt., 29, 18.2 prasthitā vaṅkṣaṇorvādim adhaḥkāyaṃ kapholbaṇāḥ //
AHS, Utt., 29, 27.1 anupraviśya māṃsādīn dūraṃ pūyo 'bhidhāvati /
AHS, Utt., 30, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 30, 5.2 kāryaṃ medobhave 'pyetat taptaiḥ phalādibhiśca tam //
AHS, Utt., 30, 36.2 vraṇeṣu duṣṭasūkṣmāsyagambhīrādiṣu sādhanam //
AHS, Utt., 31, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 31, 21.1 śarkaronmathite pāde kṣate vā kaṇṭakādibhiḥ /
AHS, Utt., 31, 28.1 śokakrodhādikupitād vātapittān mukhe tanu /
AHS, Utt., 32, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Utt., 32, 5.2 vivṛtādīṃstu jālāntāṃścikitset serivellikān /
AHS, Utt., 32, 15.1 lāñchanāditraye kuryād yathāsannaṃ sirāvyadham /
AHS, Utt., 32, 32.2 siddhaṃ siddhaṃ vyaṅganīlyādināśe vaktre chāyām aindavīṃ cāśu dhatte //
AHS, Utt., 33, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Utt., 33, 3.1 vivardhayiṣayā tīkṣṇān pralepādīn prayacchataḥ /
AHS, Utt., 33, 5.1 janayantyupadaṃśādīn upadaṃśo 'tra pañcadhā /
AHS, Utt., 33, 17.1 vimardanādiduṣṭena vāyunā carma meḍhrajam /
AHS, Utt., 33, 30.2 sraṃsaṃ vaṅkṣaṇapārśvādau vyathāṃ gulmaṃ krameṇa ca //
AHS, Utt., 33, 52.3 asṛgdarārśogulmādīn ābādhāṃścānilādibhiḥ //
AHS, Utt., 33, 52.3 asṛgdarārśogulmādīn ābādhāṃścānilādibhiḥ //
AHS, Utt., 34, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Utt., 34, 15.1 trirātraṃ pañcarātraṃ vā susnigdhaiḥ śālvaṇādibhiḥ /
AHS, Utt., 34, 22.2 snehanasvedavastyādi vātajāsu viśeṣataḥ //
AHS, Utt., 35, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 35, 5.1 sarpalūtādidaṃṣṭrāsu dāruṇaṃ jaṅgamaṃ viṣam /
AHS, Utt., 35, 7.1 śophapāṇḍūdaronmādadurnāmādīn karoti vā /
AHS, Utt., 35, 32.1 pānanasyāñjanālepamaṇibandhādiyojitaḥ /
AHS, Utt., 35, 36.2 sthitaṃ rasādiṣvathavā vicitrān karoti dhātuprabhavān vikārān //
AHS, Utt., 35, 60.1 viṣaprakṛtikālānnadoṣadūṣyādisaṃgame /
AHS, Utt., 36, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 36, 3.1 viṣaṃ darvīkarādīnāṃ kramād vātādikopanam /
AHS, Utt., 36, 3.1 viṣaṃ darvīkarādīnāṃ kramād vātādikopanam /
AHS, Utt., 36, 19.2 śyāvatā tena vaktrādau sarpantīva ca kīṭakāḥ //
AHS, Utt., 36, 30.2 śmaśānaciticaityādau pañcamīpakṣasaṃdhiṣu //
AHS, Utt., 36, 39.1 dehaṃ prakramate dhātūn rudhirādīn pradūṣayan /
AHS, Utt., 36, 42.2 kṣaumādibhir veṇikayā siddhair mantraiśca mantravit //
AHS, Utt., 36, 55.2 dravaiḥ kāñjikakaulatthatailamadyādivarjitaiḥ //
AHS, Utt., 36, 87.1 viṣāpāye 'nilaṃ kruddhaṃ snehādibhirupācaret /
AHS, Utt., 37, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 37, 6.1 vṛścikasya viṣaṃ tīkṣṇam ādau dahati vahnivat /
AHS, Utt., 37, 7.2 te gavādiśakṛtkothād digdhadaṣṭādikothataḥ //
AHS, Utt., 37, 7.2 te gavādiśakṛtkothād digdhadaṣṭādikothataḥ //
AHS, Utt., 37, 60.1 taddūṣitaṃ ca vastrādi dehe pṛktaṃ vikārakṛt /
AHS, Utt., 37, 67.2 karkaśaṃ bhinnaromāṇaṃ marmasaṃdhyādisaṃśritam //
AHS, Utt., 37, 77.1 virecayecca triphalānīlinītrivṛtādibhiḥ /
AHS, Utt., 37, 77.2 nivṛtte dāhaśophādau karṇikāṃ pātayed vraṇāt //
AHS, Utt., 38, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 38, 12.1 śṛgālāśvatarāśvarkṣadvīpivyāghravṛkādayaḥ /
AHS, Utt., 38, 15.1 paśyaṃstam eva cākasmād ādarśasalilādiṣu /
AHS, Utt., 39, 2.2 lābhopāyo hi śastānāṃ rasādīnāṃ rasāyanam //
AHS, Utt., 39, 27.2 jīvati balapuṣṭivapuḥsmṛtimedhādyanvito viśeṣeṇa //
AHS, Utt., 39, 53.2 atharvamantrādikṛtāś ca kṛtyāḥ śāmyanty anenātibalāś ca vātāḥ //
AHS, Utt., 39, 115.2 apanītatvaco rātrau timayen madirādibhiḥ //
AHS, Utt., 39, 130.2 hemādiṣaḍdhāturasaṃ procyate tacchilājatu //
AHS, Utt., 39, 168.2 upacitapṛthugātraśrotranetrādiyuktas taruṇa iva samānāṃ pañca jīvecchatāni //
AHS, Utt., 39, 177.2 mahānuśaṃsānyapi cāparāṇi prāptyādikaṣṭāni na kīrtitāni //
AHS, Utt., 40, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 40, 11.1 apatyaṃ tulyatāṃ kena darśanasparśanādiṣu /
AHS, Utt., 40, 42.2 gāndharvakāvyādikathāpravīṇāḥ samasvabhāvā vaśagā vayasyāḥ //
AHS, Utt., 40, 59.2 bheḍādīnāṃ saṃmato bhaktinamraḥ papracchedaṃ saṃśayāno 'gniveśaḥ //
AHS, Utt., 40, 68.1 kasyāsiddho 'gnitoyādiḥ svedastambhādikarmaṇi /
AHS, Utt., 40, 68.1 kasyāsiddho 'gnitoyādiḥ svedastambhādikarmaṇi /
AHS, Utt., 40, 69.1 kasya māṣātmaguptādau vṛṣyatve nāsti niścayaḥ /
AHS, Utt., 40, 70.2 kaḥ prāptaḥ kalyatāṃ pathyād ṛte rohiṇikādiṣu //
AHS, Utt., 40, 72.1 candanādyapi dāhādau rūḍham āgamapūrvakam /
AHS, Utt., 40, 84.1 yadi carakam adhīte taddhruvaṃ suśrutādipraṇigaditagadānāṃ nāmamātre 'pi bāhyaḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 1.0 athāto dvividhauṣadhavijñānīyamadhyāyaṃ vyākhyāsyāma iti ha smāhurātreyādayo maharṣayaḥ //
ASaṃ, 1, 12, 2.8 teṣu vakṣyamāṇahemādilavaṇāntaṃ prāyeṇa bhaumam /
ASaṃ, 1, 12, 2.14 jaṅgamodbhavaṃ tu madhughṛtādi jaṅgamaṃ dravyamāhuḥ //
ASaṃ, 1, 12, 4.3 yuktivyapāśrayam āhārauṣadhayojanādi /
ASaṃ, 1, 12, 5.3 te punarapakarṣaṇādayo dvividhā bāhyābhyantarabhedena /
ASaṃ, 1, 12, 5.4 tatra bāhyāpakarṣaṇaṃ granthyarbudopapakṣmakṛmiśalyādiṣu śastrahastayantrādibhiḥ /
ASaṃ, 1, 12, 5.4 tatra bāhyāpakarṣaṇaṃ granthyarbudopapakṣmakṛmiśalyādiṣu śastrahastayantrādibhiḥ /
ASaṃ, 1, 12, 5.5 ābhyantaraṃ punarvamanavirecanādibhiḥ /
ASaṃ, 1, 12, 5.7 tadbāhyam abhyaṅgasvedapradehapariṣekonmardanādi /
ASaṃ, 1, 12, 5.9 nidānatyāgo yathādoṣaṃ śītoṣṇāsanavyāyāmādīnāṃ varjanam snigdharūkṣādyanabhyavahāraśca /
ASaṃ, 1, 12, 5.9 nidānatyāgo yathādoṣaṃ śītoṣṇāsanavyāyāmādīnāṃ varjanam snigdharūkṣādyanabhyavahāraśca /
ASaṃ, 1, 12, 5.10 tatra śastrādisādhye bheṣajam anukramate na tu bheṣajasādhye śastrādi //
ASaṃ, 1, 12, 5.10 tatra śastrādisādhye bheṣajam anukramate na tu bheṣajasādhye śastrādi //
ASaṃ, 1, 12, 6.2 tatra hetuviparītaṃ gurusnigdhaśītādije vyādhau laghurūkṣoṣṇādi tathetarasminnitarat /
ASaṃ, 1, 12, 6.2 tatra hetuviparītaṃ gurusnigdhaśītādije vyādhau laghurūkṣoṣṇādi tathetarasminnitarat /
ASaṃ, 1, 12, 6.4 pañcakarmāṇi vamanādīni sadhūpadhūmāñjanādīni ca /
ASaṃ, 1, 12, 6.4 pañcakarmāṇi vamanādīni sadhūpadhūmāñjanādīni ca /
ASaṃ, 1, 12, 6.5 tathā vimlāpanopanāhanapāṭanādīn //
ASaṃ, 1, 12, 8.4 paraṃ cāto rasavīryādibhedena yathāsthūlamauṣadhaikadeśa upadiśyate //
ASaṃ, 1, 12, 33.1 lavaṇaṃ prayoge tu saindhavādi prayojayet /
ASaṃ, 1, 22, 1.0 athāto rogabhedīyamadhyāyaṃ vyākhyāsyāma iti ha smāhurātreyādayo maharṣayaḥ //
ASaṃ, 1, 22, 2.3 tatra sahajāḥ śukrārtavadoṣānvayāḥ kuṣṭhārśomehādayaḥ pitṛjā mātṛjāśca /
ASaṃ, 1, 22, 2.4 garbhajā jananyapacārāt kaubjyapāṅgulyapaiṅgalyakilāsādayo 'nnarasajā dauhṛdavimānajāśca /
ASaṃ, 1, 22, 2.6 pīḍākṛtāḥ kṣatabhaṅgaprahārakrodhaśokabhayādayaḥ śārīrā mānasāśca /
ASaṃ, 1, 22, 2.7 kālajāḥ śītādikṛtā jvarādayo vyāpannajā asaṃrakṣaṇajāśca /
ASaṃ, 1, 22, 2.7 kālajāḥ śītādikṛtā jvarādayo vyāpannajā asaṃrakṣaṇajāśca /
ASaṃ, 1, 22, 2.8 prabhāvajā devagurūllaṅghanaśāpātharvaṇādikṛtā jvarādayaḥ piśācādayaśca /
ASaṃ, 1, 22, 2.8 prabhāvajā devagurūllaṅghanaśāpātharvaṇādikṛtā jvarādayaḥ piśācādayaśca /
ASaṃ, 1, 22, 2.8 prabhāvajā devagurūllaṅghanaśāpātharvaṇādikṛtā jvarādayaḥ piśācādayaśca /
ASaṃ, 1, 22, 2.9 svabhāvajāḥ kṣutpipāsājarādayaḥ kālajā akālajāśca /
ASaṃ, 1, 22, 5.3 te punaḥ sukhasādhyādiviśeṣeṇa caturvidhāḥ prāgupadiṣṭāḥ /
ASaṃ, 1, 22, 5.5 tatra nijāstu doṣotthāsteṣu pūrvaṃ vātādayo vaiṣamyamāpadyante tato vyathābhinirvartate /
ASaṃ, 1, 22, 6.4 yathā ca vidyudvarṣādayo nabhasi bhavanti na tvavaśyaṃ nimittatastvavaśyamapi /
ASaṃ, 1, 22, 6.5 taraṅgabudbudādayaś cāmbhasi tathā doṣeṣu rogāḥ //
ASaṃ, 1, 22, 7.3 tatra yathāsvaṃ cakṣurādīndriyāṇāṃ rūpādibhirarthairatisaṃsargo'tiyogaḥ alpaśo naiva vā saṃsargastvayogaḥ /
ASaṃ, 1, 22, 7.3 tatra yathāsvaṃ cakṣurādīndriyāṇāṃ rūpādibhirarthairatisaṃsargo'tiyogaḥ alpaśo naiva vā saṃsargastvayogaḥ /
ASaṃ, 1, 22, 7.4 sūkṣmātidūrāntikasthātibhāsvadbhairavāpriyavikṛtādidarśanam /
ASaṃ, 1, 22, 7.5 dviṣṭātyuccaparuṣabhīṣaṇādiśravaṇam /
ASaṃ, 1, 22, 7.6 pūtyamedhyātitīkṣṇograpratikūlādyāghrāṇam /
ASaṃ, 1, 22, 7.7 svabhāvādibhir āhārakalpanāviśeṣāyatanair apathyānāṃ rasānāmabhyavahārastathā snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām ayathāvadupasevanam aśucibhūtābhighrātaviṣavātādisaṃsparśaśca mithyāyogaḥ //
ASaṃ, 1, 22, 7.7 svabhāvādibhir āhārakalpanāviśeṣāyatanair apathyānāṃ rasānāmabhyavahārastathā snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām ayathāvadupasevanam aśucibhūtābhighrātaviṣavātādisaṃsparśaśca mithyāyogaḥ //
ASaṃ, 1, 22, 7.7 svabhāvādibhir āhārakalpanāviśeṣāyatanair apathyānāṃ rasānāmabhyavahārastathā snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām ayathāvadupasevanam aśucibhūtābhighrātaviṣavātādisaṃsparśaśca mithyāyogaḥ //
ASaṃ, 1, 22, 7.7 svabhāvādibhir āhārakalpanāviśeṣāyatanair apathyānāṃ rasānāmabhyavahārastathā snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām ayathāvadupasevanam aśucibhūtābhighrātaviṣavātādisaṃsparśaśca mithyāyogaḥ //
ASaṃ, 1, 22, 8.2 tatra kāyādikarmaṇo'tipravṛttiratiyogaḥ /
ASaṃ, 1, 22, 8.4 vegodīraṇadhāraṇaviṣamāṅgaceṣṭanaskhalanakaṇḍūyanaprahāraprāṇāyāmādi tathā kṣutpipāsārdhabhuktabhāṣaṇādi bhayaśokerṣyāmātsaryādi daśadhiyaṃ cākuśalaṃ karma yathāsvaṃ mithyāyogaḥ //
ASaṃ, 1, 22, 8.4 vegodīraṇadhāraṇaviṣamāṅgaceṣṭanaskhalanakaṇḍūyanaprahāraprāṇāyāmādi tathā kṣutpipāsārdhabhuktabhāṣaṇādi bhayaśokerṣyāmātsaryādi daśadhiyaṃ cākuśalaṃ karma yathāsvaṃ mithyāyogaḥ //
ASaṃ, 1, 22, 8.4 vegodīraṇadhāraṇaviṣamāṅgaceṣṭanaskhalanakaṇḍūyanaprahāraprāṇāyāmādi tathā kṣutpipāsārdhabhuktabhāṣaṇādi bhayaśokerṣyāmātsaryādi daśadhiyaṃ cākuśalaṃ karma yathāsvaṃ mithyāyogaḥ //
ASaṃ, 1, 22, 10.1 ta ete'tiyogādayaḥ sāmānyato'nupaśayalakṣaṇāḥ /
ASaṃ, 1, 22, 10.7 sarvabhāvānāṃ bhāvābhāvau nāntareṇa yogātiyogādīn vyavasyet /
ASaṃ, 1, 22, 10.9 yadā hyete trayo nidānādiviśeṣānnānyo 'nyam anubadhnantīṣad vānubadhnantyabalā vā na tadābhinirvartante vyādhayaścirād vābhinirvartante tanavo vā bhavantyasaṃpūrṇaliṅgā vā viparīte tu viparītāḥ //
ASaṃ, 1, 22, 11.1 trayaśca rogāṇāṃ mārgā bāhyamadhyābhyantarāstatra bāhyo raktādidhātavastvakca /
ASaṃ, 1, 22, 11.3 tadāśrayā gaṇḍapiṭikālajyapacīcarmakīlārbudādhimāṃsamaṣavyaṅgādayo bahirbhāgāśca śothārśogulmavisarpavidradhyādayaḥ /
ASaṃ, 1, 22, 11.3 tadāśrayā gaṇḍapiṭikālajyapacīcarmakīlārbudādhimāṃsamaṣavyaṅgādayo bahirbhāgāśca śothārśogulmavisarpavidradhyādayaḥ /
ASaṃ, 1, 22, 11.4 madhyo mūrdhahṛdayavastyādīni marmāṇyasthisandhayaḥ /
ASaṃ, 1, 22, 11.5 tatropanibaddhāśca snāyusirākaṇḍarādayaḥ /
ASaṃ, 1, 22, 11.6 tadāśrayāḥ pakṣavadhagrahāpatānakāditarājayakṣmāsthisandhiśgudabhraṃśādayo mūrdhādirogāśca /
ASaṃ, 1, 22, 11.8 tadāśrayā jvarātisārachardyalasakavisūcikāśvāsakāsahidhmānāhodaraplīhādayo 'ntarbhāgāśca śophārśovidradhigulmādayaḥ //
ASaṃ, 1, 22, 12.11 sa hi pīḍākarataro bhavati vyādhiparikliṣṭadehatvāt pramehapiḍikādivat /
ASaṃ, 1, 22, 12.21 tasmāttānavahitaḥ samyagāgamādibhiḥ parīkṣeta //
ASaṃ, 1, 22, 13.3 pratyakṣatastvāturasya yathāsvamindriyair varṇasaṃsthānapramāṇopacayachāyāviṇmūtracharditādhikyamantrakūjanamaṅgulyādisaṃdhisphuṭanaṃ dehaśakṛdvraṇādigandhaṃ suptaśītoṣṇastambhasaṃspandaślakṣṇakharasparśaṃ ca /
ASaṃ, 1, 23, 1.2 iti smāhurātreyādayo maharṣayaḥ //
Bhallaṭaśataka
BhallŚ, 1, 56.1 niḥsārāḥ sutarāṃ laghuprakṛtayo yogyā na kārye kvacicchuṣyanto 'dya jarattṛṇādyavayavāḥ prāptāḥ svatantreṇa ye /
Bodhicaryāvatāra
BoCA, 2, 4.1 devādilokeṣu ca gandhadhūpāḥ kalpadrumā ratnamayāśca vṛkṣāḥ /
BoCA, 2, 13.2 samantabhadrājitamañjughoṣalokeśvarādīnapi maṇḍayāmi //
BoCA, 2, 21.2 puṣparatnādivarṣāśca pravartantāṃ nirantaram //
BoCA, 2, 41.2 mayaivaikena soḍhavyā marmacchedādivedanā //
BoCA, 2, 53.2 yamadūtādayo duṣṭāstaṃ namasyāmi vajriṇam //
BoCA, 3, 20.1 pṛthivyādīni bhūtāni niḥśeṣākāśavāsinām /
BoCA, 3, 33.2 purataḥ khalu sarvatāyināmabhinandantu surāsurādayaḥ //
BoCA, 4, 14.2 durgativyādhimaraṇacchedabhedādy avāpnuyām //
BoCA, 4, 28.1 hastapādādirahitās tṛṣṇādveṣādiśatravaḥ /
BoCA, 4, 28.1 hastapādādirahitās tṛṣṇādveṣādiśatravaḥ /
BoCA, 4, 35.1 bhavacārakapālakā ime narakādiṣvapi vadhyaghātakāḥ /
BoCA, 4, 40.2 śītātapādivyasanaṃ sahante jagaddhitārthaṃ na kathaṃ sahe'ham //
BoCA, 5, 2.2 karoti yāmavīcyādau muktaścittamataṃgajaḥ //
BoCA, 5, 11.1 matsyādayaḥ kva nīyantāṃ mārayeyaṃ yato na tān /
BoCA, 5, 37.1 mārgādau bhayabodhārthaṃ muhuḥ paśyec caturdiśam /
BoCA, 5, 42.1 bhayotsavādisambandhe yadyaśakto yathāsukham /
BoCA, 5, 46.1 mṛnmardanatṛṇacchedarekhādyaphalam āgatam /
BoCA, 5, 47.2 svacittaṃ pratyavekṣyādau kuryāddhairyeṇa yuktimat //
BoCA, 5, 66.1 yuktaṃ gṛdhraśṛgālāderāhārārthaṃ tu rakṣitum /
BoCA, 5, 68.1 na sthāsyatīti bhṛtyāya na vastrādi pradīyate /
BoCA, 5, 72.1 saśabdapātaṃ sahasā na pīṭhādīn vinikṣipet /
BoCA, 5, 83.1 uttarottarataḥ śreṣṭhā dānapāramitādayaḥ /
BoCA, 5, 91.2 neṣṭaṃ jale sthale bhogye mūtrādeścāpi garhitam //
BoCA, 6, 13.1 durgāputrakakarṇāṭā dāhacchedādivedanām /
BoCA, 6, 15.1 uddaṃśadaṃśamaśakakṣutpipāsādivedanām /
BoCA, 6, 15.2 mahatkaṇḍvādiduḥkhaṃ ca kimanarthaṃ na paśyasi //
BoCA, 6, 22.1 pittādiṣu na me kopo mahāduḥkhakareṣvapi /
BoCA, 6, 35.1 pramādādātmanātmānaṃ bādhante kaṇṭakādibhiḥ /
BoCA, 6, 35.2 bhaktacchedādibhiḥ kopād durāpastryādilipsayā //
BoCA, 6, 35.2 bhaktacchedādibhiḥ kopād durāpastryādilipsayā //
BoCA, 6, 36.1 udbandhanaprapātaiśca viṣāpathyādibhakṣaṇaiḥ /
BoCA, 6, 64.2 na yujyate mama dveṣo buddhādīnāṃ na hi vyathā //
BoCA, 6, 65.1 gurusālohitādīnāṃ priyāṇāṃ cāpakāriṣu /
BoCA, 6, 70.2 tṛṇādau yatra sajyeta tadākṛṣyāpanīyate //
BoCA, 6, 78.2 bhṛtidānādivirater dṛṣṭādṛṣṭaṃ hataṃ bhavet //
BoCA, 6, 91.2 madyadyūtādi sevyaṃ syānmānasaṃ sukhamicchatā //
BoCA, 6, 98.1 stutyādayaśca me kṣobhaṃ saṃvegaṃ nāśayantyamī /
BoCA, 6, 99.1 tasmātstutyādighātāya mama ye pratyupasthitāḥ /
BoCA, 7, 15.2 ratirauddhatyahāsādau duḥkhahetau kathaṃ tava //
BoCA, 7, 20.1 athāpi hastapādādi dātavyamiti me bhayam /
BoCA, 7, 25.1 ādau śākādidāne'pi niyojayati nāyakaḥ /
BoCA, 7, 25.1 ādau śākādidāne'pi niyojayati nāyakaḥ /
BoCA, 7, 65.2 yathā madhyāhnasaṃtapta ādau prāptasarāḥ karī //
BoCA, 8, 3.1 snehān na tyajyate loko lābhādiṣu ca tṛṣṇayā /
BoCA, 8, 37.2 buddhādyanusmṛtiṃ cāsya vikṣipanti na kecana //
BoCA, 8, 40.2 iha bandhavadhacchedairnarakādau paratra ca //
BoCA, 8, 58.1 mṛdādyamedhyaliptatvādyadi na spraṣṭum icchasi /
BoCA, 8, 62.1 karpūrādiṣu hṛdyeṣu śālyannavyañjaneṣu vā /
BoCA, 8, 71.2 tadarthamarjanāyāso narakādiṣu ca vyathā //
BoCA, 8, 76.2 prasūyante striyo'nyeṣāmaṭavīviṭapādiṣu //
BoCA, 8, 82.1 avaśyaṃ ganturalpasya narakādiprapātinaḥ /
BoCA, 8, 84.2 kāmānāmupamāṃ yānti narakādivyathāsmṛteḥ //
BoCA, 8, 90.1 parātmasamatāmādau bhāvayedevamādarāt /
BoCA, 8, 91.1 hastādibhedena bahuprakāraḥ kāyo yathaikaḥ paripālanīyaḥ /
BoCA, 8, 101.1 saṃtānaḥ samudāyaśca paṅktisenādivanmṛṣā /
BoCA, 8, 114.1 kāyasyāvayavatvena yathābhīṣṭāḥ karādayaḥ /
BoCA, 8, 117.1 tasmādyathārtiśokāderātmānaṃ goptum icchasi /
BoCA, 8, 122.1 yo mandya kṣutpipāsādipratīkāracikīrṣayā /
BoCA, 8, 126.1 ātmārthaṃ pīḍayitvānyaṃ narakādiṣu pacyate /
BoCA, 8, 128.1 ātmārthaṃ param ājñapya dāsatvādyanubhūyate /
BoCA, 8, 128.2 parārthaṃ tv enam ājñapya svāmitvādyanubhūyate //
BoCA, 8, 138.1 na yuktaṃ svārthadṛṣṭyādi tadīyaiścakṣurādibhiḥ /
BoCA, 8, 138.1 na yuktaṃ svārthadṛṣṭyādi tadīyaiścakṣurādibhiḥ /
BoCA, 8, 138.2 na yuktaṃ syandituṃ svārthamanyadīyaiḥ karādibhiḥ //
BoCA, 8, 140.1 hīnādiṣvātmatāṃ kṛtvā paratvamapi cātmani /
BoCA, 8, 144.1 śīladṛṣṭivipattyādikleśaśaktyā na madvaśāt /
BoCA, 9, 6.1 pratyakṣamapi rūpādi prasiddhyā na pramāṇataḥ /
BoCA, 9, 6.2 aśucyādiṣu śucyādiprasiddhiriva sā mṛṣā //
BoCA, 9, 6.2 aśucyādiṣu śucyādiprasiddhiriva sā mṛṣā //
BoCA, 9, 11.1 māyāpuruṣaghātādau cittābhāvān na pāpakam /
BoCA, 9, 12.1 mantrādīnāmasāmarthyān na māyācittasambhavaḥ /
BoCA, 9, 37.2 sa tasmiṃściranaṣṭe'pi viṣādīnupaśāmayet //
BoCA, 9, 43.2 anyobhayeṣṭasatyatve vedāderapi satyatā //
BoCA, 9, 69.1 acetanaśca naivāhamacaitanyātpaṭādivat /
BoCA, 9, 82.1 sarvātmanā cetsarvatra sthitaḥ kāyaḥ karādiṣu /
BoCA, 9, 82.2 kāyāstāvanta eva syur yāvantas te karādayaḥ //
BoCA, 9, 83.1 naivāntarna bahiḥ kāyaḥ kathaṃ kāyaḥ karādiṣu /
BoCA, 9, 83.2 karādibhyaḥ pṛthaṅnāsti kathaṃ nu khalu vidyate //
BoCA, 9, 84.1 tan nāsti kāyo mohāttu kāyabuddhiḥ karādiṣu /
BoCA, 9, 85.2 evaṃ karādau sā yāvattāvatkāyo'tra dṛśyate //
BoCA, 9, 89.2 śokādyārtāya mṛṣṭādi sukhaṃ cetkiṃ na rocate //
BoCA, 9, 89.2 śokādyārtāya mṛṣṭādi sukhaṃ cetkiṃ na rocate //
BoCA, 9, 103.1 nendriyeṣu na rūpādau nāntarāle manaḥ sthitam /
BoCA, 9, 117.2 padmanālādibhedo hi hetubhedena jāyate //
BoCA, 9, 120.2 laṅghyāś cāśucayaścaiva kṣmādayo na sa īśvaraḥ //
BoCA, 9, 122.2 kṣmādisvabhāva īśaśca jñānaṃ jñeyādanādi ca //
BoCA, 9, 123.2 hetorādirna cedasti phalasyādiḥ kuto bhavet //
BoCA, 9, 123.2 hetorādirna cedasti phalasyādiḥ kuto bhavet //
BoCA, 9, 130.1 guṇābhāve ca śabdāderastitvamatidūrataḥ /
BoCA, 9, 130.2 acetane ca vastrādau sukhāderapyasaṃbhavaḥ //
BoCA, 9, 130.2 acetane ca vastrādau sukhāderapyasaṃbhavaḥ //
BoCA, 9, 131.2 sukhādyeva ca te hetuḥ na ca tasmātpaṭādayaḥ //
BoCA, 9, 131.2 sukhādyeva ca te hetuḥ na ca tasmātpaṭādayaḥ //
BoCA, 9, 132.1 paṭādestu sukhādi syāttadabhāvātsukhādyasat /
BoCA, 9, 132.1 paṭādestu sukhādi syāttadabhāvātsukhādyasat /
BoCA, 9, 132.1 paṭādestu sukhādi syāttadabhāvātsukhādyasat /
BoCA, 9, 132.2 sukhādīnāṃ ca nityatvaṃ kadācin nopalabhyate //
BoCA, 10, 25.2 aśrameṇa ca gacchantu cauravyāghrādinirbhayāḥ //
BoCA, 10, 26.1 suptamattapramattānāṃ vyādhyāraṇyādisaṃkaṭe /
BoCA, 10, 35.1 śarkarādivyapetā ca samā pāṇitalopamā /
BoCA, 10, 40.2 bhavantu karuṇāviṣṭā ḍākinīrākṣasādayaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 13.2 sāṃkhyādīnām akāryatvād vedasyaiva pramāṇatā //
BKŚS, 2, 29.1 padmarāgādiśuktiṣṭham utpalādyadhivāsitam /
BKŚS, 2, 34.1 sa kadācid dvijādibhyaḥ saviṣādo nyavedayat /
BKŚS, 2, 56.2 ahitādi hitāntaṃ ca śrūyatāṃ deva mā kupaḥ //
BKŚS, 2, 66.2 viparyaye khalīkāraṃ manvādiparibhāṣitam //
BKŚS, 3, 6.1 tatra saṃkṣiptam āsevya majjanādi rahogataḥ /
BKŚS, 3, 18.1 iyaṃ hi vītarāgādīn munīn api nirīkṣitā /
BKŚS, 3, 66.1 vidyādharādirājena vyavasthā sthāpitā yathā /
BKŚS, 3, 84.2 saha cāvantināthena kāśyapādīn avandata //
BKŚS, 3, 121.1 pratyākhyātā yadānena caṇḍasiṃhādisaṃnidhau /
BKŚS, 3, 123.2 caṇḍasiṃhādibhir yasmāt pramāṇaiḥ pratipāditaḥ //
BKŚS, 4, 30.1 atha vetrāsanāsīnāṃ prayuktārghādisatkriyām /
BKŚS, 4, 41.1 sahāsayā ca sahasā vāsovāsādihastayā /
BKŚS, 4, 52.1 ayaṃ daśaratho rājā vṛto rāmādibhiḥ sutaiḥ /
BKŚS, 4, 100.1 devaṃ mādhavam arcantī kamalendīvarādibhiḥ /
BKŚS, 4, 107.1 sābravīt kṛtapuṇyābhiḥ patyādiḥ strībhir āpyate /
BKŚS, 4, 108.1 tenālaṃ patiputrādicintayā phalahīnayā /
BKŚS, 5, 18.2 puraḥ purohitādīnām ācakhyau svapnam ādṛtaḥ //
BKŚS, 5, 36.1 svananti parivādinyas tāḍitā nāradādibhiḥ /
BKŚS, 5, 48.2 samādhineva balinā rāgādīnāṃ balīyasām //
BKŚS, 5, 81.2 kṛtābhiṣekādividhiḥ suraviprān apūjayat //
BKŚS, 5, 82.2 pauram antaḥpuraṃ caiva dānādibhir amānayat //
BKŚS, 5, 85.1 striyaḥ prasūtikuśalāḥ kumārādicikitsakāḥ /
BKŚS, 5, 106.2 anukūlasavitṛādigrahasūcitasaṃpadam //
BKŚS, 5, 112.1 ekadā bhrājamāno 'yaṃ divyaiḥ srakcandanādibhiḥ /
BKŚS, 5, 131.2 grāhitārghādisatkāraḥ kārito veṣam īdṛśam //
BKŚS, 5, 151.1 dāntavyālagajārūḍhaḥ siṃhādivyālavellitaḥ /
BKŚS, 5, 204.2 kularūpābhijātyādiguṇaratnāvalī hi sā //
BKŚS, 5, 215.1 kṛtārghādisaparyaś ca pṛṣṭaḥ pukvasakena saḥ /
BKŚS, 5, 227.2 viśvilādīn samāhūya saviṣādam abhāṣata //
BKŚS, 5, 272.1 tasmād amī śaṭhā baddhāḥ pīḍyantāṃ tāḍanādibhiḥ /
BKŚS, 5, 285.1 tena ketupatākādichāyāvicchuritāmbarām /
BKŚS, 5, 326.2 śuddhānte ca śukādipañjaravayaḥkolāhale 'pi śrute rājā dārakajanmasaṃpadaghanaprahlādam utpraikṣata //
BKŚS, 6, 8.2 bhūmihemagajāśvādidānaprītadvijanmanā //
BKŚS, 6, 13.2 aham eva sa te caite sarve hariśikhādayaḥ //
BKŚS, 6, 14.1 te vayaṃ tu yathākālaṃ kṛtānnaprāśanādayaḥ /
BKŚS, 6, 30.1 amī rumaṇvadādīnāṃ putrā hariśikhādayaḥ /
BKŚS, 6, 30.1 amī rumaṇvadādīnāṃ putrā hariśikhādayaḥ /
BKŚS, 7, 32.1 tataḥ prāptābhiṣeko 'haṃ sārdhaṃ hariśikhādibhiḥ /
BKŚS, 7, 52.1 evam ābharaṇaṃ vāsas tāmbūlaṃ candanādi ca /
BKŚS, 7, 55.1 uktaṃ ca na tvayā tāta bālena vāsmadādayaḥ /
BKŚS, 7, 73.2 bhavadādisahāyaś ca kathaṃ yāyād acittatām //
BKŚS, 8, 2.1 turaṃgarathamātaṅgakareṇuśibikādibhiḥ /
BKŚS, 8, 4.2 kañcukyādiparīvāram antaḥpuram ataḥ param //
BKŚS, 8, 7.2 nadannandimṛdaṅgāditūryaḥ pracalam adhvagam //
BKŚS, 8, 31.2 kareṇukarabhāśvādivāhanāḥ saṃghaśo 'vrajan //
BKŚS, 8, 40.1 tato dvārādimṛgayā prakārair bahubhir mṛgān /
BKŚS, 8, 43.1 tān hantuṃ darśitotsāhāś ciraṃ hariśikhādayaḥ /
BKŚS, 8, 51.2 senānubaddhavartmānaḥ prāptā hariśikhādayaḥ //
BKŚS, 8, 55.1 siṃhaśatrur atha tāmiṣuṃ mudā gomukhādibhir apūjayat saha /
BKŚS, 9, 6.1 tryasraiḥ catuṣpadaśailā niṣpadyante gṛhādi ca /
BKŚS, 9, 6.2 caturasraiḥ saśālāni purāṇi puruṣādi ca //
BKŚS, 9, 7.1 dīrghe nadanadīmārgapratānabhujagādayaḥ /
BKŚS, 9, 7.2 vṛtte bhūṣaṇasaṃyogaśakuntamithunādayaḥ //
BKŚS, 9, 23.2 avyaktāṅgulipārṣṇyādinikṣepaṃ jāyate padam //
BKŚS, 9, 57.2 tābhyāṃ hi paratantrābhyāṃ bhūṣaṇādīdam ujjhitam //
BKŚS, 9, 104.1 sevante sevakāḥ sevyān prajñāprāṇadhanādibhiḥ /
BKŚS, 10, 10.2 dharmādīnāṃ pradhānaṃ yat tad ācaṣṭāṃ bhavān iti //
BKŚS, 10, 44.1 idamādi tataḥ śrutvā kṣaṇam ānamitānanaḥ /
BKŚS, 10, 51.1 ayaṃ tāvad acetasyapustakādau niveśyatām /
BKŚS, 10, 52.2 cetasyapustakasyādau namaskārād anantaram //
BKŚS, 10, 61.2 mālyabhūṣaṇadhūpādiprāyapaṇyaṃ vaṇikpatham //
BKŚS, 10, 78.1 tasmāt kanyā viniryāya hārihārādibhūṣaṇāḥ /
BKŚS, 10, 91.1 praśastair anvitāṃ tatra pradeśaiḥ puṣkarādibhiḥ /
BKŚS, 10, 99.1 aṣṭasv api ca kakṣyāsu mahāmātrādayaś ciram /
BKŚS, 10, 119.2 rumaṇvadādayo vāpi mantriṇaḥ saparigrahāḥ //
BKŚS, 10, 121.1 pṛṣṭe hariśikhādīnāṃ krameṇa kuśale tayā /
BKŚS, 10, 124.2 rathādiyānavidyāsu niṣṭhāyātas tapantakaḥ //
BKŚS, 10, 228.2 rājāno 'pi hi sāmādīn krameṇaiva prayuñjate //
BKŚS, 10, 237.1 tataḥ sārathikāyasthahastyārohādibhis tathā /
BKŚS, 10, 255.2 kim iyaṃ vañcyate mugdhā patrapuṣpaphalādibhiḥ //
BKŚS, 10, 274.1 yā svābhāvikarūpakhaṇḍitajagadrūpābhimānā priyā śṛṅgārādirasaprayogasubhagā jāyeta sā kīdṛśī /
BKŚS, 11, 5.1 so 'bravīn nṛtyagītādikalāśāstraviśāradaḥ /
BKŚS, 11, 90.1 ity asminn eva samaye prāptā hariśikhādayaḥ /
BKŚS, 11, 106.1 evaṃ mālāphalādīni niḥsārāṇi tapantakaḥ /
BKŚS, 12, 14.1 tataś carmāsikeyūrahārādikarabhāsuraḥ /
BKŚS, 12, 54.2 kiṃtv ahaṃ brahmarudrādisaptalokanamaskṛtā //
BKŚS, 13, 3.1 tatra sā sadhanādhyakṣaṃ taṃ yakṣaṃ kusumādibhiḥ /
BKŚS, 13, 13.2 taruprāsādaśailādīn sthāvarān api jaṅgamān //
BKŚS, 13, 14.1 yathā cāhaṃ tayopāyair agrāmyaiḥ śapathādibhiḥ /
BKŚS, 14, 64.1 jalāharaṇasaṃmārgakusumapracayādibhiḥ /
BKŚS, 14, 96.1 mugdhe mānuṣakās tāvad bahurogādyupadravāḥ /
BKŚS, 14, 105.2 yad ādiṣṭaḥ sphuṭādeśair asau vidyādharādibhiḥ //
BKŚS, 15, 1.1 paripāṭyā tataḥ prāptās trayo hariśikhādayaḥ /
BKŚS, 15, 16.2 rumaṇvadādayaḥ pakṣe tasyā evaṃ bhavantv iti //
BKŚS, 15, 49.1 vidyādharakumārīṇāṃ tato hariśikhādayaḥ /
BKŚS, 15, 72.1 devādīnām ayaṃ sparśo lakṣaṇair na hi vidyate /
BKŚS, 16, 10.2 asmadādīn abodhāndhān saṃdihann iva pṛcchati //
BKŚS, 16, 53.1 evaṃ vardhakikarmārakulālavaruḍādayaḥ /
BKŚS, 16, 58.2 brāhmaṇāś ca ghṛtakṣīraguḍādimadhurapriyāḥ //
BKŚS, 16, 61.1 bhīmasenādibhir yāni sūdaśāstrāṇi cakrire /
BKŚS, 16, 67.2 sabhrātṛbhāgineyādipaṅktimadhya upāviśat //
BKŚS, 17, 8.1 abhyutthānābhivādābhyāṃ taṃ vīṇādattakādayaḥ /
BKŚS, 17, 16.1 nāradādiparīvārāṃ sa cābhyarcya sarasvatīm /
BKŚS, 17, 24.1 atha visphāritair netrair utkarṇā dattakādayaḥ /
BKŚS, 17, 62.1 sānudāsābhyanujñātāḥ suhṛdo dattakādayaḥ /
BKŚS, 17, 117.2 svargān nānyatra gāndhāra ity āhur nāradādayaḥ //
BKŚS, 17, 164.1 parivrājakanirgranthabhikṣupāśupatādayaḥ /
BKŚS, 18, 9.1 praśnādigranthasārajñaś cittaṃ buddhvā tayor asau /
BKŚS, 18, 52.2 lakṣyate na hi sādṛśyam etasya madhurādibhiḥ //
BKŚS, 18, 53.1 na cāhaṃ ṣaḍbhir ārabdhaḥ saṃhatya madhurādibhiḥ /
BKŚS, 18, 93.2 prasanno dhruvakādīnāṃ suhṛdām atyavāhayam //
BKŚS, 18, 129.1 evaṃ ca pariśeṣebhyaḥ kramāc citrakarādibhiḥ /
BKŚS, 18, 153.1 bālakānām ayaṃ rājā te 'nye mantryādayaḥ kila /
BKŚS, 18, 218.2 tatrākarod akhedaṃ māṃ aṅgābhyaṅgāśanādibhiḥ //
BKŚS, 18, 239.1 anuśāsatam ityādi gaṅgadattam athāvadam /
BKŚS, 18, 247.2 sarvaratnaparīkṣādikalākulaviśāradaḥ //
BKŚS, 18, 258.1 kadalīnārikerādiphalinadrumasaṃkaṭāḥ /
BKŚS, 18, 307.1 tatas tat tādṛśaṃ duḥkhaṃ potabhaṅgādihetukam /
BKŚS, 18, 309.1 mīnakūrmakulīrādivṛṣyavāricarāmiṣaiḥ /
BKŚS, 18, 309.2 nārikelādibhiś cāṅgam apuṣāvopabṛṃhibhiḥ //
BKŚS, 18, 347.1 golāṅgūlādivikrāntaviśīrṇakusumeṣu ca /
BKŚS, 18, 357.1 kṛtakṣaurādikarmā tu labdhavastrottamāśanaḥ /
BKŚS, 18, 395.1 atha kanthājaracchattrapādukādiparicchadān /
BKŚS, 18, 425.1 adhunā jananījāyāprajāgurujanādibhiḥ /
BKŚS, 18, 433.1 etāś ca komalāḥ sthūlāḥ śoṣadoṣādivarjitāḥ /
BKŚS, 18, 436.1 evamādi tataḥ śrutvā viṣaṇṇair asmadādibhiḥ /
BKŚS, 18, 445.1 kothaśoṣādidoṣaṃ tu yo 'valambeta maskaram /
BKŚS, 18, 452.1 athācero 'vadat pānthān dāruparṇatṛṇādibhiḥ /
BKŚS, 18, 511.1 kadambamālatīkundamādhavīmallikādayaḥ /
BKŚS, 18, 513.1 yatra kesariśārdūlaśikhaṇḍibhujagādayaḥ /
BKŚS, 18, 516.1 tāṃ ca kāñcanagāhādiratnakāñcanavālukām /
BKŚS, 18, 551.1 puṣpoccayajalāhārakuṭīsaṃmārjanādibhiḥ /
BKŚS, 18, 586.1 krīṇato maṇihemādi vikrīṇānāṃś ca vāṇijān /
BKŚS, 18, 590.2 bhūmer anyatra sarvatra satpātrādau nidhīyatām //
BKŚS, 18, 593.1 sa ca me svapnam āyādiviṣayaḥ saṃśayas tayā /
BKŚS, 18, 596.1 saṃbhāṣaṇapariṣvaṅgaśātakumbhāsanādibhiḥ /
BKŚS, 18, 599.1 susvādenānnapātena ratnavāsaḥsragādibhiḥ /
BKŚS, 18, 612.1 mandadhvanimṛdaṅgādau tasminn uddāmatāṇḍave /
BKŚS, 18, 622.2 sthitaprasthitagītādi viśrabdhācaritaṃ mayā //
BKŚS, 18, 643.2 tad evaikam asau rājñā kalpitaś cāraṇādibhiḥ //
BKŚS, 18, 654.1 antare yac ca te vṛttaṃ sārthadhvaṃsādi bhīṣaṇam /
BKŚS, 18, 660.1 prayuktārghyādisatkārau kṣaṇaṃ tau gamitaśramau /
BKŚS, 18, 672.1 tasmān muktāpravālādisāraṃ sāgarasaṃbhavam /
BKŚS, 18, 694.1 tac ca muktāpravālādi gurumūlyaṃ yad āhṛtam /
BKŚS, 19, 26.1 tatra nakrādisaṃsthānadāruyantranirantare /
BKŚS, 19, 29.2 asmadādiparīvārais tataḥ sā dṛśyatām iti //
BKŚS, 19, 86.2 taṃ cālokya tathāvasthaṃ viṣādaṃ bakulādayaḥ //
BKŚS, 19, 108.2 bakulādisahāyo 'sāv agāhata mahārṇavam //
BKŚS, 19, 115.2 yo vṛtaḥ sahajāhāryaiḥ śarīrādiguṇair iti //
BKŚS, 19, 142.2 dhūpasnānīyagandhādi yathādeśam ayojayat //
BKŚS, 19, 145.1 bhāsā vicchāyayantīva candrakāntādicandrikām /
BKŚS, 19, 146.1 tataḥ sasmitam ālokya bakulādīn uvāca sā /
BKŚS, 19, 148.1 saṃbhogaramaṇīyaiś ca śarīrair bakulādayaḥ /
BKŚS, 19, 152.1 pitarau vandituṃ cāham aṣṭamyādiṣu parvasu /
BKŚS, 19, 154.1 tasyām uktveti yātāyām āyātā bakulādayaḥ /
BKŚS, 20, 12.1 rumaṇvadādayaḥ kiṃvā kiṃvā hariśikhādayaḥ /
BKŚS, 20, 12.1 rumaṇvadādayaḥ kiṃvā kiṃvā hariśikhādayaḥ /
BKŚS, 20, 21.1 tatrāruddhapraṇālādi dāsīdasottarāmbaraiḥ /
BKŚS, 20, 29.1 iti kānte triyāmādau gamite mānitapriyaḥ /
BKŚS, 20, 128.1 tena mānasavegaś ca gaurimuṇḍādayaś ca te /
BKŚS, 20, 134.2 lokālokādiparyantam ādarśaparimaṇḍalam //
BKŚS, 20, 153.2 sa tasmin mokṣaśāstreṣu śrūyate kapilādibhiḥ //
BKŚS, 20, 159.1 darśanasmitasaṃbhāṣāsparśanāliṅganādibhiḥ /
BKŚS, 20, 163.1 nūnam āṣāḍhaśuklādau pañcamyām uttarāsu ca /
BKŚS, 20, 187.1 padmarāgendranīlādinānāratnopalaprabhaiḥ /
BKŚS, 20, 254.1 mama tv āsīd ayaṃ manye vītarāgādibandhanaḥ /
BKŚS, 20, 306.1 tatas tam uktavān asmi yayā hariśikhādayaḥ /
BKŚS, 20, 388.1 varaṃ brahmavadhādīni pātakāni mahānty api /
BKŚS, 20, 389.1 nanu brahmavadhādīni yānti niṣkṛtibhiḥ kṣayam /
BKŚS, 20, 409.1 caturvargasya dharmāder hetuḥ sādhusamāgamaḥ /
BKŚS, 20, 412.1 tataḥ sa satkṛto rājñā vasanābharaṇādibhiḥ /
BKŚS, 20, 413.2 tantreṇa saha gacchantu campāṃ hariśikhādayaḥ //
BKŚS, 20, 437.1 taṃ ca taskarasenānyam aghnan hariśikhādayaḥ /
BKŚS, 21, 4.2 vārttā hariśikhādīnām ataḥ sāgamyatām iti //
BKŚS, 21, 17.1 sāṅgasya sukharāgāder anaṅgasya ca dehinaḥ /
BKŚS, 21, 21.1 idamādīḥ kathāḥ śṛṇvan nirantarasurālayām /
BKŚS, 21, 27.1 tridaṇḍipāṇḍarāṅgādipāṣaṇḍaiś chadmakaṅkaṭaiḥ /
BKŚS, 21, 35.1 jalpākagrathitair granthaiḥ sāṃkhyayogādibhir vayam /
BKŚS, 21, 39.2 so 'py asiddhaviruddhādidoṣāśīviṣadūṣitaḥ //
BKŚS, 21, 48.1 adṛṣṭārthāḥ kila granthā dṛṣṭārthair gāruḍādibhiḥ /
BKŚS, 21, 49.2 śrutismṛtipurāṇādi tathā saṃbhāvyatām iti //
BKŚS, 21, 62.2 tantrasthānam upāntaṃ ca cāṭādibhyaś ca rakṣitam //
BKŚS, 21, 69.1 gṛhasthāśramadharmaś ca gavādidhanasādhanaḥ /
BKŚS, 21, 125.1 tena cāśeṣavedāya kṣamādiguṇaśāline /
BKŚS, 21, 148.1 huṃhuṃkārādibhiḥ stutvā saṃsthātrayaparaṃ dhruvam /
BKŚS, 21, 152.2 janair agaṇitair vyāptaḥ śramaṇabrāhmaṇādibhiḥ //
BKŚS, 21, 159.1 tenātmanaś ca tasyāś ca dvijādijanasaṃnidhau /
BKŚS, 21, 159.2 brahmasthalakavāsādi yad vṛttaṃ tan niveditam //
BKŚS, 22, 15.2 bandhubhir brāhmaṇādīṃś ca gamayāmāsatur dinam //
BKŚS, 22, 61.1 tvatputrasya hi ye doṣāḥ kāṇadanturatādayaḥ /
BKŚS, 22, 70.2 śrutismṛtyāditattvajñaḥ kalāsu ca viśāradaḥ //
BKŚS, 22, 72.1 yac ca ratnasuvarṇādi lapsyate draviṇaṃ tataḥ /
BKŚS, 22, 119.1 svayaṃ bheṣajapeṣādivyāpṛtā kundamālikā /
BKŚS, 22, 150.2 naṭādiṣu ca nṛtyatsu sārkaṃ tad agamad dinam //
BKŚS, 22, 202.2 guruḥ kiṃ nāma na brūyād duḥkhakrodhādibādhitaḥ //
BKŚS, 22, 297.1 kṛtārghādisaparyaś ca sa nivartitabhojanaḥ /
BKŚS, 22, 301.2 vivāhādiyathāvṛttam ātmavṛttaṃ nyavedayat //
BKŚS, 23, 9.1 tataś cintitavān asmi dhanavidyādidāyinām /
BKŚS, 23, 19.1 sa pratīhāraveṣaṃ ca vārabāṇādim aṅgataḥ /
BKŚS, 23, 112.2 bhavadbhyāṃ śikṣitavyāni citrādiś ca kalāgaṇaḥ //
BKŚS, 23, 114.2 vinodaṃ tasya kuryātaṃ śāstrālāpādibhir yuvām //
BKŚS, 24, 36.1 sā tu vanditadevādiḥ sādaraṃ mām avandata /
BKŚS, 24, 74.1 praśaṃsya tasyeti matipraharṣaṃ nandopanandādisuhṛtsamagraḥ /
BKŚS, 25, 1.1 tatra nandādibhir mitrair ārādhanaviśāradaiḥ /
BKŚS, 25, 20.1 nānākārair vinodaiś ca deśāntarakathādibhiḥ /
BKŚS, 25, 57.1 gomukhena parāmṛṣṭaṃ ślāghanīyaṃ tṛṇādy api /
BKŚS, 25, 70.1 arhatām arhaṇaṃ kṛtvā gandhavāsasragādibhiḥ /
BKŚS, 25, 99.1 mālālaṃkāravastrādi gṛhopakaraṇāni ca /
BKŚS, 27, 20.1 śrutismṛtipurāṇādigranthasāgarapāragaiḥ /
BKŚS, 27, 20.2 dhanurvedāditattvajñaiḥ kalādakṣaiś ca sevitam //
BKŚS, 27, 47.1 asau cāsau ca jāmātā kularūpādibhūṣaṇaḥ /
BKŚS, 27, 117.1 kā vidyādharacakravartipadake tucchā ratir mādṛśaḥ suprāpaṃ dharaṇīcarair yad aparaiḥ krodhādivaśyair api /
BKŚS, 28, 81.1 ityādi bahu jalpitvā sā mām udvartanādibhiḥ /
BKŚS, 28, 101.1 ye mayāropitāś cūtā mādhavīcampakādayaḥ /
BKŚS, 28, 111.2 kañcukyādicamūguptā nagaropavanaṃ gatā //
Daśakumāracarita
DKCar, 1, 1, 2.1 asti samastanagarīnikaṣāyamāṇā śaśvadagaṇyapaṇyavistāritamaṇigaṇādivastujātavyākhyātaratnākaramāhātmyā magadhadeśaśekharībhūtā puṣpapurī nāma nagarī //
DKCar, 1, 1, 62.1 tebhyo dattāśīrahaṃ bālakamaṅgīkṛtya śiśirodakādinopacāreṇāśvāsya niḥśaṅkaṃ bhavadaṅkaṃ samānītavānasmi /
DKCar, 1, 1, 81.1 evaṃ militena kumāramaṇḍalena saha bālakelīr anubhavannadhirūḍhānekavāhano rājavāhano 'nukrameṇa caulopanayanādisaṃskārajātamalabhata /
DKCar, 1, 1, 81.2 tataḥ sakalalipijñānaṃ nikhiladeśīyabhāṣāpāṇḍityaṣaḍaṅgasahitavedasamudāyakovidatvaṃ kāvyanāṭakākhyānakākhyāyiketihāsacitrakathāsahitapurāṇagaṇanaipuṇyaṃ dharmaśabdajyotistarkamīmāṃsādisamastaśāstranikaracāturyaṃ kauṭilyakāmandakīyādinītipaṭalakauśalaṃ vīṇādyaśeṣavādyadākṣyaṃ saṃgītasāhityahāritvaṃ maṇimantrauṣadhādimāyāprapañcacuñcutvaṃ mātaṅgaturaṅgādivāhanārohaṇapāṭavaṃ vividhāyudhaprayogacaṇatvaṃ cauryadurodarādikapaṭakalāprauḍhatvaṃ ca tattadācāryebhyaḥ samyaglabdhvā yauvanena vilasantaṃ kumāranikaraṃ nirīkṣya mahīvallabhaḥ saḥ 'haṃ śatrujanadurlabhaḥ iti paramānandamamandamavindata //
DKCar, 1, 1, 81.2 tataḥ sakalalipijñānaṃ nikhiladeśīyabhāṣāpāṇḍityaṣaḍaṅgasahitavedasamudāyakovidatvaṃ kāvyanāṭakākhyānakākhyāyiketihāsacitrakathāsahitapurāṇagaṇanaipuṇyaṃ dharmaśabdajyotistarkamīmāṃsādisamastaśāstranikaracāturyaṃ kauṭilyakāmandakīyādinītipaṭalakauśalaṃ vīṇādyaśeṣavādyadākṣyaṃ saṃgītasāhityahāritvaṃ maṇimantrauṣadhādimāyāprapañcacuñcutvaṃ mātaṅgaturaṅgādivāhanārohaṇapāṭavaṃ vividhāyudhaprayogacaṇatvaṃ cauryadurodarādikapaṭakalāprauḍhatvaṃ ca tattadācāryebhyaḥ samyaglabdhvā yauvanena vilasantaṃ kumāranikaraṃ nirīkṣya mahīvallabhaḥ saḥ 'haṃ śatrujanadurlabhaḥ iti paramānandamamandamavindata //
DKCar, 1, 1, 81.2 tataḥ sakalalipijñānaṃ nikhiladeśīyabhāṣāpāṇḍityaṣaḍaṅgasahitavedasamudāyakovidatvaṃ kāvyanāṭakākhyānakākhyāyiketihāsacitrakathāsahitapurāṇagaṇanaipuṇyaṃ dharmaśabdajyotistarkamīmāṃsādisamastaśāstranikaracāturyaṃ kauṭilyakāmandakīyādinītipaṭalakauśalaṃ vīṇādyaśeṣavādyadākṣyaṃ saṃgītasāhityahāritvaṃ maṇimantrauṣadhādimāyāprapañcacuñcutvaṃ mātaṅgaturaṅgādivāhanārohaṇapāṭavaṃ vividhāyudhaprayogacaṇatvaṃ cauryadurodarādikapaṭakalāprauḍhatvaṃ ca tattadācāryebhyaḥ samyaglabdhvā yauvanena vilasantaṃ kumāranikaraṃ nirīkṣya mahīvallabhaḥ saḥ 'haṃ śatrujanadurlabhaḥ iti paramānandamamandamavindata //
DKCar, 1, 1, 81.2 tataḥ sakalalipijñānaṃ nikhiladeśīyabhāṣāpāṇḍityaṣaḍaṅgasahitavedasamudāyakovidatvaṃ kāvyanāṭakākhyānakākhyāyiketihāsacitrakathāsahitapurāṇagaṇanaipuṇyaṃ dharmaśabdajyotistarkamīmāṃsādisamastaśāstranikaracāturyaṃ kauṭilyakāmandakīyādinītipaṭalakauśalaṃ vīṇādyaśeṣavādyadākṣyaṃ saṃgītasāhityahāritvaṃ maṇimantrauṣadhādimāyāprapañcacuñcutvaṃ mātaṅgaturaṅgādivāhanārohaṇapāṭavaṃ vividhāyudhaprayogacaṇatvaṃ cauryadurodarādikapaṭakalāprauḍhatvaṃ ca tattadācāryebhyaḥ samyaglabdhvā yauvanena vilasantaṃ kumāranikaraṃ nirīkṣya mahīvallabhaḥ saḥ 'haṃ śatrujanadurlabhaḥ iti paramānandamamandamavindata //
DKCar, 1, 1, 81.2 tataḥ sakalalipijñānaṃ nikhiladeśīyabhāṣāpāṇḍityaṣaḍaṅgasahitavedasamudāyakovidatvaṃ kāvyanāṭakākhyānakākhyāyiketihāsacitrakathāsahitapurāṇagaṇanaipuṇyaṃ dharmaśabdajyotistarkamīmāṃsādisamastaśāstranikaracāturyaṃ kauṭilyakāmandakīyādinītipaṭalakauśalaṃ vīṇādyaśeṣavādyadākṣyaṃ saṃgītasāhityahāritvaṃ maṇimantrauṣadhādimāyāprapañcacuñcutvaṃ mātaṅgaturaṅgādivāhanārohaṇapāṭavaṃ vividhāyudhaprayogacaṇatvaṃ cauryadurodarādikapaṭakalāprauḍhatvaṃ ca tattadācāryebhyaḥ samyaglabdhvā yauvanena vilasantaṃ kumāranikaraṃ nirīkṣya mahīvallabhaḥ saḥ 'haṃ śatrujanadurlabhaḥ iti paramānandamamandamavindata //
DKCar, 1, 2, 6.1 tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati iti matvā sa puruṣas tadvayasyamukhānnāmajanane vijñāya tasmai nijavṛttāntam akathayad rājanandana kecidasyāmaṭavyāṃ vedādividyābhyāsam apahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilbiṣam anviṣyantaḥ pulindapurogamāstadannam upabhuñjānā bahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgo nāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharann uddhato vītadayo vyacaram /
DKCar, 1, 2, 6.1 tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati iti matvā sa puruṣas tadvayasyamukhānnāmajanane vijñāya tasmai nijavṛttāntam akathayad rājanandana kecidasyāmaṭavyāṃ vedādividyābhyāsam apahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilbiṣam anviṣyantaḥ pulindapurogamāstadannam upabhuñjānā bahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgo nāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharann uddhato vītadayo vyacaram /
DKCar, 1, 2, 19.1 vañcayitvā vayasyagaṇaṃ samāgato rājavāhanastadavalokanakautūhalena bhuvaṃ gamiṣṇuḥ kālindīdattaṃ kṣutpipāsādikleśanāśanaṃ maṇiṃ sāhāyyakaraṇasaṃtuṣṭān mataṅgāllabdhvā kaṃcanādhvānam anuvartamānaṃ taṃ visṛjya bilapathena tena niryayau /
DKCar, 1, 3, 10.2 tasminpatite tadavaśiṣṭasainikeṣu palāyiteṣu nānāvidhahayagajādivastujātamādāya paramānandasaṃbhṛto mantrī mamānekavidhāṃ saṃbhāvanāmakārṣīt //
DKCar, 1, 4, 17.1 rājyaṃ sarvamasapatnaṃ śāsati caṇḍavarmaṇi dāruvarmā mātulāgrajanmanoḥ śāsanamatikramya pāradāryaparadravyāpaharaṇādiduṣkarma kurvāṇo manmathasamānasya bhavato lāvaṇyāttacittāṃ māmekadā vilokya kanyādūṣaṇadoṣaṃ dūrīkṛtya balātkāreṇa rantumudyuṅkte /
DKCar, 1, 4, 23.1 vivekaśūnyamatirasau rāgātirekeṇa ratnakhacitahemaparyaṅke haṃsatūlagarbhaśayanamānīya taruṇīṃ tasyai mahyaṃ tamisrāsamyaganavalokitapumbhāvāya manoramastrīveśāya ca cāmīkaramaṇimaṇḍanāni sūkṣmāṇi citravastrāṇi kastūrikāmilitaṃ haricandanaṃ karpūrasahitaṃ tāmbūlaṃ surabhīṇi kusumānītyādivastujātaṃ samarpya muhūrtadvayamātraṃ hāsavacanaiḥ saṃlapannatiṣṭhat //
DKCar, 1, 4, 27.2 tatra ayaṃ mama svāmikumāraḥ iti bandhupālādaye bandhujanāya kathayitvā tena rājavāhanāya bahuvidhāṃ saparyāṃ kārayan sakalakalākuśalo mahīsuravara iti puri prakaṭayan puṣpodbhavo 'muṣya rājño majjanabhojanādikamanudinaṃ svamandire kārayāmāsa //
DKCar, 1, 5, 2.1 tasminnatiramaṇīye kāle 'vantisundarī nāma mānasāranandinī priyavayasyayā bālacandrikayā saha nagaropāntaramyodyāne vihārotkaṇṭhayā paurasundarīsamavāyasamanvitā kasyaciccūtapotakasya chāyāśītale saikatatale gandhakusumaharidrākṣatacīnāmbarādinānāvidhena parimaladravyanikareṇa manobhavamarcayantī reme //
DKCar, 1, 5, 11.1 tadākarṇya nijamanorathamanuvadantyā bālacandrikayā saṃtuṣṭāntaraṅgā taraṅgāvalī mandānileneva saṅkalpajenākulīkṛtā rājakanyā jitamāraṃ kumāraṃ samucitāsīnaṃ vidhāya sakhīhastena śastena gandhakusumākṣataghanasāratāmbūlādinānājātivastunicayena pūjāṃ tasmai kārayāmāsa /
DKCar, 1, 5, 16.1 tatra hṛdayavallabhakathāprasaṅge bālacandrikākathitatadanvayanāmadheyā manmathabāṇapatanavyākulamānasā virahavedanayā dine dine bahulapakṣaśaśikaleva kṣāmakṣāmāhārādisakalaṃ vyāpāraṃ parihṛtya rahasyamandire malayajarasakṣālitapallavakusumakalpitatalpalatāvartitanulatā babhūva //
DKCar, 1, 5, 19.7 tayā savinayamabhāṇi deva krīḍāvane bhavadavalokanakālam ārabhya manmathamathyamānā puṣpatalpādiṣu tāpaśamanamalabhamānā vāmanenevonnatataruphalamalabhyaṃ tvaduraḥ sthalāliṅganasaukhyaṃ smarāndhatayā lipsuḥ sā svayameva pattrikām ālikhya vallabhāyaināmarpaya iti māṃ niyuktavatī /
DKCar, 2, 1, 25.1 sa kila caṇḍaśīlaścaṇḍavarmā sarvamidamudantajātaṃ rājarājagirau tapasyate darpasārāya saṃdiśya sarvameva puṣpodbhavakuṭumbakaṃ sarvasvaharaṇapūrvakaṃ sadya eva bandhane kṣiptvā kṛtvā ca rājavāhanaṃ rājakesarikiśorakamiva dārupañjaranibaddhaṃ mūrdhajajālavilīnacūḍāmaṇiprabhāvavikṣiptakṣutpipāsādikhedaṃ ca tam avadhūtaduhitṛprārthanasyāṅgarājasyoddharaṇāyāṅgān abhiyāsyann ananyaviśvāsān nināya //
DKCar, 2, 1, 68.1 tatkṣaṇopasaṃhṛtāliṅganavyatikaraś cāpahāravarmā cāpacakrakaṇapakarpaṇaprāsapaṭṭiśamusalatomarādipraharaṇajātam upayuñjānān balāvaliptān pratibalavīrān bahuprakārāyodhinaḥ parikṣipataḥ kṣitau vicikṣepa //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 26.1 tathā iti tasyāḥ pratiyāte svajane sā gaṇikā tam ṛṣim alaghubhaktir dhautodgamanīyavāsinī nātyādṛtaśarīrasaṃskārā vanatarupotālavālapūraṇair devatārcanakusumoccayāvacayaprayāsair naikavikalpopahārakarmabhiḥ kāmaśāsanārthe ca gandhamālyadhūpadīpanṛtyagītavādyādibhiḥ kriyābhir ekānte ca trivargasambandhanībhiḥ kathābhiradhyātmavādaiścānurūpairalpīyasaiva kālenānvarañjayat //
DKCar, 2, 2, 43.1 sā tvavādīd arthastāvadarjanavardhanarakṣaṇātmakaḥ kṛṣipāśupālyavāṇijyasaṃdhivigrahādiparivāraḥ tīrthapratipādanaphalaśca //
DKCar, 2, 2, 47.1 tasyaiva kṛte viśiṣṭasthānavartinaḥ kaṣṭāni tapāṃsi mahānti dānāni dāruṇāni yuddhāni bhīmāni samudralaṅghanādīni ca narāḥ samācarantīti //
DKCar, 2, 2, 86.1 atha punaḥ prakīrṇamalapaṅkaḥ prabalakeśaluñcanavyathaḥ prakṛṣṭatamakṣutpipāsādiduḥkhaḥ sthānāsanaśayanabhojaneṣvapi dvipa iva navagraho balavatībhir yantraṇābhirudvejitaḥ pratyavāmṛśam //
DKCar, 2, 2, 90.1 mama tu mandabhāgyasya nindyaveṣam amandaduḥkhāyatanaṃ hariharahiraṇyagarbhādidevatāpavādaśravaṇanairantaryāt pretyāpi nirayaphalam aphalaṃ vipralambhaprāyam īdṛśam idam adharmavartma dharmavatsam ācaraṇīyam āsīt iti pratyākalitasvadurnayaḥ piṇḍīṣaṇḍaṃ viviktametadāsādya paryāptam aśru muñcāmīti //
DKCar, 2, 2, 97.1 teṣāṃ ca pañcaviṃśatiprakārāsu sarvāsu dyūtāśrayāsu kalāsu kauśalam akṣabhūmihastādiṣu cātyantadurupalakṣyāṇi kūṭakarmāṇi tanmūlāni sāvalepānyadhikṣepavacanāni jīvitanirapekṣāṇi saṃrambhaviceṣṭitāni sabhikapratyayavyavahārān nyāyabalapratāpaprāyānaṅgīkṛtārthasādhanakṣamān baliṣu sāntvanāni durbaleṣu bhartsitāni pakṣaracanānaipuṇamuccāvacāni pralobhanāni glahaprabhedavarṇanāni dravyasaṃvibhāgaudāryam antarāntarāślīlaprāyān kalakalān ityetāni cānyāni cānubhavanna tṛptimadhyagaccham //
DKCar, 2, 2, 124.1 sāpi bālā gatyantarābhāvād bhayagadgadasvarā bāṣpadurdinākṣī baddhavepathuḥ kathaṃkatham api gatvā maduktamanvatiṣṭhat aśayiṣi cāhaṃ bhāvitaviṣavikriyaḥ teṣu kaścin narendrābhimānī māṃ nirvarṇya mudrātantramantradhyānādibhiś copakramyākṛtārthaḥ gata evāyaṃ kāladaṣṭaḥ //
DKCar, 2, 2, 136.1 na hi tvayyanyadīyā lobhādayaḥ //
DKCar, 2, 2, 218.1 tataśca kāṃcit kāmamañjaryāḥ pradhānadūtīṃ dharmarakṣitāṃ nāma śākyabhikṣukīṃ cīvarapiṇḍadānādinopasaṃgṛhya tanmukhena tayā bandhakyā paṇabandham akaravam ajinaratnamudārakānmuṣitvā mayā tubhyaṃ deyam yadi pratidānaṃ rāgamañjarī iti //
DKCar, 2, 2, 284.1 māṃ ca kadācidanarthāditastārayiṣyatīti kamapyupāyamātmanaiva nirṇīya śṛgālikām agādiṣam apehi jaratike yā tāmarthalubdhāṃ dagdhagaṇikāṃ rāgamañjarikām ajinaratnamattena śatruṇā me mitrachadmanā dhanamitreṇa saṃgamitavatī sā hatāsi //
DKCar, 2, 2, 303.1 atha tu bhartā rāgamañjaryāḥ kaścidakṣadhūrtaḥ kalāsu kavitveṣu lokavārtāsu cātivaicakṣaṇyānmayā samasṛjyata tatsambandhācca vastrābharaṇapreṣaṇādinā tadbhāryāṃ pratidinamanvavarte //
DKCar, 2, 3, 38.1 upajanaya cāsamānadoṣanindādinā svabhartari dveṣam //
DKCar, 2, 3, 39.1 anurūpabhartṛgāminīnāṃ ca vāsavadattādīnāṃ varṇanena grāhayānuśayam //
DKCar, 2, 3, 67.1 mayā ca vām anyonyānurūpair anyadurlabhair ākārādibhir guṇātiśayaiśca preryamāṇayā tadracitaireva kusumaśekharasraganulepanādibhiś ciramupāsitāsi //
DKCar, 2, 3, 67.1 mayā ca vām anyonyānurūpair anyadurlabhair ākārādibhir guṇātiśayaiśca preryamāṇayā tadracitaireva kusumaśekharasraganulepanādibhiś ciramupāsitāsi //
DKCar, 2, 3, 78.1 ayaṃ ca niṣṭhuraḥ pitṛdrohī nāpyupapannasaṃsthānaḥ kāmopacāreṣv alabdhavaicakṣaṇyaḥ kalāsu kāvyanāṭakādiṣu mandābhiniveśaḥ śauryonmādī durvikatthano 'nṛtavādī cāsthānavarṣī //
DKCar, 2, 3, 103.1 pratibudhya ca prītiyuktastadaharapi priyāsaṃketavyatikarādismaraṇenāham anaiṣam //
DKCar, 2, 5, 5.1 dakṣiṇato dattacakṣurāgalitastanāṃśukām amṛtaphenapaṭalapāṇḍuraśayanaśāyinīm ādivarāhadaṃṣṭrāṃśujālalagnām aṃsasrastadugdhasāgaradukūlottarīyām bhayasādhvasamūrchitāmiva dharaṇim aruṇādharakiraṇabālakisalayalāsyahetubhir ānanāravindaparimalodvāhibhir niḥśvāsamātariśvabhir īśvarekṣaṇadahanadagdhaṃ sphuliṅgaśeṣamanaṅgamiva saṃdhukṣayantīm antaḥsuptaṣaṭpadam ambujamiva jātinidramāmīlitalocanendīvaramānanaṃ dadhānām airāvatamadāvalepalūnāpaviddhām iva nandanavanakalpavṛkṣaratnavallarīṃ kāmapi taruṇīmālokayam //
DKCar, 2, 5, 53.1 so 'pi viṭaḥ svavāṭakukkuṭavijayahṛṣṭaḥ mayi vayoviruddhaṃ sakhyamupetya tadahareva svagṛhe snānabhojanādi kārayitvottaredyuḥ śrāvastīṃ prati yāntaṃ māmanugamya smartavyo 'smi satyarthe iti mitravadvisṛjya pratyayāsīt //
DKCar, 2, 5, 64.1 ahaṃ ca ayi mugdhe naiṣa doṣaḥ guṇa eva iti tadanumārgagāmī tadgṛhagato rājārheṇa snānabhojanādinopacaritaḥ sukhaṃ niṣaṇṇo rahasi paryapṛcchaye mahābhāga digantarāṇi bhramatā kaccidasti kiṃcid adbhutaṃ bhavatopalabdham iti //
DKCar, 2, 5, 78.1 sasaṃbhramaṃ so 'pi viśramayya tathaiva snānabhojanādi kārayitvā rahasyapṛccham ārya kasya hetoracireṇaivapratyāgato 'si //
DKCar, 2, 5, 110.1 sa idamākarṇya vaivarṇyākrāntavaktraḥ paramupeto vailakṣyamārapsyate 'nunetum anityatādisaṃkīrtanenātrabhavantaṃ mantribhiḥ saha //
DKCar, 2, 6, 55.1 candrasenādibhiśca priyasakhībhiḥ saha vihṛtya vihṛtānte cābhivandya devīṃ manasā me sānurāgeṇeva parijanenānugamyamānā kuvalayaśaramiva kusumaśarasya mayyapāṅgaṃ samarpayantī sāpadeśam asakṛdāvartyamānavadanacandramaṇḍalatayā svahṛdayamiva matsamīpe preritaṃ pratinivṛttaṃ na vetyālokayantī saha sakhībhiḥ kumārīpuramagamat //
DKCar, 2, 6, 75.1 nītvā copakāryāmātmasamena snānabhojanaśayanādivyatikareṇopācaram //
DKCar, 2, 6, 110.1 teṣu jīvatsu na vavarṣa varṣāṇi dvādaśa daśaśatākṣaḥ kṣīṇasāraṃ sasyam oṣadhyo vandhyāḥ na phalavanto vanaspatayaḥ klībā medhāḥ kṣīṇasrotasaḥ sravantyaḥ paṅkaśeṣāṇi palvalāni nirnisyandānyutsamaṇḍalāni viralībhūtaṃ kandamūlaphalam avahīnāḥ kathāḥ galitāḥ kalyāṇotsavakriyāḥ bahulībhūtāni taskarakulāni anyonyamabhakṣayanprajāḥ paryaluṭhann itastato balākāpāṇḍurāṇi naraśiraḥkapālāni paryahiṇḍanta śuṣkāḥ kākamaṇḍalyaḥ śūnyībhūtāni nagaragrāmakharvaṭapuṭabhedanādīni //
DKCar, 2, 6, 116.1 amuṃ ca ropitavraṇam iṅgudītailādibhir āmiṣeṇa śākenātmanirviśeṣaṃ pupoṣa //
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
DKCar, 2, 6, 214.1 ratnavatī tu mārge kāṃcit paṇyadāsīṃ saṃgṛhya tayohyamānapātheyādyupaskarā kheṭakapuramagamat //
DKCar, 2, 6, 235.1 na caiṣā proṣitabhartṛkā pravāsacihnasya veṇyāderadarśanāt //
DKCar, 2, 6, 244.1 tatra labdhaiśca śavāvaguṇṭhanapaṭādibhiḥ kāmapyarhantikāṃ nāma śramaṇikāmupāsāṃcakre //
DKCar, 2, 7, 5.0 tadākarṇya ka eṣa siddhaḥ kiṃ cānena kiṅkareṇa kariṣyate iti didṛkṣākrāntahṛdayaḥ kiṅkaragatayā diśā kiṃcid antaraṃ gatas taralataranarāsthiśakalaracitālaṃkārākrāntakāyaṃ dahanadagdhakāṣṭhaniṣṭhāṅgārarajaḥkṛtāṅgarāgam taḍillatākārajaṭādharam hiraṇyaretasyaraṇyacakrāndhakārarākṣase kṣaṇagṛhītanānendhanagrāsacañcadarciṣi dakṣiṇetareṇa kareṇa tilasiddhārthakādīn nirantaracaṭacaṭāyitān ākirantaṃ kaṃcid adrākṣam //
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
DKCar, 2, 7, 38.0 tadasahā ca sā satī gararasādinā sadyaḥ saṃtiṣṭheta //
DKCar, 2, 7, 46.0 tāṃśca nānāścaryakriyātisaṃhitājjanād ākṛṣṭānnacelādityāgān nityahṛṣṭān akārṣam //
DKCar, 2, 7, 57.0 tasya hi kanyāratnasya sakalakalyāṇalakṣaṇaikarāśerādhigatiḥ kṣīrasāgararasanālaṃkṛtāyā gaṅgādinadīsahasrahārayaṣṭirājitāyā dharāṅganāyā evāsādanāya sādhanam //
DKCar, 2, 7, 60.0 ghanaśileṣṭakāchannachidrānanaṃ tattīradeśaṃ janair aśaṅkanīyaṃ niścitya dinādisnānanirṇiktagātraśca nakṣatrasaṃtānahārayaṣṭyagragrathitaratnam //
DKCar, 2, 7, 79.0 yasya te rāṣṭre grāsādyāsāditaṃ tasya te kiṃcid anācarya kāryaṃ gatirāryagarhyā iti //
DKCar, 2, 7, 93.0 gajaskandhagataḥ sitachatrādisakalarājacihnarājitaś caṇḍataradaṇḍidaṇḍatāḍanatrastajanadattāntarālayā rājavīthyā yātastāṃ niśāṃ rasanayananirastanidrāratiranaiṣam //
DKCar, 2, 7, 96.0 tadidānīṃ candraśekharanarakaśāsanasarasijāsanādīnāṃ tridaśeśānāṃ sthānānyādararacitanṛtyagītārādhanāni kriyantām //
DKCar, 2, 8, 11.0 buddhiśca nisargapaṭvī kalāsu nṛtyagītādiṣu citreṣu ca kāvyavistareṣu prāptavistarā tavetarebhyaḥ prativiśiṣyate //
DKCar, 2, 8, 17.0 atikrāntaśāsanāśca prajā yatkiṃcanavādinyo yathākathaṃcidvartinyaḥ sarvāḥ sthitīḥ saṃkireyuḥ nirmaryādaśca loko lokādito 'mutaśca svāminamātmānaṃ ca bhraṃśayeta //
DKCar, 2, 8, 19.0 divyaṃ hi cakṣurbhūtabhavadbhaviṣyatsu vyavahitaviprakṛṣṭādiṣu ca viṣayeṣu śāstraṃ nāmāpratihatavṛtti //
DKCar, 2, 8, 24.0 tāṃ ca vārtāṃ pārthivena pramadāsaṃnidhau prasaṅgenodīritāmupaniśamya samīpopaviṣṭaścittānuvṛttikuśalaḥ prasādavitto gītanṛtyavādyādiṣvabāhyo bāhyanārīparāyaṇaḥ paṭur ayantritamukho bahubhaṅgiviśāradaḥ paramarmānveṣaṇaparaḥ parihāsayitā parivādaruciḥ paiśunyapaṇḍitaḥ sacivamaṇḍalādapyutkocahārī sakaladurnayopādhyāyaḥ kāmatantrakarṇadhāraḥ kumārasevako vihārabhadro nāma smitapūrvaṃ vyajñapayat deva daivānugraheṇa yadi kaścidbhājanaṃ bhavati vibhūteḥ tamakasmāduccāvacairupapralobhanaiḥ kadarthayantaḥ svārthaṃ sādhayanti dhūrtāḥ tathāhi kecitpretya kila labhyair abhyudayātiśayair āśām utpādya muṇḍayitvā śiraḥ baddhvā darbharajjubhiḥ ajinenācchādya navanītenopalipya anaśanaṃ ca śāyayitvā sarvasvaṃ svīkariṣyanti //
DKCar, 2, 8, 40.0 adhigataśāstreṇa cādāveva putradāramapi na viśvāsyam //
DKCar, 2, 8, 45.2 tatrāpi prāḍvivākādayaḥ svecchayā jayaparājayau vidadhānāḥ pāpenākīrtyā ca bhartāramātmanaścārthairyojayanti //
DKCar, 2, 8, 64.0 aṣṭame purohitādayo 'bhyetyainam āhuḥ adya dṛṣṭo duḥsvapnaḥ //
DKCar, 2, 8, 77.0 ye 'pyupadiśanti evamindriyāṇi jetavyāni evamariṣaḍvargastyājyaḥ sāmādirupāyavargaḥ sveṣu pareṣu cājasraṃ prayojyaḥ saṃdhivigrahacintayaiva neyaḥ kālaḥ svalpo 'pi sukhasyāvakāśo na deyaḥ iti tairapyebhir mantribakair yuṣmattaś cauryārjitaṃ dhanaṃ dāsīgṛheṣveva bhujyate //
DKCar, 2, 8, 115.0 atra hi vyāyāmotkarṣādāpatsūpakartā dīrghādhvalaṅghanakṣamo jaṅghājavaḥ kaphāpacayādārogyaikamūlam āśayāgnidīptiḥ medo'pakarṣād aṅgānāṃ sthairyakārkaśyātilāghavādīni śītoṣṇavātavarṣakṣutpipāsāsahatvam sattvānāmavasthāntareṣu cittaceṣṭitajñānam hariṇagavalagavayādivadhena sasyalopapratikriyā vṛkavyāghrādighātena sthalapathaśalyaśodhanam śailāṭavīpradeśānāṃ vividhakarmakṣamāṇāmālocanam āṭavikavargaviśrambhaṇam utsāhaśaktisaṃdhukṣaṇena pratyanīkavitrāsanamiti bahutamā guṇāḥ //
DKCar, 2, 8, 115.0 atra hi vyāyāmotkarṣādāpatsūpakartā dīrghādhvalaṅghanakṣamo jaṅghājavaḥ kaphāpacayādārogyaikamūlam āśayāgnidīptiḥ medo'pakarṣād aṅgānāṃ sthairyakārkaśyātilāghavādīni śītoṣṇavātavarṣakṣutpipāsāsahatvam sattvānāmavasthāntareṣu cittaceṣṭitajñānam hariṇagavalagavayādivadhena sasyalopapratikriyā vṛkavyāghrādighātena sthalapathaśalyaśodhanam śailāṭavīpradeśānāṃ vividhakarmakṣamāṇāmālocanam āṭavikavargaviśrambhaṇam utsāhaśaktisaṃdhukṣaṇena pratyanīkavitrāsanamiti bahutamā guṇāḥ //
DKCar, 2, 8, 115.0 atra hi vyāyāmotkarṣādāpatsūpakartā dīrghādhvalaṅghanakṣamo jaṅghājavaḥ kaphāpacayādārogyaikamūlam āśayāgnidīptiḥ medo'pakarṣād aṅgānāṃ sthairyakārkaśyātilāghavādīni śītoṣṇavātavarṣakṣutpipāsāsahatvam sattvānāmavasthāntareṣu cittaceṣṭitajñānam hariṇagavalagavayādivadhena sasyalopapratikriyā vṛkavyāghrādighātena sthalapathaśalyaśodhanam śailāṭavīpradeśānāṃ vividhakarmakṣamāṇāmālocanam āṭavikavargaviśrambhaṇam utsāhaśaktisaṃdhukṣaṇena pratyanīkavitrāsanamiti bahutamā guṇāḥ //
DKCar, 2, 8, 116.0 dyūte 'pi dravyarāśes tṛṇavattyāgād anupamānam āśayaudāryam jayaparājayānavasthānāddharṣavivādayor avidheyatvam pauruṣaikanimittasyāmarṣasya vṛddhiḥ akṣahastabhūmyādigocarāṇāmatyantadurupalakṣyāṇāṃ kūṭakarmaṇāmupalakṣaṇādanantabuddhinaipuṇyam ekaviṣayopasaṃhārāccittasyāticitramaikāgryam adhyavasāyasahacareṣu sāhaseṣvatiratiḥ atikarkaśapuruṣapratisaṃsargād ananyadharṣaṇīyatā mānāvadhāraṇam akṛpaṇaṃ ca śarīrayāpanamiti //
DKCar, 2, 8, 117.0 uttamāṅganopabhoge 'pyarthadharmayoḥ saphalīkaraṇam puṣkalaḥ puruṣābhimānaḥ bhāvajñānakauśalam alobhakliṣṭam āceṣṭitam akhilāsu kalāsu vaicakṣaṇyam alabdhopalabdhilabdhānurakṣaṇarakṣitopabhogabhuktānusaṃdhānaruṣṭānunayādiṣv ajasram abhyupāyaracanayā buddhivācoḥ pāṭavam utkṛṣṭaśarīrasaṃskārātsubhagaveṣatayā lokasaṃbhāvanīyatā paraṃ suhṛtpriyatvam garīyasī parijanavyapekṣā smitapūrvābhibhāṣitvam udriktasattvatā dākṣiṇyānuvartanam //
DKCar, 2, 8, 119.0 pāne 'pi nānāvidharāgabhaṅgapaṭīyasāmāsavānām āsevanāt spṛhaṇīyavayovyavasthāpanam ahaṅkāraprakarṣād aśeṣaduḥkhatiraskaraṇam aṅgajarāgadīpanādaṅganopabhogaśaktisaṃdhukṣaṇam aparādhapramārjanānmanaḥśalyonmārjanam aśrāvyaśaṃsibhir anargalapralāpair viśvāsopabṛṃhaṇam matsarānanubandhād ānandaikatānatā śabdādīnāmindriyārthānāṃ sātatyenānubhavaḥ saṃvibhāgaśīlatayā suhṛdvargasaṃvargaṇam anupamānam aṅgalāvaṇyam anuttarāṇi vilasitāni bhayārtiharaṇācca sāṃgramikatvam iti //
DKCar, 2, 8, 134.0 apahṛtāni dhanavatāṃ dhanāni taskarādibhiḥ //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
DKCar, 2, 8, 147.0 tasmiṃścāvasare mahāsāmantasya kuntalapateravantidevasyātmanāṭakīyāṃ kṣmātalorvaśīṃ nāma candrapālitādibhir atipraśastanṛtyakauśalām āhūyānantavarmā nṛtyamadrākṣīt //
DKCar, 2, 8, 181.0 taṃ caikaṃ mṛgaṃ dattvā mṛgayave anyasyāpalomatvacaḥ klomāpohya niṣkulākṛtya vikṛtyorvaṅghrigrīvādīni śūlākṛtya dāvāṅgāreṣu taptenāmiṣeṇa tayorātmanaśca kṣudhamatārṣam //
DKCar, 2, 8, 219.0 anurañjitātape tu samaye janasamājajñānopayogīni saṃhṛtya nṛtyagītanānāruditāni hastacaṅkramaṇam ūrdhvapādālātapādapīṭhavṛścikamakaralaṅghanādīni matsyodvartanādīni ca karaṇāni punar ādāyādāyāsannavartināṃ kṣurikāḥ tābhirupāhitavarṣmā citraduṣkarāṇi karaṇāni śyenapātotkrośapātādīni darśayan viṃśaticāpāntarālāvasthitasya pracaṇḍavarmaṇaśchurikayaikayā pratyurasaṃ prahṛtya jīvyād varṣasahasraṃ vasantabhānuḥ ityabhigarjan madgātram arūkartum udyatāseḥ kasyāpi cārabhaṭasya pīvarāṃsabāhuśikharamākramya tāvataiva taṃ vicetākurvan sākulaṃ ca lokam uccakṣūkurvan dvipuruṣocchritaṃ prākāram atyalaṅghayam //
DKCar, 2, 8, 219.0 anurañjitātape tu samaye janasamājajñānopayogīni saṃhṛtya nṛtyagītanānāruditāni hastacaṅkramaṇam ūrdhvapādālātapādapīṭhavṛścikamakaralaṅghanādīni matsyodvartanādīni ca karaṇāni punar ādāyādāyāsannavartināṃ kṣurikāḥ tābhirupāhitavarṣmā citraduṣkarāṇi karaṇāni śyenapātotkrośapātādīni darśayan viṃśaticāpāntarālāvasthitasya pracaṇḍavarmaṇaśchurikayaikayā pratyurasaṃ prahṛtya jīvyād varṣasahasraṃ vasantabhānuḥ ityabhigarjan madgātram arūkartum udyatāseḥ kasyāpi cārabhaṭasya pīvarāṃsabāhuśikharamākramya tāvataiva taṃ vicetākurvan sākulaṃ ca lokam uccakṣūkurvan dvipuruṣocchritaṃ prākāram atyalaṅghayam //
DKCar, 2, 8, 219.0 anurañjitātape tu samaye janasamājajñānopayogīni saṃhṛtya nṛtyagītanānāruditāni hastacaṅkramaṇam ūrdhvapādālātapādapīṭhavṛścikamakaralaṅghanādīni matsyodvartanādīni ca karaṇāni punar ādāyādāyāsannavartināṃ kṣurikāḥ tābhirupāhitavarṣmā citraduṣkarāṇi karaṇāni śyenapātotkrośapātādīni darśayan viṃśaticāpāntarālāvasthitasya pracaṇḍavarmaṇaśchurikayaikayā pratyurasaṃ prahṛtya jīvyād varṣasahasraṃ vasantabhānuḥ ityabhigarjan madgātram arūkartum udyatāseḥ kasyāpi cārabhaṭasya pīvarāṃsabāhuśikharamākramya tāvataiva taṃ vicetākurvan sākulaṃ ca lokam uccakṣūkurvan dvipuruṣocchritaṃ prākāram atyalaṅghayam //
DKCar, 2, 8, 233.0 alabdharandhraśca loko naṣṭamuṣṭicintādikathanair abhyupāyāntaraprayuktair divyāṃśatām eva mama samarthayamānaḥ madājñāṃ nātyavartata //
DKCar, 2, 8, 261.0 atratyāśca maulāḥ prakṛtayaḥ prathamameva rājasutābhyudayābhilāṣiṇya idānīṃ ca punarmayā dānamānādyāvarjanena viśvāsitā viśeṣeṇa rājaputramevābhikāṅkṣanti //
Divyāvadāna
Divyāv, 1, 5.0 so 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīnāyācate ārāmadevatāṃ vanadevatāṃ śṛṅgāṭakadevatāṃ balipratigrāhikāṃ devatām //
Divyāv, 2, 50.0 tato bhavena gṛhapatinā bhavilādīnāṃ putrāṇām yathānupūrvyā niveśāḥ kṛtāḥ //
Divyāv, 3, 158.0 dharmatā khalu yadā buddhā bhagavanto laukikaṃ cittamutpādayanti tasmin samaye śakrabrahmādayo devā bhagavataścetasā cittamājānanti //
Divyāv, 3, 159.0 atha śakrabrahmādayo devā yena ratnaśikhī samyaksambuddhastenopasaṃkrāntāḥ //
Divyāv, 3, 164.0 tasya śakrabrahmādayo devā darśanāyopasaṃkramanti //
Divyāv, 3, 168.0 dhanasaṃmato rājā kathayati bhavantaḥ yasya vijite īdṛśaṃ dvipādakaṃ puṇyakṣetramutpannam yaṃ śakrabrahmādayo 'pi devā darśanāyopasaṃkrāmanti tasyāhaṃ kīdṛśamanarthaṃ kariṣyāmi tena tasya dūto 'nupreṣitaḥ //
Divyāv, 3, 172.0 śakrabrahmādayo devā darśanāyopasaṃkrāmanti //
Divyāv, 8, 169.0 iyaṃ hi mahāpratijñā śakrabrahmādīnāmapi dustarā prāgeva manuṣyabhūtasya //
Divyāv, 8, 227.0 vairambhe mahāsamudre vairambhā nāma vāyavo vānti yaistadudakaṃ kṣobhyate yatrāgatir makarakacchapavallakaśiśumārādīnāṃ pretapiśācakumbhāṇḍakaṭapūtanādīnāṃ kaḥ punarvādo manuṣyāṇām //
Divyāv, 8, 227.0 vairambhe mahāsamudre vairambhā nāma vāyavo vānti yaistadudakaṃ kṣobhyate yatrāgatir makarakacchapavallakaśiśumārādīnāṃ pretapiśācakumbhāṇḍakaṭapūtanādīnāṃ kaḥ punarvādo manuṣyāṇām //
Divyāv, 8, 299.0 iyaṃ ca mahāpratijñā śakrabrahmādīnāmapi duṣkarā prāgeva manuṣyabhūtānām //
Divyāv, 8, 410.0 indriyāṇi ca gopayitavyāni cakṣurādīni kāyagatā smṛtirbhāvayitavyā //
Divyāv, 12, 4.1 atha ṣaṇṇāṃ pūrṇādīnāṃ tīrthyānāṃ kutūhalaśālāyāṃ saṃniṣaṇṇānāṃ saṃnipatitānām ayam evaṃrūpo 'bhūd antarākathāsamudāhāraḥ yatkhalu bhavanto jānīran yadā śramaṇo gautamo loke 'nutpannas tadā vayaṃ satkṛtāścābhūvan gurukṛtāśca mānitāśca pūjitāśca rājñāṃ rājamātrāṇāṃ brāhmaṇānāṃ gṛhapatīnāṃ naigamānāṃ jānapadānāṃ śreṣṭhināṃ sārthavāhānām lābhinaścābhūvaṃścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām //
Divyāv, 12, 185.1 pūraṇādayaśca nirgranthāstaṃ pradeśamanuprāptāḥ //
Divyāv, 12, 211.1 anyatīrthikaśrāvakairapi pūrṇādīnāṃ nirgranthānāṃ pratyekapratyekamaṇḍapaḥ kāritaḥ //
Divyāv, 12, 334.1 atha lokottaracittamutpādayanti tatrāgatirbhavati pratyekabuddhānāmapi kaḥ punarvādaḥ śrāvakāṇām atha śakrabrahmādīnāṃ devānāmetadabhavat kimarthaṃ bhagavatā laukikaṃ cittamutpāditam teṣāmetadabhavat śrāvastyāṃ mahāprātihāryaṃ vidarśayitukāmo hitāya prāṇinām //
Divyāv, 12, 335.1 atha śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi bhagavataścetasā cittamājñāya tadyathā balavān puruṣaḥ saṃkuñcitaṃ vā bāhuṃ prasārayet prasāritaṃ vā saṃkuñcayet evameva śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi ca devaloke 'ntarhitāni bhagavataḥ puratastasthuḥ //
Divyāv, 12, 335.1 atha śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi bhagavataścetasā cittamājñāya tadyathā balavān puruṣaḥ saṃkuñcitaṃ vā bāhuṃ prasārayet prasāritaṃ vā saṃkuñcayet evameva śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi ca devaloke 'ntarhitāni bhagavataḥ puratastasthuḥ //
Divyāv, 12, 336.1 atha brahmādayo devā bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavataḥ pādau śirasā vanditvā dakṣiṇaṃ pārśvaṃ niśritya niṣaṇṇāḥ //
Divyāv, 12, 337.1 śakrādayo devā bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavataḥ pādau śirasā vanditvā vāmaṃ pārśvaṃ niśritya niṣaṇṇāḥ //
Divyāv, 13, 127.1 te taṃ khaṭucapeṭādibhis tāḍayitvā ardhacandrākāreṇa grīvāyāṃ gṛhītvā niṣkāsitumārabdhāḥ //
Divyāv, 13, 374.1 uparivihāyasamabhyudgamya āyuṣmataḥ svāgatasyopari cakrakaṇapaparaśubhindipālādīni praharaṇāni kṣeptumārabdhaḥ //
Divyāv, 17, 213.1 yato rājñā abhihitaṃ kimete manuṣyāḥ kurvanti tatastairamātyai rājā abhihita ete deva manuṣyāḥ sasyādīni kṛṣanti tata oṣadhayo bhaviṣyanti //
Divyāv, 17, 361.1 sadāmattairdevaiḥ pṛṣṭāḥ kiṃ bhavanto dhāvatas tair nāgaiḥ karoṭapāṇyādibhiśca devairabhihitā eṣa manuṣyarājā āgacchati //
Divyāv, 17, 362.1 yato bhūyaḥ sadāmattairdevaiḥ karoṭapāṇyādibhiśca devair nāgaiḥ sārdhaṃ miśrībhāvaṃ kṛtvā bhaṭabalāgraṃ viṣkambhitam //
Divyāv, 17, 368.1 tairuktaṃ kimetadbhavanto dhāvato yato nāgādibhirdevairagrato 'nuyāyibhirabhihitā eṣa manuṣyarājā āgacchati //
Divyāv, 18, 59.1 yatastairvaṇigbhirmaraṇabhayabhītaiḥ śivavaruṇakuberamahendropendrādayo devā jīvitaparitrāṇārtham āyācitumārabdhāḥ //
Divyāv, 18, 77.1 atha te vaṇijastīramāsādya tadbhāṇḍaṃ śakaṭoṣṭragogardabhādibhiḥ pūrayitvā anupūrveṇa grāmanigamapallīpattanādiṣu cañcūryamāṇāḥ śrāvastīmanuprāptāḥ //
Divyāv, 18, 77.1 atha te vaṇijastīramāsādya tadbhāṇḍaṃ śakaṭoṣṭragogardabhādibhiḥ pūrayitvā anupūrveṇa grāmanigamapallīpattanādiṣu cañcūryamāṇāḥ śrāvastīmanuprāptāḥ //
Divyāv, 18, 111.1 yatastena tiraḥprātiveśyasuhṛtsvajanādibhyo 'ntikādannapānamanviṣya tasyā anupradattam //
Divyāv, 18, 115.1 kimetadbhavantaḥ syād asyāḥ sattvamudare utpannam yasyotpādānnaiva tṛptimupayāti yataḥ sa brāhmaṇo naimittakānāṃ darśayitvā saṃśayanirṇayanārthaṃ vaidyādīn bhūtatantravidaśca paśyantu bhavanta iyaṃ brāhmaṇī kiṃ mahatā rogeṇābhibhūtā syādatha bhūtagrahāviṣṭā syādanyadvā syādrūpaṃ maraṇaliṅgamanenopakrameṇa pratyupasthitā syāt //
Divyāv, 18, 137.1 sa ca dārako 'nupūrveṇa māsārdhamāsādīnām atyayādbhuñjāno naiva kadācidannapānasya tṛpyati //
Divyāv, 18, 517.1 tasyāḥ sā vṛddhā kathayati kena kāryeṇaiva mamānupradānādinā upakrameṇānupravṛttiṃ karoṣi sā tasyā vṛddhāyā viśvastā bhūtvā evamāha amba śṛṇu vijñāpyam //
Divyāv, 20, 8.1 sa dharmaṃ deśayati ādau kalyāṇaṃ madhye paryavasāne kalyāṇam //
Divyāv, 20, 43.1 paraṃ deveti saṃkhyāgaṇakalipikapauruṣeyā rājñaḥ kanakavarṇasya pratiśrutya sarvajāmbudvīpakān manuṣyān gaṇayanti saṃgaṇya rājānaṃ kanakavarṇamādau kṛtvā sarvajāmbudvīpakānāṃ manuṣyāṇāṃ samaṃ bhaktaṃ prajñapayanti //
Harivaṃśa
HV, 1, 23.2 apa eva sasarjādau tāsu vīryam avāsṛjat //
HV, 1, 34.2 yādāṃsi ca sasarjādau parjanyaṃ ca sasarja ha //
HV, 1, 40.2 ādisargaṃ viditvemaṃ yatheṣṭāṃ prāpnuyād gatim //
HV, 2, 54.1 yuge yuge bhavanty ete sarve dakṣādayo nṛpa /
HV, 5, 44.1 sā lokān brahmalokādīn gatvā vainyabhayāt tadā /
HV, 6, 44.2 ādirājo namaskāryaḥ pṛthur vainyaḥ pratāpavān //
HV, 6, 45.2 ādirājo namaskāryo yodhānāṃ prathamo nṛpaḥ //
HV, 7, 48.2 kṛtatretādiyuktāni manor antaram ucyate //
HV, 10, 28.3 kimarthaṃ ca śakādīnāṃ kṣatriyāṇāṃ mahaujasām //
HV, 10, 36.1 aurvas tu jātakarmādi tasya kṛtvā mahātmanaḥ /
HV, 11, 1.4 pitṝṇām ādisargaṃ ca ka ete pitaraḥ smṛtāḥ //
HV, 11, 39.1 tvayaivārādhyamānās te nāmagotrādikīrtanaiḥ /
HV, 13, 65.1 pitṝṇām ādisargeṇa sarveṣāṃ dvijasattama /
HV, 15, 52.1 sāmadānādibhiḥ pūrvam api bhedena vā tataḥ /
HV, 15, 55.1 sa sāmādibhir apy ādāv upāyaiḥ śāstracintakaiḥ /
HV, 15, 55.1 sa sāmādibhir apy ādāv upāyaiḥ śāstracintakaiḥ /
HV, 15, 65.1 eṣa te drupadasyādau brahmadattasya caiva ha /
HV, 23, 86.1 viśvāmitrasya tu sutā devarātādayaḥ smṛtāḥ /
HV, 23, 93.1 śabarādayaś ca saptānye viśvāmitrasya vai sutāḥ /
HV, 30, 24.3 sadasyān yajamānāṃś ca medhādīṃś ca kratūttamān //
HV, 30, 33.2 ādityādis tu yo divyo yaś ca daityāntako vibhuḥ //
Harṣacarita
Harṣacarita, 1, 46.1 ādāvindriyāṇi rāgaḥ samāskandati caramaṃ cakṣuḥ //
Harṣacarita, 1, 110.1 kṛtopasaṃgrahaṇau tau sāvitrī samaṃ sarasvatyā kisalayāsanadānādinā sakusumaphalārghyāvasānena vanavāsocitenātithyena yathākramam upajagrāha //
Harṣacarita, 1, 244.1 tau tu sā nirviśeṣaṃ sāmānyastanyādinā śanaiḥ śanaiḥ śiśū samavardhayat //
Harṣacarita, 1, 250.1 atha vatsāt pravardhamānādipuruṣajanitātmacaraṇonnatinirgatapraghoṣaḥ parameśvaraśirodhṛtaḥ sakalakalāgamagambhīraḥ mahāmunimānyaḥ vipakṣakṣobhakṣamaḥ kṣititalalabdhāyatiḥ askhalitapravṛtto bhāgīrathīpravāha iva pāvanaḥ prāvartata vimalo vaṃśaḥ //
Harṣacarita, 1, 260.1 kṛtopanayanādikriyākalāpasya samāvṛttasya cāsya caturdaśavarṣadeśīyasya pitāpi śrutismṛtivihitaṃ kṛtvā dvijajanocitaṃ nikhilaṃ puṇyajātaṃ kālenādaśamīstha evāstamagamat //
Kirātārjunīya
Kir, 1, 46.2 riputimiram udasyodīyamānaṃ dinādau dinakṛtam iva lakṣmīs tvāṃ samabhyetu bhūyaḥ //
Kir, 3, 14.1 jahātu nainaṃ katham arthasiddhiḥ saṃśayya karṇādiṣu tiṣṭhate yaḥ /
Kir, 3, 25.1 niryāya vidyātha dinādiramyād bimbād ivārkasya mukhān maharṣeḥ /
Kir, 3, 45.2 dviṣatpratāpāntaritorutejāḥ śaradghanākīrṇa ivādirahnaḥ //
Kir, 11, 20.1 mūlaṃ doṣasya hiṃsāder arthakāmau sma mā puṣaḥ /
Kir, 11, 32.1 jīyantāṃ durjayā dehe ripavaś cakṣurādayaḥ /
Kir, 12, 33.2 dhātur udayanidhane jagatāṃ naram aṃśam ādipuruṣasya gāṃ gatam //
Kir, 13, 20.2 nipapāta javādiṣu pinākān mahato 'bhrād iva vaidyutaḥ kṛśānuḥ //
Kir, 18, 40.1 yaḥ sarveṣām āvarītā varīyān sarvair bhāvair nāvṛto 'nādiniṣṭhaḥ /
Kumārasaṃbhava
KumSaṃ, 2, 9.2 jagadādir anādis tvaṃ jagadīśo nirīśvaraḥ //
KumSaṃ, 2, 50.1 tadīyās toyadeṣv adya puṣkarāvartakādiṣu /
KumSaṃ, 6, 75.1 aṇimādiguṇopetam aspṛṣṭapuruṣāntaram /
KumSaṃ, 6, 76.1 kalpitānyonyasāmarthyaiḥ pṛthivyādibhir ātmani /
Kāmasūtra
KāSū, 1, 1, 12.8 tatra dattakādibhiḥ praṇītānāṃ śāstrāvayavānām ekadeśatvāt mahad iti ca bābhravīyasya duradhyeyatvāt saṃkṣipya sarvam artham alpena granthena kāmasūtram idaṃ praṇītam //
KāSū, 1, 2, 2.1 bālye vidyāgrahaṇādīn arthān //
KāSū, 1, 2, 7.1 alaukikatvād adṛṣṭārthatvād apravṛttānāṃ yajñādīnāṃ śāstrāt pravartanam laukikatvād dṛṣṭārthatvācca pravṛttebhyaśca māṃsabhakṣaṇādibhyaḥ śāstrād eva nivāraṇaṃ dharmaḥ //
KāSū, 1, 2, 7.1 alaukikatvād adṛṣṭārthatvād apravṛttānāṃ yajñādīnāṃ śāstrāt pravartanam laukikatvād dṛṣṭārthatvācca pravṛttebhyaśca māṃsabhakṣaṇādibhyaḥ śāstrād eva nivāraṇaṃ dharmaḥ //
KāSū, 1, 2, 9.1 vidyābhūmihiraṇyapaśudhānyabhāṇḍopaskaramitrādīnām arjanam arjitasya vivardhanam arthaḥ //
KāSū, 1, 5, 25.1 rajakanāpitamālākāragāndhikasaurikabhikṣukagopālakatāmbūlikasauvarṇikapīṭhamardaviṭavidūṣakādayo mitrāṇi /
KāSū, 2, 1, 35.1 śabdādibhyo bahirbhūtā yā karmābhyāsalakṣaṇā /
KāSū, 2, 1, 35.2 prītiḥ sābhyāsikī jñeyā mṛgayādiṣu karmasu //
KāSū, 2, 1, 37.2 teṣu teṣu ca vijñeyā cumbanādiṣu karmasu //
KāSū, 2, 2, 5.1 vikalpavargāṇām aṣṭānāṃ nyūnādhikatvadarśanāt prahaṇanavirutapuruṣopasṛptacitraratādīnām anyeṣām api vargāṇām iha praveśanāt prāyovādo 'yam /
KāSū, 2, 4, 25.4 dhanurvedādiṣvapi hi śastrakarmaśāstreṣu vaicitryam evāpekṣyate kiṃ punar iheti vātsyāyanaḥ //
KāSū, 2, 5, 19.1 viśeṣake karṇapūre puṣpāpīḍe tāmbūlapalāśe tamālapattre ceti prayojyāgāmiṣu nakhadaśanacchedyādīnyābhiyogikāni //
KāSū, 2, 5, 36.1 upagūhanādiṣu ca rāgavardhanaṃ pūrvaṃ pūrvaṃ vicitram uttaram uttaraṃ ca //
KāSū, 2, 7, 13.1 tatra hiṃkārādīnām aniyamenābhyāsena vikalpena ca tatkālam eva prayogaḥ //
KāSū, 2, 7, 18.1 sarvatra cumbanādiṣvapakrāntāyāḥ saśītkṛtaṃ tenaiva pratyuttaram //
KāSū, 2, 9, 32.2 veśyāḥ khaleṣu rajyante dāsahastipakādiṣu //
KāSū, 2, 10, 1.11 vijane ca yathoktair āliṅganādibhir enām uddharṣayet /
KāSū, 2, 10, 1.12 tato nīvīviśleṣaṇādi yathoktam upakrameta /
KāSū, 3, 1, 13.3 yajñavivāhādiṣu janasaṃdrāveṣu prāyatnikaṃ darśanam /
KāSū, 3, 1, 15.1 snānādiṣu niyujyamānā varayitāraḥ sarvaṃ bhaviṣyatītyuktvā na tadaharevābhyupagaccheyuḥ //
KāSū, 3, 3, 2.3 ākarṣakrīḍā paṭṭikākrīḍā muṣṭidyūtakṣullakādidyūtāni madhyamāṅguligrahaṇaṃ ṣaṭpāṣāṇakādīni ca deśyāni tatsātmyāt tadāptadāsaceṭikābhis tayā ca sahānukrīḍeta /
KāSū, 3, 3, 2.3 ākarṣakrīḍā paṭṭikākrīḍā muṣṭidyūtakṣullakādidyūtāni madhyamāṅguligrahaṇaṃ ṣaṭpāṣāṇakādīni ca deśyāni tatsātmyāt tadāptadāsaceṭikābhis tayā ca sahānukrīḍeta /
KāSū, 3, 3, 3.13 kāṣṭhamedhrakayośca saṃyuktayośca strīpuṃsayor ajaiḍakānāṃ devakulagṛhakānāṃ mṛdvidalakāṣṭhavinirmitānāṃ śukaparabhṛtamadanasārikālāvakakukkuṭatittiripañjarakāṇāṃ ca vicitrākṛtisaṃyuktānāṃ jalabhājanānāṃ ca yantrikāṇāṃ vīṇikānāṃ paṭolikānām alaktakamanaḥśilāharitālahiṅgulakaśyāmavarṇakādīnāṃ tathā candanakuṅkumayoḥ pūgaphalānāṃ pattrāṇāṃ kālayuktānāṃ ca śaktiviṣaye pracchannaṃ dānaṃ prakāśadravyāṇāṃ ca prakāśam /
KāSū, 3, 4, 7.1 navapatrikādiṣu ca saviśeṣabhāvanivedanam //
KāSū, 3, 5, 8.1 aṣṭamīcandrikādiṣu ca dhātreyikā madanīyam enāṃ pāyayitvā kiṃcid ātmanaḥ kāryam uddiśya nāyakasya viṣahyaṃ deśam ānayet /
KāSū, 4, 2, 36.1 sā bāndhavair nāyakād āpānakodyānaśraddhādānamitrapūjanādi vyayasahiṣṇu karma lipseta //
KāSū, 5, 1, 14.3 kathākhyānakuśalo bālyāt prabhṛti saṃsṛṣṭaḥ pravṛddhayauvanaḥ krīḍanakarmādināgataviśvāsaḥ preṣaṇasya kartocitasaṃbhāṣaṇaḥ priyasya kartānyasya bhūtapūrvo dūto marmajña uttamayā prārthitaḥ sakhyā pracchannaṃ saṃsṛṣṭaḥ subhagābhikhyātaḥ saha saṃvṛddhaḥ prātiveśyaḥ kāmaśīlastathābhūtaś ca paricāriko dhātreyikāparigraho navavarakaḥ prekṣodyānatyāgaśīlo vṛṣa iti siddhapratāpaḥ sāhasikaḥ śūro vidyārūpaguṇopabhogaiḥ patyur atiśayitā mahārhaveṣopacāraśceti //
KāSū, 5, 2, 5.2 svābhāvikam ātmano bhavanasaṃnikarṣe prāyatnikaṃ mitrajñātimahāmātravaidyabhavanasaṃnikarṣe vivāhayajñotsavavyasanodyānagamanādiṣu //
KāSū, 5, 2, 7.5 suvarṇakāramaṇikāravaikaṭikanīlīkusumbharañjakādiṣu ca kāmārthinyāṃ sahātmano vaśyaiścaiṣāṃ tatsaṃpādane svayaṃ prayateta /
KāSū, 5, 4, 3.7 śṛṇvatyāṃ cāhalyāvimārakaśākuntalādīny anyānyapi laukikāni ca kathayet tadyuktāni /
KāSū, 5, 5, 11.1 aṣṭamīcandrakaumudīsuvasantakādiṣu pattananagarakharvaṭayoṣitām īśvarabhavane saha antaḥpurikābhiḥ prāyeṇa krīḍā //
KāSū, 5, 5, 13.6 maṇibhūmikāṃ vṛkṣavāṭikāṃ mṛdvīkāmaṇḍapaṃ samudragṛhaprāsādān gūḍhabhittisaṃcārāṃścitrakarmāṇi krīḍāmṛgān yantrāṇi śakunān vyāghrasiṃhapañjarādīni ca yāni purastād varṇitāni syuḥ /
KāSū, 6, 1, 9.5 bhayādiṣu tu gurulāghavaṃ parīkṣyam iti sahāyagamyāgamyakāraṇacintā //
KāSū, 6, 1, 10.4 tadabhāve pīṭhamardādīn /
KāSū, 6, 2, 5.6 tena vinā goṣṭhyādīnām agamanam iti /
KāSū, 6, 2, 5.9 gītādiṣu codanam abhijñasya /
KāSū, 6, 3, 1.1 saktādivittādānaṃ svābhāvikam upāyataśca /
KāSū, 6, 3, 2.1 alaṃkārabhakṣyabhojyapeyamālyavastragandhadravyādīnāṃ vyavahāriṣu kālikam uddhārārtham arthapratinayanena /
KāSū, 6, 4, 18.1 tasya pīṭhamardādayo mātur dauḥśīlyena nāyikāyāḥ satyapyanurāge vivaśāyāḥ pūrvaṃ niṣkāsanaṃ varṇayeyuḥ /
KāSū, 6, 5, 28.1 deśakālavibhavasāmarthyānurāgalokapravṛttivaśād aniyatalābhādiyamavṛttir iti vātsyāyanaḥ //
KāSū, 6, 6, 22.3 suvasantakādiṣu ca yoge yo me imam amuṃ ca saṃpādayiṣyati tasyādya gamiṣyati me duhiteti mātrā vācayet /
KāSū, 7, 2, 40.0 madayantikādīnyeva pratyānayanam //
Kātyāyanasmṛti
KātySmṛ, 1, 54.2 abhivandya ca gurvādīn sumukhāṃ praviśet sabhām //
KātySmṛ, 1, 106.1 yas tv indriyanirodhena vyāhārocchvasanādibhiḥ /
KātySmṛ, 1, 112.1 ekāhadvyāhādyapekṣaṃ deśakālādyapekṣayā /
KātySmṛ, 1, 113.1 deśakālavayaḥśaktyādyapekṣaṃ bhojanaṃ smṛtam /
KātySmṛ, 1, 118.2 śūdrādīn pratibhūhīnān bandhayen nigaḍena tu //
KātySmṛ, 1, 129.1 rāgādīnāṃ yad ekena kopitaḥ karaṇe vadet /
KātySmṛ, 1, 129.2 tad om iti likhet sarvaṃ vādinaḥ phalakādiṣu //
KātySmṛ, 1, 146.2 labhetāsau tripakṣaṃ vā saptāhaṃ vā ṛṇādiṣu //
KātySmṛ, 1, 192.2 sāmabhedādibhir mārgair yāvat so 'rthaḥ samutthitaḥ //
KātySmṛ, 1, 214.2 leśoddeśas tu yuktiḥ syād divyānīha viṣādayaḥ //
KātySmṛ, 1, 216.3 mānuṣī likhyasākṣyādir vadhādir daivikī matā //
KātySmṛ, 1, 225.1 pūgaśreṇigaṇādīnāṃ yā sthitiḥ parikīrtitā /
KātySmṛ, 1, 233.1 ṛṇe lekhyaṃ sākṣiṇo vā yuktileśādayo 'pi vā /
KātySmṛ, 1, 236.2 deśakālārthasaṃbandhaparimāṇakriyādibhiḥ //
KātySmṛ, 1, 237.2 arthakālabalāpekṣair agnyambusukṛtādibhiḥ //
KātySmṛ, 1, 265.1 anyavādyādihīnebhya itareṣāṃ pradīyate /
KātySmṛ, 1, 268.1 deśācārayutaṃ varṣamāsapakṣādivṛddhimat /
KātySmṛ, 1, 285.2 tatsvahastādibhis teṣāṃ viśudhyet tu na saṃśayaḥ //
KātySmṛ, 1, 314.1 rathyānirgamanadvārajalavāhādisaṃśaye /
KātySmṛ, 1, 316.2 paśustrīpuruṣādīnām iti dharmo vyavasthitaḥ //
KātySmṛ, 1, 322.1 ādau tu kāraṇaṃ madhye bhuktis tu sāgamā /
KātySmṛ, 1, 365.1 ṛṇādiṣu parīkṣeta sākṣiṇaḥ sthirakarmasu /
KātySmṛ, 1, 396.1 ṛṇādiṣu vivādeṣu sthiraprāyeṣu niścitam /
KātySmṛ, 1, 403.2 ṛṇādivādeṣu dhanaṃ te syur dāpyā ṛṇaṃ tathā //
KātySmṛ, 1, 410.3 ṣaṭcatvāriṃśake vāpi dravyajātyādibhedataḥ //
KātySmṛ, 1, 412.1 pārthivaiḥ śaṅkitānāṃ tu tulādīni niyojayet /
KātySmṛ, 1, 413.2 tulādīni niyojyāni na śiras tatra vai bhṛguḥ //
KātySmṛ, 1, 420.2 tadardhārdhasya nāśe tu spṛśet putrādimastakam //
KātySmṛ, 1, 469.1 kṣetrādīṇāṃ tathaiva syur bhrātā bhrātṛsutaḥ sutaḥ /
KātySmṛ, 1, 496.1 kulādibhir niścite 'pi santoṣaṃ na gatas tu yaḥ /
KātySmṛ, 1, 522.2 grāmādayaś ca likhyante tadā siddhim avāpnuyāt //
KātySmṛ, 1, 550.2 jātyandhapatitonmattakṣayaśvitrādirogiṇaḥ //
KātySmṛ, 1, 567.1 nirdhanair anapatyais tu yat kṛtaṃ śauṇḍikādibhiḥ /
KātySmṛ, 1, 626.1 prayogaṃ kurvate ye tu hemadhānyarasādinā /
KātySmṛ, 1, 662.1 hastyaśvagokharoṣṭrādīn gṛhītvā bhāṭakena yaḥ /
KātySmṛ, 1, 663.1 gṛhavāryāpaṇādīṇi gṛhītvā bhāṭakena yaḥ /
KātySmṛ, 1, 679.1 samūho vaṇijādīnāṃ pūgaḥ samparikīrtitaḥ /
KātySmṛ, 1, 681.2 cāṇḍālaśvapacādīnāṃ samūho gulma ucyate //
KātySmṛ, 1, 686.1 krītvānuśayavān paṇyaṃ tyajed dohyādi yo naraḥ /
KātySmṛ, 1, 702.1 jñātyādīn ananujñāpya samīpasthānaninditān /
KātySmṛ, 1, 705.2 kṣetrārāmagṛhādīnāṃ dvipadāṃ ca catuṣpadām //
KātySmṛ, 1, 720.2 prāyo dāsīsutāḥ kuryur gavādigrahaṇaṃ ca yat //
KātySmṛ, 1, 721.1 pravrajyāvasitā yatra trayo varṇā dvijādayaḥ /
KātySmṛ, 1, 735.1 sāmantabhāve 'sāmantaiḥ kuryāt kṣetrādinirṇayam /
KātySmṛ, 1, 737.1 teṣām abhāve sāmantamaulavṛddhoddhṛtādayaḥ /
KātySmṛ, 1, 742.1 tyaktvā duṣṭāṃs tu sāmantān anyān maulādibhiḥ saha /
KātySmṛ, 1, 756.2 gurvācāryanṛpādīnāṃ mārgādānāt tu daṇḍabhāk //
KātySmṛ, 1, 771.2 vṛttadeśakulādīnām aślīlā sā budhaiḥ smṛtā //
KātySmṛ, 1, 779.1 hetvādibhir na paśyec ced daṇḍapāruṣyakāraṇam /
KātySmṛ, 1, 789.2 kharagomahiṣoṣṭrādīn prāpnuyāt pūrvasāhasam //
KātySmṛ, 1, 823.2 kharjūrabadarādīnāṃ muṣṭiṃ gṛhṇan na duṣyati //
KātySmṛ, 1, 830.2 kaṇṭhakeśāṇcalagrāhaḥ karṇanāsākarādiṣu /
KātySmṛ, 1, 923.1 āsurādiṣu yal labdhaṃ strīdhanaṃ paitṛkaṃ striyā /
KātySmṛ, 1, 956.1 mitrādiṣu prayuñjīta vāgdaṇḍaṃ dhik tapasvini /
Kāvyādarśa
KāvĀ, 1, 22.1 vaṃśavīryaśrutādīni varṇayitvā ripor api /
KāvĀ, 1, 27.1 āryādivatpraveśaḥ kiṃ na vaktrāparavaktrayoḥ /
KāvĀ, 1, 27.2 bhedaś ca dṛṣṭo lambhādir ucchvāso vāstu kiṃ tataḥ //
KāvĀ, 1, 29.1 kanyāharaṇasaṃgrāmavipralambhodayādayaḥ /
KāvĀ, 1, 31.1 miśrāṇi nāṭakādīni teṣām anyatra vistaraḥ /
KāvĀ, 1, 34.2 sāgaraḥ sūktiratnānāṃ setubandhādi yanmayam //
KāvĀ, 1, 36.1 ābhīrādigiraḥ kāvyeṣv apabhraṃśa iti smṛtāḥ /
KāvĀ, 1, 37.1 saṃskṛtaṃ sargabandhādi prākṛtaṃ skandhakādikam /
KāvĀ, 1, 37.2 osarādīny apabhraṃśo nāṭakādi tu miśrakam //
KāvĀ, 1, 37.2 osarādīny apabhraṃśo nāṭakādi tu miśrakam //
KāvĀ, 1, 39.1 lāsyacchalitaśampādi prekṣārtham itarat punaḥ /
KāvĀ, 1, 65.2 yathā yakārādipadaṃ ratyutsavanirūpaṇe //
KāvĀ, 1, 68.1 bhaginībhagavatyādi sarvatraivānumanyate /
KāvĀ, 1, 79.2 yathā līlāmbujakrīḍāsarohemāṅgadādayaḥ //
KāvĀ, 1, 81.2 uccāvacaprakāraṃ tad dṛśyam ākhyāyikādiṣu //
KāvĀ, 1, 95.1 niḥṣṭhyūtodgīrṇavāntādi gauṇavṛttivyapāśrayam /
KāvĀ, 1, 102.1 ikṣukṣīraguḍādīnāṃ mādhuryasyāntaraṃ mahat /
KāvĀ, Dvitīyaḥ paricchedaḥ, 40.1 candanodakacandrāṃśucandrakāntādiśītalaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 60.1 kalpadeśīyadeśyādiḥ prakhyapratinidhī api /
KāvĀ, Dvitīyaḥ paricchedaḥ, 61.1 samāsaś ca bahuvrīhiḥ śaśāṅkavadanādiṣu /
KāvĀ, Dvitīyaḥ paricchedaḥ, 70.1 aṅgulyādau dalāditvaṃ pāde cāropya padmatām /
KāvĀ, Dvitīyaḥ paricchedaḥ, 70.1 aṅgulyādau dalāditvaṃ pāde cāropya padmatām /
KāvĀ, Dvitīyaḥ paricchedaḥ, 95.1 mukhāditvaṃ nivartyaiva padmāditvena rūpaṇāt /
KāvĀ, Dvitīyaḥ paricchedaḥ, 95.1 mukhāditvaṃ nivartyaiva padmāditvena rūpaṇāt /
KāvĀ, Dvitīyaḥ paricchedaḥ, 162.2 arthārjanāder vyāvṛttir darśiteha gatāyuṣā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 195.1 pratīyamānaśauklyādisāmyayor viyadambhasoḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 196.2 bhṛṅganetrādi tulyaṃ tat sadṛśavyatirekatā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 202.1 yad apītādijanyaṃ syāt kṣībatvādyanyahetujam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 202.1 yad apītādijanyaṃ syāt kṣībatvādyanyahetujam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 204.1 nisargādipadair atra hetuḥ sākṣān nivartitaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 204.2 uktaṃ ca surabhitvādi phalaṃ tat sā vibhāvanā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 216.2 saṃśayātiśayādīnāṃ vyaktyai kiṃcin nidarśyate //
Kāvyālaṃkāra
KāvyAl, 1, 13.1 rūpakādiralaṃkāras tasyānyair bahudhoditaḥ /
KāvyAl, 1, 14.1 rūpakādim alaṃkāraṃ bāhyamācakṣate pare /
KāvyAl, 1, 17.1 vṛttadevādicaritaśaṃsi cotpādyavastu ca /
KāvyAl, 1, 18.2 anibaddhaṃ ca kāvyādi tatpunaḥ pañcadhocyate //
KāvyAl, 1, 22.1 nāyakaṃ prāgupanyasya vaṃśavīryaśrutādibhiḥ /
KāvyAl, 1, 23.2 na cābhyudayabhāktasya mudhādau grahaṇastavau //
KāvyAl, 1, 24.1 nāṭakaṃ dvipadīśamyārāsakaskandhakādi yat /
KāvyAl, 1, 30.1 anibaddhaṃ punargāthāślokamātrādi tat punaḥ /
KāvyAl, 1, 33.1 nanu cāśmakavaṃśādi vaidarbhamiti kathyate /
KāvyAl, 1, 36.1 na nitāntādimātreṇa jāyate cārutā girām /
KāvyAl, 1, 39.2 veṇukāderiti ca tānniyanti vacanādvinā //
KāvyAl, 1, 42.2 tathā bhramarahārītacakravākaśukādayaḥ //
KāvyAl, 1, 49.2 vākkāṭavādayaśceti śrutiduṣṭā matā giraḥ //
KāvyAl, 2, 9.1 ādimadhyāntayamakaṃ pādābhyāsaṃ tathāvalī /
KāvyAl, 2, 10.1 saṃdaṣṭakasamudgāder atraivāntargatir matā /
KāvyAl, 2, 10.2 ādau madhyāntayorvā syāditi pañcaiva tadyathā //
KāvyAl, 2, 25.1 ādimadhyāntaviṣayaṃ tridhā dīpakamiṣyate /
KāvyAl, 2, 30.1 viruddhenopamānena deśakālakriyādibhiḥ /
KāvyAl, 2, 35.1 sādhusādhāraṇatvādirguṇo'tra vyatiricyate /
KāvyAl, 2, 38.2 mālopamādiḥ sarvo 'pi na jyāyānvistaro mudhā //
KāvyAl, 2, 55.2 yugādau bhagavān brahmā vinirmitsuriva prajāḥ //
KāvyAl, 2, 64.1 grahairapi gajādīnāṃ yadi sādṛśyamucyate /
KāvyAl, 2, 65.2 upamāder alaṃkārād viśeṣo 'nyo 'bhidhīyate //
KāvyAl, 3, 6.1 rasavad darśitaspaṣṭaśṛṅgārādirasaṃ yathā /
KāvyAl, 3, 12.2 nānāratnādiyuktaṃ yattat kilodāttamucyate //
KāvyAl, 4, 5.1 kramavṛttiṣu varṇeṣu saṃghātādi na yujyate /
KāvyAl, 5, 1.1 atha pratijñāhetvādihīnaṃ duṣṭaṃ ca varṇyate /
KāvyAl, 5, 5.1 sattvādayaḥ pramāṇābhyāṃ pratyakṣamanumā ca te /
KāvyAl, 5, 6.2 kalpanāṃ nāma jātyādiyojanāṃ pratijānate //
KāvyAl, 5, 7.2 jātyādyapohe vṛttiḥ kva kva viśeṣaḥ kutaśca saḥ //
KāvyAl, 5, 10.1 arthādeveti rūpādestata eveti nānyataḥ /
KāvyAl, 5, 28.1 dūṣaṇanyūnatādyuktirnyūnaṃ hetvādinātra ca /
KāvyAl, 5, 28.1 dūṣaṇanyūnatādyuktirnyūnaṃ hetvādinātra ca /
KāvyAl, 5, 32.2 saṃdhādisādhanaṃ siddhyai śāstreṣūditamanyathā //
KāvyAl, 5, 35.1 rūpādīnāṃ yathā dravyamāśrayo naśvarīti yā /
KāvyAl, 6, 8.1 nanvakārādivarṇānāṃ samudāyo'bhidheyavān /
KāvyAl, 6, 21.2 yadṛcchāśabdamapyanye ḍitthādi pratijānate //
KāvyAl, 6, 25.1 śrotrādiṃ na tu durbodhaṃ na duṣṭādimapeśalam /
KāvyAl, 6, 25.1 śrotrādiṃ na tu durbodhaṃ na duṣṭādimapeśalam /
KāvyAl, 6, 25.2 grāmyaṃ na piṇḍīśūrādiṃ na ḍitthādimapārthakam //
KāvyAl, 6, 25.2 grāmyaṃ na piṇḍīśūrādiṃ na ḍitthādimapārthakam //
KāvyAl, 6, 39.1 sarvebhyaśca bhṛśādibhyo vadelluptahalaṃ yathā /
KāvyAl, 6, 44.1 śabalādibhyo nitarāṃ bhāti ṇij vihito yathā /
KāvyAl, 6, 48.1 tācchīlyādiṣu ceṣyante sarva eva tṛnādayaḥ /
KāvyAl, 6, 56.1 matupprakaraṇo jyotsnātamisrāśṛṅgiṇādayaḥ /
KāvyAl, 6, 58.1 abhyastājjheradādeśe dadhatītyādayo'pi ca /
Kāvyālaṃkāravṛtti
Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 10.0 vidarbhādiṣu dṛṣṭatvāttatsamākhyā //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 1.1, 1.2 taparakaraṇam aijartham tād api paraḥ taparaḥ iti khaṭvaiḍakādiṣu trimātracaturmātraprasaṅganivṛttaye /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 3.1, 1.17 jusi sārvadhātukādiguṇeṣu ikāṅgaṃ viśeṣyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 4.1, 1.5 lolūyādibhyo yaṅantebhyaḥ pacādyaci vihite yaṅo 'ci ca iti yaṅo luki kṛte tam eva acam āśritya ye guṇavṛddhī prāpte tayoḥ pratiṣedhaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 5.1, 1.14 mṛjer ajādau saṃkrame vibhāṣā vṛddhir iṣyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 5.1, 1.19 acinavam asunavam ity ādau lakārasya saty api ṅittve yāsuṭo ṅidvacanaṃ jñāpakam ṅiti yat kāryaṃ tallakāre ṅiti na bhavati iti //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.2 āsye bhavam āsyaṃ tālvādisthānam /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.3 prayatanaṃ prayatnaḥ spṛṣṭatādir varṇaguṇaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 11.1, 1.12 īdādīnāṃ pragṛhyatve maṇīvādīnāṃ pratiṣedho vaktavyaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 11.1, 1.12 īdādīnāṃ pragṛhyatve maṇīvādīnāṃ pratiṣedho vaktavyaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 21.1, 1.1 asahāyasya ādyantopadiṣṭāni kāryāṇi na sidhyanti iti ayamatideśa ārabhyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 21.1, 1.3 ādāviva ante iva ekasmin api kāryaṃ bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 21.1, 1.4 yathā kartavyam ity atra pratyayādyudāttatvaṃ bhavati evam aupagavam ity atra api yathā syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 23.1, 1.19 bhūryādīnāṃ nivṛttyarthaṃ saṅkhyāsañjñā vidhīyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 27.1, 1.1 sarvaśabdaḥ ādir yeṣāṃ tānīmāni sarvādīni sarvanāmasaṃjñāni bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 27.1, 1.1 sarvaśabdaḥ ādir yeṣāṃ tānīmāni sarvādīni sarvanāmasaṃjñāni bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.4 digupadiṣṭe samāse bahuvrīhau vibhāṣā sarvādīni sarvanāmasañjñāni bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 29.1, 1.1 sarvanāmasañjñāyāṃ tadantavidher abhyupagamād bahuvrīher api sarvādyantasya sañjñā syāt iti pratiṣedha ārabhyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 29.1, 1.2 bahuvrīhau samāse sarvādīni sarvanāmasañjñāni na bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 30.1, 1.1 tṛtīyāsamāse sarvādīni sarvanāmasañjñāni na bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 31.1, 1.1 dvandve ca samāse sarvādīni sarvanāmasañjñāni na bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 32.1, 1.2 dvandve samāse jasi vibhāṣā sarvādīni sarvanāmasañjñāni na bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 33.1, 1.13 tatra nema iti sarvādiṣu paṭhyate tasya prāpte vibhāṣā anyeṣām aprāpte /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 34.1, 1.2 pūrvādīni vibhāṣā jasi sarvanāmasañjñāni bhavanti vyavasthāyām asaṃjñāyām /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 36.1, 1.4 nagarabāhyāś cāṇḍālādigṛhā ucyante /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.1 svarādīni śabdarūpāṇi nipātāśca avyayasañjñāni bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.9 san sanāt sanat tiras ete ādyudāttāḥ paṭhyante /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.13 purā mitho mithas prabāhukam āryahalam abhīkṣṇam sākam sārdham samama namas hiruk tasilādiḥ taddhita edhācparyantaḥ śastasī kṛtvasuc suc āsthālau cvyarthāśca am ām pratān praṣān svarādiḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.10 sarvam idaṃ kāṇḍaṃ svarādāv api paṭhyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 47, 1.9 masjer antyāt pūrvaṃ numam icchanty anuṣaṅgasaṃyogādilopārtham /
Kūrmapurāṇa
KūPur, 1, 1, 33.2 provāca devīṃ samprekṣya nāradādīnakalmaṣān //
KūPur, 1, 1, 37.2 brahmeśānādayo devāḥ sarvaśaktiriyaṃ mama //
KūPur, 1, 1, 43.1 pūrvajanmani rājāsāvadhṛṣyaḥ śaṅkarādibhiḥ /
KūPur, 1, 1, 71.2 ādimadhyāntahīnāya jñānagamyāya te namaḥ //
KūPur, 1, 1, 98.1 tīrthānyarkādisaṃsthānaṃ pṛthivyāyāmavistare /
KūPur, 1, 1, 102.1 tyaktvā putrādiṣu snehaṃ nirdvandvo niṣparigrahaḥ /
KūPur, 1, 1, 121.1 indradyumnāya viprāya jñānaṃ dharmādigocaram /
KūPur, 1, 2, 16.2 prāṇāyāmādiṣu ratān dūrāt pariharāmalān //
KūPur, 1, 2, 23.2 brahmavādina evaite marīcyādyāstu sādhakāḥ //
KūPur, 1, 2, 35.3 bhṛgvādayastadvadanācchrutvā dharmānathocire //
KūPur, 1, 2, 86.2 dakṣādīn prāha viśvātmā sṛjadhvaṃ vividhāḥ prajāḥ //
KūPur, 1, 2, 103.1 yo 'sāvanādirbhūtādiḥ kālātmāsau dhṛto bhavet /
KūPur, 1, 4, 12.1 niśānte pratibuddho 'sau jagadādiranādimān /
KūPur, 1, 4, 18.1 vaikārikastaijasaśca bhūtādiścaiva tāmasaḥ /
KūPur, 1, 4, 21.2 yenāsau jāyate kartā bhūtādīṃścānupaśyati //
KūPur, 1, 4, 35.2 mahadādayo viśeṣāntā hyaṇḍam utpādayanti te //
KūPur, 1, 4, 57.2 āditvādādidevo 'sau ajātatvād ajaḥ smṛtaḥ //
KūPur, 1, 5, 7.1 divyair varṣasahasraistu kṛtatretādisaṃjñitam /
KūPur, 1, 5, 12.2 svāyaṃbhuvādayaḥ sarve tataḥ sāvarṇikādayaḥ //
KūPur, 1, 5, 12.2 svāyaṃbhuvādayaḥ sarve tataḥ sāvarṇikādayaḥ //
KūPur, 1, 5, 21.1 brahmāṇo bahavo rudrā hyanye nārāyaṇādayaḥ /
KūPur, 1, 7, 1.2 sṛṣṭiṃ cintayatastasya kalpādiṣu yathā purā /
KūPur, 1, 7, 6.2 paśvādayaste vikhyātā utpathagrāhiṇo dvijāḥ //
KūPur, 1, 7, 17.1 aṣṭamo bhautikaḥ sargo bhūtādīnāṃ prakīrtitaḥ /
KūPur, 1, 7, 32.2 ardhamāsāśca māsāśca ayanābdayugādayaḥ //
KūPur, 1, 7, 66.2 dṛśyante tāni tānyeva tathā bhāvā yugādiṣu //
KūPur, 1, 9, 2.2 kathito bhavatā sargo mukhyādīnāṃ janārdana /
KūPur, 1, 11, 1.2 evaṃ sṛṣṭvā marīcyādīn devadevaḥ pitāmahaḥ /
KūPur, 1, 11, 5.2 kapālīśādayo viprā devakārye niyojitāḥ //
KūPur, 1, 11, 7.2 lakṣmyādayo yābhirīśā viśvaṃ vyāpnoti śāṅkarī //
KūPur, 1, 11, 89.2 purāṇī cinmayī puṃsāmādiḥ puruṣarūpiṇī //
KūPur, 1, 11, 129.1 havyavāhāntarāgādiḥ havyavāhasamudbhavā /
KūPur, 1, 11, 187.1 lakṣmyādiśaktijananī śakticakrapravartikā /
KūPur, 1, 11, 240.1 ādyantahīnaṃ jagadātmabhūtaṃ vibhinnasaṃsthaṃ prakṛteḥ parastāt /
KūPur, 1, 11, 268.2 ṛgyajuḥsāmarūpeṇa sargādau sampravartate //
KūPur, 1, 11, 269.2 brāhmaṇādīn sasarjātha sve sve karmaṇyayojayat //
KūPur, 1, 11, 270.2 teṣām adhastānnarakāṃstāmisrādīn akalpayat //
KūPur, 1, 11, 283.1 evaṃ paitāmahaṃ dharmaṃ manuvyāsādayaḥ param /
KūPur, 1, 11, 332.2 pūtanādikṛtair doṣair grahadoṣaiśca mucyate //
KūPur, 1, 11, 336.2 ataḥ paraṃ prajāsargaṃ bhṛgvādīnāṃ nibodhata //
KūPur, 1, 13, 28.2 arcayitvā mahādevaṃ puṣpaiḥ padmotpalādibhiḥ //
KūPur, 1, 13, 38.2 antyāśramamiti khyātaṃ brahmādibhiranuṣṭhitam //
KūPur, 1, 14, 7.2 brahmādayaḥ piśācāntā yasyājñānuvidhāyinaḥ /
KūPur, 1, 14, 21.1 devāśca sarve bhāgārthamāgatā vāsavādayaḥ /
KūPur, 1, 14, 95.1 muktaśāpāstataḥ sarve kalpānte rauravādiṣu /
KūPur, 1, 15, 70.1 anuhrādādayaḥ putrā anye ca śataśo 'surāḥ /
KūPur, 1, 15, 77.2 daṃṣṭrayoddhārayāmāsa kalpādau dharaṇīmimām //
KūPur, 1, 15, 128.2 nandiṣeṇādayo daityair andhakair abhinirjitāḥ //
KūPur, 1, 15, 163.1 dviṣanti ye jagatsūtiṃ mohitā rauravādiṣu /
KūPur, 1, 15, 190.2 tvamagnireko bahudhābhipūjyase vāyvādibhedairakhilātmarūpa //
KūPur, 1, 15, 192.1 eko 'ntarātmā bahudhā niviṣṭo deheṣu dehādiviśeṣahīnaḥ /
KūPur, 1, 15, 195.1 nārāyaṇastvaṃ jagatāmathādiḥ pitāmahastvaṃ prapitāmahaśca /
KūPur, 1, 16, 22.2 namo devadevādidevādideva prabho viśvayone 'tha bhūyo namaste //
KūPur, 1, 16, 36.1 na yatra vidyate nāmajātyādiparikalpanā /
KūPur, 1, 17, 3.1 tataḥ śakrādayo devā gatvocuḥ kṛttivāsasam /
KūPur, 1, 19, 32.2 samāpya vidhivad yajñaṃ vasiṣṭhādīn dvijottamān //
KūPur, 1, 21, 21.1 śūrasenādayaḥ sarve catvāraḥ prathitaujasaḥ /
KūPur, 1, 21, 54.1 śūrasenādayaḥ pañca rājānastu mahābalāḥ /
KūPur, 1, 21, 60.1 viṣṇuṃ grasiṣṇuṃ lokādimaprameyamanāmayam /
KūPur, 1, 21, 74.1 atha śūrādayo devamayajanta maheśvaram /
KūPur, 1, 23, 32.2 śāstraṃ pravartayāmāsa kuṇḍagolādibhiḥ śrutam //
KūPur, 1, 23, 33.2 pravartate mahāśāstraṃ kuṇḍādīnāṃ hitāvaham //
KūPur, 1, 23, 77.1 jāte 'tha rāme devānāmādimātmānamacyutam /
KūPur, 1, 24, 25.1 athāvagāhya gaṅgāyāṃ kṛtvā devāditarpaṇam /
KūPur, 1, 24, 58.1 gaṇeśvarān arkasahasrakalpān nandīśvarādīnamitaprabhāvān /
KūPur, 1, 24, 62.2 prāṇastvaṃ hutavahavāsavādibhedas tvāmekaṃ śaraṇamupaimi devamīśam //
KūPur, 1, 25, 15.2 prāpayāmāsurlokādiṃ māyayā tasya mohitāḥ //
KūPur, 1, 25, 36.2 lājādibhiḥ purīṃ ramyāṃ bhūṣayāṃcakrire tadā //
KūPur, 1, 25, 43.2 maharṣayaḥ pūrvajātā mārkaṇḍeyādayo dvijāḥ //
KūPur, 1, 25, 50.2 kathāḥ paurāṇikīḥ puṇyāścakre putrādibhirvṛtaḥ //
KūPur, 1, 25, 75.2 kṣayavṛddhivinirmuktamādimadhyāntavarjitam //
KūPur, 1, 25, 83.1 ādimadhyāntahīnāya svabhāvāmaladīptaye /
KūPur, 1, 25, 100.1 ahaṃ ca bhavato vaktrāt kalpādau ghorarūpadhṛk /
KūPur, 1, 27, 50.2 vedavyāsaiścaturdhā tu vyasyate dvāparādiṣu //
KūPur, 1, 29, 20.1 etad guhyatamaṃ jñānaṃ gūḍhaṃ brahmādisevitam /
KūPur, 1, 30, 8.1 pañcānāmapi devānāṃ brahmādīnāṃ sadāśrayam /
KūPur, 1, 31, 13.1 kāmakrodhādayo doṣā vārāṇasīnivāsinām /
KūPur, 1, 31, 16.1 brahmahatyādayaḥ pāpā vinaśyantyasya pūjanāt /
KūPur, 1, 31, 18.1 puṣpadhūpādibhiḥ stotrairnamaskāraiḥ pradakṣiṇaiḥ /
KūPur, 1, 31, 21.3 putrapautrādibhiryuktaḥ kuṭumbabharaṇotsukaḥ //
KūPur, 1, 31, 32.2 savālakhilyādibhireṣa devo yathodaye bhānuraśeṣadevaḥ //
KūPur, 1, 31, 42.1 na yatra nāmādiviśeṣakᄆptir na saṃdṛśe tiṣṭhati yatsvarūpam /
KūPur, 1, 32, 10.2 procuḥ pailādayaḥ śiṣyāstānṛṣīn brahmabhāvitān //
KūPur, 1, 33, 23.1 te praṇamya mahātmānaṃ jagmuḥ pailādayo dvijāḥ /
KūPur, 1, 34, 10.1 siṃhāsanamupasthāpya pādaśaucārcanādibhiḥ /
KūPur, 1, 34, 21.1 tatra brahmādayo devā rakṣāṃ kurvanti saṃgatāḥ /
KūPur, 1, 35, 9.1 tatra brahmādayo devā diśaśca sadigīśvarāḥ /
KūPur, 1, 37, 16.1 bhūsamudrādisaṃsthānaṃ pramāṇaṃ jyotiṣāṃ sthitam /
KūPur, 1, 38, 1.3 papracchuruttaraṃ sūtaṃ pṛthivyādivinirṇayam //
KūPur, 1, 38, 25.1 plakṣadvīpādiṣu jñeyaḥ śākadvīpāntikeṣu vai /
KūPur, 1, 40, 3.2 āpyāyanti vai bhānuṃ vasantādiṣu vai kramāt //
KūPur, 1, 40, 13.3 gāyanti vividhairgānairbhānuṃ ṣaḍjādibhiḥ kramāt //
KūPur, 1, 40, 16.1 tāṇḍavairvividhairenaṃ vasantādiṣu vai kramāt /
KūPur, 1, 40, 24.2 pitṛdevamanuṣyādīn sa sadāpyāyayed raviḥ //
KūPur, 1, 42, 2.2 sanandanādayastatra saṃsthitā brahmaṇaḥ sutāḥ //
KūPur, 1, 42, 15.2 mahātalādayaścādhaḥ pātālāḥ santi vai dvijāḥ //
KūPur, 1, 42, 21.1 vainateyādibhiścaiva kālanemipurogamaiḥ /
KūPur, 1, 45, 38.2 sarvapāpaharāḥ puṇyāḥ snānadānādikarmasu //
KūPur, 1, 45, 39.1 tāsvime kurupāñcālā madhyadeśādayo janāḥ /
KūPur, 1, 46, 2.1 atha devādidevasya bhūteśasya triśūlinaḥ /
KūPur, 1, 46, 13.1 tatra haimaṃ caturdvāraṃ vajranīlādimaṇḍitam /
KūPur, 1, 46, 46.1 citrasenādayo yatra samāyāntyarthinaḥ sadā /
KūPur, 1, 46, 53.2 sāvitryā saha viśvātmā vāsudevādibhiryutaḥ //
KūPur, 1, 46, 54.2 sanandanādayo yatra vasanti munipuṅgavāḥ //
KūPur, 1, 47, 24.1 sarve vijñānasampannā maitrādiguṇasaṃyutāḥ /
KūPur, 1, 48, 17.2 tatra tatra caturvaktrā rudrā nārāyaṇādayaḥ //
KūPur, 1, 49, 6.1 svāyaṃbhuvaṃ tu kathitaṃ kalpādāvantaraṃ mayā /
KūPur, 1, 49, 37.1 eṣa sarvaṃ sṛjatyādau pāti hanti ca keśavaḥ /
KūPur, 2, 2, 20.2 rāgadveṣādayo doṣāḥ sarve bhrāntinibandhanāḥ //
KūPur, 2, 2, 28.2 raktikādyupadhānena tadvat paramapūruṣaḥ //
KūPur, 2, 4, 15.1 ahaṃ hi jagatāmādau brahmāṇaṃ parameṣṭhinam /
KūPur, 2, 6, 8.1 ādimadhyāntanirmukto māyātattvapravartakaḥ /
KūPur, 2, 6, 8.2 kṣobhayāmi ca sargādau pradhānapuruṣāvubhau //
KūPur, 2, 6, 9.2 mahadādikrameṇaiva mama tejo vijṛmbhate //
KūPur, 2, 6, 11.2 dattavānātmajān vedān kalpādau caturo dvijāḥ //
KūPur, 2, 6, 46.2 bhūtādirādiprakṛtirniyoge mama vartate //
KūPur, 2, 7, 31.2 vikārā mahadādīni devadevaḥ sanātanaḥ //
KūPur, 2, 11, 21.1 upavāsaparākādikṛcchracāndrāyaṇādibhiḥ /
KūPur, 2, 11, 21.1 upavāsaparākādikṛcchracāndrāyaṇādibhiḥ /
KūPur, 2, 11, 22.1 vedāntaśatarudrīyapraṇavādijapaṃ budhāḥ /
KūPur, 2, 11, 49.1 aśubhe durjanākrānte maśakādisamanvite /
KūPur, 2, 11, 49.2 nācared dehabādhe vā daurmanasyādisaṃbhave //
KūPur, 2, 11, 92.1 tyaktvā putrādiṣu snehaṃ niḥśoko niṣparigrahaḥ /
KūPur, 2, 11, 96.2 ratnādau bhāvayitveśamarcayelliṅgamaiśvaram //
KūPur, 2, 11, 98.2 kāṣṭhādiṣveva mūrkhāṇāṃ hṛdi liṅgaṃ tu yoginām //
KūPur, 2, 12, 19.2 āyurārogyasiddhyarthaṃ tandrādiparivarjitaḥ //
KūPur, 2, 12, 55.2 bhaikṣyasya caraṇaṃ proktaṃ patitādiṣu varjitam //
KūPur, 2, 13, 32.3 vastrādiṣu vikalpaḥ syāt tat saṃspṛṣṭvācamed iha //
KūPur, 2, 14, 1.2 evaṃ daṇḍādibhiryuktaḥ śaucācārasamanvitaḥ /
KūPur, 2, 14, 9.2 ākramedāsanaṃ cāsya chāyādīn vā kadācana //
KūPur, 2, 14, 10.1 sādhayed dantakāṣṭhādīn labdhaṃ cāsmai nivedayet /
KūPur, 2, 14, 19.2 anṛtyadarśo satataṃ bhaved gītādiniḥspṛhaḥ //
KūPur, 2, 16, 10.1 tilamudgayavādīnāṃ muṣṭirgrāhyā pathi sthitaiḥ /
KūPur, 2, 16, 46.3 nāśuciḥ sūryasomādīn grahānālokayed budhaḥ //
KūPur, 2, 16, 82.1 parabādhaṃ na kurvīta jalavātātapādibhiḥ /
KūPur, 2, 16, 89.1 nopānadvarjito vātha jalādirahitastathā /
KūPur, 2, 16, 89.3 nāgnigobrāhmaṇādīnāmantareṇa vrajet kvacit //
KūPur, 2, 16, 92.2 nāṅgārabhasmakeśādiṣvadhitiṣṭhet kadācana //
KūPur, 2, 18, 11.2 brāhmādīni yathāśaktau snānānyāhurmanīṣiṇaḥ //
KūPur, 2, 18, 54.2 avekṣeta ca śāstrāṇi dharmādīni dvijottamaḥ /
KūPur, 2, 18, 68.1 tato 'bhimantrya tat tīrtham āpohiṣṭhādimantrakaiḥ /
KūPur, 2, 18, 108.1 śvabhyaśca śvapacebhyaśca patitādibhya eva ca /
KūPur, 2, 19, 6.1 svāhāpraṇavasaṃyuktāṃ prāṇāyādyāhutiṃ tataḥ /
KūPur, 2, 19, 22.2 nāndhakāre na cākāśe na ca devālayādiṣu //
KūPur, 2, 20, 4.1 amāvāsyāṣṭakās tisraḥ pauṣamāsādiṣu triṣu /
KūPur, 2, 20, 7.1 kāmyāni caiva śrāddhāni śasyante grahaṇādiṣu /
KūPur, 2, 20, 24.2 putrajanmādiṣu śrāddhaṃ pārvaṇaṃ parvaṇi smṛtam //
KūPur, 2, 20, 25.2 ekoddiṣṭādi vijñeyaṃ vṛddhiśrāddhaṃ tu pārvaṇam //
KūPur, 2, 21, 29.2 sa vai durbrāhmaṇo nārhaḥ śrāddhādiṣu kadācana //
KūPur, 2, 21, 31.2 vedavikrayiṇo hyete śrāddhādiṣu vigarhitāḥ //
KūPur, 2, 21, 44.2 dvijanindārataścaite varjyāḥ śrāddhādikarmasu //
KūPur, 2, 22, 28.2 śrutaśīlādisampannam alakṣaṇavivarjitam //
KūPur, 2, 22, 40.2 pradadyād gandhamālyāni dhūpādīni ca śaktitaḥ //
KūPur, 2, 22, 60.2 na cātra śyenakākādīn pakṣiṇaḥ pratiṣedhayet /
KūPur, 2, 23, 51.2 snātvā saṃprāśya tu ghṛtaṃ śudhyanti brāhmaṇādayaḥ //
KūPur, 2, 23, 58.1 yastaiḥ sahāśanaṃ kuryācchayanādīni caiva hi /
KūPur, 2, 23, 69.2 sadyaḥśaucaṃ samākhyātaṃ sarpādimaraṇe tathā //
KūPur, 2, 23, 72.2 na cāśrupātapiṇḍau vā kāryaṃ śrāddhādi kaṅkvacit //
KūPur, 2, 23, 73.1 vyāpādayet tathātmānaṃ svayaṃ yo 'gniviṣādibhiḥ /
KūPur, 2, 23, 74.1 atha kaścit pramādena mriyate 'gniviṣādibhiḥ /
KūPur, 2, 23, 85.1 kuryāccatvāri pātrāṇi pretādīnāṃ dvijottamāḥ /
KūPur, 2, 24, 1.2 agnihotraṃ tu juhuyādādyante 'harniśoḥ sadā /
KūPur, 2, 24, 16.1 pitāmahena viprāṇāmādāvabhihitaḥ śubhaḥ /
KūPur, 2, 25, 10.2 vidyāśilpādayastvanye bahavo vṛttihetavaḥ //
KūPur, 2, 26, 20.2 gandhādibhiḥ samabhyarcya vācayed vā svayaṃ vadet //
KūPur, 2, 26, 30.2 snātvābhyarcya yathānyāyaṃ pādaprakṣālanādibhiḥ //
KūPur, 2, 26, 37.2 pūjyante brāhmaṇālābhe pratimādiṣvapi kvacit //
KūPur, 2, 26, 54.2 saṃkrāntyādiṣu kāleṣu dattaṃ bhavati cākṣayam //
KūPur, 2, 26, 55.1 prayāgādiṣu tīrtheṣu puṇyeṣvāyataneṣu ca /
KūPur, 2, 26, 66.1 yadisyādadhiko vipraḥ śīlavidyādibhiḥ svayam /
KūPur, 2, 28, 22.2 snātvācamya vidhānena śucirdevālayādiṣu //
KūPur, 2, 29, 13.2 dhyāyed anādim advaitam ānandādiguṇālayam //
KūPur, 2, 30, 23.2 brahmacaryādibhiryukto dṛṣṭvā rudraṃ vimucyate //
KūPur, 2, 31, 40.1 yasya brahmādayo devā ṛṣayo brahmavādinaḥ /
KūPur, 2, 31, 79.1 sa devadānavādīnāṃ deśānabhyetya śūladhṛk /
KūPur, 2, 33, 42.1 śuṣkaparyuṣitādīni gavādipratidūṣitam /
KūPur, 2, 33, 42.1 śuṣkaparyuṣitādīni gavādipratidūṣitam /
KūPur, 2, 33, 45.1 brāhmaṇādihatānāṃ tu kṛtvā dāhādikāḥ kriyāḥ /
KūPur, 2, 33, 51.1 punaśca jātakarmādisaṃskāraiḥ saṃskṛtā dvijāḥ /
KūPur, 2, 33, 62.1 udbandhanādinihataṃ saṃspṛśya brāhmaṇaḥ kvacit /
KūPur, 2, 33, 63.1 ucchiṣṭo yadyanācāntaś cāṇḍālādīn spṛśed dvijaḥ /
KūPur, 2, 33, 65.1 caṇḍālapatitādīṃstu kāmād yaḥ saṃspṛśed dvijaḥ /
KūPur, 2, 33, 106.2 grahaṇādiṣu kāleṣu mahāpātakaśodhanam //
KūPur, 2, 36, 19.1 snātvā kumāradhārāyāṃ kṛtvā devāditarpaṇam /
KūPur, 2, 37, 47.2 prabhāsahasrakalile jñānaiśvaryādisaṃyute //
KūPur, 2, 37, 118.2 brahmādīnāṃ ca sarveṣāṃ durvijñeyo 'si śaṅkara //
KūPur, 2, 37, 127.3 brahmaṇe kathitaṃ pūrvamādāveva maharṣayaḥ //
KūPur, 2, 44, 8.2 ādityacandrādigaṇaiḥ pūrayan vyomamaṇḍalam //
KūPur, 2, 44, 43.3 ārādhayed virūpākṣamādimadhyāntasaṃsthitam //
KūPur, 2, 44, 46.3 tato vāyvagniśakrādīn pūjayed bhaktisaṃyutaḥ //
KūPur, 2, 44, 89.1 bhṛgvādīnāṃ prajāsargo rājñāṃ vaṃśasya vistaraḥ /
Laṅkāvatārasūtra
LAS, 1, 44.9 na svabhāvadṛṣṭinā na rājādhipatyamadapatitena na ṣaḍdhyānādidhyāyinā /
LAS, 1, 44.31 atha tasyā bodhisattvaparṣadaḥ teṣāṃ ca śakrabrahmādīnāmetad abhavat ko nu khalvatra hetuḥ kaḥ pratyayo yadbhagavān sarvadharmavaśavartī mahāhāsaṃ smitapūrvakaṃ hasati raśmīṃśca svavigrahebhyo niścārayati niścārya tūṣṇīmabhavat svapratyātmāryajñānagocarasamādhimukhe patitāśayo'vismitaḥ siṃhāvalokanatayā diśo'valokya rāvaṇasyaiva yogagatipracāram anuvicintayamānaḥ /
LAS, 1, 44.46 yadadṛṣṭapūrvaṃ śrāvakapratyekabuddhatīrthyabrahmendropendrādibhis taṃ prāpsyasi /
LAS, 1, 44.62 tatkathaṃ teṣāṃ prahāṇam evaṃbhāvinām bhagavānāha nanu laṅkādhipate dṛṣṭo ghaṭādīnāṃ bhedanātmakānāṃ vināśadharmiṇāṃ bālavikalpagocaraiḥ prativibhāgaḥ /
LAS, 1, 44.64 tiṣṭhantu tāvallaṅkādhipate ghaṭādayo bhāvā vicitralakṣaṇapatitā bālānāṃ na tvāryāṇām /
LAS, 1, 44.77 svacittadṛśyadharmatābhiniveśānna santi ghaṭādayo dharmā bālaparikalpitā alabdhaśarīrāḥ /
LAS, 1, 44.83 te'nyatra saṃvyavahārārthā abhidhīyante nābhiniveśato yathā ghaṭādayaḥ /
LAS, 2, 101.14 ālayavijñāne punarnirudhyamāne nirviśiṣṭastīrthakarocchedavāde nāyaṃ vādaḥ syāt /
LAS, 2, 101.28 tatkasya hetoḥ yadidaṃ pratyakṣānupalabdherādyadarśanābhāvāt /
LAS, 2, 129.1 dīrghahrasvādisambandham anyonyataḥ pravartate /
LAS, 2, 136.5 punarapi mahāmatirāha katamo'tra bhagavan atyantato na parinirvāti bhagavānāha bodhisattvecchantiko'tra mahāmate ādiparinirvṛtān sarvadharmān viditvā atyantato na parinirvāti /
LAS, 2, 137.3 tatra mahāmate katamannairātmyadvayalakṣaṇam yaduta ātmātmīyarahitaskandhadhātvāyatanakadambakam ajñānakarmatṛṣṇāprabhavaṃ cakṣuṣā rūpādigrahaṇābhiniveśātpravartamānaṃ vijñānaṃ sarvendriyaiḥ svacittadṛśyabhājanadehālayasvacittavikalpavikalpitaṃ vijñāpayati /
LAS, 2, 141.7 sa ca kila tvayā prakṛtiprabhāsvaraviśuddhyādiviśuddha eva varṇyate dvātriṃśallakṣaṇadharaḥ sarvasattvadehāntargataḥ /
LAS, 2, 143.8 svacittamātrānusāritvād bāhyabhāvābhāvadarśanād vijñānānāmapravṛttiṃ dṛṣṭvā pratyayānāmakūṭarāśitvaṃ ca vikalpapratyayodbhavaṃ traidhātukaṃ paśyanto 'dhyātmabāhyasarvadharmānupalabdhibhir niḥsvabhāvadarśanād utpādadṛṣṭivinivṛttau māyādidharmasvabhāvānugamād anutpattikadharmakṣāntiṃ pratilabhante /
LAS, 2, 143.11 tadyathā mahāmate mano'pratihataṃ girikuḍyanadīvṛkṣādiṣvanekāni yojanaśatasahasrāṇi pūrvadṛṣṭānubhūtān viṣayānanusmaran svacittaprabandhāvicchinnaśarīramapratihatagati pravartate evameva mahāmate manomayakāyasahapratilambhena māyopamasamena samādhinā balavaśitābhijñānalakṣaṇakusumitam āryagatinikāyasahajo mana iva pravartate'pratihatagatiḥ pūrvapraṇidhānaviṣayān anusmaran sattvaparipākārtham /
LAS, 2, 143.20 mṛtpiṇḍadaṇḍacakrasūtrodakapuruṣaprayatnādipratyayair mahāmate ghaṭa utpadyate /
LAS, 2, 143.21 yathā ca mahāmate ghaṭo mṛtpiṇḍādeva tantubhyaḥ paṭāḥ vīraṇebhyaḥ kaṭāḥ bījādaṅkuraḥ manthādipuruṣaprayatnayogāddadhno navanīta utpadyate evameva mahāmate bāhyaḥ pratītyasamutpādaḥ pūrvottarottaro draṣṭavyam /
LAS, 2, 143.28 saṃbandhahetuḥ punarmahāmate ālambanakṛtyaṃ karotyadhyātmikabāhyotpattau skandhabījādīnām /
LAS, 2, 143.31 vyañjanahetuḥ punarmahāmate utpannasya vikalpasya bhāvasya lakṣaṇoddyotanakṛtyaṃ karoti pradīpavadrūpādīnām /
LAS, 2, 143.37 tārkikāṇāṃ hetvārambaṇanirantarādhipatipratyayādibhir janyajanakatvānmahāmate kramavṛttyā notpadyante /
LAS, 2, 174.6 yaduta śaśaviṣāṇakūrmaromavandhyāputrādīnāṃ loke dṛṣṭo'bhilāpaḥ /
Liṅgapurāṇa
LiPur, 1, 2, 3.1 vyasteṣṭā daśadhā caiva brahmādau dvāparādiṣu /
LiPur, 1, 2, 3.1 vyasteṣṭā daśadhā caiva brahmādau dvāparādiṣu /
LiPur, 1, 2, 24.1 grahaṇādiṣu kāleṣu snāpya liṅgaṃ phalaṃ tathā /
LiPur, 1, 3, 2.2 gandhavarṇarasairhīnaṃ śabdasparśādivarjitam //
LiPur, 1, 3, 3.2 gandhavarṇarasairyuktaṃ śabdasparśādilakṣaṇam //
LiPur, 1, 3, 11.2 sargādau sā guṇairyuktā purāvyaktā svabhāvataḥ //
LiPur, 1, 3, 12.1 avyaktādiviśeṣāntaṃ viśvaṃ tasyāḥ samucchritam /
LiPur, 1, 3, 27.2 śabdādīnāmavāptyarthaṃ manaścaivobhayātmakam //
LiPur, 1, 3, 28.1 mahadādiviśeṣāntā hyaṇḍamutpādayanti ca /
LiPur, 1, 4, 33.1 kṛtatretādiyuktānāṃ manorantaramucyate /
LiPur, 1, 4, 55.2 pradhānādipravṛttāni līlayā prākṛtāni tu //
LiPur, 1, 4, 56.2 aprākṛtasya tasyādirmadhyāntaṃ nāsti cātmanaḥ //
LiPur, 1, 5, 13.1 ṛbhuṃ sanatkumāraṃ ca sasarjādau sanātanaḥ /
LiPur, 1, 5, 28.1 ardhanārīśvaraṃ dṛṣṭvā sargādau kanakāṇḍajaḥ /
LiPur, 1, 5, 28.2 vibhajasveti cāhādau yadā jātā tadābhavat //
LiPur, 1, 6, 3.1 visṛjya saptakaṃ cādau catvāriṃśannavaiva ca /
LiPur, 1, 7, 3.1 prāṇāyāmādibhiścāṣṭasādhanaiḥ sahacāriṇaḥ //
LiPur, 1, 7, 4.1 karuṇādiguṇopetāḥ kṛtvāpi vividhāni te /
LiPur, 1, 7, 55.1 devādayaḥ piśācāntāḥ paśavaḥ parikīrtitāḥ /
LiPur, 1, 8, 38.2 cāndrāyaṇādinipuṇastapāṃsi suśubhāni ca //
LiPur, 1, 8, 57.2 prāṇāyāmena sidhyanti divyāḥ śāntyādayaḥ kramāt //
LiPur, 1, 8, 58.2 ādau catuṣṭayasyeha proktā śāntiriha dvijāḥ //
LiPur, 1, 8, 63.2 apānayatyapānastu āhārādīn krameṇa ca //
LiPur, 1, 8, 64.1 vyāno vyānāmayatyaṅgaṃ vyādhyādīnāṃ prakopakaḥ /
LiPur, 1, 8, 73.1 khyāyate yattviti khyātir jñānādibhir anekaśaḥ /
LiPur, 1, 8, 80.2 aśubhe durjanākrānte maśakādisamanvite //
LiPur, 1, 8, 81.1 nācareddehabādhāyāṃ daurmanasyādisambhave /
LiPur, 1, 8, 94.2 agneradhaḥ prakalpyaivaṃ dharmādīnāṃ catuṣṭayam //
LiPur, 1, 9, 7.1 sādhye cittasya hi gurau jñānācāraśivādiṣu /
LiPur, 1, 9, 19.1 hrasvadīrghaplutādīnāṃ guhyānāṃ śravaṇādapi /
LiPur, 1, 9, 40.1 parvatādimahābhāraskandhenodvahanaṃ punaḥ /
LiPur, 1, 10, 7.2 varṇāśrameṣu yuktasya svargādisukhakāriṇaḥ //
LiPur, 1, 10, 35.2 bhaktānāṃ darśanādeva nṛṇāṃ svargādayo dvijāḥ //
LiPur, 1, 15, 23.1 japellakṣamaghorākhyaṃ hutvā caiva ghṛtādibhiḥ /
LiPur, 1, 16, 24.1 śṛṇuṣvaitatparaṃ guhyamādisarge yathā tathā /
LiPur, 1, 17, 1.2 evaṃ saṃkṣepataḥ proktaḥ sahyādīnāṃ samudbhavaḥ /
LiPur, 1, 17, 29.1 nityāntā hyaṇavo baddhāḥ sṛṣṭāḥ krodhodbhavādayaḥ /
LiPur, 1, 17, 31.1 ākāśādīni bhūtāni bhautikāni ca līlayā /
LiPur, 1, 17, 34.2 kṣayavṛddhivinirmuktamādimadhyāntavarjitam //
LiPur, 1, 17, 55.2 ādimadhyāntarahitamānandasyāpi kāraṇam //
LiPur, 1, 17, 67.2 aṇḍam apsu sthitaṃ sākṣād ādyākhyeneśvareṇa tu //
LiPur, 1, 17, 78.1 cādipañcākṣarāṇyevaṃ pañca hastāni vāmataḥ /
LiPur, 1, 17, 78.2 ṭādipañcākṣaraṃ pādas tādipañcākṣaraṃ tathā //
LiPur, 1, 17, 80.2 yakārādisakārāntaṃ vibhorvai sapta dhātavaḥ //
LiPur, 1, 18, 1.3 ukārāyādidevāya vidyādehāya vai namaḥ //
LiPur, 1, 20, 18.2 yathā bhavāṃstathaivāhamādikartā prajāpatiḥ //
LiPur, 1, 20, 25.1 bhagavānādiraṅkaś ca madhyaṃ kālo diśo nabhaḥ /
LiPur, 1, 20, 90.2 trayastu trīn guṇān hitvā cātmajāḥ sanakādayaḥ //
LiPur, 1, 20, 91.2 tatasteṣu pravṛtteṣu sanakādiṣu vai triṣu //
LiPur, 1, 21, 5.2 namaste hyasmadādīnāṃ bhūtānāṃ prabhave namaḥ //
LiPur, 1, 21, 86.1 bhavānīśo 'nādimāṃstvaṃ ca sarvalokānāṃ tvaṃ brahmakartādisargaḥ /
LiPur, 1, 24, 139.2 manvādikṛṣṇaparyantamaṣṭāviṃśad yugakramāt //
LiPur, 1, 26, 27.2 tathā copapurāṇānāṃ saurādīnāṃ yathākramam //
LiPur, 1, 26, 28.1 puṇyānāmitihāsānāṃ śaivādīnāṃ tathaiva ca /
LiPur, 1, 26, 29.1 kalpādīnāṃ tu sarveṣāṃ kalpavitkalpavittamāḥ /
LiPur, 1, 27, 4.1 tasya rūpaṃ samāśritya dāhanaplāvanādibhiḥ /
LiPur, 1, 27, 8.2 dravyāṇi śodhayetpaścātkṣālanaprokṣaṇādibhiḥ //
LiPur, 1, 27, 24.1 japtvā sarvāṇi mantrāṇi praṇavādinamo'ntakam /
LiPur, 1, 27, 28.1 dharmādayo vidikṣvete tvanantaṃ kalpayetkramāt /
LiPur, 1, 27, 28.2 avyaktādicaturdikṣu somasyānte guṇatrayam //
LiPur, 1, 27, 51.1 ādimadhyāntarahitaṃ bheṣajaṃ bhavarogiṇām /
LiPur, 1, 28, 30.1 ābhyantarārcakāḥ pūjyā namaskārādibhis tathā /
LiPur, 1, 29, 72.2 agniṣṭomādibhiśceṣṭvā yajñairyajñeśvaraṃ vibhum //
LiPur, 1, 31, 35.1 brahmādīnāṃ ca devānāṃ durvijñeyāni te hara /
LiPur, 1, 34, 22.1 indrādayas tathā devāḥ kāmikavratamāsthitāḥ /
LiPur, 1, 35, 22.1 mahadādiviśeṣāntavikalpasyāpi suvrata /
LiPur, 1, 36, 4.2 tvamādistvamanādiś ca prakṛtistvaṃ janārdanaḥ //
LiPur, 1, 36, 16.2 netre somaś ca sūryaś ca keśā vai puṣkarādayaḥ //
LiPur, 1, 39, 37.2 tāsāṃ vṛṣṭyudakādīni hyabhavannimnagāni tu //
LiPur, 1, 39, 56.2 vedo vyāsaiścaturdhā tu vyasyate dvāparādiṣu //
LiPur, 1, 39, 66.2 avṛṣṭirmaraṇaṃ caiva tathā vyādhyādyupadravāḥ //
LiPur, 1, 40, 44.2 prajāsu brahmahatyādi tadā vai sampravartate //
LiPur, 1, 41, 24.1 yamapuṣpādibhiḥ pūjyaṃ yājyo hyayajadavyayam /
LiPur, 1, 44, 49.1 tasmātsarvaprakāreṇa namaskārādimuccaret /
LiPur, 1, 45, 9.2 mahātalādayasteṣāṃ adhastānnarakāḥ kramāt //
LiPur, 1, 45, 18.1 vaināyakādibhiścaiva kālanemipurogamaiḥ /
LiPur, 1, 46, 46.1 plakṣadvīpādivarṣeṣu śākadvīpāntikeṣu vai /
LiPur, 1, 49, 60.1 lakṣmyādyānāṃ bilvavane kakubhe kaśyapādayaḥ /
LiPur, 1, 49, 66.2 vane panasavṛkṣāṇāṃ saśukrā dānavādayaḥ //
LiPur, 1, 50, 19.1 ananteśādayastvevaṃ pratyekaṃ cāṇḍapālakāḥ /
LiPur, 1, 51, 15.2 brahmendraviṣṇusaṃkāśair aṇimādiguṇānvitaiḥ //
LiPur, 1, 53, 1.2 plakṣadvīpādidvīpeṣu sapta saptasu parvatāḥ /
LiPur, 1, 53, 52.1 gṛhiṇī prakṛtirdivyā prajāś ca mahadādayaḥ /
LiPur, 1, 53, 53.1 ādyantahīno bhagavānanantaḥ pumānpradhānapramukhāś ca sapta /
LiPur, 1, 55, 37.2 ete devādayaḥ sarve vasantyarke krameṇa tu //
LiPur, 1, 55, 38.2 dhātrādiviṣṇuparyantā devā dvādaśa kīrtitāḥ //
LiPur, 1, 56, 4.1 kramate śuklapakṣādau bhāskarātparamāsthitaḥ /
LiPur, 1, 56, 10.2 somasya kṛṣṇapakṣādau bhāskarābhimukhasya ca //
LiPur, 1, 56, 18.1 vṛddhikṣayau vai pakṣādau ṣoḍaśyāṃ śaśinaḥ smṛtau /
LiPur, 1, 59, 5.1 yathā devagṛhāṇīha sūryacandrādayo grahāḥ /
LiPur, 1, 59, 9.1 so'gniṃ sṛṣṭvātha lokādau pṛthivījalasaṃśritaḥ /
LiPur, 1, 59, 10.2 yaścāsau lokādau sūrye śuciragnistu sa smṛtaḥ //
LiPur, 1, 61, 13.1 kalpādau sampravṛttāni nirmitāni svayaṃbhuvā /
LiPur, 1, 61, 27.1 ghanatoyātmikā jñeyāḥ kalpādāveva nirmitāḥ /
LiPur, 1, 61, 49.1 ete tārā grahāścāpi boddhavyā bhārgavādayaḥ /
LiPur, 1, 61, 50.2 sarvagrahāṇāmeteṣāmādirāditya ucyate //
LiPur, 1, 61, 54.1 ahorātravibhāgānāmahaścādiḥ prakīrtitaḥ /
LiPur, 1, 61, 54.2 muhūrtānāṃ tathaivādirmuhūrto rudradaivataḥ //
LiPur, 1, 61, 55.1 kṣaṇaścāpi nimeṣādiḥ kālaḥ kālavidāṃ varāḥ /
LiPur, 1, 61, 55.2 śravaṇāntaṃ dhaniṣṭhādi yugaṃ syātpañcavārṣikam //
LiPur, 1, 61, 59.1 buddhipūrvaṃ bhagavatā kalpādau sampravartitaḥ /
LiPur, 1, 63, 42.1 eteṣāṃ putrapautrādivaṃśāś ca bahavaḥ smṛtāḥ /
LiPur, 1, 64, 100.1 aṇimādiguṇaiśvaryaṃ mayā vatsa parāśara /
LiPur, 1, 65, 60.2 svayaṃbhūḥ sarvakarmā ca ādirādikaro nidhiḥ //
LiPur, 1, 69, 65.2 putreṣveteṣu sarveṣu cārudeṣṇādayo hareḥ //
LiPur, 1, 70, 1.2 ādisargastvayā sūta sūcito na prakāśitaḥ /
LiPur, 1, 70, 11.1 dharmādīni ca rūpāṇi lokatattvārthahetavaḥ /
LiPur, 1, 70, 20.1 khyāyate tadguṇair vāpi jñānādibhir anekaśaḥ /
LiPur, 1, 70, 22.1 jñānādīni ca rūpāṇi bahukarmaphalāni ca /
LiPur, 1, 70, 26.2 bandhanādiparībhāvād īśvaraḥ procyate budhaiḥ //
LiPur, 1, 70, 41.2 śabdādīnāmavāptyarthaṃ buddhiyuktāni tāni vai //
LiPur, 1, 70, 52.2 mahādayo viśeṣāntā hyaṇḍamutpādayanti te //
LiPur, 1, 70, 81.2 brahmā ca rajasā yuktaḥ sargādau hi pravartate //
LiPur, 1, 70, 100.2 āditvād ādidevo'sāv ajātatvād ajaḥ smṛtaḥ //
LiPur, 1, 70, 123.2 akarotsa tanūmanyāṃ kalpādiṣu yathāpurā //
LiPur, 1, 70, 136.2 viśvakarmā vibhajate kalpādiṣu punaḥ punaḥ //
LiPur, 1, 70, 139.1 sasarja sṛṣṭiṃ tadrūpāṃ kalpādiṣu yathāpurā /
LiPur, 1, 70, 146.1 paśvādayaste vikhyātā utpathagrāhiṇo dvijāḥ /
LiPur, 1, 70, 163.1 viparyayeṇa bhūtādiraśaktyā ca vyavasthitaḥ /
LiPur, 1, 70, 190.1 dharmādayaḥ prathamajāḥ sarve te brahmaṇaḥ sutāḥ /
LiPur, 1, 70, 190.2 bhṛgvādayastu te sṛṣṭā navaite brahmavādinaḥ //
LiPur, 1, 70, 248.2 tejāṃsi ca sasarjādau kalpasya bhagavānprabhuḥ //
LiPur, 1, 70, 259.1 vedaśabdebhya evādau nirmame sa maheśvaraḥ /
LiPur, 1, 70, 274.1 prathamaḥ saṃprayogātmā kalpādau samapadyata /
LiPur, 1, 70, 339.2 śumbhādidaityahantrī ca mahāmahiṣamardinī //
LiPur, 1, 70, 348.1 yaḥ paṭhecchṛṇuyādvāpi ādisargakramaṃ śubham /
LiPur, 1, 71, 101.2 tvamādistvamanantaś ca anantaścākṣayaḥ prabhuḥ //
LiPur, 1, 71, 124.2 hārair vārijarāgādimaṇicitrais tathāṅgadaiḥ //
LiPur, 1, 71, 128.1 gaṅgādibhiḥ kṛttikādyaiḥ svāhayā ca viśeṣataḥ /
LiPur, 1, 71, 140.1 aho vidherbalaṃ ceti munayaḥ kaśyapādayaḥ /
LiPur, 1, 72, 45.3 mām apūjya jagatyasmin bhakṣyabhojyādibhiḥ śubhaiḥ //
LiPur, 1, 72, 48.1 bhakṣyabhojyādibhiścaiva uṇḍaraiścaiva modakaiḥ /
LiPur, 1, 72, 161.1 ādyantaśūnyāya ca saṃsthitāya tathā tv aśūnyāya ca liṅgine ca /
LiPur, 1, 72, 161.2 aliṅgine liṅgamayāya tubhyaṃ liṅgāya vedādimayāya sākṣāt //
LiPur, 1, 73, 8.2 pitaro munayaścāpi piśācāḥ kinnarādayaḥ //
LiPur, 1, 75, 3.1 śabdādiviṣayaṃ jñānaṃ jñānamityabhidhīyate /
LiPur, 1, 75, 16.1 nāsti vijñānināṃ śaucaṃ prāyaścittādi codanā /
LiPur, 1, 76, 37.2 tatra bhuktvā mahābhogānaṇimādiguṇairyutaḥ //
LiPur, 1, 77, 2.1 mṛdādiratnaparyantairdravyaiḥ kṛtvā śivālayam /
LiPur, 1, 77, 3.2 yasya bhakto'pi loke'smin putradāragṛhādibhiḥ /
LiPur, 1, 77, 29.1 kāṣṭheṣṭakādibhir martyaḥ śivaloke mahīyate /
LiPur, 1, 77, 31.1 saṃmārjanādibhir vāpi sarvānkāmānavāpnuyāt /
LiPur, 1, 77, 54.1 brahmahatyādibhiḥ pāpairmucyate nātra saṃśayaḥ /
LiPur, 1, 77, 73.2 śālipiṣṭādibhir vāpi padmamālikhya nirdhanaḥ //
LiPur, 1, 77, 75.1 ratnacūrṇādibhiścūrṇais tathā dvādaśamūrtibhiḥ /
LiPur, 1, 77, 88.2 varṇāni ca nyasetpatre rudraiḥ prāgādyanukramāt //
LiPur, 1, 77, 89.1 praṇavādinamo'ntāni sarvavarṇāni suvratāḥ /
LiPur, 1, 77, 89.2 sampūjyaivaṃ muniśreṣṭhā gandhapuṣpādibhiḥ kramāt //
LiPur, 1, 77, 95.2 iṣṭvā yajñairyathānyāyaṃ jyotiṣṭomādibhiḥ kramāt //
LiPur, 1, 77, 100.2 puṣpākṣatādibhiḥ pūjya sarvapāpaiḥ pramucyate //
LiPur, 1, 78, 26.2 sakṛtprasaṃgādyatitāpasānāṃ teṣāṃ na dūraḥ parameśalokaḥ //
LiPur, 1, 79, 23.1 vṛkṣāḥ puṣpādipatrādyair upayuktāḥ śivārcane /
LiPur, 1, 81, 9.2 caitramāsādi viprendrāḥ śivaliṅgavrataṃ caret //
LiPur, 1, 81, 37.1 tasmādetairyathālābhaṃ puṣpadhūpādibhiḥ śubhaiḥ /
LiPur, 1, 82, 16.2 naigameyādibhir divyaiścaturbhiḥ putrakairvṛtā //
LiPur, 1, 82, 19.2 lakṣmyādiśaktibhir nityaṃ namitā nandanandinī //
LiPur, 1, 82, 31.2 airāvatādibhir divyairdiggajaiś ca supūjitaḥ //
LiPur, 1, 82, 34.1 brahmādyādhoraṇair divyair yogapāśasamanvitaiḥ /
LiPur, 1, 82, 67.2 agniṣvāttā barhiṣadas tathā mātāmahādayaḥ //
LiPur, 1, 82, 87.1 vṛto nandādibhir nityaṃ mātṛbhir makhamardanaḥ /
LiPur, 1, 82, 102.2 upendrendrayamādīnāṃ devānāmaṅgarakṣakaḥ //
LiPur, 1, 82, 116.1 tasya rogā na bādhante vātapittādisaṃbhavāḥ /
LiPur, 1, 83, 11.2 aparāhṇe ca pitṛbhiḥ saṃdhyāyāṃ guhyakādibhiḥ //
LiPur, 1, 83, 16.1 bhūmiśayyāṃ ca māsānte paurṇamāsyāṃ ghṛtādibhiḥ /
LiPur, 1, 83, 30.1 paurṇamāsyāṃ bhavaṃ snāpya pañcagavyaghṛtādibhiḥ /
LiPur, 1, 83, 32.1 raktaśālyannamadhvā cādbhiḥ pūtaṃ ghṛtādibhiḥ /
LiPur, 1, 83, 49.2 yavānnena yathānyāyamājyakṣīrādibhiḥ samam //
LiPur, 1, 84, 1.3 naranāryādijantūnāṃ hitāya munisattamāḥ //
LiPur, 1, 84, 19.1 kṣamāhiṃsādiniyamaiḥ saṃyuktā brahmacāriṇī /
LiPur, 1, 84, 23.2 mārgaśīrṣakamāsādikārttikāntaṃ yathākramam //
LiPur, 1, 84, 36.2 haṃsena ca varāheṇa kṛtvā tāmrādibhiḥ śubhām //
LiPur, 1, 84, 40.1 gṛhopakaraṇaiścaiva musalolūkhalādibhiḥ /
LiPur, 1, 84, 40.2 dāsīdāsādibhiścaiva śayanairaśanādibhiḥ //
LiPur, 1, 84, 40.2 dāsīdāsādibhiścaiva śayanairaśanādibhiḥ //
LiPur, 1, 84, 41.2 devaṃ ghṛtādibhiḥ snāpya mahādevamumāpatim //
LiPur, 1, 84, 52.1 sarvadhānyasamāyuktaṃ sarvabījarasādibhiḥ /
LiPur, 1, 84, 54.1 vicitrairnṛtyageyaiś ca śaṅkhavīṇādibhis tathā /
LiPur, 1, 84, 57.2 indrādilokapālāṃś ca kṛtvā bhaktyā yathāvidhi //
LiPur, 1, 84, 67.1 hematāmrādibhiścaiva pratiṣṭhāpya vidhānataḥ /
LiPur, 1, 84, 71.1 mārgaśīrṣakamāsādikārtikāntaṃ pravartitam /
LiPur, 1, 84, 71.2 naranāryādijantūnāṃ hitāya munisattamāḥ //
LiPur, 1, 85, 12.2 daśa brahmā sasarjādau mānasānamitaujasaḥ //
LiPur, 1, 85, 19.2 dattavānakhilaṃ jñānamaṇimādiguṇāṣṭakam //
LiPur, 1, 85, 42.2 nakārādīni bījāni pañcabhūtātmakāni ca //
LiPur, 1, 85, 57.1 utpattyāditribhedena vakṣyate te varānane /
LiPur, 1, 85, 58.2 mūrdhādipādaparyantamutpattinyāsa ucyate //
LiPur, 1, 85, 59.1 pādādimūrdhaparyantaṃ saṃhāro bhavati priye /
LiPur, 1, 85, 62.2 aṅguṣṭhādikaniṣṭhāntaṃ nyasyate hastayor dvayoḥ //
LiPur, 1, 85, 68.1 aṅgulīnāṃ ca sarveṣāṃ tathā cādyantaparvasu /
LiPur, 1, 85, 69.1 utpattyāditribhedena nyasedāśramataḥ kramāt /
LiPur, 1, 85, 72.2 kaṇṭhe caiva nyasedeva praṇavāditribhedataḥ //
LiPur, 1, 85, 73.2 pūrvādi cordhvaparyantaṃ nakārādi yathākramam //
LiPur, 1, 85, 73.2 pūrvādi cordhvaparyantaṃ nakārādi yathākramam //
LiPur, 1, 85, 77.2 āgneyādiṣu koṇeṣu caturṣvapi yathākramam //
LiPur, 1, 85, 148.2 nāvaroheta kūpādiṃ nāroheduccapādapān //
LiPur, 1, 85, 158.2 eteṣāṃ saṃbhave vāpi kuryātsūryādidarśanam //
LiPur, 1, 86, 23.1 vicārataḥ satāṃ duḥkhaṃ strīsaṃsargādibhir dvijāḥ /
LiPur, 1, 86, 33.2 ādau madhye tathā cānte sarvalokeṣu sarvadā //
LiPur, 1, 86, 37.2 svarge'pyevaṃ muniśreṣṭhā hyaviśuddhakṣayādibhiḥ //
LiPur, 1, 86, 38.1 rogair nānāvidhair grastā rāgadveṣabhayādibhiḥ /
LiPur, 1, 86, 39.2 duḥkhābhilāṣaniṣṭhānāṃ duḥkhabhogādisaṃpadām //
LiPur, 1, 86, 44.2 sthānābhimānināṃ caiva manvādīnāṃ ca suvratāḥ //
LiPur, 1, 86, 101.2 rāgadveṣānṛtakrodhaṃ kāmatṛṣṇādibhiḥ sadā //
LiPur, 1, 86, 119.2 dhyānaṃ nirviṣayaṃ proktam ādau saviṣayaṃ tathā //
LiPur, 1, 86, 139.1 vyomādīni ca bhūtāni naiveha paramārthataḥ /
LiPur, 1, 88, 1.3 aṇimādiguṇopetā bhavantyeveha yoginaḥ /
LiPur, 1, 88, 7.2 tasyāṇimādayo viprā nānyathā karmakoṭibhiḥ //
LiPur, 1, 88, 69.2 ityevaṃ hi manuṣyādiḥ saṃsāraḥ sthāvarāntikaḥ //
LiPur, 1, 88, 70.2 sāttvikaścāpi saṃsāro brahmādiḥ parikīrtitaḥ //
LiPur, 1, 88, 94.1 iti śrīliṅgamahāpurāṇe pūrvabhāge 'ṇimādyaṣṭasiddhitriguṇasaṃsāraprāgnau homādivarṇanaṃ nāmāṣṭāśītitamo 'dhyāyaḥ //
LiPur, 1, 89, 10.1 athavā pūjayecchaṃbhuṃ ghṛtasnānādivistaraiḥ /
LiPur, 1, 89, 17.2 phalamūlādi pakvaṃ vā kaṇapiṇyākasaktavaḥ //
LiPur, 1, 89, 20.1 jarāmaraṇagarbhebhyo bhītasya narakādiṣu /
LiPur, 1, 89, 36.2 viṣagrahaviḍambādīn varjayet sarvayatnataḥ //
LiPur, 1, 89, 61.1 tṛṇakāṣṭhādivastūnāṃ śubhenābhyukṣaṇaṃ smṛtam /
LiPur, 1, 89, 65.1 śākamūlaphalādīnāṃ dhānyavacchuddhiriṣyate /
LiPur, 1, 89, 72.2 ṣṭhīvitvādhyayanādau ca śucirapyācametpunaḥ //
LiPur, 1, 89, 74.2 sūkaraṃ caiva kākādi śvānamuṣṭraṃ kharaṃ tathā //
LiPur, 1, 89, 96.2 śākadvīpādiṣu prokto dharmo vai bhārate yathā //
LiPur, 1, 89, 97.2 saivārtavakṛtād doṣād rāgadveṣādibhir nṛṇām //
LiPur, 1, 89, 98.1 maithunātkāmato viprāstathaiva paruṣādibhiḥ /
LiPur, 1, 89, 99.1 oṣadhyaś ca rajodoṣāḥ strīṇāṃ rāgādibhir nṛṇām /
LiPur, 1, 92, 12.1 praphullanānāvidhagulmaśobhitaṃ latāpratānādimanoharaṃ bahiḥ /
LiPur, 1, 92, 15.2 kvacicca mattālikulākulīkṛtaṃ madākulābhir bhramarāṅganādibhiḥ //
LiPur, 1, 92, 44.2 brahmādayo vijānanti ye ca siddhā mumukṣavaḥ //
LiPur, 1, 92, 178.1 bherīmṛdaṅgamurajatimirāpaṭahādibhiḥ /
LiPur, 1, 94, 9.2 kalpādiṣu yathāpūrvaṃ praviśya ca rasātalam //
LiPur, 1, 94, 17.2 nihitā rasātalagatā vasuṃdharā tava pṛṣṭhataḥ sakalatārakādayaḥ //
LiPur, 1, 95, 11.2 durlaṅghyāṃ cātmano dṛṣṭvā śakrādibhir api svayam //
LiPur, 1, 95, 27.2 bhavānādirbhavānanto bhavāneva vayaṃ vibho //
LiPur, 1, 95, 32.2 tato brahmādayastūrṇaṃ saṃstūya parameśvaram //
LiPur, 1, 95, 55.2 kālakūṭādivapuṣā trāhi naḥ śaraṇāgatān //
LiPur, 1, 96, 30.2 madaṃśāḥ śaktisampannā brahmaśakrādayaḥ surāḥ //
LiPur, 1, 96, 53.2 tvadādistambaparyantaṃ rudraśaktivijṛmbhitam //
LiPur, 1, 96, 66.1 paśyatāṃ sarvadevānāṃ jayaśabdādimaṅgalaiḥ /
LiPur, 1, 96, 99.2 atha brahmādayaḥ sarve vīrabhadra tvayā dṛśā /
LiPur, 1, 96, 108.1 brahmaviṣṇvindracandrādi vayaṃ ca pramukhāḥ surāḥ /
LiPur, 1, 96, 120.2 viṣagrahakṣayakaraṃ putrapautrādivardhanam //
LiPur, 1, 96, 122.2 vāñchāsiddhipradaṃ caiva ṛddhiprajñādisādhanam //
LiPur, 1, 97, 24.1 indrāgniyamavitteśavāyuvārīśvarādayaḥ /
LiPur, 1, 97, 29.1 airāvatādayo nāgāḥ kṣiptāḥ sindhujalopari /
LiPur, 1, 98, 26.1 agnau ca nāmabhir devaṃ bhavādyaiḥ samidādibhiḥ /
LiPur, 1, 98, 30.1 sarvajñaḥ sarvadevādigiridhanvā jaṭādharaḥ /
LiPur, 1, 98, 37.1 anādimadhyanidhano giriśo giribāndhavaḥ /
LiPur, 1, 98, 60.1 lokapālo 'ntarhitātmā kalpādiḥ kamalekṣaṇaḥ /
LiPur, 1, 98, 72.1 yugādikṛd yugāvarto gaṃbhīro vṛṣavāhanaḥ /
LiPur, 1, 98, 86.2 janano janajanmādiḥ prītimānnītimānnayaḥ //
LiPur, 1, 98, 118.1 devādidevo devarṣidevāsuravarapradaḥ /
LiPur, 1, 100, 23.1 jaghāna bhagavān rudraḥ khaḍgamuṣṭyādisāyakaiḥ /
LiPur, 1, 102, 20.2 samudrāś ca nadā vedā mantrāḥ stotrādayaḥ kṣaṇāḥ //
LiPur, 1, 102, 21.1 nāgāś ca parvatāḥ sarve yajñāḥ sūryādayo grahāḥ /
LiPur, 1, 103, 33.2 brahmendraviṣṇusaṃkāśā aṇimādiguṇairvṛtāḥ //
LiPur, 1, 103, 65.2 sūryādayaḥ samabhyarcya tuṣṭuvurvṛṣabhadhvajam //
LiPur, 1, 104, 9.2 kṛtādibhedakālāya kālavegāya te namaḥ //
LiPur, 1, 104, 10.1 kālāgnirudrarūpāya dharmādyaṣṭapadāya ca /
LiPur, 1, 104, 16.2 kādipañcakahastāya cādihastāya te namaḥ //
LiPur, 1, 104, 17.1 ṭādipādāya rudrāya tādipādāya te namaḥ /
LiPur, 1, 104, 25.2 ādimadhyāntaśūnyāya citsaṃsthāya namonamaḥ //
LiPur, 1, 105, 5.1 suretarādibhiḥ sadā hyavighnamarthito bhavān /
LiPur, 1, 105, 24.2 sampūjya sarvasiddhyarthaṃ bhakṣyabhojyādibhiḥ śubhaiḥ //
LiPur, 1, 107, 51.2 dadhyāderarṇavaṃ caiva ghṛtodārṇavameva ca //
LiPur, 1, 108, 7.2 tamagniriti viprendrā vāyurityādibhiḥ kramāt //
LiPur, 2, 1, 36.2 kauśikādīn dvijānadya vāsayadhvaṃ yathāsukham //
LiPur, 2, 1, 40.1 kauśikādīṃstato dṛṣṭvā brahmā lokapitāmahaḥ /
LiPur, 2, 1, 42.2 kauśikādīnsamādāya munīn devaiḥ samāvṛtaḥ //
LiPur, 2, 1, 65.1 dīpamālādibhirnityamabhyarcya satataṃ hi mām /
LiPur, 2, 1, 71.1 brahmādīṃstarjayantaste munīndevānsamantataḥ /
LiPur, 2, 3, 16.1 brahmādayaḥ surāḥ sarve nirastāḥ sthānato 'cyutāḥ /
LiPur, 2, 3, 34.1 tadarcanādi sakalaṃ nirdhūya ca samantataḥ /
LiPur, 2, 3, 40.1 harimitre kṛtaṃ pāpaṃ vāsudevārcanādiṣu /
LiPur, 2, 3, 61.2 na kuñcitena gūḍhena nityaṃ prāvaraṇādibhiḥ //
LiPur, 2, 3, 68.1 tataḥ samastasampanno gītaprastārakādiṣu /
LiPur, 2, 3, 68.2 vipañcyādiṣu sampannaḥ sarvasvaravibhāgavit //
LiPur, 2, 4, 8.2 praṇāmādi karotyevaṃ vāsudeve yathā tathā //
LiPur, 2, 4, 10.2 gandhapuṣpādi kiṃ sarvaṃ śirasā yo hi dhārayet //
LiPur, 2, 5, 10.1 gandhādipeṣaṇaṃ caiva dhūpadravyādikaṃ tathā /
LiPur, 2, 5, 10.2 bhūmerālepanādīni haviṣāṃ pacanaṃ tathā //
LiPur, 2, 5, 13.1 arcayāmāsa govindaṃ gandhapuṣpādibhiḥ śuciḥ /
LiPur, 2, 5, 34.1 tvamādistvamanādistvamanantaḥ pūruṣaḥ prabhuḥ /
LiPur, 2, 5, 46.1 brāhmaṇādīṃśca varṇāṃśca svasvakarmaṇy ayojayat /
LiPur, 2, 5, 50.1 nāsasyā nātṛṇā bhūmirna durbhikṣādibhiryutā /
LiPur, 2, 6, 23.2 vaiśyāḥ śūdrāśca ye nityaṃ teṣāṃ dhanagṛhādiṣu /
LiPur, 2, 6, 38.1 vedaghoṣo na yatrāsti gurupūjādayo na ca /
LiPur, 2, 6, 47.1 agastyārkādayo vāpi bandhujīvo gṛheṣu vai /
LiPur, 2, 7, 1.2 kiṃ japānmucyate jantuḥ sarvalokabhayādibhiḥ /
LiPur, 2, 7, 26.2 tataḥ samāpya taṃ yajñamaitareyo dhanādibhiḥ //
LiPur, 2, 8, 7.2 japtvā mucyeta vai vipro brahmahatyādibhiḥ kṣaṇāt //
LiPur, 2, 9, 20.2 brahmādistambaparyantaṃ paśūnbaddhvā maheśvaraḥ //
LiPur, 2, 9, 24.2 vācikaṃ bhajanaṃ dhīrāḥ praṇavādijapaṃ viduḥ //
LiPur, 2, 9, 25.1 kāyikaṃ bhajanaṃ sadbhiḥ prāṇāyāmādi kathyate /
LiPur, 2, 9, 46.2 upadeṣṭā sa evādau kālāvacchedavartinām //
LiPur, 2, 9, 50.2 śivarudrādiśabdānāṃ praṇavo'pi paraḥ smṛtaḥ //
LiPur, 2, 9, 55.1 kṛtvauṃkāraṃ pradīpaṃ mṛgaya gṛhapatiṃ sūkṣmam ādyantarasthaṃ saṃyamya dvāravāsaṃ pavanapaṭutaraṃ nāyakaṃ cendriyāṇām /
LiPur, 2, 10, 11.2 brahmādīnāṃ tṛṇāntaṃ hi dehināṃ dehasaṃgatim //
LiPur, 2, 10, 17.1 karoti pāṇirādānaṃ na gatyādi kadācana /
LiPur, 2, 10, 18.1 vihāraṃ kurute pādo notsargādi kadācana /
LiPur, 2, 10, 22.1 nirdeśena śivasyaiva bhedaiḥ prāṇādibhirnijaiḥ /
LiPur, 2, 10, 23.2 lokayātrāṃ vahatyeva bhedaiḥ svairāvahādibhiḥ //
LiPur, 2, 11, 37.1 brahmādayaḥ surāḥ sarve rājānaśca maharddhikāḥ /
LiPur, 2, 12, 10.2 dharmaṃ vitanvate loke sasyapākādikāraṇam //
LiPur, 2, 13, 19.1 śarīriṇāṃ śarīreṣu kaṭhinaṃ koṅkaṇādivat /
LiPur, 2, 13, 24.2 cakṣurādigataṃ tejo yaccharīrasthamaṅginām //
LiPur, 2, 14, 8.2 buddheḥ sā mūrtirityuktā dharmādyaṣṭāṅgasaṃyutā //
LiPur, 2, 16, 28.1 tāni tasmādananyāni suvarṇakaṭakādivat /
LiPur, 2, 18, 4.1 tvamādau ca tathā bhūto bhūrbhuvaḥ svastathaiva ca /
LiPur, 2, 18, 16.2 brahmā hariśca bhagavānādyantaṃ nopalabdhavān //
LiPur, 2, 18, 47.2 vāyavaḥ pañca śudhyatāṃ vāṅmanaścaraṇādayaḥ //
LiPur, 2, 18, 50.2 bhūtāni caiva śudhyantāṃ dehe medādayastathā //
LiPur, 2, 19, 4.1 strīśūdrāṇāṃ kathaṃ vāpi kuṇḍagolādināṃ tu vā /
LiPur, 2, 19, 31.1 somādivṛndaṃ ca yathākrameṇa sampūjya mantrairvihitakrameṇa /
LiPur, 2, 19, 32.1 indrādidevāṃśca tatheśvarāṃśca nārāyaṇaṃ padmajamādidevam /
LiPur, 2, 19, 32.2 prāgādyadhordhvaṃ ca yathākrameṇa vajrādipadmaṃ ca tathā smarāmi //
LiPur, 2, 19, 32.2 prāgādyadhordhvaṃ ca yathākrameṇa vajrādipadmaṃ ca tathā smarāmi //
LiPur, 2, 20, 2.2 strīṇāṃ naivādhikāro 'sti pūjādiṣu na saṃśayaḥ //
LiPur, 2, 20, 10.1 arthadeśādisaṃyuktaṃ gūḍhamajñānaninditam /
LiPur, 2, 20, 12.1 snānayogādayo vāpi śrotuṃ kautūhalaṃ hi naḥ /
LiPur, 2, 20, 15.2 stutinindādirahitaṃ sadyaḥ pratyayakārakam //
LiPur, 2, 20, 17.1 kathaṃ pūjādayaḥ śaṃbhordharmakāmārthamuktaye /
LiPur, 2, 20, 48.2 pṛthivyādīni bhūtāni āviśanti ca bhauvane //
LiPur, 2, 20, 51.1 puruṣādiviriñcyantamunmanatvaṃ parātparam /
LiPur, 2, 21, 1.2 parīkṣya bhūmiṃ vidhivadgandhavarṇarasādibhiḥ /
LiPur, 2, 21, 8.1 vāmadevādibhiḥ sārdhaṃ dvandvanyāyena vinyaset /
LiPur, 2, 21, 50.2 sadyādibhistu śāntyantaṃ caturbhiḥ kalayā pṛthak //
LiPur, 2, 21, 55.1 jayādisviṣṭaparyantam agnikāryaṃ krameṇa tu /
LiPur, 2, 21, 56.1 bhūtāni brahmabhirvāpi maunī bījādibhistathā /
LiPur, 2, 21, 71.2 viṣuveṇa tu yogena nivṛttyādi śivāntikam //
LiPur, 2, 22, 1.2 snānayāgādikarmāṇi kṛtvā vai bhāskarasya ca /
LiPur, 2, 22, 8.4 satyam akṣaram ityuktaṃ praṇavādinamo'ntakam //
LiPur, 2, 22, 11.2 vedādibhiḥ prabhūtādyaṃ praṇavena ca madhyamam //
LiPur, 2, 22, 12.2 etaiḥ śṛṅgādibhiḥ pātraiḥ svātmānam abhiṣecayet //
LiPur, 2, 22, 41.2 āgneyyādiṣu koṇeṣu madhyamāntaṃ hṛdā nyaset //
LiPur, 2, 22, 50.1 dīpadhūpādinaivedyaṃ mukhavāsādir eva ca /
LiPur, 2, 22, 50.1 dīpadhūpādinaivedyaṃ mukhavāsādir eva ca /
LiPur, 2, 22, 52.1 netrāntaṃ vidhinābhyarcya praṇavādinamo'ntakam /
LiPur, 2, 22, 61.1 svaiḥ svair bhāvaiḥ svanāmnā ca praṇavādinamo'ntakam /
LiPur, 2, 22, 72.2 bāṣkalenaiva sampūjya gandhapuṣpādibhiḥ kramāt //
LiPur, 2, 22, 76.2 jayādisviṣṭaparyantam idhmaprakṣepameva ca //
LiPur, 2, 22, 82.1 putrapautrādimitraiśca bāndhavaiś ca samantataḥ /
LiPur, 2, 23, 3.2 gandhādivāsitakaro mahāmudrāṃ pravinyaset //
LiPur, 2, 23, 13.2 śaktibhūtāni ca tathā hṛdayādīni suvrata //
LiPur, 2, 23, 20.3 satyam akṣaram ity uktaṃ praṇavādinamo'ntakam //
LiPur, 2, 23, 23.2 vedādibhiḥ prabhūtādyaṃ praṇavena tu madhyamam //
LiPur, 2, 24, 2.1 athobhau candanacarcitau hastau vauṣaḍantenādyañjaliṃ kṛtvā mūrtividyāśivādīni japtvā aṅguṣṭhādikaniṣṭhikānta īśānādyaṃ kaniṣṭhikādimadhyamāntaṃ hṛdayāditṛtīyāntaṃ turīyamaṅguṣṭhenānāmikayā pañcamaṃ taladvayena ṣaṣṭhaṃ tarjanyaṅguṣṭhābhyāṃ nārācāstraprayogeṇa punarapi mūlaṃ japtvā turīyenāvaguṇṭhya śivahastam ityucyate //
LiPur, 2, 24, 2.1 athobhau candanacarcitau hastau vauṣaḍantenādyañjaliṃ kṛtvā mūrtividyāśivādīni japtvā aṅguṣṭhādikaniṣṭhikānta īśānādyaṃ kaniṣṭhikādimadhyamāntaṃ hṛdayāditṛtīyāntaṃ turīyamaṅguṣṭhenānāmikayā pañcamaṃ taladvayena ṣaṣṭhaṃ tarjanyaṅguṣṭhābhyāṃ nārācāstraprayogeṇa punarapi mūlaṃ japtvā turīyenāvaguṇṭhya śivahastam ityucyate //
LiPur, 2, 24, 2.1 athobhau candanacarcitau hastau vauṣaḍantenādyañjaliṃ kṛtvā mūrtividyāśivādīni japtvā aṅguṣṭhādikaniṣṭhikānta īśānādyaṃ kaniṣṭhikādimadhyamāntaṃ hṛdayāditṛtīyāntaṃ turīyamaṅguṣṭhenānāmikayā pañcamaṃ taladvayena ṣaṣṭhaṃ tarjanyaṅguṣṭhābhyāṃ nārācāstraprayogeṇa punarapi mūlaṃ japtvā turīyenāvaguṇṭhya śivahastam ityucyate //
LiPur, 2, 24, 2.1 athobhau candanacarcitau hastau vauṣaḍantenādyañjaliṃ kṛtvā mūrtividyāśivādīni japtvā aṅguṣṭhādikaniṣṭhikānta īśānādyaṃ kaniṣṭhikādimadhyamāntaṃ hṛdayāditṛtīyāntaṃ turīyamaṅguṣṭhenānāmikayā pañcamaṃ taladvayena ṣaṣṭhaṃ tarjanyaṅguṣṭhābhyāṃ nārācāstraprayogeṇa punarapi mūlaṃ japtvā turīyenāvaguṇṭhya śivahastam ityucyate //
LiPur, 2, 24, 2.1 athobhau candanacarcitau hastau vauṣaḍantenādyañjaliṃ kṛtvā mūrtividyāśivādīni japtvā aṅguṣṭhādikaniṣṭhikānta īśānādyaṃ kaniṣṭhikādimadhyamāntaṃ hṛdayāditṛtīyāntaṃ turīyamaṅguṣṭhenānāmikayā pañcamaṃ taladvayena ṣaṣṭhaṃ tarjanyaṅguṣṭhābhyāṃ nārācāstraprayogeṇa punarapi mūlaṃ japtvā turīyenāvaguṇṭhya śivahastam ityucyate //
LiPur, 2, 24, 12.1 evaṃ kṣāntātītādinivṛttiparyantaṃ pūrvavatkṛtvā praṇavena tattvatrayakam anudhyāya ātmānaṃ dīpaśikhākāraṃ puryaṣṭakasahitaṃ trayātītaṃ śaktikṣobheṇāmṛtadhārāṃ suṣumṇāyāṃ dhyātvā //
LiPur, 2, 24, 13.1 śāntyatītādinivṛttiparyantānāṃ cāntarnādabindvakārokāramakārāntaṃ śivaṃ sadāśivaṃ rudraviṣṇubrahmāntaṃ sṛṣṭikrameṇāmṛtīkaraṇaṃ brahmanyāsaṃ kṛtvā pañcavaktreṣu pañcadaśanayanaṃ vinyasya mūlena pādādikeśāntaṃ mahāmudrāmapi baddhvā śivo'hamiti dhyātvā śaktyādīni vinyasya hṛdi śaktyā bījāṅkurānantarāt sasuṣirasūtrakaṇṭakapatrakesaradharmajñānavairāgyaiśvaryasūryasomāgnivāmājyeṣṭhāraudrīkālīkalavikaraṇībalavikaraṇībalapramathanīsarvabhūtadamanīḥ kesareṣu karṇikāyāṃ manonmanīmapi dhyātvā //
LiPur, 2, 24, 13.1 śāntyatītādinivṛttiparyantānāṃ cāntarnādabindvakārokāramakārāntaṃ śivaṃ sadāśivaṃ rudraviṣṇubrahmāntaṃ sṛṣṭikrameṇāmṛtīkaraṇaṃ brahmanyāsaṃ kṛtvā pañcavaktreṣu pañcadaśanayanaṃ vinyasya mūlena pādādikeśāntaṃ mahāmudrāmapi baddhvā śivo'hamiti dhyātvā śaktyādīni vinyasya hṛdi śaktyā bījāṅkurānantarāt sasuṣirasūtrakaṇṭakapatrakesaradharmajñānavairāgyaiśvaryasūryasomāgnivāmājyeṣṭhāraudrīkālīkalavikaraṇībalavikaraṇībalapramathanīsarvabhūtadamanīḥ kesareṣu karṇikāyāṃ manonmanīmapi dhyātvā //
LiPur, 2, 24, 13.1 śāntyatītādinivṛttiparyantānāṃ cāntarnādabindvakārokāramakārāntaṃ śivaṃ sadāśivaṃ rudraviṣṇubrahmāntaṃ sṛṣṭikrameṇāmṛtīkaraṇaṃ brahmanyāsaṃ kṛtvā pañcavaktreṣu pañcadaśanayanaṃ vinyasya mūlena pādādikeśāntaṃ mahāmudrāmapi baddhvā śivo'hamiti dhyātvā śaktyādīni vinyasya hṛdi śaktyā bījāṅkurānantarāt sasuṣirasūtrakaṇṭakapatrakesaradharmajñānavairāgyaiśvaryasūryasomāgnivāmājyeṣṭhāraudrīkālīkalavikaraṇībalavikaraṇībalapramathanīsarvabhūtadamanīḥ kesareṣu karṇikāyāṃ manonmanīmapi dhyātvā //
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
LiPur, 2, 24, 17.1 pañcāmṛtapañcagavyādīni brahmāṅgamūlādyair abhimantrayet //
LiPur, 2, 24, 19.1 arghyodakamagre hṛdā gandham ādāyāstreṇa viśodhya pūjāprabhṛtikaraṇaṃ rakṣāntaṃ kṛtvaivaṃ dravyaśuddhiṃ pūjāsamarpaṇāntaṃ maunamāsthāya puṣpāñjaliṃ dattvā sarvamantrāṇi praṇavādinamo'ntājjapitvā puṣpāñjaliṃ tyajenmantraśuddhirittham //
LiPur, 2, 24, 20.1 agre sāmānyārghyapātraṃ payasāpūrya gandhapuṣpādinā saṃhitayābhimantrya dhenumudrāṃ dattvā kavacenāvaguṇṭhyāstreṇa rakṣayet /
LiPur, 2, 24, 21.1 āsanaṃ kūrmaśilāyāṃ bījāṅkuraṃ tadupari brahmaśilāyām anantanālasuṣire sūtrapatrakaṇṭakakarṇikākesaradharmajñānavairāgyaiśvaryasūryasomāgnikesaraśaktiṃ manonmanīṃ karṇikāyāṃ manonmanenānantāsanāyeti samāsenāsanaṃ parikalpya tadupari nivṛttyādikalāmayaṃ ṣaḍvidhasahitaṃ karmakalāṅgadehaṃ sadāśivaṃ bhāvayet //
LiPur, 2, 24, 22.1 ubhābhyāṃ sapuṣpābhyāṃ hastābhyāmaṅguṣṭhena puṣpamāpīḍya āvāhanamudrayā śanaiḥśanaiḥ hṛdayādimastakāntam āropya hṛdā saha mūlaṃ plutam uccārya sadyena bindusthānādabhyadhikaṃ dīpaśikhākāraṃ sarvatomukhahastaṃ vyāpyavyāpakam āvāhya sthāpayet //
LiPur, 2, 24, 23.1 pūrvahṛdā śivaśaktisamavāyena paramīkaraṇam amṛtīkaraṇaṃ hṛdayādimūlena sadyenāvāhanaṃ hṛdā mūlopari aghoreṇa saṃnirodhaṃ hṛdā mūlopari puruṣeṇa sānnidhyaṃ hṛdā mūlena īśānena pūjayediti upadeśaḥ //
LiPur, 2, 24, 26.1 puṣpāñjaliṃ dattvā punar dhūpācamanīyaṃ ṣaṣṭhena puṣpāvasaraṇaṃ visarjanaṃ mantrodakena mūlena saṃsnāpya sarvadravyābhiṣekamīśānena pratidravyamaṣṭapuṣpaṃ dattvaivamarghyaṃ ca gandhapuṣpadhūpācamanīyaṃ phaḍantāstreṇa pūjāpasaraṇaṃ śuddhodakena mūlena saṃsnāpya piṣṭāmalakādibhiḥ //
LiPur, 2, 24, 27.1 uṣṇodakena haridrādyena liṅgamūrtiṃ pīṭhasahitāṃ viśodhya gandhodakahiraṇyodakamantrodakena rudrādhyāyaṃ paṭhamānaḥ nīlarudratvaritarudrapañcabrahmādibhiḥ namaḥ śivāyeti snāpayet //
LiPur, 2, 24, 31.1 evaṃ susnāpyārghyaṃ ca dattvā saṃmṛjya vastreṇa gandhapuṣpavastrālaṅkārādīṃśca mūlena dadyāt //
LiPur, 2, 24, 32.1 dhūpācamanīyadīpanaivedyādīṃśca mūlena pradhānenopari pūjanaṃ pavitrīkaraṇamityuktam //
LiPur, 2, 24, 33.1 ārārtidīpādīṃścaiva dhenumudrāmudritāni kavacenāvaguṇṭhitāni ṣaṣṭhena rakṣitāni liṅge ca liṅgasyādhaḥ sādhāraṇaṃ ca darśayet //
LiPur, 2, 24, 35.2 daśāṃśaṃ brahmāṅgajapasamarpaṇam ātmanivedanastutinamaskārādayaśca gurupūjā ca pūrvato dakṣiṇe vināyakasya //
LiPur, 2, 24, 36.1 ādau cānte ca saṃpūjyo vighneśo jagadīśvaraḥ /
LiPur, 2, 25, 10.2 paristīrya vidhānena prāgādyevamanukramāt //
LiPur, 2, 25, 39.2 abhicārādikāryeṣu kuryātkṛṣṇāyasena tu //
LiPur, 2, 25, 47.2 abhicārādikāryeṣu śivāgnyādhānavarjitam //
LiPur, 2, 25, 54.1 laukikāgnau mahābhāga mohanoccāṭanādayaḥ /
LiPur, 2, 25, 57.1 oṃ bahurūpāyai madhyajihvāyai anekavarṇāyai dakṣiṇottaramadhyagāyai śāntipauṣṭikamokṣādiphalapradāyai svāhā //
LiPur, 2, 25, 76.1 indrādilokapālāṃśca pūjayet //
LiPur, 2, 25, 78.1 vāgīśvaravāgīśvarīpūjādyenam udvāsya hutaṃ visarjayet //
LiPur, 2, 25, 79.1 sraksruvasaṃskāramatho nirīkṣaṇaprokṣaṇatāḍanābhyukṣaṇādīni pūrvavat sraksruvaṃ ca hastadvaye gṛhītvā saṃsthāpanamādyena tāḍanamapi sruksruvopari darbhānulekhanamūlamadhyamāgreṇa tritvena srukśaktiṃ sruvamapi śaṃbhuṃ dakṣiṇapārśve kuśopari śaktaye namaḥ śaṃbhave namaḥ //
LiPur, 2, 25, 82.1 punarājyasaṃskāraḥ pūrvam evoktaḥ nirīkṣaṇaprokṣaṇatāḍanābhyukṣaṇādīni pūrvavat //
LiPur, 2, 25, 85.1 punardarbhān gṛhītvā kīṭakādi nirīkṣyārghyeṇa saṃprokṣya darbhānagnau nidhāya ityavadyotanam //
LiPur, 2, 25, 90.1 ājyena srugvadanena cakrābhidhāraṇaṃ śaktibījādīśānamūrtaye svāhā /
LiPur, 2, 25, 95.1 garbhādhānādikāryeṣu vahneḥ pratyekamavyaya /
LiPur, 2, 25, 104.2 īśānādikrameṇaiva śaktibījakrameṇa ca //
LiPur, 2, 26, 14.1 vāmādibhiśca sahite manonmanyāpyadhiṣṭhite /
LiPur, 2, 26, 22.2 aṣṭapuṣpādi gandhādi pūjāstutinivedanam //
LiPur, 2, 26, 22.2 aṣṭapuṣpādi gandhādi pūjāstutinivedanam //
LiPur, 2, 26, 24.3 naivedyaṃ mukhavāsādi nivedyaṃ vai yathāvidhi //
LiPur, 2, 26, 26.1 evaṃ saṃkṣepataḥ proktamaghorārcādi suvrata /
LiPur, 2, 27, 21.2 āgneyādiṣu koṇeṣu sthāpayetpraṇavena tu //
LiPur, 2, 27, 22.1 avyaktādīni vai dikṣu gātrākāreṇa vai nyaset /
LiPur, 2, 27, 23.1 sitaraktahiraṇyābhakṛṣṇā dharmādayaḥ kramāt /
LiPur, 2, 27, 26.1 vāmādayaḥ krameṇaiva prāgādyāḥ kesareṣu vai /
LiPur, 2, 27, 27.2 vāmadevādibhiḥ sārdhaṃ praṇavenaiva vinyaset //
LiPur, 2, 27, 34.2 kalpayecchālinīvāragodhūmaiśca yavādibhiḥ //
LiPur, 2, 27, 37.1 taṇḍulānāṃ tadardhaṃ syāttadardhaṃ ca yavādayaḥ /
LiPur, 2, 28, 15.2 tulādirohaṇādyāni śṛṇu tāni yathātatham //
LiPur, 2, 28, 16.1 grahaṇādiṣu kāleṣu śubhadeśeṣu śobhanam /
LiPur, 2, 28, 24.2 tulāstaṃbhadrumāścātra bilvādīni viśeṣataḥ //
LiPur, 2, 28, 55.2 svaśākhāgnimukhenaiva jayādipratisaṃyutam //
LiPur, 2, 28, 59.10 caruṇā ca tathājyasya śakrādīnāṃ ca homayet //
LiPur, 2, 28, 60.1 vajrādīnāṃ ca hotavyaṃ sahasrārdhaṃ tataḥ kramāt /
LiPur, 2, 28, 64.2 madhye devyā samaṃ jñeyamindrādigaṇasaṃvṛtam //
LiPur, 2, 28, 76.1 svastirityādibhiścādāvante caiva viśeṣataḥ /
LiPur, 2, 28, 77.1 jayamaṅgalaśabdādibrahmaghoṣaiḥ suśobhanaiḥ /
LiPur, 2, 28, 77.2 nṛtyavādyādibhirgītaiḥ sarvaśobhāsamanvitaiḥ //
LiPur, 2, 29, 12.1 annaprāśanake vidvān bhojayetpāyasādibhiḥ /
LiPur, 2, 30, 7.2 sadyādīni pravinyasya pūjayedvidhipūrvakam //
LiPur, 2, 30, 11.1 śivārcanā ca kartavyā sahasrakalaśādibhiḥ /
LiPur, 2, 31, 4.2 ārādhya vidhivaddevaṃ vāmādīni prapūjayet //
LiPur, 2, 31, 6.2 tān abhyarcya vidhānena gandhapuṣpādibhiḥ kramāt //
LiPur, 2, 35, 10.2 śivapūjā prakartavyā liṅgaṃ snāpya ghṛtādibhiḥ //
LiPur, 2, 37, 4.2 tamārādhya vidhānena gandhapuṣpādibhiḥ kramāt //
LiPur, 2, 37, 5.2 tānabhyarcya vidhānena gandhapuṣpādibhiḥ kramāt //
LiPur, 2, 37, 15.1 mūrtyādīnāṃ ca vā deyaṃ yathāvibhavavistaram /
LiPur, 2, 44, 3.1 mantrābhyāṃ vidhinoktābhyāṃ praṇavādisamantrakam /
LiPur, 2, 44, 9.1 śivārcanā ca kartavyā snapanādi yathākramam //
LiPur, 2, 45, 8.1 parīkṣya bhūmiṃ vidhivadgandhavarṇarasādibhiḥ /
LiPur, 2, 45, 12.1 sampūjya sthaṇḍile vahnau homayetsamidādibhiḥ /
LiPur, 2, 45, 72.2 prāṇādibhiśca juhuyād ghṛtenaiva tu kevalam //
LiPur, 2, 45, 80.1 śarvādīnāṃ ca viprāṇāṃ vastrābharaṇakambalān /
LiPur, 2, 45, 80.2 vāhanaṃ śayanaṃ yānaṃ kāṃsyatāmrādibhājanam //
LiPur, 2, 45, 85.1 nityanaimittikādīni kuryād vā saṃtyajet tu vā /
LiPur, 2, 46, 2.1 rudrādityavasūnāṃ ca śakrādīnāṃ ca suvrata /
LiPur, 2, 46, 20.2 brahmādisthāvarāntaṃ ca sarvaṃ liṅge pratiṣṭhitam //
LiPur, 2, 47, 12.2 garbhādhānādināśakṣayabhayarahitā devagandharvamukhyaiḥ siddhairvandyāśca pūjyā gaṇavaranamitāste bhavantyaprameyāḥ //
LiPur, 2, 47, 14.2 kūrcavastrādibhirliṅgamācchādya kalaśaiḥ punaḥ //
LiPur, 2, 47, 15.1 lokapālādidaivatyaiḥ sakūrcaiḥ sākṣataiḥ śubhaiḥ /
LiPur, 2, 47, 17.2 lokapāladhvajaiścaiva gajādimahiṣādibhiḥ //
LiPur, 2, 47, 17.2 lokapāladhvajaiścaiva gajādimahiṣādibhiḥ //
LiPur, 2, 47, 20.1 vedādhyayanasampanno nṛtyagītādimaṅgalaiḥ /
LiPur, 2, 47, 37.1 brahmāṇyevaṃ samāsena hṛdayādīni cāṃbikā /
LiPur, 2, 47, 40.1 ananteśādidevāṃśca praṇavādinamo'ntakam /
LiPur, 2, 47, 40.1 ananteśādidevāṃśca praṇavādinamo'ntakam /
LiPur, 2, 47, 41.1 vidyeśvarāṇāṃ kuṃbheṣu hemaratnādi vinyaset /
LiPur, 2, 47, 42.1 jayādisviṣṭaparyantaṃ sarvaṃ pūrvavadācaret /
LiPur, 2, 47, 44.2 pūjayetsnapanaṃ kṛtvā sahasrādiṣu saṃbhavaiḥ //
LiPur, 2, 47, 48.1 devānāṃ bhāskarādīnāṃ homaṃ pūrvavadeva tu /
LiPur, 2, 48, 47.2 vighneśvaro mahābhṛṅgī skandaḥ saumyāditaḥ kramāt //
LiPur, 2, 48, 48.1 indrādīnsveṣu sthāneṣu brahmāṇaṃ ca janārdanam /
LiPur, 2, 48, 49.1 siṃhāsane hyanantādīn vidyeśāmapi ca kramāt /
LiPur, 2, 48, 49.2 sthāpayetpraṇavenaiva guhyāṅgādīni paṅkaje //
LiPur, 2, 50, 15.1 siddhamantro 'nyathā nāsti draṣṭā siddhyādayaḥ punaḥ /
LiPur, 2, 50, 17.2 śūlāṣṭakaṃ nyased vidvān pūrvādīśānakāntakam //
LiPur, 2, 51, 4.2 vajrīdaśāṃśaṃ juhuyādvajrakuṇḍe ghṛtādibhiḥ //
LiPur, 2, 52, 4.1 senāstaṃbhanakādīni sāvitryā sarvamācaret /
LiPur, 2, 52, 15.1 jayādiprabhṛtīnsarvān sviṣṭāntaṃ pūrvavatsmṛtam /
LiPur, 2, 54, 16.1 dhanadhānyādibhiḥ sarvaiḥ sampūrṇaḥ sarvamaṅgalaiḥ /
LiPur, 2, 55, 9.2 nāḍīśuddhyadhiko yastu recakādikramānvitaḥ //
LiPur, 2, 55, 17.2 aṇimādipradāḥ sarve sarve jñānasya dāyakāḥ //
LiPur, 2, 55, 39.2 laiṅgam ādyantam akhilaṃ yaḥ paṭhecchṛṇuyādapi //
Matsyapurāṇa
MPur, 1, 34.1 evaṃ kṛtayugasyādau sarvajño dhṛtimānnṛpaḥ /
MPur, 2, 15.1 vedānpravartayiṣyāmi tvatsargādau mahīpate /
MPur, 2, 24.1 devatānāṃ pratiṣṭhādi yaccānyadvidyate bhuvi /
MPur, 2, 28.2 apa eva sasarjādau tāsu vīryam avāsṛjata //
MPur, 2, 31.2 ādityaścādibhūtatvād brahmā brahma paṭhann abhūt //
MPur, 4, 3.2 divyeyamādisṛṣṭistu rajoguṇasamudbhavā /
MPur, 4, 26.1 ye marīcyādayaḥ putrā mānasāstasya dhīmataḥ /
MPur, 4, 29.2 chandāṃsi ca sasarjādau parjanyaṃ ca tataḥ param //
MPur, 4, 32.2 evaṃ sthitaḥ sa tenādau sṛṣṭeḥ sthāṇurato'bhavat //
MPur, 4, 55.3 devāsuramanuṣyādi tābhyaḥ sarvamabhūjjagat //
MPur, 5, 3.2 yathā sasarja caivādau tathaiva śṛṇuta dvijāḥ //
MPur, 5, 28.1 prāsādabhavanodyānapratimābhūṣaṇādiṣu /
MPur, 7, 5.2 tataḥ sā tapasā taptā vasiṣṭhādīnapṛcchata //
MPur, 7, 9.2 yadvasiṣṭhādibhiḥ pūrvaṃ diteḥ kathitamuttamam /
MPur, 7, 38.2 nopaskareṣūpaviśenmusalolūkhalādiṣu //
MPur, 9, 4.1 saptaiva ṛṣayaḥ pūrve ye marīcyādayaḥ smṛtāḥ /
MPur, 9, 34.2 raucyādayastathānye 'pi manavaḥ saṃprakīrtitāḥ //
MPur, 12, 14.2 somārkavaṃśayor ādāv ilo 'bhūnmanunandanaḥ //
MPur, 15, 30.2 pitṝṇāmādisarge tu śrāddhameva vinirmitam //
MPur, 16, 15.2 baiḍālī bakavṛttiśca dambhī devalakādayaḥ //
MPur, 16, 31.2 daivapūrvaṃ niyojyātha viprānarghyādinā budhaḥ //
MPur, 16, 39.2 ṣaḍapyṛtūnnamaskṛtya gandhadhūpārhaṇādibhiḥ //
MPur, 16, 48.1 devādyantaṃ prakurvīta śrāddhanāśo'nyathā bhavet /
MPur, 17, 5.1 yugādayaḥ smṛtā hy etā dattasyākṣayyakārikāḥ /
MPur, 17, 5.2 tathā manvantarādau ca deyaṃ śrāddhaṃ vijānatā //
MPur, 17, 8.3 manvantarādayaś caitā dattasyākṣayyakārikāḥ //
MPur, 17, 9.1 yasyāṃ manvantarasyādau rathamāste divākaraḥ /
MPur, 17, 18.1 darbhāsanaṃ tu dattvādau trīṇi pātrāṇi pūrayet /
MPur, 17, 18.2 khapavitrāṇi kṛtvādau śaṃ no devīty apaḥ kṣipet //
MPur, 17, 22.2 tathārghyapiṇḍabhojyādau pitṝṇāṃ rājataṃ matam //
MPur, 17, 65.2 utsavānandasambhāre yajñodvāhādimaṅgale //
MPur, 17, 68.2 yugmā dvijātayaḥ pūjyā vastrakārtasvarādibhiḥ //
MPur, 18, 8.2 kṣatrādiḥ sūtakānte tu bhojayedayujo dvijān //
MPur, 18, 21.1 agniṣvāttādimadhyatvaṃ prāpnotyamṛtamuttamam /
MPur, 18, 22.2 tataḥ prabhṛti saṃkrāntāv uparāgādiparvasu //
MPur, 19, 5.1 agniṣvāttādayasteṣāmādhipatye vyavasthitāḥ /
MPur, 21, 36.1 brahmadattādayastasminpitṛsaktā vimatsarāḥ /
MPur, 23, 27.2 na śaśākāpacārāya śāpaiḥ śastrādibhiḥ punaḥ //
MPur, 30, 7.2 śarmiṣṭhayā sevyamānāṃ pādasaṃvāhanādibhiḥ //
MPur, 39, 13.1 śarīradehādisamucchrayaṃ ca cakṣuḥśrotre labhate kena saṃjñām /
MPur, 42, 11.2 yadarhās tadvadadhvaṃ vaḥ santaḥ satyādidarśinaḥ /
MPur, 47, 164.1 avyaktāya ca mahate bhūtāderindriyāya ca /
MPur, 48, 62.2 tasyāṃ kakṣīvadādīṃśca śūdrayonāv ṛṣir vaśī //
MPur, 49, 31.2 ādāv ātmahitāya tvaṃ kṛtārtho 'haṃ tvayā vibho //
MPur, 50, 34.1 śrutaśravāstu somādermāgadhāḥ parikīrtitāḥ /
MPur, 51, 44.2 svārociṣādiṣu jñeyāḥ savarṇānteṣu saptasu //
MPur, 52, 24.1 brahmādīnāṃ paraṃ dhāma trayāṇāmapi saṃsthitiḥ /
MPur, 52, 25.2 dānairvratopavāsaiśca japahomādinā naraḥ //
MPur, 53, 6.2 matsyarūpeṇa ca punaḥ kalpādāvudakārṇave //
MPur, 53, 50.1 śrutīnāṃ yatra kalpādau pravṛttyarthaṃ janārdanaḥ /
MPur, 54, 7.2 pādādi kuryādvidhivadviṣṇunāmānukīrtanam //
MPur, 54, 8.1 pratimāṃ vāsudevasya mūlarkṣādiṣu cārcayet /
MPur, 54, 22.2 śayyāṃ tathopaskarabhājanādiyuktāṃ pradadyāddvijapuṃgavāya //
MPur, 55, 16.2 gajāsurānaṅgapurāndhakādivināśamūlāya namaḥ śivāya //
MPur, 55, 20.2 brāhmaṇānbhojayedbhaktyā guḍakṣīraghṛtādibhiḥ //
MPur, 57, 14.1 devīṃ ca saṃpūjya sugandhapuṣpairnaivedyadhūpādibhirindupatnīm /
MPur, 57, 17.1 śrāvaṇādiṣu māseṣu kramādetāni sarvadā /
MPur, 57, 17.2 yasminmāse vratādiḥ syāttatpuṣpairarcayeddharim //
MPur, 58, 4.2 śṛṇu rājan mahābāho taḍāgādiṣu yo vidhiḥ /
MPur, 58, 18.3 evamāsādya tatsarvamādāveva viśāṃ pate //
MPur, 58, 24.1 kūrmādi sthāpayenmadhye vāruṇaṃ mantramāśritaḥ /
MPur, 58, 44.2 tato nikṣipya makaramatsyādīṃścaiva sarvaśaḥ /
MPur, 58, 56.1 anekalokānsa mahattamādīn bhuktvā parārdhadvayamaṅganābhiḥ /
MPur, 59, 10.1 yathāsvaṃ lokapālānāmindrādīnāṃ viśeṣataḥ /
MPur, 60, 2.1 purā dagdheṣu lokeṣu bhūrbhuvaḥsvarmahādiṣu /
MPur, 60, 43.1 anyānyapi yathāśakti mithunānyambarādibhiḥ /
MPur, 61, 15.2 munivratahiṃsādi parigṛhya tvayā kṛtam /
MPur, 61, 23.1 yadā na gītavādyena nāṅgarāgādinā hariḥ /
MPur, 61, 39.1 tato'sya varadāḥ sarve babhūvuḥ śaṃkarādayaḥ /
MPur, 62, 10.2 pādādyabhyarcanaṃ kuryāt pratipakṣaṃ varānane //
MPur, 62, 31.1 nabhasyādiṣu māseṣu prīyatāmityudīrayet /
MPur, 63, 20.2 māghādikramaśo dadyādetāni karakopari //
MPur, 63, 22.1 kramānmāghādi sarvatra prīyatāmiti kīrtayet /
MPur, 64, 18.1 tilodakaṃ ca saṃprāśya svapenmārgaśirādiṣu /
MPur, 66, 4.2 tadvāsarādau sampūjya viprānetānsamācaret //
MPur, 68, 1.3 mṛtavatsābhiṣekādikāryeṣu ca kimiṣyate //
MPur, 69, 8.2 kaṃsādidarpamathanaḥ keśavaḥ kleśanāśanaḥ //
MPur, 70, 42.2 avyaṅgāvayavaṃ pūjya gandhapuṣpārcanādibhiḥ //
MPur, 71, 4.2 gobhūhiraṇyadānādi saptakalpaśatānugam //
MPur, 72, 23.1 yasmācca bhaktyā dharaṇīsutasya vinindyamānena gavādidānam /
MPur, 72, 37.2 tato'rcayedvipravaraṃ raktamālyāmbarādibhiḥ //
MPur, 73, 5.1 evamasyodaye kurvanyātrādiṣu ca bhārata /
MPur, 74, 10.1 ādāvante ca madhye ca namo'stu paramātmane /
MPur, 74, 12.2 śaktitaḥ pūjayedbhaktyā guḍakṣīraghṛtādibhiḥ /
MPur, 78, 9.1 bhājanāsanadīpādīndadyād iṣṭānupaskarān /
MPur, 79, 8.2 śuklavastraiḥ samāveṣṭya bhakṣyairmālyaphalādibhiḥ //
MPur, 80, 11.3 kalpādāvavatīrṇastu saptadvīpādhipo bhavet //
MPur, 81, 19.2 tatastu gītanṛtyādi kārayetsakalāṃ niśām //
MPur, 82, 25.2 guḍadhenvādayo deyās tūparāgādiparvasu //
MPur, 82, 25.2 guḍadhenvādayo deyās tūparāgādiparvasu //
MPur, 83, 9.2 dhānyaśailādayo deyā yathāśāstraṃ vijānatā //
MPur, 83, 39.2 grahāṇāṃ lokapālānāṃ brahmādīnāṃ ca sarvadā //
MPur, 84, 4.1 vidhānaṃ pūrvavatkuryādbrahmādīnāṃ ca sarvadā /
MPur, 84, 5.1 sarāṃsi kāmadevādīṃstadvadatrāpi kārayet /
MPur, 91, 4.1 pūrvavadrājatānkurvanmandarādīnvidhānataḥ /
MPur, 92, 18.1 somasūryādayo yasya tejasā vigataprabhāḥ /
MPur, 92, 23.4 hemavṛkṣādibhiḥ sārdhaṃ yathāvadvidhipūrvakam //
MPur, 92, 32.2 tasmāttvamapyatra vidhānapūrvaṃ dhānyācalādīndaśadhā kuruṣva //
MPur, 93, 26.2 homaṃ samārabhetsarpiryavavrīhitilādinā //
MPur, 93, 71.2 lāṅgalādyāyudhādīni tasmācchāntiṃ prayaccha me //
MPur, 93, 83.2 vivāhotsavayajñeṣu pratiṣṭhādiṣu karmasu //
MPur, 93, 140.1 vaśyakarmābhicārādi tathaivoccāṭanādikam /
MPur, 95, 19.1 mārgaśīrṣādimāseṣu kramādetadudīrayet /
MPur, 99, 11.2 rātrau jāgaraṇaṃ kuryāditihāsakathādinā //
MPur, 100, 4.1 kalpādau saptamaṃ dvīpaṃ tasya puṣkaravāsinaḥ /
MPur, 101, 6.1 āṣāḍhādicaturmāsam abhyaṅgaṃ varjayennaraḥ /
MPur, 101, 9.1 puṣyādau yastrayodaśyāṃ kṛtvā naktaṃ madhau punaḥ /
MPur, 101, 11.1 āṣāḍhādivrataṃ yastu varjayennakhakartanam /
MPur, 101, 15.1 phālgunyāditṛtīyāyāṃ lavaṇaṃ yastu varjayet /
MPur, 101, 31.1 caitrādicaturo māsāñjalaṃ dadyād ayācitam /
MPur, 101, 37.1 āṣāḍhādicaturmāsaṃ prātaḥsnāyī bhavennaraḥ /
MPur, 101, 42.1 kārttikyāditṛtīyāyāṃ prāśya gomūtrayāvakam /
MPur, 101, 57.1 viprāyendhanado yastu varṣādicaturastvṛtūn /
MPur, 102, 1.3 tasmānmanoviśuddhyarthaṃ snānamādau vidhīyate //
MPur, 102, 24.1 pitrādīnnāmagotreṇa tathā mātāmahānapi /
MPur, 103, 18.2 siṃhāsane samāsthāpya pādaśaucārcanādibhiḥ /
MPur, 104, 6.2 tato brahmādayo devā rakṣāṃ kurvanti saṃgatāḥ //
MPur, 106, 15.2 yatra brahmādayo devā ṛṣayaḥ siddhacāraṇāḥ //
MPur, 109, 23.1 hastyaśvaṃ gām anaḍvāhaṃ maṇimuktādikāñcanam /
MPur, 114, 1.2 yadidaṃ bhārataṃ varṣaṃ yasmin svāyambhuvādayaḥ /
MPur, 114, 12.2 ijyāyutavaṇijyādi vartayanto vyavasthitāḥ //
MPur, 117, 9.2 puṣpaiḥ saṃtānakādīnāṃ divyaistam upaśobhitam //
MPur, 117, 17.1 mahāprapātasampātaprapātādigatāmbubhiḥ /
MPur, 122, 5.1 śākadvīpādiṣu tveṣu sapta sapta nagās triṣu /
MPur, 122, 6.1 ratnākarādināmānaḥ sānumanto mahācitāḥ /
MPur, 122, 41.1 śākadvīpādiṣu jñeyaṃ pañcasveteṣu sarvaśaḥ /
MPur, 123, 53.2 pṛthvyādayo vikārāste paricchinnāḥ parasparam //
MPur, 123, 56.1 pṛthvyādayastu vāyvantāḥ paricchinnāstu tatra te /
MPur, 123, 61.2 te kāraṇātmakāścaiva syurbhedā mahadādayaḥ //
MPur, 124, 53.2 ubhe āṣāḍhamūlaṃ tu ajavīthyādayas trayaḥ //
MPur, 124, 111.1 bhrūṇahatyāśvamedhādipāpapuṇyanibhaiḥ param /
MPur, 126, 45.1 kalpādau samprayuktāśca vahantyābhūtasaṃplavam /
MPur, 126, 54.2 somasya śuklapakṣādau bhāskare parataḥ sthite //
MPur, 126, 62.2 somasya kṛṣṇapakṣādau bhāskarābhimukhasya vai //
MPur, 126, 73.2 vṛddhikṣayau vai pakṣādau ṣoḍaśyāṃ śaśinaḥ mṛtau /
MPur, 128, 5.2 jñātvāgniṃ kalpakālādāv apaḥ pṛthvīṃ ca saṃśritā //
MPur, 128, 39.2 manvantareṣu sarveṣu ṛṣisūryagrahādayaḥ //
MPur, 128, 83.1 kalpādau buddhipūrvaṃ tu sthāpito'sau svayambhuvā /
MPur, 133, 9.1 udyānāni ca bhagnāni nandanādīni yāni ca /
MPur, 133, 19.2 ādidvayaṃ pakṣayantraṃ yantrametāśca devatāḥ //
MPur, 135, 68.1 mahājalāgnyādisakuñjaroragair harīndravyāghrarkṣatarakṣurākṣasaiḥ /
MPur, 136, 68.2 vineduruccairjahasuśca durmadā jayema candrādidigīśvaraiḥ saha //
MPur, 141, 33.1 tasmāttu parvaṇo hyādau pratipadyādisaṃdhiṣu /
MPur, 141, 33.1 tasmāttu parvaṇo hyādau pratipadyādisaṃdhiṣu /
MPur, 142, 29.2 kṛtatretādiyuktā sā manorantaramucyate //
MPur, 142, 40.2 atha tretāyugasyādau manuḥ saptarṣayaśca ye /
MPur, 142, 44.1 saptarṣīṇāṃ manoścaiva ādau tretāyuge tataḥ /
MPur, 142, 45.1 abhivṛttāstu te mantrā darśanaistārakādibhiḥ /
MPur, 142, 45.2 ādikalpe tu devānāṃ prādurbhūtāstu te svayam //
MPur, 142, 48.1 tretādau saṃhatā vedāḥ kevalaṃ dharmasetavaḥ /
MPur, 143, 10.2 tānyajanti tadā devāḥ kalyādiṣu bhavanti ye //
MPur, 143, 22.1 dīrgheṇa tapasā yuktaistārakādinidarśibhiḥ /
MPur, 143, 37.2 śrūyante hi tapaḥsiddhā brahmakṣatrādayo nṛpāḥ //
MPur, 143, 39.1 prācīnabarhiḥ parjanyo havirdhānādayo nṛpāḥ /
MPur, 144, 2.1 dvāparādau prajānāṃ tu siddhistretāyuge tu yā /
MPur, 144, 11.1 vedaścaikaścaturdhā tu vyasyate dvāparādiṣu /
MPur, 144, 88.1 upabhogasamarthāni evaṃ kṛtayugādiṣu /
MPur, 145, 54.1 avyaktādiviśeṣāntavikāre'sminnivartate /
MPur, 145, 62.1 mantrāḥ prādurbhavantyādau pūrvamanvantarasya ha /
MPur, 145, 69.1 sāṃsiddhikāstadā vṛttāḥ krameṇa mahadādayaḥ /
MPur, 145, 86.1 paratvena ṛṣante vai bhūtādīnṛṣikāstataḥ /
MPur, 146, 21.1 diteḥ sakāśāllokāstu hiraṇyakaśipādayaḥ /
MPur, 146, 24.1 tataḥ kenāpi kālena hiraṇyakaśipādayaḥ /
MPur, 147, 28.1 abhiṣikto'suraiḥ sarvaiḥ kujambhamahiṣādibhiḥ /
MPur, 148, 4.2 ahamādau kariṣyāmi tato ghoraṃ diteḥ sutāḥ //
MPur, 148, 77.1 teṣāṃ sāmādi naivāsti daṇḍa eva vidhīyatām /
MPur, 153, 18.2 kapālīśādayo rudrā vidrāvitamahāsurāḥ //
MPur, 154, 13.1 sambhūtāste tvatta evādisarge bhūyastāṃ tāṃ vāsanāṃ te'bhyupeyuḥ /
MPur, 154, 37.2 bhavataiva vinirmitamādiyuge surahetisamūham anutthamidam //
MPur, 154, 159.1 yāpi syātpūrṇasarvāḍhyā patiputradhanādibhiḥ /
MPur, 154, 159.2 kiṃ punardurbhagā hīnā patiputradhanādibhiḥ //
MPur, 154, 169.2 lakṣaṇaṃ hastapādādau vihitairlakṣaṇaiḥ kila //
MPur, 154, 183.1 brahmādisthāvarānto'yaṃ saṃsāro yaḥ prakīrtitaḥ /
MPur, 154, 220.1 tadādāveva saṃkṣobhya niyataṃ sujayo bhavet /
MPur, 154, 263.1 namo'stu te bhīmagaṇānugāya namo'stu nānābhuvanādikartre /
MPur, 154, 285.1 pratīkṣantī ca tadvākyamāśāveśādibhirhyaham /
MPur, 154, 351.1 aditeḥ kaśyapājjātā devā nārāyaṇādayaḥ /
MPur, 154, 356.1 vidurviṣṇvādayo yacca svamahimnā sadaiva hi /
MPur, 154, 360.1 yathonmādādijuṣṭasya matireva hi sā bhavet /
MPur, 154, 366.1 adṛṣṭajanmanidhanā hyevaṃ viṣṇvādayo matāḥ /
MPur, 154, 367.1 tatra kṣayādiyogāttu nānāścaryasvarūpiṇi /
MPur, 154, 369.1 dhībalaiśvaryakāryādipramāṇaṃ mahatāṃ mahat /
MPur, 154, 461.1 visaṃhatāḥ kimiti na ṣāḍgavādayaḥ svagītakair lalitapadaprayogajaiḥ /
MPur, 154, 464.2 na hanyate bahuvidhavādyaḍambaraṃ prakīrṇavīṇāmurajādi nāma yat //
MPur, 161, 2.3 daityānāmādipuruṣaścakāra sa mahattapaḥ //
MPur, 161, 31.2 tvaṃ hi naḥ paramo devo brahmādīnāṃ surottama //
MPur, 162, 4.2 mahābāho mahārāja daityānāmādisaṃbhava /
MPur, 163, 96.2 tuṣṭuvurnāmabhirdivyairādidevaṃ sanātanam //
MPur, 164, 16.1 śṛṇuṣvādipurāṇeṣu vedebhyaśca yathā śrutam /
MPur, 165, 21.1 devatānāṃ ca sarvāsāṃ brahmādīnāṃ mahīpate /
MPur, 171, 32.1 rohiṇyādīni sarvāṇi puṇyāni ravinandana /
MPur, 172, 48.2 virajaskābhavanmārgā nākavargādayastrayaḥ //
MPur, 174, 37.1 arighnamamarādīnāṃ cakraṃ gṛhya gadādharaḥ /
MPur, 174, 39.2 dadhārāyudhajātāni śārṅgādīni mahābalaḥ //
Narasiṃhapurāṇa
NarasiṃPur, 1, 10.2 āsaneṣu vicitreṣu vṛṣyādiṣu yathākramam //
NarasiṃPur, 1, 20.1 kathaṃ ca sṛṣṭer ādiḥ syād avasānaṃ kathaṃ bhavet /
NarasiṃPur, 1, 23.1 devādīnāṃ kathaṃ sṛṣṭiḥ manor manvantarasya tu /
NarasiṃPur, 1, 23.2 tathā vidyādharādīnāṃ sṛṣṭir ādau kathaṃ bhavet //
NarasiṃPur, 1, 23.2 tathā vidyādharādīnāṃ sṛṣṭir ādau kathaṃ bhavet //
NarasiṃPur, 1, 31.2 tenaiva pālyate sarvaṃ narasiṃhādimūrtibhiḥ //
Nyāyabhāṣya
NyāBh zu NyāSū, 1, 1, 1, 3.1 pramāṇādīnāṃ tattvam iti śaiṣikī ṣaṣṭhī //
NyāBh zu NyāSū, 1, 1, 1, 7.1 ātmādeḥ khalu prameyasya tattvajñānān niḥśreyasādhigamaḥ /
NyāBh zu NyāSū, 1, 1, 1, 9.1 tatra saṃśayādīnāṃ pṛthagvacanam anarthakam saṃśayādayo yathāsambhavaṃ pramāṇeṣu prameyeṣu cāntarbhavanto na vyatiricyanta iti satyam etat imās tu catasro vidyāḥ pṛthakprasthānāḥ prāṇabhṛtām anugrahāyopadiśyante yāsāṃ caturthīyam ānvīkṣikī nyāyavidyā //
NyāBh zu NyāSū, 1, 1, 1, 9.1 tatra saṃśayādīnāṃ pṛthagvacanam anarthakam saṃśayādayo yathāsambhavaṃ pramāṇeṣu prameyeṣu cāntarbhavanto na vyatiricyanta iti satyam etat imās tu catasro vidyāḥ pṛthakprasthānāḥ prāṇabhṛtām anugrahāyopadiśyante yāsāṃ caturthīyam ānvīkṣikī nyāyavidyā //
NyāBh zu NyāSū, 1, 1, 1, 10.1 tasyāḥ pṛthakprasthānāḥ saṃśayādayaḥ padārthāḥ //
NyāBh zu NyāSū, 3, 2, 41, 19.1 vyavadhānāt kośādibhir asiprabhṛtīni smaryante //
NyāBh zu NyāSū, 3, 2, 72, 21.1 buddhyādayas tu saṃvedyāś cāpavargiṇaś ceti //
NyāBh zu NyāSū, 4, 1, 11, 1.1 kena prakāreṇa kiṃdharmakāt kāraṇād vyaktaṃ śarīrādyutpadyata iti vyaktād bhūtasamākhyātāt pṛthivyāditaḥ paramasūkṣmān nityād vyaktaṃ śarīrendriyaviṣayopakaraṇādhāraṃ prajñātaṃ dravyam utpadyate //
NyāBh zu NyāSū, 4, 1, 11, 1.1 kena prakāreṇa kiṃdharmakāt kāraṇād vyaktaṃ śarīrādyutpadyata iti vyaktād bhūtasamākhyātāt pṛthivyāditaḥ paramasūkṣmān nityād vyaktaṃ śarīrendriyaviṣayopakaraṇādhāraṃ prajñātaṃ dravyam utpadyate //
NyāBh zu NyāSū, 4, 1, 11, 3.1 kiṃ sāmānyaṃ rūpādiguṇayogaḥ rūpādiguṇayuktebhyaḥ pṛthivyādibhyo nityebhyo rūpādiguṇayuktaṃ śarīrādyutpadyate //
NyāBh zu NyāSū, 4, 1, 11, 3.1 kiṃ sāmānyaṃ rūpādiguṇayogaḥ rūpādiguṇayuktebhyaḥ pṛthivyādibhyo nityebhyo rūpādiguṇayuktaṃ śarīrādyutpadyate //
NyāBh zu NyāSū, 4, 1, 11, 3.1 kiṃ sāmānyaṃ rūpādiguṇayogaḥ rūpādiguṇayuktebhyaḥ pṛthivyādibhyo nityebhyo rūpādiguṇayuktaṃ śarīrādyutpadyate //
NyāBh zu NyāSū, 4, 1, 11, 3.1 kiṃ sāmānyaṃ rūpādiguṇayogaḥ rūpādiguṇayuktebhyaḥ pṛthivyādibhyo nityebhyo rūpādiguṇayuktaṃ śarīrādyutpadyate //
NyāBh zu NyāSū, 4, 1, 11, 3.1 kiṃ sāmānyaṃ rūpādiguṇayogaḥ rūpādiguṇayuktebhyaḥ pṛthivyādibhyo nityebhyo rūpādiguṇayuktaṃ śarīrādyutpadyate //
NyāBh zu NyāSū, 4, 1, 11, 4.1 pratyakṣaprāmāṇyād dṛṣṭo hi rūpādiguṇayuktebhyo mṛtprabhṛtibhyas tathābhūtasya dravyasyotpādaḥ tena cādṛṣṭasyānumānam iti //
NyāBh zu NyāSū, 4, 1, 11, 5.1 rūpādīnām anvayadarśanāt prakṛtivikārayoḥ pṛthivyādīnāṃ nityānām atīndriyāṇāṃ kāraṇabhāvo 'numīyata iti //
NyāBh zu NyāSū, 4, 1, 11, 5.1 rūpādīnām anvayadarśanāt prakṛtivikārayoḥ pṛthivyādīnāṃ nityānām atīndriyāṇāṃ kāraṇabhāvo 'numīyata iti //
Nyāyabindu
NyāBi, 1, 6.0 tayā rahitaṃ timirāśubhramaṇanauyānasaṃkṣobhādyanāhitavibhramaṃ jñānaṃ pratyakṣam //
Nāradasmṛti
NāSmṛ, 1, 1, 12.1 sāmādyupāyasādhyatvāc catuḥsādhana ucyate /
NāSmṛ, 1, 1, 22.2 śaṅkāsatāṃ tu saṃsargāt tattvaṃ hoḍhādidarśanāt //
NāSmṛ, 1, 1, 38.2 ṛṇādiṣu haret kālaṃ kāmaṃ tattvabubhutsayā //
NāSmṛ, 1, 1, 43.1 nadīsaṃtārakāntāradurdeśopaplavādiṣu /
NāSmṛ, 1, 2, 14.1 bhraṣṭaṃ tu duḥsthitaṃ yat syāj jalatailādibhir hatam /
NāSmṛ, 1, 2, 18.1 rāgādīnāṃ yad ekena kopitaḥ karaṇe vadet /
NāSmṛ, 1, 2, 18.2 tad ādau tu likhet sarvaṃ vādinaḥ phalakādiṣu //
NāSmṛ, 1, 2, 19.2 tasmād anyad vyapohyaṃ syād vādinaḥ phalakādiṣu //
NāSmṛ, 1, 2, 28.2 mānuṣī lekhyasākṣibhyāṃ dhaṭādir daivikī smṛtā //
NāSmṛ, 1, 2, 34.1 maṇayaḥ padmarāgādyā dīnārādi hiraṇmayam /
NāSmṛ, 2, 1, 74.2 ādhyādīny api jīryante strīnarendradhanād ṛte //
NāSmṛ, 2, 1, 84.2 mṛte 'pi tatra sākṣī syāt ṣaṭsu cānvāhitādiṣu //
NāSmṛ, 2, 1, 85.1 kriyarṇādiṣu sarveṣu balavaty uttarottarā /
NāSmṛ, 2, 1, 136.1 śreṇyādiṣu tu vargeṣu kaścic ced dveṣyatām iyāt /
NāSmṛ, 2, 1, 170.1 asākṣiṇo ye nirdiṣṭā dāsanaikṛtikādayaḥ /
NāSmṛ, 2, 1, 200.2 iha yāsyasy abhavyāsu gṛdhrakākādiyoniṣu //
NāSmṛ, 2, 1, 217.2 deśakālārthasaṃbandhaparimāṇakriyādibhiḥ //
NāSmṛ, 2, 1, 218.2 arthakālabalāpekṣam agnyambusukṛtādibhiḥ //
NāSmṛ, 2, 2, 7.1 eṣa eva vidhir dṛṣṭo yācitānvāhitādiṣu /
NāSmṛ, 2, 5, 3.2 ete karmakarāḥ proktā dāsās tu gṛhajādayaḥ //
NāSmṛ, 2, 6, 2.2 ādau madhye 'vasāne vā karmaṇo yad viniścitam //
NāSmṛ, 2, 6, 19.2 mṛteṣu ca viśuddhiḥ syāt pālasyāṅkādidarśanāt //
NāSmṛ, 2, 10, 1.1 pāṣaṇḍanaigamādīnāṃ sthitiḥ samaya ucyate /
NāSmṛ, 2, 10, 2.1 pāṣaṇḍanaigamaśreṇīpūgavrātagaṇādiṣu /
NāSmṛ, 2, 11, 5.1 abhijñātaiś ca valmīkasthalanimnonnatādibhiḥ /
NāSmṛ, 2, 11, 8.1 gaṇavṛddhādayas tv anye daṇḍaṃ dāpyāḥ pṛthak pṛthak /
NāSmṛ, 2, 11, 12.1 etenaiva gṛhodyānanipānāyatanādiṣu /
NāSmṛ, 2, 11, 13.1 avaskarasthalaśvabhrabhramasyandanikādibhiḥ /
NāSmṛ, 2, 11, 25.1 utkramya tu vṛtiṃ yatra sasyaghāto gavādibhiḥ /
NāSmṛ, 2, 12, 1.1 vivāhādividhiḥ strīṇāṃ yatra puṃsāṃ ca kīrtyate /
NāSmṛ, 2, 12, 15.1 īrṣyāpaṇḍādayo ye 'nye catvāraḥ samudāhṛtāḥ /
NāSmṛ, 2, 12, 29.1 brāhmādiṣu vivāheṣu pañcasv eṣu vidhiḥ smṛtaḥ /
NāSmṛ, 2, 12, 29.2 guṇāpekṣaṃ bhaved dānam āsurādiṣu ca triṣu //
NāSmṛ, 2, 13, 9.2 brāhmādiṣu catuḥṣv āhuḥ pitṛgāmītareṣu tu //
NāSmṛ, 2, 14, 3.1 phalamūlodakādīnāṃ kṣetropakaraṇasya ca /
NāSmṛ, 2, 14, 13.1 mṛdbhāṇḍāsanakhaṭvāsthidārucarmatṛṇādi yat /
NāSmṛ, 2, 14, 13.2 śamīdhānyamudgādīni kṣudradravyam udāhṛtam //
NāSmṛ, 2, 14, 21.1 gavādiṣu praṇaṣṭeṣu dravyeṣv apahṛteṣu vā /
NāSmṛ, 2, 14, 25.1 grāmeṣv anveṣaṇaṃ kuryuś caṇḍālavadhakādayaḥ /
NāSmṛ, 2, 15/16, 1.1 deśajātikulādīnām ākrośanyaṅgasaṃhitam /
NāSmṛ, 2, 15/16, 4.1 paragātreṣv abhidroho hastapādāyudhādibhiḥ /
NāSmṛ, 2, 15/16, 4.2 bhasmādibhiś copaghāto daṇḍapāruṣyam ucyate //
NāSmṛ, 2, 18, 11.1 āyudhāny āyudhīyānāṃ vāhyādīn vāhyajīvinām /
NāSmṛ, 2, 18, 29.1 yadā tv arthiguruprājñabhṛtyādīn avanīpatiḥ /
NāSmṛ, 2, 19, 29.1 kāṣṭhakāṇḍatṛṇādīnāṃ mṛnmayānāṃ tathaiva ca /
NāSmṛ, 2, 19, 34.1 suvarṇarajatādīnām uttamānāṃ ca vāsasām /
NāSmṛ, 2, 19, 61.1 kākaṇyādis tv arthadaṇḍaḥ sarvasvāntas tathaiva ca /
NāSmṛ, 2, 19, 61.2 śārīras tv avarodhādir jīvitāntas tathaiva ca //
NāSmṛ, 2, 19, 62.1 kākaṇyādis tu yo daṇḍaḥ sa tu māṣāparaḥ smṛtaḥ /
Nāṭyaśāstra
NāṭŚ, 1, 9.2 īrṣyākrodhādisaṃmūḍhe loke sukhitaduḥkhite //
NāṭŚ, 1, 58.2 tato brahmādayo devāḥ prayogaparitoṣitāḥ //
NāṭŚ, 1, 113.2 hitopadeśajananaṃ dhṛtikrīḍāsukhādikṛt //
NāṭŚ, 1, 119.2 so 'ṅgādyabhinayopeto nāṭyamityabhidhīyate //
NāṭŚ, 2, 3.1 ihādirnāṭyayogasya nāṭyamaṇḍapa eva hi /
NāṭŚ, 2, 40.2 śaṅkhadundubhinirghoṣairmṛdaṅgapaṇavādibhiḥ //
NāṭŚ, 3, 24.2 ādau niveśyo bhagavānsārdhaṃ bhūtagaṇaiḥ śivaḥ //
NāṭŚ, 6, 8.2 nāṭyasyāsya pravakṣyāmi rasabhāvādisaṅgraham //
NāṭŚ, 6, 27.1 śārīrāścaiva vaiṇāśca sapta ṣaḍjādayaḥ svarāḥ /
NāṭŚ, 6, 32.1 tatra rasāneva tāvad ādāvabhivyākhyāsyāmaḥ . na hi rasādṛte kaścidarthaḥ pravartate /
NāṭŚ, 6, 32.7 guḍādibhirdravyairvyañjanairauṣadhibhiśca ṣāḍavādayo rasā nirvartyante tathā nānābhāvopagatā api sthāyino bhāvā rasatvamāpnuvantīti /
NāṭŚ, 6, 32.7 guḍādibhirdravyairvyañjanairauṣadhibhiśca ṣāḍavādayo rasā nirvartyante tathā nānābhāvopagatā api sthāyino bhāvā rasatvamāpnuvantīti /
NāṭŚ, 6, 32.13 yathā hi nānāvyañjanasaṃskṛtamannaṃ bhuñjānā rasānāsvādayanti sumanasaḥ puruṣā harṣādīṃścādhigacchanti tathā nānābhāvābhinayavyañjitān vāgaṅgasattopetān sthāyibhāvānāsvādayanti sumanasaḥ prekṣakāḥ harṣādīṃścādhigacchanti /
NāṭŚ, 6, 32.13 yathā hi nānāvyañjanasaṃskṛtamannaṃ bhuñjānā rasānāsvādayanti sumanasaḥ puruṣā harṣādīṃścādhigacchanti tathā nānābhāvābhinayavyañjitān vāgaṅgasattopetān sthāyibhāvānāsvādayanti sumanasaḥ prekṣakāḥ harṣādīṃścādhigacchanti /
NāṭŚ, 6, 64.2 sa ca krodhāgharṣaṇādhikṣepānṛtavacanopaghātavākpāruṣyābhidrohamātsaryādibhir vibhāvair utpadyate /
NāṭŚ, 6, 64.4 punaśca raktanayanabhrukuṭikaraṇadantauṣṭhapīḍanagaṇḍasphuraṇahastāgraniṣpeṣādibhir anubhāvair abhinayaḥ prayoktavyaḥ /
NāṭŚ, 6, 64.7 yadabhihitaṃ rakṣodānavādīnāṃ raudro rasaḥ /
NāṭŚ, 6, 67.2 sa cāsaṃmohādhyavasāyanavinayabalaparākramaśaktipratāpaprabhāvādibhir vibhāvair utpadyate /
NāṭŚ, 6, 67.3 tasya sthairyadhairyaśauryatyāgavaiśāradyādibhir anubhāvair abhinayaḥ prayoktavyaḥ /
NāṭŚ, 6, 67.4 bhāvāścāsya dhṛtimatigarvāvegaugryāmarṣasmṛtiromāñcādayaḥ /
NāṭŚ, 6, 69.2 sa ca vikṛtaravasattvadarśanaśivolūkatrāsodvegaśūnyāgārāraṇyagamanasvajanavadhabandhadarśanaśrutikathādibhir vibhāvair utpadyate /
NāṭŚ, 6, 69.3 tasya pravepitakaracaraṇanayanacapalapulakamukhavaivarṇyasvarabhedādibhir anubhāvair abhinayaḥ prayoktavyaḥ /
NāṭŚ, 6, 69.4 bhāvāścāsya stambhasvedagadgadaromāñcavepathusvarabhedavaivarṇyaśaṅkāmohadainyāvegacāpalajaḍatātrāsāpasmāramaraṇādayaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 3.1 athāsyādisūtraṃ kim iti //
PABh zu PāśupSūtra, 1, 1, 5.1 etat prathamasūtraṃ śāstrādāv uccāryate //
PABh zu PāśupSūtra, 1, 1, 22.1 idaṃ tu vācyam atha śāstrādiḥ kaḥ iti //
PABh zu PāśupSūtra, 1, 1, 23.1 atrocyate athātaḥ paśupater ity eṣa tāvacchāstrādiḥ //
PABh zu PāśupSūtra, 1, 1, 26.1 pārimāṇyam athaśabdādiśivāntaṃ pravacanam //
PABh zu PāśupSūtra, 1, 1, 28.1 athaśabdātaḥśabdavyākhyānavacanasnānaśayanādyupadeśāc ca śiṣyācāryayoḥ prasiddhiḥ //
PABh zu PāśupSūtra, 1, 1, 31.1 ādirahitaḥ paṭvindriyo brāhmaṇaḥ śiṣyaḥ //
PABh zu PāśupSūtra, 1, 1, 33.1 tathā devādibhyaś ca krīḍādharmitvāt krīḍānimittā īśvarapravṛttiḥ //
PABh zu PāśupSūtra, 1, 1, 37.1 tathā kāmitvād indrakauśikādibhyaś cācāryo divyo niratiśayakrīḍaiśvaryasvābhāvyād ity arthaḥ //
PABh zu PāśupSūtra, 1, 1, 38.1 codanopasadanasaṃskāravaśyādiduḥkhair abhibhūtatvāc cādivyā indrakauśikādyāḥ śiṣyā iti //
PABh zu PāśupSūtra, 1, 1, 40.5 ato rudrapracoditaḥ kuśikabhagavān abhyāgatyācārye paripūrṇaparitṛptyādyutkarṣalakṣaṇāni viparītāni cātmani dṛṣṭvā pādāv upasaṃgṛhya nyāyena jātiṃ gotraṃ śrutam anṛṇatvaṃ ca nivedayitvā kṛtakṣaṇam ācāryaṃ kāle vaidyavad avasthitam āturavad avasthitaḥ śiṣyaḥ pṛṣṭavān bhagavan kim eteṣām ādhyātmikādhibhautikādhidaivikānāṃ sarvaduḥkhānām aikāntiko 'tyantiko vyapoho 'sty uta neti /
PABh zu PāśupSūtra, 1, 1, 40.16 yasmād ayaṃ brahmāvartadeśajaḥ kulajaḥ paṭvindriyo vividiṣādisampannaḥ śiṣyaḥ /
PABh zu PāśupSūtra, 1, 1, 41.12 tābhiḥ pāśitāḥ baddhāḥ saṃniruddhāḥ śabdādiviṣayaparavaśāś ca bhūtvāvatiṣṭhante ity ato 'vagamyate 'svātantryam anaiśvaryaṃ bandhaḥ /
PABh zu PāśupSūtra, 1, 1, 41.19 dharmādharmaprakāśadeśakālacodanādyapekṣitatvāc ca /
PABh zu PāśupSūtra, 1, 1, 41.22 brahmādayas tiryagantāḥ sarve te paśavaḥ smṛtāḥ //
PABh zu PāśupSūtra, 1, 1, 42.10 tacchandāt teṣāṃ pravṛttinivṛttiḥ sthitir iṣṭāniṣṭasthānaśarīrendriyaviṣayādiprāptir bhavati /
PABh zu PāśupSūtra, 1, 1, 43.12 sa punaḥ puruṣasyādhyayanādinaimittikatvād anyatarakarmajaḥ sthāṇuśyenavat /
PABh zu PāśupSūtra, 1, 1, 43.13 codanādhyayanādivacanād meṣavad ubhayakarmajaḥ /
PABh zu PāśupSūtra, 1, 1, 43.23 na tu senāvanādivat /
PABh zu PāśupSūtra, 1, 1, 47.4 ātmapratyakṣaṃ tadupahārakṛtsnatapoduḥkhāntādi vacanāt siddham /
PABh zu PāśupSūtra, 1, 1, 47.6 paramārthatas tv indriyārthasambandhavyañjakasāmagryaṃ dharmādharmaprakāśadeśakālacodanādyanugṛhītaṃ satpramāṇam utpadyate /
PABh zu PāśupSūtra, 1, 1, 47.8 anumānam api pratyakṣapūrvakaṃ cittātmāntaḥkaraṇasambandhasāmagryaṃ ca dharmādharmaprakāśadeśakālacodanādismṛtihetukam utpattyanugrahatirobhāvakālādi /
PABh zu PāśupSūtra, 1, 1, 47.8 anumānam api pratyakṣapūrvakaṃ cittātmāntaḥkaraṇasambandhasāmagryaṃ ca dharmādharmaprakāśadeśakālacodanādismṛtihetukam utpattyanugrahatirobhāvakālādi /
PABh zu PāśupSūtra, 1, 1, 47.14 viṣāṇādimātradarśanād gaur iti śeṣavat /
PABh zu PāśupSūtra, 1, 1, 47.18 āgamo 'laukikādivyavahārahetur ācakṣitaḥ smṛtaḥ /
PABh zu PāśupSūtra, 1, 1, 47.20 eṣv evopamānārthāpattisambhavābhāvaitihyapratibhādīnāṃ vyākhyāyamānānām antarbhāvaḥ /
PABh zu PāśupSūtra, 1, 1, 47.24 prameyāḥ kāryakāraṇādayaḥ pañca padārthāḥ /
PABh zu PāśupSūtra, 1, 1, 47.28 vibhāgo nāma padapadārthasūtraprakaraṇādhyāyādyasaṃkaraḥ /
PABh zu PāśupSūtra, 1, 1, 51.0 pratītāpratītābhiḥ saṃjñābhiḥ vedādivihitābhivyatirekeṇa ca vyākhyāsyāmaḥ //
PABh zu PāśupSūtra, 1, 1, 53.0 yāvad ayam ācāryo gṛhasthādibhyo 'bhyāgataṃ pūrvam ataḥśabdāt parīkṣitaṃ brāhmaṇaṃ vratopavāsādyaṃ mahādevasya dakṣiṇasyāṃ mūrtai sadyojātādisaṃskṛtena bhasmanā saṃskaroti utpattiliṅgavyāvṛttiṃ kṛtvā mantraśrāvaṇaṃ ca karoti tāvad eṣyaḥ kālaḥ kriyate //
PABh zu PāśupSūtra, 1, 1, 53.0 yāvad ayam ācāryo gṛhasthādibhyo 'bhyāgataṃ pūrvam ataḥśabdāt parīkṣitaṃ brāhmaṇaṃ vratopavāsādyaṃ mahādevasya dakṣiṇasyāṃ mūrtai sadyojātādisaṃskṛtena bhasmanā saṃskaroti utpattiliṅgavyāvṛttiṃ kṛtvā mantraśrāvaṇaṃ ca karoti tāvad eṣyaḥ kālaḥ kriyate //
PABh zu PāśupSūtra, 1, 1, 55.0 utthānādigaṇe samyagvvāvasthitasya vyākhyeyavyākhyānayor bhagavān eva kramaśo vaktā //
PABh zu PāśupSūtra, 1, 1, 60.0 athāsya kaś cādiḥ kiṃ madhyaṃ ko 'ntaḥ katyaṅgo vā vidhir iti //
PABh zu PāśupSūtra, 1, 2, 3.0 grāmādibhyo bhaikṣyavad bhasmārjanaṃ kartavyam //
PABh zu PāśupSūtra, 1, 2, 6.0 ādhāro 'py alābucarmavastrādir atra prasiddhaḥ //
PABh zu PāśupSūtra, 1, 2, 18.0 atra snānaṃ śaucakāryeṇa śarīreṣv āgantukānāṃ snehatvaglepamalagandhādīnāṃ bhasmanāpakarṣaṇaṃ kartavyam //
PABh zu PāśupSūtra, 1, 2, 20.0 paramārthatas tu snānādi puṇyaphalasaṃyogadharmātmavacanād ātmaśaucam evaitat //
PABh zu PāśupSūtra, 1, 2, 21.0 kevalaṃ snānādyakaluṣāpahatapāpmādivacanāt kāryakaraṇavyapadeśenātmaśaucaṃ vyākhyāyate //
PABh zu PāśupSūtra, 1, 2, 21.0 kevalaṃ snānādyakaluṣāpahatapāpmādivacanāt kāryakaraṇavyapadeśenātmaśaucaṃ vyākhyāyate //
PABh zu PāśupSūtra, 1, 3, 11.0 tasmāt parivṛṣṭe bhūpradeśe divā parigrahaṃ kṛtvā bhasmāstīryādhyayanādhyāpanadhyānābhiniviṣṭena pravacanacintanābhiniveśaiś ca śrāntena bāhūpadhānena sadyojātādisaṃskṛte bhasmani rātrau svaptavyam ity arthaḥ //
PABh zu PāśupSūtra, 1, 4, 1.0 mantrādisnānavat //
PABh zu PāśupSūtra, 1, 4, 5.0 savanatraye snānasyāntareṣu bhuktocchiṣṭakṣutaniṣṭhīvitamūtrapurīṣotsargādinimittakam aśaucakam abhisamīkṣya tad anusnānaṃ kartavyam //
PABh zu PāśupSūtra, 1, 5, 1.0 atra bhasmaval lokādiprasiddhaṃ nirmālyam //
PABh zu PāśupSūtra, 1, 6, 2.0 tatra gṛhasthasya tāvad vāsas trayaṃ vaiṇavī yaṣṭiḥ sodakaṃ ca kamaṇḍalu sottaroṣṭhavapanaṃ yajñopavītādi liṅgam //
PABh zu PāśupSūtra, 1, 6, 3.0 tathā brahmacāriṇo 'pi daṇḍakamaṇḍalumauñjīmekhalāyajñopavītakṛṣṇājinādi liṅgam //
PABh zu PāśupSūtra, 1, 6, 4.0 tathā vānaprasthasyāpi karīracīravalkalakūrcajaṭādhāraṇādi liṅgam //
PABh zu PāśupSūtra, 1, 6, 5.0 tathā bhikṣos tridaṇḍamuṇḍakamaṇḍalukāṣāyavāsojalapavitrasthalapavitrādi liṅgam //
PABh zu PāśupSūtra, 1, 6, 6.0 evam ihāpi yad etat pāśupatayogādhikaraṇaṃ liṅgam ity āśramaprativibhāgakaraṃ bhasmasnānaśayanānusnānanirmālyaikavāsādiniṣpannaṃ svaśarīralīnaṃ pāśupatam iti laukikādijñānajanakaṃ tat //
PABh zu PāśupSūtra, 1, 6, 6.0 evam ihāpi yad etat pāśupatayogādhikaraṇaṃ liṅgam ity āśramaprativibhāgakaraṃ bhasmasnānaśayanānusnānanirmālyaikavāsādiniṣpannaṃ svaśarīralīnaṃ pāśupatam iti laukikādijñānajanakaṃ tat //
PABh zu PāśupSūtra, 1, 6, 10.0 āha athaite snānaśayanānusnānādayo 'rthāḥ kva kartavyāḥ //
PABh zu PāśupSūtra, 1, 7, 1.1 atha bhasmanirmālyaval lokādiprasiddham āyatanam //
PABh zu PāśupSūtra, 1, 7, 3.1 yasmād ete gṛhasthādayaḥ prayataniyataśucisādhvācārāḥ svasvamaryādayopatiṣṭhante yajanti ca śāntikapauṣṭikādibhiḥ kriyābhir iti //
PABh zu PāśupSūtra, 1, 7, 3.1 yasmād ete gṛhasthādayaḥ prayataniyataśucisādhvācārāḥ svasvamaryādayopatiṣṭhante yajanti ca śāntikapauṣṭikādibhiḥ kriyābhir iti //
PABh zu PāśupSūtra, 1, 8, 1.0 atha triṣu snānakāleṣu sadyojātādisaṃskṛtena bhasmanā japatā snātvā japataivāyatanam abhigantavyam //
PABh zu PāśupSūtra, 1, 8, 3.0 hasitādīni tu kṛtvā yat paścāj japati tanniyamārthaṃ japyam //
PABh zu PāśupSūtra, 1, 8, 7.0 nṛttam api nāṭyaśāstrasamayānabhiṣvaṅgeṇa hastapādādīnām utkṣepaṇam avakṣepaṇam ākuñcanaṃ prasāraṇaṃ calanam anavasthānam //
PABh zu PāśupSūtra, 1, 8, 16.0 japyaṃ nāma sadyojātādiṣv akṣarapaṅktyāṃ manasā bhāvasya saṃcāravicāraḥ //
PABh zu PāśupSūtra, 1, 9, 16.0 mūrtināma yad etad devasya dakṣiṇe pārśve sthitenodaṅmukhenopānte yad rūpam upalabhyate vṛṣadhvajaśūlapāṇinandimahākālordhvaliṅgādilakṣaṇaṃ yad vā laukikāḥ pratipadyante mahādevasyāyatanam iti tatropastheyam //
PABh zu PāśupSūtra, 1, 9, 20.0 vidhir ity upadiṣṭānām arthānāṃ bhasmasnānopadeśād apsu snānādīnāṃ pratiṣedhaḥ //
PABh zu PāśupSūtra, 1, 9, 21.0 bhasmaśayanopadeśād viṣayaśayanādīnāṃ pratiṣedhaḥ //
PABh zu PāśupSūtra, 1, 9, 23.0 hasitādyupadeśāc cheṣopahārapratiṣedhaḥ //
PABh zu PāśupSūtra, 1, 9, 36.0 ucyate prasiddhā yamāḥ ahiṃsādaya iti //
PABh zu PāśupSūtra, 1, 9, 46.0 hiṃsādidoṣāt //
PABh zu PāśupSūtra, 1, 9, 54.0 ataḥ prasiddhā yamā ahiṃsādayaḥ //
PABh zu PāśupSūtra, 1, 9, 64.0 tatra duḥkhotpādanaṃ nāma krośanatarjanatāḍananirbhartsanādibahubhedo'pi caturvidhasyāpi bhūtagrāmasya manovākkāyakarmabhir abhidroho na kartavyaḥ //
PABh zu PāśupSūtra, 1, 9, 66.0 aṇḍabhedo nāma dāhatāpadhūmoparodhaparihārārtham agnikaraṇādānasampradānapratinidhānasaṃdhukṣaṇādīni na kuryāt naiva kārayet //
PABh zu PāśupSūtra, 1, 9, 67.0 tathā prāṇanirmocanaṃ nāma vastraśikyabhasmādhārabhaikṣyabhājanādīni muhurmuhur vivecayitavyāni //
PABh zu PāśupSūtra, 1, 9, 145.0 syāt paraṃ pīḍayati tatrāpyasyādharmo duḥkhādiphalaḥ pracīyate //
PABh zu PāśupSūtra, 1, 9, 158.0 parityaktānām annapānādīnāmupayogo dṛṣṭo yasmāt //
PABh zu PāśupSūtra, 1, 9, 164.0 anabhimatagrahaṇaṃ nāma kīṭabhramarapakṣipataṃgādīnām anabhipretadravyāpaharaṇam //
PABh zu PāśupSūtra, 1, 9, 165.0 anadhikārapratigraho nāma iha śāstre anabhyanujñātānām arthānāṃ gobhūhiraṇyadvipadacatuṣpadādīnāṃ grahaṇam //
PABh zu PāśupSūtra, 1, 9, 166.0 anupālambho nāma kuhakakalkanaḍambhavismāpanavardhāpanādibhir upāyaiḥ parebhyo hiraṇyāc chādanopayogaḥ //
PABh zu PāśupSūtra, 1, 9, 167.0 aniveditopayogo nāma bhakṣyabhojyalehyapeyacoṣyādīnām anyatamaṃ yatkiṃcid gurave 'niveditam upayuṅkte sa ucyate aniveditopayoga iti //
PABh zu PāśupSūtra, 1, 9, 182.0 tatra bhāvalakṣaṇo nāma saḥ yatrāsūyādveṣamadamānamātsaryādayo bhāvāḥ pravartante //
PABh zu PāśupSūtra, 1, 9, 184.0 vaikalyakaro nāma yatra pāṇipādanāsākṣyaṅgulipraharaṇādayo bhāvāḥ pravartante //
PABh zu PāśupSūtra, 1, 9, 222.0 tadyathā utthānapratyutthānābhivādanagurukāryahitakārī anuttarottaravādī pūrvotthāyī jaghanyasaṃveśī preṣitāpreṣitasarvakāryakṛtajñaḥ sarvaniveditātmā dakṣo dākṣiṇyānuraktaḥ snānodvartanasaṃvāhanādibhiḥ kriyāviśeṣaiḥ chāyevānugato nityam idaṃ kṛtam idaṃ kariṣye kiṃ karavāṇīti bhūtvā gurave 'harahar vartitavyam //
PABh zu PāśupSūtra, 1, 9, 245.0 iha purastāduktaṃ prasiddhā yamā ahiṃsādayo bhavanti //
PABh zu PāśupSūtra, 1, 9, 260.0 tasmād yuktaṃ vaktuṃ prasiddhā yamā ahiṃsādaya iti //
PABh zu PāśupSūtra, 1, 9, 307.0 evaṃ prasiddhā yamā ahiṃsādayaḥ //
PABh zu PāśupSūtra, 1, 9, 309.0 ihānyeṣāmapyahiṃsādīni dharmasādhanāni //
PABh zu PāśupSūtra, 1, 9, 314.0 yadi dharmasādhanāstitvamātrasādharmyād ahiṃsādīnāṃ tyāgaḥ kriyate tasmāt kāryakāraṇakṣetrajñadharmādharmasukhaduḥkhasaṃsārapadārthādayo 'pi tyājyāḥ //
PABh zu PāśupSūtra, 1, 9, 314.0 yadi dharmasādhanāstitvamātrasādharmyād ahiṃsādīnāṃ tyāgaḥ kriyate tasmāt kāryakāraṇakṣetrajñadharmādharmasukhaduḥkhasaṃsārapadārthādayo 'pi tyājyāḥ //
PABh zu PāśupSūtra, 1, 9, 316.0 kiṃca tyāge kṛtihiṃsādīnāṃ dharmasādhanatvaprasaṅgaḥ //
PABh zu PāśupSūtra, 1, 9, 317.0 kiṃca atidānātiyajanātitapo'tigatyanāvṛttyādibhiḥ yamaniyamagarbhatvād vidheḥ siddham //
PABh zu PāśupSūtra, 1, 9, 319.0 tasmād yuktamuktaṃ prasiddhā yamā ahiṃsādaya iti //
PABh zu PāśupSūtra, 1, 9, 323.0 sā vācyā gṛhasthādivat //
PABh zu PāśupSūtra, 1, 10, 4.0 yat kuśalenābhyupāyenopapadyate tad ekapaṭalam anekapaṭalaṃ vā grāmyādibhyo niṣparigrahaṃ kaupīnapracchādanamātraṃ lajjāpratīkārārthaṃ caikaṃ vāso grāhyam //
PABh zu PāśupSūtra, 1, 11, 2.1 āha tasminn āyatane prativasatā kim ā dehapātād anirgacchataiva stheyaṃ dhyānaikaniṣṭhena śilāvad āhosvid dṛṣṭo 'syāyatanān nirgamaḥ bhasmabhaikṣyodakārjanādinimittaṃ grāmādipraveśo vā /
PABh zu PāśupSūtra, 1, 11, 2.1 āha tasminn āyatane prativasatā kim ā dehapātād anirgacchataiva stheyaṃ dhyānaikaniṣṭhena śilāvad āhosvid dṛṣṭo 'syāyatanān nirgamaḥ bhasmabhaikṣyodakārjanādinimittaṃ grāmādipraveśo vā /
PABh zu PāśupSūtra, 1, 12, 3.0 mūtratvābhisambandhāddhi mūtraṃ lokādiprasiddham ity arthaḥ //
PABh zu PāśupSūtra, 1, 12, 5.0 purān nirgatatvāt purīṣatvābhisambandhād vā purīṣaṃ lokādiprasiddham ity arthaḥ //
PABh zu PāśupSūtra, 1, 12, 10.0 yad etan nijaṃ buddhīndriyaṃ cakṣur anena cakṣuṣā anayā buddhyā manuṣyādīnāṃ mūtrapurīṣaṃ na draṣṭavyam //
PABh zu PāśupSūtra, 1, 12, 11.0 na tu gavādīnām ity arthaḥ //
PABh zu PāśupSūtra, 1, 13, 5.0 śūdro nāmāyaṃ lokādiprasiddhas trivarṇaparicārakaḥ //
PABh zu PāśupSūtra, 1, 13, 10.0 sūcite cāvamānādyabhāve 'vamānādyabhāvāt sūcivṛddhayor abhāvaḥ //
PABh zu PāśupSūtra, 1, 13, 10.0 sūcite cāvamānādyabhāve 'vamānādyabhāvāt sūcivṛddhayor abhāvaḥ //
PABh zu PāśupSūtra, 1, 14, 2.0 nābhibhāṣed iti vacanān niṣiddhe 'py arthe gurvartham ātmārthaṃ vā bhasmabhaikṣyodakārjanādinimittaṃ grāmādīn praviṣṭasya viṇmūtrayoḥ strīśūdrayoś ca darśanam abhibhāṣaṇaṃ ca bhaviṣyatīti kṛtvā //
PABh zu PāśupSūtra, 1, 14, 2.0 nābhibhāṣed iti vacanān niṣiddhe 'py arthe gurvartham ātmārthaṃ vā bhasmabhaikṣyodakārjanādinimittaṃ grāmādīn praviṣṭasya viṇmūtrayoḥ strīśūdrayoś ca darśanam abhibhāṣaṇaṃ ca bhaviṣyatīti kṛtvā //
PABh zu PāśupSūtra, 1, 16, 16.0 āṅ iti āsanabandhanibhṛtanigṛhītakaluṣakṣapaṇavisargādimaryādām adhikurute //
PABh zu PāśupSūtra, 1, 17, 7.0 āha sadyojātādibahuprakārā tatra kā sā raudrī //
PABh zu PāśupSūtra, 1, 17, 13.0 atra raudrīgrahaṇād vaidikyādigāyatrīpratiṣedhaḥ //
PABh zu PāśupSūtra, 1, 17, 14.0 iha tu gāyatrīgrahaṇāt sadyojātādīnāṃ pratiṣedhaḥ //
PABh zu PāśupSūtra, 1, 18, 11.0 kālatilakādidarśanavat //
PABh zu PāśupSūtra, 1, 18, 14.0 yadā tv ete dveṣādayo bhāvā bījakṣaye sati notpadyante tadā paraṃ bhāvaśaucaṃ pratyavagantavyam //
PABh zu PāśupSūtra, 1, 18, 19.0 na ca yatraiva kaluṣam utpadyate tatraivopasparśanādīni kartavyāni //
PABh zu PāśupSūtra, 1, 18, 22.0 yadā tu tad avasthitaṃ sambhavati śirorogādivat tadā kartavyāni //
PABh zu PāśupSūtra, 1, 20, 7.0 adhyayanadhyānādilakṣaṇaḥ kriyāyogaś carataḥ pravartata ity arthaḥ //
PABh zu PāśupSūtra, 1, 20, 26.0 yasmād āha yuktottare saty api padārthavailakṣaṇye raṅgapatākādivacchiṣyapralobhanārtham idam ārabhyate //
PABh zu PāśupSūtra, 1, 21, 2.0 darśanādiṣv ādhikāriko 'tra dūraśabdo draṣṭavyaḥ //
PABh zu PāśupSūtra, 1, 21, 4.0 āha yady evaṃ sūtrato 'bhidhīyantāṃ darśanādayaḥ //
PABh zu PāśupSūtra, 1, 22.1, 1.0 atrokteṣu dṛśyaśravyādiṣu ca aśeṣeṣu siddheśvarapaśvādiṣu nirviśeṣavācī sarvaśabdo draṣṭavyaḥ //
PABh zu PāśupSūtra, 1, 22.1, 1.0 atrokteṣu dṛśyaśravyādiṣu ca aśeṣeṣu siddheśvarapaśvādiṣu nirviśeṣavācī sarvaśabdo draṣṭavyaḥ //
PABh zu PāśupSūtra, 1, 24, 9.0 ātmāyattāni cāsya rūpakaraṇāni pṛthivyādīni //
PABh zu PāśupSūtra, 1, 24, 10.0 vibhutvāc ca karaṇānāṃ yatra yatra rūpāṇy abhinirvartayati tatra tatra cāsya buddhyādīnāṃ karaṇānāṃ vṛttilābho bhavati //
PABh zu PāśupSūtra, 1, 24, 11.0 cakṣurādivad dṛṣṭāntāt //
PABh zu PāśupSūtra, 1, 25, 8.0 āha aviśeṣād iha sāṃkhyayogādīnām api sahaiśvaryeṇa kāryakaraṇatyāgaṃ kṛtvā kaivalyaniṣṭhā //
PABh zu PāśupSūtra, 1, 25, 11.0 atha matiḥ niratiśaye mokṣe nāsti vaiṣamyaṃ tathāpy atidānādibhiḥ sādhyasādhananiṣṭhāto 'tha viśeṣaḥ ucyate //
PABh zu PāśupSūtra, 1, 27, 3.0 parakṛteṣv api devādirūpeṣu prabhutvaṃ vibhutvaṃ cāstīti //
PABh zu PāśupSūtra, 1, 30, 10.0 āha kim āveśanamātra eva śakto yakṣarakṣaḥpiśācādivad uta prāṇair api viprayogaṃ yātanābhiś ca saṃyogaṃ kartuṃ śakto bhavatīti //
PABh zu PāśupSūtra, 1, 32, 8.0 evaṃ parakṛteṣvapi devādiśarīreṣu rūpeṣu prabhutvaṃ vibhutvaṃ ca vyākhyātam //
PABh zu PāśupSūtra, 1, 32, 10.0 āha kim asya siddhasyaitadaiśvaryaṃ nityam āhosvit pārthivāpyataijasavāyavyavyomamānasāhaṃkārikamahadātmakādivad anityam iti //
PABh zu PāśupSūtra, 1, 33, 1.0 atra akṣayādivacanavirodhād adhītaś caratīti pāṭhānupapattiḥ //
PABh zu PāśupSūtra, 1, 33, 3.0 āha abhītānām api brahmādīnāṃ saṃhāre kṣayaḥ śrūyate //
PABh zu PāśupSūtra, 1, 34, 3.0 āhaṃkārikamahadātmakādibhir anityo yogaḥ //
PABh zu PāśupSūtra, 1, 35, 6.0 āha ajarāṇām api devādīnāṃ saṃhārād arvāṅ mṛtyur dṛśyate //
PABh zu PāśupSūtra, 1, 36.1, 3.0 atra prāṇādivṛttinirodho mṛtyurityucyate //
PABh zu PāśupSūtra, 1, 36.1, 8.0 tasmādabhītākṣayādivacanān nityamaiśvaryam iti siddham //
PABh zu PāśupSūtra, 1, 38, 3.0 gaṇāḥ nandimahākālādayaḥ //
PABh zu PāśupSūtra, 1, 38, 4.0 sarvapaśvādikāryasvāmitvaṃ patitvam //
PABh zu PāśupSūtra, 1, 44, 4.0 etasmin kāraṇe prapattyādi kramopayogi draṣṭavyam //
PABh zu PāśupSūtra, 2, 1.1, 3.0 āha kiṃnimittāsyotpādakādipravṛttiḥ kiṃprayojanā vā //
PABh zu PāśupSūtra, 2, 2, 5.0 pravṛttiścotpattyādiphalā draṣṭavyā //
PABh zu PāśupSūtra, 2, 3, 5.0 tadāyattatvāt siddhasādhakabhāvasya sarvapaśūnāṃ ca pravṛttinivṛttisthityādiphalānām ityato jyeṣṭhaḥ parataraḥ //
PABh zu PāśupSūtra, 2, 5, 11.0 aṅgulyagrarūpādivad ityasaṃkaraḥ //
PABh zu PāśupSūtra, 2, 5, 14.0 taducyate ekottarotkarṣeṇa vyāpyavyāpakabhāvenāvasthitānāṃ tattvādīnāṃ nāparicchedadoṣaḥ sūtratvād vyāpakaṃ maheśvaratattvaṃ vyāpyaṃ puruṣādipañcaviṃśakam //
PABh zu PāśupSūtra, 2, 5, 14.0 taducyate ekottarotkarṣeṇa vyāpyavyāpakabhāvenāvasthitānāṃ tattvādīnāṃ nāparicchedadoṣaḥ sūtratvād vyāpakaṃ maheśvaratattvaṃ vyāpyaṃ puruṣādipañcaviṃśakam //
PABh zu PāśupSūtra, 2, 5, 15.0 tathā ātmatvād vyāpakaṃ puruṣatattvaṃ vyāpyaṃ pradhānādicaturviṃśakam //
PABh zu PāśupSūtra, 2, 5, 16.0 tathā vyāpakaṃ pradhānaṃ vyāpyaṃ buddhyāditrayoviṃśakam //
PABh zu PāśupSūtra, 2, 5, 17.0 vyāpikā bhavati buddhiḥ vyāpyam ahaṃkārādidvāviṃśakam //
PABh zu PāśupSūtra, 2, 5, 19.0 vyāpakānyekādaśendriyāṇi vyāpyāni pañcabhūtasūkṣmāṇi śabdādīni //
PABh zu PāśupSūtra, 2, 5, 20.0 tathā vyāpakāni pañcabhūtasūkṣmāṇi śabdādīni vyāpyāni ākāśādīni pañcamahābhūtāni //
PABh zu PāśupSūtra, 2, 5, 20.0 tathā vyāpakāni pañcabhūtasūkṣmāṇi śabdādīni vyāpyāni ākāśādīni pañcamahābhūtāni //
PABh zu PāśupSūtra, 2, 5, 21.0 tathā vyāpakamākāśaṃ vyāpyaṃ vāyvādibhūtacatuṣkam //
PABh zu PāśupSūtra, 2, 5, 23.0 tathā vyāpakaṃ bhavati tejaḥ vyāpyam abādidvayam //
PABh zu PāśupSūtra, 2, 5, 26.0 tathā vyāpakāni bhūmyudakarasalakṣaṇāni kāraṇāni vyāpyaṃ devamanuṣyatiryagyoni tṛṇauṣadhivṛkṣagulmalatāvanaspatyādikāryam anekavidham ato nāparicchedadoṣaḥ //
PABh zu PāśupSūtra, 2, 5, 27.0 āha vṛttyasaṃkaragrahaṇe dṛṣṭāntābhāvād ayuktam taducyate haridrodakavad vyāpyaṃ vyāpakaṃ ca tadyathā haridrodake snigdhatvaśaityādidharmair apāṃ grahaṇaṃ gandhavarṇaghanakṣāratvādibhir haridrāyāḥ //
PABh zu PāśupSūtra, 2, 5, 27.0 āha vṛttyasaṃkaragrahaṇe dṛṣṭāntābhāvād ayuktam taducyate haridrodakavad vyāpyaṃ vyāpakaṃ ca tadyathā haridrodake snigdhatvaśaityādidharmair apāṃ grahaṇaṃ gandhavarṇaghanakṣāratvādibhir haridrāyāḥ //
PABh zu PāśupSūtra, 2, 5, 28.0 tathārṇavadevādisthānaśarīrendriyaviṣayādisaṃniveśena sukhaduḥkhasaṃnipātena ceśvarasya //
PABh zu PāśupSūtra, 2, 5, 28.0 tathārṇavadevādisthānaśarīrendriyaviṣayādisaṃniveśena sukhaduḥkhasaṃnipātena ceśvarasya //
PABh zu PāśupSūtra, 2, 5, 30.0 īśvarasyāpi apariṇāmidharmitvāt sukhaduḥkhadātṛtvāc ca pradhānadharmādharmādīnāṃ grahaṇam //
PABh zu PāśupSūtra, 2, 5, 31.0 tathā pradhānasya mānasasaṃkalpālocanagamanādibhiḥ karaṇagrāmasya viṣayāṇāṃ ca grahaṇam //
PABh zu PāśupSūtra, 2, 5, 32.0 tathā dhṛtisaṃgrahapaktivyūhāvakāśadānādibhir dharmaiḥ pṛthivyādīnāṃ grahaṇamiti pradhānavādino manyante //
PABh zu PāśupSūtra, 2, 5, 32.0 tathā dhṛtisaṃgrahapaktivyūhāvakāśadānādibhir dharmaiḥ pṛthivyādīnāṃ grahaṇamiti pradhānavādino manyante //
PABh zu PāśupSūtra, 2, 5, 42.0 iha sadyojātādivacanāt pālako nityaḥ //
PABh zu PāśupSūtra, 2, 5, 46.0 sati nityatve tānyeva paśvādīni saṃyojayati //
PABh zu PāśupSūtra, 2, 5, 47.0 mṛllohamayaprākārādivad dṛṣṭāntāt //
PABh zu PāśupSūtra, 2, 5, 49.0 sthitisthānaśarīrendriyaviṣayādyāyatanānāṃ parasparopakārāc cānugrahaḥ īśvaracodanānugrahaḥ viyojanaṃ vṛttilopaśca //
PABh zu PāśupSūtra, 2, 6, 1.0 atra sarvaśabdo vidyādikāryaniravaśeṣavācī draṣṭavyaḥ //
PABh zu PāśupSūtra, 2, 6, 5.0 kāmyaṃ vidyādikāryam //
PABh zu PāśupSūtra, 2, 6, 24.0 tadvidyādikāryaṃ kalitam ityeṣo'rthaḥ //
PABh zu PāśupSūtra, 2, 8, 8.0 utsūtrādidoṣād apsnānādivad ityarthaḥ //
PABh zu PāśupSūtra, 2, 8, 8.0 utsūtrādidoṣād apsnānādivad ityarthaḥ //
PABh zu PāśupSūtra, 2, 11, 8.0 tatra devā iti ṛbhuṣu brahmādipiśācānteṣu manuṣyatiryagyonivarjaṃ sāmānyasaṃjñā //
PABh zu PāśupSūtra, 2, 11, 10.0 pitara iti viśeṣasaṃjñā bhasmasnānādivad ityarthaḥ //
PABh zu PāśupSūtra, 2, 11, 11.0 brāhmaṇadevadattādivac ca //
PABh zu PāśupSūtra, 2, 12, 4.0 ānantarye'pi asaṃbandho grahaṇakṣayādivan na tv atra amaṅgalādibhiḥ //
PABh zu PāśupSūtra, 2, 12, 4.0 ānantarye'pi asaṃbandho grahaṇakṣayādivan na tv atra amaṅgalādibhiḥ //
PABh zu PāśupSūtra, 2, 12, 16.0 te tv iha prāptyādiva viśvāmitrādisvarūpā draṣṭavyāḥ //
PABh zu PāśupSūtra, 2, 12, 20.0 tathā karaṇaviśuddhirapi garimādibhiḥ bāhyairantaḥ karaṇena ca dūraviṣayagrāhakatvālocanasaṃkalpādhyavasāyābhimānādayo bhavanti //
PABh zu PāśupSūtra, 2, 12, 20.0 tathā karaṇaviśuddhirapi garimādibhiḥ bāhyairantaḥ karaṇena ca dūraviṣayagrāhakatvālocanasaṃkalpādhyavasāyābhimānādayo bhavanti //
PABh zu PāśupSūtra, 2, 12, 22.0 dharmādivacanāt //
PABh zu PāśupSūtra, 2, 12, 24.0 ityevaṃ yadanyeṣām aṇimādyaṣṭaguṇaṃ catuḥṣaṣṭivikalpaṃ dharmakāryam aiśvaryaṃ tadiha śāstre harṣa iti saṃjñitam //
PABh zu PāśupSūtra, 2, 14, 2.0 taduta yasya sāṃnidhyād ayaṃ brāhmaṇaḥ paridṛṣṭārtho'pi bhūtvā duṣṭāśvatararathasthānīyair dehendriyādibhir apanīyate apahriyate tad amāhātmyam //
PABh zu PāśupSūtra, 2, 14, 6.0 yasya sāṃnidhyād ayaṃ brāhmaṇaḥ snānaśayanānusnānādikrāthanaspandanādhyayanadhyānasmaraṇakaraṇasamartho bhavati parayā śraddhayā yuktas tanmāhātmyam //
PABh zu PāśupSūtra, 2, 14, 19.0 dānādīnāṃ vā pūrvoktānāṃ viśeṣaṇaṃ kimasti neti //
PABh zu PāśupSūtra, 2, 15, 1.0 atra kudānāni gobhūhiraṇyasuvarṇādīni //
PABh zu PāśupSūtra, 2, 15, 10.0 tathā kuyajanāny agniṣṭomādīni //
PABh zu PāśupSūtra, 2, 15, 12.0 saṃgrahapratigrahahiṃsādiyuktena śraveṇābhinirvṛttidarśanāt pattrīrātrijadevatādisādhāraṇaphalatvād anityasātiśayasaṃkīrṇaphalatvāc ca kuyajanāny agniṣṭomādīni //
PABh zu PāśupSūtra, 2, 15, 12.0 saṃgrahapratigrahahiṃsādiyuktena śraveṇābhinirvṛttidarśanāt pattrīrātrijadevatādisādhāraṇaphalatvād anityasātiśayasaṃkīrṇaphalatvāc ca kuyajanāny agniṣṭomādīni //
PABh zu PāśupSūtra, 2, 15, 12.0 saṃgrahapratigrahahiṃsādiyuktena śraveṇābhinirvṛttidarśanāt pattrīrātrijadevatādisādhāraṇaphalatvād anityasātiśayasaṃkīrṇaphalatvāc ca kuyajanāny agniṣṭomādīni //
PABh zu PāśupSūtra, 2, 15, 17.0 saṃgrahapratigrahahiṃsādirahitena krameṇa svaśarīrasamutthābhiḥ kāyikavācikamānasikābhirijyate yasmāt //
PABh zu PāśupSūtra, 2, 16, 11.0 ebhis tribhir upāyair gaṅgāsrotovad dharmasyāyo 'dharmasya vyayo bhavati tadātidānādiniṣpannena prakṛṣṭena tapasā asya brāhmaṇasya harṣotpattirmāhātmyalābhaśca sambhavatītyarthaḥ //
PABh zu PāśupSūtra, 2, 16, 12.0 āha atidānādiniṣpannena prakṛṣṭena tapasāsya brāhmaṇasya kā gatirbhavatīti //
PABh zu PāśupSūtra, 2, 17, 3.0 katham adhyayanadhyānādirahitamapi sādhakaṃ tapo'tigatiṃ gamayati tadabhyāso haratyenam iti vacanāt //
PABh zu PāśupSūtra, 2, 18, 3.0 tasmādatidānādiniṣpanno dharmo'tyāgatiṃ gamayate niratiśayāṃ prāpayati //
PABh zu PāśupSūtra, 2, 18, 4.0 na sthānaśarīrendriyaviṣayādiprāptau //
PABh zu PāśupSūtra, 2, 22.1, 2.0 prayogānyatvāt prayojanānyatvāc cāpunaruktā vāmadevādiśabdā draṣṭavyāḥ //
PABh zu PāśupSūtra, 2, 23, 2.0 kālayate yasmāt kṣetrasādhiniṣṭhāni sthānāni kalādiśarīrendriyaviṣayādibhyo viyogeneti tataḥ kālaḥ //
PABh zu PāśupSūtra, 2, 23, 2.0 kālayate yasmāt kṣetrasādhiniṣṭhāni sthānāni kalādiśarīrendriyaviṣayādibhyo viyogeneti tataḥ kālaḥ //
PABh zu PāśupSūtra, 2, 23, 4.1 brahmādibhūrjaparyantaṃ jagad etac carācaram /
PABh zu PāśupSūtra, 2, 23, 8.0 sthānāni tu brahmendradevapitrādivacanād brāhmaṃ prājāpatyaṃ saumyam aindraṃ gāndharvaṃ yākṣaṃ rākṣasaṃ paiśācamiti //
PABh zu PāśupSūtra, 2, 23, 9.0 tathā brāhmaṇaśūdragomṛgasarvabhūtakṛtānnādivacanāt tathā mānuṣapaśumṛgapakṣisarīsṛpasthāvarādīnāṃ grahaṇam //
PABh zu PāśupSūtra, 2, 23, 17.0 eteṣu kalādivacanān maheśvaro nimittam //
PABh zu PāśupSūtra, 2, 23, 25.0 āha atha sthānaśarīrendriyaviṣayādīnāṃ kimeṣa bhagavān prabhuḥ kartā bhavati neti //
PABh zu PāśupSūtra, 2, 24, 10.0 vikaraṇatvaṃ nāma sthānaśarīrendriyaviṣayādisaṃniveśena vistaravibhāgaviśeṣataśca kāryakaraṇākhyābhiḥ kalābhir dharmajñānavairāgyaiśvaryādharmājñānāvairāgyānaiśvaryādibhiśca kṣetrajñasaṃyojanamityetad bhagavaty abhyadhikatvaṃ śeṣeṣu ca puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ kalavikaraṇāya namaḥ //
PABh zu PāśupSūtra, 2, 24, 14.0 dharmajñānavairāgyaiśvaryādīnāṃ vā kimeṣa bhagavān prabhurbhavati neti //
PABh zu PāśupSūtra, 2, 25, 1.0 balaṃ nāma dharmajñānavairāgyaiśvaryādharmājñānāvairāgyānaiśvaryāṇi icchādveṣaprayatnādīni vidyāvargaḥ rūpāṇi //
PABh zu PāśupSūtra, 2, 25, 4.0 na vāgnijñānādīni durbalāni //
PABh zu PāśupSūtra, 2, 26, 1.0 atra kalāvacane punaruktidoṣān na pṛthivyādiṣu sarvaśabdaḥ //
PABh zu PāśupSūtra, 2, 26, 6.0 devamanuṣyādīnāṃ sthānaśarīrendriyaviṣayādiṣu yā ratiḥ rañjanādhivāsanā tatsarvam antaradṛṣṭyā sarvamīśvarakṛtameva draṣṭavyamityetad bhagavatyabhyadhikatvaṃ śeṣeṣu ca puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ sarvabhūtadamanāya namaḥ //
PABh zu PāśupSūtra, 2, 26, 6.0 devamanuṣyādīnāṃ sthānaśarīrendriyaviṣayādiṣu yā ratiḥ rañjanādhivāsanā tatsarvam antaradṛṣṭyā sarvamīśvarakṛtameva draṣṭavyamityetad bhagavatyabhyadhikatvaṃ śeṣeṣu ca puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ sarvabhūtadamanāya namaḥ //
PABh zu PāśupSūtra, 2, 26, 10.0 āha kīdṛśe maheśvare kālanādiśaktirucyate kiṃ sakale niṣkale uta ubhayorapi //
PABh zu PāśupSūtra, 3, 2, 4.0 āṅ ity avamānādiniṣpattimaryādām adhikurute //
PABh zu PāśupSūtra, 3, 2, 5.0 cāra iti krāthanādīnām uddeśaḥ //
PABh zu PāśupSūtra, 3, 2, 6.0 tān krāthanādīn sādhako naṭadavasthito raṅgaval laukikānadhijanya nāṭakavad ācārānācarati karoti prayuṅkta ityato'yaṃ vyaktācāraḥ //
PABh zu PāśupSūtra, 3, 4, 3.0 bhūteṣu ityuktaṃ natu devatiryagyonimlecchādiṣu //
PABh zu PāśupSūtra, 3, 4, 9.0 sāmīpikavyākhyānenāvamānadeśādispaṣṭataratvād asya vidhyācaraṇam //
PABh zu PāśupSūtra, 3, 5.1, 4.0 yaṣṭimuṣṭyādibhiḥ saṃyojanaṃ paribhavaḥ //
PABh zu PāśupSūtra, 3, 7, 1.0 atra parā nāma svaparasamayādhikṛtā ye avamānādibhiḥ saṃyojayanti teṣām //
PABh zu PāśupSūtra, 3, 7, 3.0 āha svaparavākyāvamānādibhiḥ śuddhirevāsya na tu vṛddhiḥ //
PABh zu PāśupSūtra, 3, 7, 4.0 sā ca sādhakasya phalābhidhānād atidānādiṣvityucyate na pūrvakṛtasukṛtadānavivakṣayā //
PABh zu PāśupSūtra, 3, 7, 9.0 tasmādavamānādibhiḥ parān saṃyojayatā svayamevātmā saṃyoktavyaḥ //
PABh zu PāśupSūtra, 3, 7, 13.0 kathaṃ vā teṣāṃ kāryakaraṇeṣvabhivyaktānāṃ parasamutthairavamānādibhirnirghātanaṃ bhavati //
PABh zu PāśupSūtra, 3, 8, 7.0 pāvayati yasmāt śirorogadantarogākṣirogādibhiḥ pātayati narakādiṣu pāsayati vāniṣṭābhiḥ kāryakaraṇākhyābhiḥ kalābhiriti //
PABh zu PāśupSūtra, 3, 8, 7.0 pāvayati yasmāt śirorogadantarogākṣirogādibhiḥ pātayati narakādiṣu pāsayati vāniṣṭābhiḥ kāryakaraṇākhyābhiḥ kalābhiriti //
PABh zu PāśupSūtra, 3, 8, 12.0 atha evamavamānādibhiḥ saṃyojayanti tebhyo dadāti prayacchati saṃkrāmayatītyarthaḥ //
PABh zu PāśupSūtra, 3, 8, 13.0 āha kimavamānādibhiḥ śuddhirevāsya na tu vṛddhiriti //
PABh zu PāśupSūtra, 3, 9, 5.0 ye avamānādibhiḥ saṃyojayanti teṣāmityarthaḥ //
PABh zu PāśupSūtra, 3, 9, 10.0 āha atidānādyatitapovad avamānādisādhanaṃ guṇavacanaṃ kimasti neti //
PABh zu PāśupSūtra, 3, 9, 10.0 āha atidānādyatitapovad avamānādisādhanaṃ guṇavacanaṃ kimasti neti //
PABh zu PāśupSūtra, 3, 10, 1.2 atra tasmācchabdaḥ avamānādisādhanaguṇavacane //
PABh zu PāśupSūtra, 3, 10, 3.0 yasmādavamānādibhiḥ pāpapāpmanāṃ kṣaye śuddhiḥ sukṛtādāne ca vṛddhirbhavati //
PABh zu PāśupSūtra, 3, 10, 6.0 āha athaitad avamānādisādhanameva kartavyam //
PABh zu PāśupSūtra, 3, 11, 7.0 prayojananiṣpattiśca bhavati avamānādi //
PABh zu PāśupSūtra, 3, 12, 1.0 atra yadā prāptajñānaḥ kṣīṇakaluṣaśca kṛtābhyanujñaḥ tadā ācāryasakāśān niṣkramyāgatya pratyagāraṃ nagaraṃ vā praviśya yatra laukikānāṃ samūhastatra teṣāṃ nātidūre nātisaṃnikarṣe yatra ca teṣāṃ noparodho dṛṣṭinipātaśca bhavati tatra hastyaśvarathapadātīnāṃ panthānaṃ varjayitvopaviśya nidrāliṅgaśiraścalitajṛmbhikādīni prayoktavyāni //
PABh zu PāśupSūtra, 3, 12, 9.0 vāśabdaḥ krāthanaspandanādivibhāge draṣṭavyaḥ //
PABh zu PāśupSūtra, 3, 12, 10.0 āha avibhaktābhidhānādeva krāthanaspandanādīnāṃ vibhāgasiddhiḥ hasitādivat //
PABh zu PāśupSūtra, 3, 12, 10.0 āha avibhaktābhidhānādeva krāthanaspandanādīnāṃ vibhāgasiddhiḥ hasitādivat //
PABh zu PāśupSūtra, 3, 12, 17.0 tataḥ krāthanakriyayāvamānādiṣu niṣpanneṣu krāthanādi saṃsṛṣṭaṃ samutsṛjya śīghramutthātavyam //
PABh zu PāśupSūtra, 3, 12, 17.0 tataḥ krāthanakriyayāvamānādiṣu niṣpanneṣu krāthanādi saṃsṛṣṭaṃ samutsṛjya śīghramutthātavyam //
PABh zu PāśupSūtra, 3, 12, 19.0 ata utthāya śiraḥpāṇyādīnāmanyatamaṃ spanditavyam //
PABh zu PāśupSūtra, 3, 13, 9.0 avasthānakrāthanotthānaspandanādau vāśabdo draṣṭavyaḥ //
PABh zu PāśupSūtra, 3, 14, 10.0 vāśabdaḥ krāthanaspandanamaṇṭanādivibhāge draṣṭavyaḥ //
PABh zu PāśupSūtra, 3, 15, 3.0 strījanasamūhasyānuparodhe nātidūre nātisaṃnikarṣe adhidṛṣṭinipāte sthitvaikāṃ rūpayauvanasampannāṃ striyam adhikṛtyālocanasaṃkalpādhyavasāyābhimānādayaḥ prayoktavyāḥ //
PABh zu PāśupSūtra, 3, 15, 4.0 ayuktā cecchāvaloke hi sati keśasaṃyamanādīni kāmaliṅgāni prayoktavyāni //
PABh zu PāśupSūtra, 3, 15, 5.0 tataḥ strīpuṃnapuṃsakādayo vaktāro vadantyabrahmacārī kāmyayamiti //
PABh zu PāśupSūtra, 3, 15, 8.0 ita ityabhiyajane ājñāyāṃ niyoge ca vāśabdaḥ krāthanaspandanamaṇṭanaśṛṅgāraṇādikriyāntarāṇāṃ vikalpe //
PABh zu PāśupSūtra, 3, 15, 10.0 āha krāthanādikriyācatuṣkaṃ yasya nāsti tasya sāmānyatvāt //
PABh zu PāśupSūtra, 3, 15, 15.0 atiyajanādiviśeṣitatvāt //
PABh zu PāśupSūtra, 3, 16, 1.0 atra apiśabdaḥ krāthanādisarvakriyāsamuccayavacane //
PABh zu PāśupSūtra, 3, 16, 4.0 yamānāmavirodhināṃ śuvirūpakāṇāṃ dravyāṇāṃ kāṣṭhaloṣṭādīnāṃ grahaṇadhāraṇasaṃsparśanādīni kartavyāni //
PABh zu PāśupSūtra, 3, 16, 4.0 yamānāmavirodhināṃ śuvirūpakāṇāṃ dravyāṇāṃ kāṣṭhaloṣṭādīnāṃ grahaṇadhāraṇasaṃsparśanādīni kartavyāni //
PABh zu PāśupSūtra, 3, 17, 7.0 āha kiṃ hasitādivad yathāpāṭhakrameṇaiva krāthanādayaḥ prayoktavyāḥ //
PABh zu PāśupSūtra, 3, 17, 7.0 āha kiṃ hasitādivad yathāpāṭhakrameṇaiva krāthanādayaḥ prayoktavyāḥ //
PABh zu PāśupSūtra, 3, 17, 9.0 taducyate paribhavādiniṣpattyartham //
PABh zu PāśupSūtra, 3, 18, 4.0 evamatra vyaktācārasamāsoktānāṃ krāthanādīnāmācārāṇāṃ vistaravibhāgaviśeṣopasaṃhārādayaś ca vyākhyātā ityarthaḥ //
PABh zu PāśupSūtra, 3, 18, 4.0 evamatra vyaktācārasamāsoktānāṃ krāthanādīnāmācārāṇāṃ vistaravibhāgaviśeṣopasaṃhārādayaś ca vyākhyātā ityarthaḥ //
PABh zu PāśupSūtra, 3, 18, 5.0 āha kiyantaṃ kālaṃ paribhavādayaḥ prāptavyāḥ //
PABh zu PāśupSūtra, 3, 19, 2.0 bhūya ityanekaśo'vamānādayaḥ prāptavyāḥ //
PABh zu PāśupSūtra, 3, 19, 8.0 kṛtsnamiti prayogaprāptau paryāptimadhikurute na tu harṣādiprāptāv ityarthaḥ //
PABh zu PāśupSūtra, 3, 19, 11.0 yadā yamaniyameṣu dṛḍho bhūtvā krāthanādīn prayuṅkte tadā kṛtsnatapā bhavati //
PABh zu PāśupSūtra, 3, 21, 3.0 manograhaṇād rūpādivihīnā arthāḥ //
PABh zu PāśupSūtra, 3, 25, 3.0 vidyādikāryasya śaraṇāccharva ityucyate //
PABh zu PāśupSūtra, 3, 25, 4.0 sarvaṃ vidyādikāryaṃ rudrastham //
PABh zu PāśupSūtra, 4, 1, 25.0 cakṣuḥsthānīyayā vidyayā kuśalavivekādikāryaṃ māhātmyātigatiprakāśapravṛttismṛtisāyujyasthityādiprakāśanaṃ tapaḥkāryamityarthaḥ evaṃ ca gupte brāhmaṇe tapa ānantyāya prakāśata ityarthaḥ //
PABh zu PāśupSūtra, 4, 1, 25.0 cakṣuḥsthānīyayā vidyayā kuśalavivekādikāryaṃ māhātmyātigatiprakāśapravṛttismṛtisāyujyasthityādiprakāśanaṃ tapaḥkāryamityarthaḥ evaṃ ca gupte brāhmaṇe tapa ānantyāya prakāśata ityarthaḥ //
PABh zu PāśupSūtra, 4, 1, 27.0 taducyate avyaktapretādyavasthānair liṅgairgopyā ityarthaḥ //
PABh zu PāśupSūtra, 4, 1, 29.0 taducyate vratādīni //
PABh zu PāśupSūtra, 4, 2, 8.0 iha tu snānahasitādigopanam //
PABh zu PāśupSūtra, 4, 2, 14.0 snānahasitādayaśca gūḍhāḥ kartavyāḥ //
PABh zu PāśupSūtra, 4, 4, 3.0 dvārāṇi krāthanādīni //
PABh zu PāśupSūtra, 4, 5, 15.0 vāgādīni vā gopāyitvā sādhakena kiṃ kartavyam //
PABh zu PāśupSūtra, 4, 6, 1.0 atra buddhyā antaḥkaraṇānāṃ śrotrādīnāṃ ca bāhyānāṃ vṛttivibhramaḥ kartavyo'sati viṣaye viṣayagrahaṇam //
PABh zu PāśupSūtra, 4, 6, 9.0 kiṃcidunmattapretavat tasyāntaḥkaraṇādivṛttivibhramamātraṃ parigṛhyate //
PABh zu PāśupSūtra, 4, 6, 20.0 trivarṇāśramiṣu lokasaṃjñā na tu brahmalokādiṣu //
PABh zu PāśupSūtra, 4, 7.1, 1.0 atra kṛtagrahaṇādakṛtānāṃ bījakāṇḍaphalādīnāṃ pratiṣedhaḥ //
PABh zu PāśupSūtra, 4, 7.1, 16.0 sūnādidoṣaparihārārthatvānnasteyapratigrahādidoṣāt //
PABh zu PāśupSūtra, 4, 7.1, 16.0 sūnādidoṣaparihārārthatvānnasteyapratigrahādidoṣāt //
PABh zu PāśupSūtra, 4, 7.1, 20.0 gobrāhmaṇādinimittaṃ tyaktaṃ visṛṣṭam //
PABh zu PāśupSūtra, 4, 7.1, 35.0 āha vratādīni gopayitvā samyaksādhanaprayoge utsṛṣṭopayoge ca vartataḥ ke vārthā niṣpadyante //
PABh zu PāśupSūtra, 4, 8, 15.0 āha vratādīni gopayitvā samyaksādhanaprayoge utsṛṣṭopayoge ca tataḥ ko guṇaḥ yaṃ guṇaṃ jñātvā avyaktapretonmattādyā vādā niṣpādyā iti //
PABh zu PāśupSūtra, 4, 9, 5.0 pūjyatvād ūrdhvagamanādīnāṃ kāryāṇām ucchritatvāt trayāṇāmapi varṇānāmupadeśena gurutvād yajñakartṛtvāt trailokyasthitihetoḥ brāhmaṇo'hamiti prathamo māno jātyutkarṣāt //
PABh zu PāśupSūtra, 4, 9, 6.0 tathā brāhmaṇānāmapi gṛhasthādīnāṃ pūjyatvāt tatkṛtamānaśca //
PABh zu PāśupSūtra, 4, 9, 13.0 yantrāṇi agniṣṭomādīni māsopavāsādīni ca gṛhasthādīnāṃ śuddhivṛddhikarāṇi //
PABh zu PāśupSūtra, 4, 9, 13.0 yantrāṇi agniṣṭomādīni māsopavāsādīni ca gṛhasthādīnāṃ śuddhivṛddhikarāṇi //
PABh zu PāśupSūtra, 4, 9, 13.0 yantrāṇi agniṣṭomādīni māsopavāsādīni ca gṛhasthādīnāṃ śuddhivṛddhikarāṇi //
PABh zu PāśupSūtra, 4, 9, 15.0 yantraṃ karmādayaḥ //
PABh zu PāśupSūtra, 4, 9, 25.0 atrottama iti śreṣṭhatve paramaviśuddhityāgādānabhāvādiṣu //
PABh zu PāśupSūtra, 4, 10, 6.0 indra utkṛṣṭaḥ śreṣṭhaḥ devagandharvayakṣarākṣasapitṛpiśācādīnāṃ śreṣṭho na tu brahmādīnām //
PABh zu PāśupSūtra, 4, 10, 6.0 indra utkṛṣṭaḥ śreṣṭhaḥ devagandharvayakṣarākṣasapitṛpiśācādīnāṃ śreṣṭho na tu brahmādīnām //
PABh zu PāśupSūtra, 4, 10, 10.0 kutastarhi yuṣmadādibhir manuṣyamātraiḥ //
PABh zu PāśupSūtra, 4, 10, 17.0 kṛtatretādvāparādiṣu yugeṣvityarthaḥ //
PABh zu PāśupSūtra, 4, 10, 31.0 vyaktaliṅgapūrvakatvād avyaktādikramasya //
PABh zu PāśupSūtra, 4, 11, 3.0 iṣṭaṃ ca pūrtaṃ ceṣṭāpūrtam tatra yan mantrapūrvakeṇa vidhinā dattaṃ hutaṃ stutyādiniṣpannaṃ sukṛtaṃ tad iṣṭam //
PABh zu PāśupSūtra, 4, 12, 1.0 krāthanaspandanādiprayogaiḥ dhikkṛtasya nidrāviṣṭo vāyusaṃspṛṣṭo mandakārī asamyakkārī asamyagvādīti yo 'yaṃ duṣṭaśabdo 'bhiyogaśabdaśca niṣpadyate tasminn anṛte māyāsaṃjñā //
PABh zu PāśupSūtra, 4, 19, 1.2 vidhinā bhasmasnānakrāthanādinopāyenety arthaḥ //
PABh zu PāśupSūtra, 4, 19, 12.0 ucyate na tīrthayātrādidharmavat sarveṣām //
PABh zu PāśupSūtra, 4, 20, 10.0 yathā pūrvasaṃjñānādibhir gatvā āvartate punaḥ punaḥ tathānena vidhinā rudrasamīpaṃ gatvā na sakṛdāvartate //
PABh zu PāśupSūtra, 4, 20, 13.0 ye cānena vidhinākṣapitājñānakaluṣapāpamāyādayaḥ kṣīṇāḥ te punaḥ punarāvartante //
PABh zu PāśupSūtra, 4, 21, 3.0 tad ucyate kāraṇādibhāvenoktasya bhagavata ekatvaṃ sādhako jñātvā tatsādhanam ārabhate //
PABh zu PāśupSūtra, 4, 22, 4.0 tatsaṃsthāni rūpāṇi aghorādīni //
PABh zu PāśupSūtra, 4, 24, 11.0 uktaṃ hi rudrasyecchāpūrvako yo yogo jñānakriyāśaktibhyāṃ paśvādiṣu sambhavaḥ taccodanam āhur ācāryāḥ //
PABh zu PāśupSūtra, 5, 1.1, 3.0 tena viṣayitvena yogādadharmeṇa cāyaṃ puruṣo yadā adhyayanadhyānādibhyaścyavati //
PABh zu PāśupSūtra, 5, 3, 6.0 cittasthityupadeśād yogārthaṃ vidyācaraṇopadeśād asaṅgayogiyuktātmājamaitrādīnāṃ cetane sambhavāt na tv acetaneṣu kāryakaraṇapradhānādiṣu //
PABh zu PāśupSūtra, 5, 3, 6.0 cittasthityupadeśād yogārthaṃ vidyācaraṇopadeśād asaṅgayogiyuktātmājamaitrādīnāṃ cetane sambhavāt na tv acetaneṣu kāryakaraṇapradhānādiṣu //
PABh zu PāśupSūtra, 5, 3, 12.0 sa ca śrotā spraṣṭā draṣṭā rasayitā ghrātā mantā vaktā boddhā ityevamādiḥ //
PABh zu PāśupSūtra, 5, 3, 14.2 tasya sukhaduḥkhecchādveṣaprayatnacaitanyādibhir liṅgair adhigamaḥ kriyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 4, 2.0 atrārthāntaraṃ nāma śabdasparśarūparasagandhāntaram adhyayanadhyānasmaraṇādayaḥ //
PABh zu PāśupSūtra, 5, 5, 4.0 tasmāt kāryakaraṇavān eva cittasthitisamakālam evāsaṅgādibhāvena jāyate //
PABh zu PāśupSūtra, 5, 5, 6.0 yathā kāryakaraṇavān eva cittasthitisamakālam evāsaṅgādibhāvena jāyate //
PABh zu PāśupSūtra, 5, 6, 4.0 yasmādayaṃ saṅgī ayogī anityātmā anajo 'maitraś ca bhūtvā asaṅgādibhāvena jāyata ityeṣa viśeṣaḥ //
PABh zu PāśupSūtra, 5, 6, 7.0 tasmāt kāryakaraṇavān eva cittasthitisamakālam evāsaṅgādibhāvena yugapaj jāyate avaśyādivad ityarthaḥ //
PABh zu PāśupSūtra, 5, 6, 7.0 tasmāt kāryakaraṇavān eva cittasthitisamakālam evāsaṅgādibhāvena yugapaj jāyate avaśyādivad ityarthaḥ //
PABh zu PāśupSūtra, 5, 6, 8.0 asaṅgādibhāve ko 'sāv abhyupāyo yena jāyate //
PABh zu PāśupSūtra, 5, 7, 2.0 tasmāj jayād asaṅgatādi bhavati //
PABh zu PāśupSūtra, 5, 7, 3.0 atra parigrahatayeśvarāṇi indriyāṇi buddhyādīni vāgantāni trayodaśa karaṇāni //
PABh zu PāśupSūtra, 5, 7, 11.0 paraparivādādivacanād uccairubhayathā pramukhe dvir adhiṣṭhāne saṃniviṣṭaṃ sāmantācchabdavyañjanasamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 7, 13.0 tathā mūtrapurīṣadarśanapratiṣedhāt kṛtānnādivacanāc ca cakṣuḥ uccair ubhayathā pramukhe dvir adhiṣṭhāne saṃniviṣṭaṃ ghaṭarūpādi vyañjanasamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 7, 13.0 tathā mūtrapurīṣadarśanapratiṣedhāt kṛtānnādivacanāc ca cakṣuḥ uccair ubhayathā pramukhe dvir adhiṣṭhāne saṃniviṣṭaṃ ghaṭarūpādi vyañjanasamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 7, 22.0 tathā api tadbhāṣaṇopadeśād vāgindriyaṃ vāktālujihvādiṣu sthāneṣu saṃniviṣṭaṃ vacanakriyāsamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 7, 33.0 tasmād uktam indriyāṇām abhijayāditi asaṅgādijanmanimittatvāt pañcamī draṣṭavyā //
PABh zu PāśupSūtra, 5, 7, 34.0 āha anyatra sāṃkhyayogādīnām asaṅgādiyuktāḥ muktāḥ śāntiṃ prāptāḥ //
PABh zu PāśupSūtra, 5, 7, 34.0 āha anyatra sāṃkhyayogādīnām asaṅgādiyuktāḥ muktāḥ śāntiṃ prāptāḥ //
PABh zu PāśupSūtra, 5, 8, 7.0 evaṃ yat sāṃkhyaṃ yogaśca varṇayati asaṅgādiyuktāḥ muktāḥ śāntiṃ prāptā iti tadaviśuddhaṃ teṣāṃ darśanam //
PABh zu PāśupSūtra, 5, 8, 13.0 kiṃcānyad idam athaśabdādi śivāntaṃ pravacanaṃ rudraproktaṃ tāvat sarvatantrāṇāṃ śreṣṭham //
PABh zu PāśupSūtra, 5, 8, 17.0 taducyate na jñānena vacanādibhireṣāṃ jayaḥ kartavyaḥ yasmādeṣāṃ jaye bhagavatā vasatyarthavṛttibalakriyālābhāya vasatā ityatas tajjaye vasatyartha eva tāvad ucyate //
PABh zu PāśupSūtra, 5, 9.1, 10.0 tasmād āyatane 'viviktadoṣaṃ dṛṣṭvā śūnyāgāre guhāyāṃ vā yathopapattito vicārya viviktaṃ vivecya yanmātrasthānāsanaśayanādibhir upajīvati tanmātraṃ saṃskaraṇamaryādayopayogakriyābhiniviṣṭena vastavyam //
PABh zu PāśupSūtra, 5, 11, 2.0 indriyāṇi buddhyādīni vāgantāni trayodaśa karaṇāni pūrvoktāni //
PABh zu PāśupSūtra, 5, 13, 3.0 tasmāt sūcyagreṇotpalapattraśatabhedanakramavat kramād dūradarśanādayaḥ pravartanta ityarthaḥ //
PABh zu PāśupSūtra, 5, 13, 9.0 darśanaṃ dṛśye śravaṇādi śravyādiṣvityarthaḥ //
PABh zu PāśupSūtra, 5, 13, 9.0 darśanaṃ dṛśye śravaṇādi śravyādiṣvityarthaḥ //
PABh zu PāśupSūtra, 5, 13, 14.0 guṇaśabdo dūradarśanādivacanaḥ //
PABh zu PāśupSūtra, 5, 14, 2.0 tac ca nagaragrāmādibhyo gṛhād gṛhaṃ paryaṭato bhakṣyabhojyādīnām anyatamaṃ yat prāpyate kṛtānnādivacanād bhaikṣyam //
PABh zu PāśupSūtra, 5, 14, 2.0 tac ca nagaragrāmādibhyo gṛhād gṛhaṃ paryaṭato bhakṣyabhojyādīnām anyatamaṃ yat prāpyate kṛtānnādivacanād bhaikṣyam //
PABh zu PāśupSūtra, 5, 14, 2.0 tac ca nagaragrāmādibhyo gṛhād gṛhaṃ paryaṭato bhakṣyabhojyādīnām anyatamaṃ yat prāpyate kṛtānnādivacanād bhaikṣyam //
PABh zu PāśupSūtra, 5, 15, 2.0 alābudāruvastrādīnām anyatamaṃ yat prāpyate tat khalu hiṃsāsteyādirahitena krameṇāhāre yatparyāptaṃ grāhyam //
PABh zu PāśupSūtra, 5, 15, 2.0 alābudāruvastrādīnām anyatamaṃ yat prāpyate tat khalu hiṃsāsteyādirahitena krameṇāhāre yatparyāptaṃ grāhyam //
PABh zu PāśupSūtra, 5, 15, 5.0 tat kiṃ madhumāṃsādīny ekāntenaiva duṣṭānīti //
PABh zu PāśupSūtra, 5, 16, 2.0 yasya māhiṣavārāhādīnām anyatamaṃ yat prāpyate tat khalu hiṃsāsteyarahitatvāt //
PABh zu PāśupSūtra, 5, 17, 2.0 āṅ iti atra saṃvṛtaparipūtādimaryādām adhikurute kṛtānnotsṛṣṭavad apadāntaritatvāt //
PABh zu PāśupSūtra, 5, 17, 4.0 āpo'tra lokādiprasiddhāḥ //
PABh zu PāśupSūtra, 5, 17, 5.0 tṛṇādivyāvṛttam udakamityarthaḥ //
PABh zu PāśupSūtra, 5, 17, 22.0 yathāpūrvaṃ grāmādi praviśya bhaikṣyārjanaṃ kṛtvālābhakāle aparyāptikāle vā tadanu paścād apaḥ pītvā stheyamiti kṛtvā bhagavatā etaduktam aśnīyādanupūrvaśa iti //
PABh zu PāśupSūtra, 5, 18, 1.0 atra gaur lokādiprasiddho mṛgavat khurakakudaviṣāṇasāsnādimān iti //
PABh zu PāśupSūtra, 5, 18, 2.0 tathā mṛgo'pi godravyaval lokādiprasiddhaḥ kṛṣṇamṛgādīnām anyatamaḥ //
PABh zu PāśupSūtra, 5, 18, 2.0 tathā mṛgo'pi godravyaval lokādiprasiddhaḥ kṛṣṇamṛgādīnām anyatamaḥ //
PABh zu PāśupSūtra, 5, 18, 3.0 tayostu sati dharmabahutve samāno dharmo gṛhyate ādhyātmikādidvaṃdvasahiṣṇutvam //
PABh zu PāśupSūtra, 5, 19, 1.0 atra adbhiḥ āṅ iva adbhireva āpo jalamityādiprasiddhāḥ pūrvoktāḥ //
PABh zu PāśupSūtra, 5, 19, 3.0 āṅ iti pūrvaprasiddhamātrādimaryādām adhikurute //
PABh zu PāśupSūtra, 5, 19, 6.0 yathā adbhiśca mṛdbhiśca prakṣālitāni vastrādīni śuddhāni bhavanti tadvat //
PABh zu PāśupSūtra, 5, 20, 6.0 siddho nāma darśanādyaiśvaryaṃ prāptaḥ //
PABh zu PāśupSūtra, 5, 20, 7.0 sa khalu vaśīkaraṇāveśanapālanādipravīṇaḥ //
PABh zu PāśupSūtra, 5, 20, 21.0 pātakena vā apātakena vā samastābhyāṃ vā vaśīkaraṇāveśanapālanādiṣu pravartamāno na lipyate na saṃyujyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 20, 26.0 kuśaladharmaśca svādhyātmikādidvaṃdvasahiṣṇutvaṃ parigṛhyate //
PABh zu PāśupSūtra, 5, 20, 29.0 taducyate dvaṃdvair yogavyāsaṅgakaraiḥ kāmakrodhaśirorogādinimittaiḥ śītādibhiranyairvā //
PABh zu PāśupSūtra, 5, 20, 29.0 taducyate dvaṃdvair yogavyāsaṅgakaraiḥ kāmakrodhaśirorogādinimittaiḥ śītādibhiranyairvā //
PABh zu PāśupSūtra, 5, 24, 1.0 atra oṃ ityeṣa japyaparyāyo vāmadevādivat //
PABh zu PāśupSūtra, 5, 24, 5.0 ityata oṃkāra evāvadhāryate dhyeyatvena na tu gāyatryādayaḥ //
PABh zu PāśupSūtra, 5, 25, 27.0 pādajānukaṭināsikādisthāneṣu dhāraṇākartavyatāpratiṣedhārtho niyogaḥ //
PABh zu PāśupSūtra, 5, 26, 14.0 eṣa yo mayā pūrvam oṃ iti śrotrapratyakṣīkṛto 'rthaḥ asau viṣṇūmākumārādīnām anyatamo na bhavati //
PABh zu PāśupSūtra, 5, 27, 3.0 sa yathā hy atho hitvā vāṇīṃ manasā saha rūparasagandhavidyāpuruṣādiparo niṣkalo dhyeyaḥ //
PABh zu PāśupSūtra, 5, 28, 10.0 evaṃ yasmād indriyajaye vartate ato vasatyarthavṛttibalakriyālābhādayaśca vyākhyātā iti //
PABh zu PāśupSūtra, 5, 29, 4.0 ihāvasthānād avasthānaṃ prāpya brāhmaṇasya sarvatra vasatyarthavṛttibalakriyālābhādayo 'yutasiddhā vaktavyāḥ //
PABh zu PāśupSūtra, 5, 29, 5.0 tatrādidharmā apyasya tāvadāyatane vasatyarthaḥ vṛttirbhaikṣyaṃ balamaṣṭāṅgaṃ brahmacaryaṃ kriyāḥ sthānahasitādyāḥ snānaṃ kaluṣāpohaḥ śuddhiḥ jñānāvāptiḥ akaluṣatvaṃ ca lābhā iti //
PABh zu PāśupSūtra, 5, 29, 18.0 atra śmaśānaṃ nāma yad etal lokādiprasiddhaṃ laukikānāṃ mṛtāni śavāni parityajanti tat //
PABh zu PāśupSūtra, 5, 30, 1.0 atra dharmo nāma ya eṣa yamaniyamapūrvako 'bhivyakto māhātmyādidharmaḥ sa pūrvoktaḥ //
PABh zu PāśupSūtra, 5, 31, 1.0 atra yathā iti samānārthe amlādiṣu jitendriyatvāt //
PABh zu PāśupSūtra, 5, 33, 10.0 āha ajñānakaluṣapāpavāsanādiprasaṅgaprasaraṇasambhavāt saṃdehaḥ //
PABh zu PāśupSūtra, 5, 34, 4.0 sūkṣmavadavasthitasya karmaṇaḥ kṣayārthaṃ vasatyarthādinirdeśārthatvāt //
PABh zu PāśupSūtra, 5, 34, 7.0 tathā yasyātmavṛttir adhyayanadhyānasmaraṇādi ca vakṣyāmaḥ //
PABh zu PāśupSūtra, 5, 34, 18.0 kāmārjanādimūlatvāt //
PABh zu PāśupSūtra, 5, 34, 20.0 tathā arjanarakṣaṇakṣayasaṅgahiṃsādayo doṣāḥ //
PABh zu PāśupSūtra, 5, 34, 21.0 arjanaṃ nāma pratigrahajayakrayavikrayanirveśyādiṣu varṇināṃ viṣayārjanopāyāḥ //
PABh zu PāśupSūtra, 5, 34, 24.0 syāt paraṃ pīḍayati tatrāpyasyādharmo duḥkhādiphalaḥ saṃcīyate //
PABh zu PāśupSūtra, 5, 34, 50.0 viṣayāṇāmarjanādau doṣaṃ jñātvā virajyate śatānāṃ sahasrāṇāṃ vā yadi kaścit //
PABh zu PāśupSūtra, 5, 34, 52.0 astveṣa viṣayāṇām arjanarakṣaṇādau doṣau bhavatasteṣām //
PABh zu PāśupSūtra, 5, 34, 59.0 matsyādivad yathodakakṣaye nadīnāṃ tadvat tasmād aśobhanam //
PABh zu PāśupSūtra, 5, 34, 73.0 tataḥ punaratṛptyādayo bhavanti tadvat //
PABh zu PāśupSūtra, 5, 34, 80.0 santvete viṣayāṇāmarjanādayo doṣāḥ //
PABh zu PāśupSūtra, 5, 34, 86.0 śakyameteṣāṃ viṣayāṇām arjanādi kartum indriyalaulyadoṣo'pi bhavatu //
PABh zu PāśupSūtra, 5, 34, 89.0 eteṣāmeva viṣayāṇāmupabhoge vartatā avaśyameva hiṃsādidoṣāḥ kartavyāḥ //
PABh zu PāśupSūtra, 5, 34, 93.1 tadyathā vīṇānimittaṃ khadirādīn chidyamānān dṛṣṭvā tantrīnimittaṃ vā kāṃściddhiṃsyamānān dṛṣṭvā yadi kaścid brūyād aśobhano'yaṃ bhūtavadhaḥ kriyate kadanaṃ karma kriyate sa vaktavyo'tra te na śobhano'yam //
PABh zu PāśupSūtra, 5, 34, 95.0 tathā sūtrādinimittaṃ tāvad bhūtavadhaḥ kriyate //
PABh zu PāśupSūtra, 5, 34, 96.0 tadyathā kośakārādīn vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano'yaṃ bhūtavadhaḥ kadanaṃ karma kriyate //
PABh zu PāśupSūtra, 5, 34, 99.0 tadyathā aśokādīn vṛkṣān chidyamānāndṛṣṭvā hastinaśca dantanimittaṃ vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano 'yaṃ bhūtavadhaḥ kadanaṃ karma kriyate sa vaktavyo'tra te na śobhano'yam //
PABh zu PāśupSūtra, 5, 34, 102.0 tadyathā tittirimayūravarāhādīn vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano 'yaṃ bhūtavadhaḥ kriyate //
PABh zu PāśupSūtra, 5, 34, 105.2 tadyathā pañcanakhādīn vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano'yaṃ bhūtavadhaḥ kadanaṃ karma kriyate //
PABh zu PāśupSūtra, 5, 34, 109.0 arjanarakṣaṇakṣayasaṅgahiṃsādimūlatvād ato'tra śabdādayo viṣayā doṣāḥ //
PABh zu PāśupSūtra, 5, 34, 109.0 arjanarakṣaṇakṣayasaṅgahiṃsādimūlatvād ato'tra śabdādayo viṣayā doṣāḥ //
PABh zu PāśupSūtra, 5, 34, 113.0 dūṣayanti yasmād adhyayanadhyānādiniṣṭhaṃ sādhakaṃ vicittaṃ kurvantīti doṣāḥ //
PABh zu PāśupSūtra, 5, 34, 120.0 cittacyutihetutvāt yasmāt tenāviṣṭaḥ sādhako 'dhyayanasmaraṇādibhyaś cyavatītyato 'trādharmo hetuḥ dharmastu sthityādihetuḥ //
PABh zu PāśupSūtra, 5, 34, 120.0 cittacyutihetutvāt yasmāt tenāviṣṭaḥ sādhako 'dhyayanasmaraṇādibhyaś cyavatītyato 'trādharmo hetuḥ dharmastu sthityādihetuḥ //
PABh zu PāśupSūtra, 5, 34, 124.0 yadā tv ajñānavāsanāvaśāddhṛtyā sthityādibhāvam āpannastadā jālākhyāṃ labhate //
PABh zu PāśupSūtra, 5, 34, 126.0 jālādivat samūhasyetyarthaḥ //
PABh zu PāśupSūtra, 5, 35, 2.0 tayā dharmasmṛticodanādisahitayā vidyāgṛhītayā buddhyā chedyaṃ sthāpyaṃ cetyarthaḥ //
PABh zu PāśupSūtra, 5, 35, 3.0 āha kiṃ doṣādisahagatavadhādiviśliṣṭamapi tat paratantramucyate //
PABh zu PāśupSūtra, 5, 35, 3.0 āha kiṃ doṣādisahagatavadhādiviśliṣṭamapi tat paratantramucyate //
PABh zu PāśupSūtra, 5, 36, 1.0 atra sam iti doṣādiviśliṣṭaṃ svayameva svaguṇatvena parigṛhyate agnyuṣṇatvavadity ānubandhitvāc cetyarthaḥ //
PABh zu PāśupSūtra, 5, 36, 7.0 atra tv etebhyo doṣahetutvādibhyo yugapac chettavyaṃ vidyamānebhyastu kramaśaḥ kṣapaṇamiti //
PABh zu PāśupSūtra, 5, 37, 3.0 vā iti śmaśānādyavasthasya smṛtikarmaṇo niṣṭhā //
PABh zu PāśupSūtra, 5, 37, 15.0 evaṃ japayantraṇadhāraṇātmakacchedādiṣvapi yojyam //
PABh zu PāśupSūtra, 5, 37, 16.0 tathāntaḥkaraṇavṛttim āsthāya kālaviśeṣanimittaraśmimaṇidīpavat tathātmavṛttiradhyayanadhyānasmaraṇādīni cittasthitiśca vyākhyātā //
PABh zu PāśupSūtra, 5, 38, 2.0 tathā yogavyāsaṅgakare 'dharme nivṛtte doṣādiviśliṣṭo nistīrṇakāntāravad avasthito rudre sthitacittaḥ kṣemī ityabhidhīyate //
PABh zu PāśupSūtra, 5, 38, 13.0 evaṃ japayantraṇadhāraṇādīṃśca kariṣyāmi na kariṣyāmītyevam anekavidhāyāmapi cintāyāṃ vinivṛttāyāṃ vyapagataśoko vītaśoka ityabhidhīyate //
PABh zu PāśupSūtra, 5, 38, 17.0 yasmād asyādhyāyasyādāv uddiṣṭā ye padārthāste doṣacchedāsaṅgasthityādiṣu vyākhyātāḥ //
PABh zu PāśupSūtra, 5, 38, 17.0 yasmād asyādhyāyasyādāv uddiṣṭā ye padārthāste doṣacchedāsaṅgasthityādiṣu vyākhyātāḥ //
PABh zu PāśupSūtra, 5, 38, 18.0 evamanena yuktena brahmādayo devā viśeṣitā bhavanti //
PABh zu PāśupSūtra, 5, 38, 19.0 tadasaṅgādivacanāt //
PABh zu PāśupSūtra, 5, 39, 21.0 tatra manasi bhavaṃ mānasaṃ krodhalobhamohabhayaviṣāderṣyāsūyādveṣamadamānamātsaryāratyādyaviśeṣadarśanādinimittaṃ tad duḥkham //
PABh zu PāśupSūtra, 5, 39, 25.0 tatra garbhe tāvad yadāyaṃ puruṣo māturudare nyastagātraḥ khaṇḍaśakaṭastha iva pumān niyamaśramam anubhavamāno 'vakāśarahitaḥ ākuñcanaprasāraṇādiṣv aparyāptāvakāśaḥ sarvakriyāsu niruddha ityevam advārake andhatamasi mūḍho bandhanastha iva pumān avaśyaṃ samanubhavati //
PABh zu PāśupSūtra, 5, 39, 33.0 rājapuṣṭakādivat //
PABh zu PāśupSūtra, 5, 39, 34.0 tena cāsya jātyantarādismṛtihetusaṃskāralopo bhavati //
PABh zu PāśupSūtra, 5, 39, 48.0 yadāyaṃ puruṣo jarājarjaritaḥ kṛśaśarīraḥ śithilīkṛtanayanakapolanāsikābhrūdaśanāvaraṇaḥ krauñcajānuriva nirviṇṇo 'kṣidūṣikādiṣvapakarṣaṇādiṣv asamartho vihaṃga iva lūnapakṣo laṅghanaplavanadhāvanādiṣv asamarthaḥ pūrvātītāni bhogavyāyāmaśilpakarmāṇy anusmaramāṇaḥ smṛtivaikalyam āpanno 'vaśyaṃ kleśamanubhavati //
PABh zu PāśupSūtra, 5, 39, 48.0 yadāyaṃ puruṣo jarājarjaritaḥ kṛśaśarīraḥ śithilīkṛtanayanakapolanāsikābhrūdaśanāvaraṇaḥ krauñcajānuriva nirviṇṇo 'kṣidūṣikādiṣvapakarṣaṇādiṣv asamartho vihaṃga iva lūnapakṣo laṅghanaplavanadhāvanādiṣv asamarthaḥ pūrvātītāni bhogavyāyāmaśilpakarmāṇy anusmaramāṇaḥ smṛtivaikalyam āpanno 'vaśyaṃ kleśamanubhavati //
PABh zu PāśupSūtra, 5, 39, 48.0 yadāyaṃ puruṣo jarājarjaritaḥ kṛśaśarīraḥ śithilīkṛtanayanakapolanāsikābhrūdaśanāvaraṇaḥ krauñcajānuriva nirviṇṇo 'kṣidūṣikādiṣvapakarṣaṇādiṣv asamartho vihaṃga iva lūnapakṣo laṅghanaplavanadhāvanādiṣv asamarthaḥ pūrvātītāni bhogavyāyāmaśilpakarmāṇy anusmaramāṇaḥ smṛtivaikalyam āpanno 'vaśyaṃ kleśamanubhavati //
PABh zu PāśupSūtra, 5, 39, 55.0 yadāyaṃ puruṣo maraṇasamaye ślathakaraṇaḥ śirodharam avalambamānaḥ śvāsanocchvasanatatparaḥ khurukhurāyamāṇakaṇṭhaḥ svopārjitamaṇikanakadhanadhānyapatnīputrapaśusaṃghātaḥ kasya bhaviṣyatīty anutapyamānaḥ viṣayānanu dodūyamānaḥ salilādi yācamāno viraktavadano marmabhiś chidyamānair avaśyaṃ kleśamanubhavati //
PABh zu PāśupSūtra, 5, 39, 76.0 vidyādikāryasyeśanādīśaḥ //
PABh zu PāśupSūtra, 5, 39, 78.0 tasmāt prasādāt sarvaduḥkhāpoho guṇāvāptiś cadim upādhyantarāt paraparivādādivacanāt śuddhiriva yugapadityarthaḥ //
PABh zu PāśupSūtra, 5, 42, 4.2 atra cetanācetaneṣu sarvaśabdaḥ na kevalaṃ pṛthivyādiṣu kiṃtu siddheśvaravarjaṃ cetaneṣveva sarvabhūtaprakṛterniravaśeṣavācī sarvaśabdo draṣṭavyaḥ //
PABh zu PāśupSūtra, 5, 43, 2.0 na tu pradhānādiṣu //
PABh zu PāśupSūtra, 5, 43, 14.0 pālayate yasmād brahmādīn īśvaraḥ //
PABh zu PāśupSūtra, 5, 43, 15.1 pāti brahmādikāryam /
PABh zu PāśupSūtra, 5, 43, 17.0 evaṃ bṛṃhayate yasmād vidyādikāryaṃ bṛhac ca tebhya ityato 'dhipatirbrahmā bhagavāniti //
PABh zu PāśupSūtra, 5, 46, 9.0 ādau yad bhavati samāsoktaṃ madhye tasya vistarataś ca vibhāgataś copanayanigamanena satāmapyeṣa niścayaḥ //
PABh zu PāśupSūtra, 5, 46, 14.0 viśeṣaḥ anyeṣāṃ pradhānādīni asmākaṃ tadvyatirikto bhagavānīśvaraḥ //
PABh zu PāśupSūtra, 5, 46, 33.0 viśeṣaḥ anyeṣāṃ pradhānādīni kāraṇāni tānīha śāstre kāryatvena vyākhyātāni //
Prasannapadā
Prasannapadā zu MMadhKār, 1, 2.2, 6.0 ye cānye purojātasahajātapaścājjātādayasta eteṣvevāntarbhūtāḥ //
Prasannapadā zu MMadhKār, 1, 2.2, 7.0 īśvarādayastu pratyayā eva na sambhavantīti //
Prasannapadā zu MMadhKār, 1, 3.2, 1.0 yadi hi hetvādiṣu parabhūteṣu pratyayeṣu samasteṣu vyasteṣu vyastasamasteṣu hetupratyayasāmagryā anyatra vā kvacid bhāvānāṃ kāryāṇāmutpādātpūrvaṃ sattvaṃ syāt syāttebhya utpādaḥ //
Prasannapadā zu MMadhKār, 1, 3.2, 4.0 tasmānna cāsti bhāvānāṃ pratyayādiṣu svabhāvaḥ //
Prasannapadā zu MMadhKār, 1, 3.2, 10.0 athavā bhāvānāṃ kāryāṇām aṅkurādīnāṃ bījādiṣu pratyayeṣu satsvavikṛtarūpeṣu nāsti svabhāvo nirhetukatvaprasaṅgāt //
Prasannapadā zu MMadhKār, 1, 3.2, 10.0 athavā bhāvānāṃ kāryāṇām aṅkurādīnāṃ bījādiṣu pratyayeṣu satsvavikṛtarūpeṣu nāsti svabhāvo nirhetukatvaprasaṅgāt //
Prasannapadā zu MMadhKār, 1, 3.2, 11.0 tatkimapekṣaṃ paratvaṃ pratyayādīnām //
Prasannapadā zu MMadhKār, 1, 3.2, 14.0 tasmādavidyamāne svabhāve kāryāṇāṃ parabhāvaḥ paratvaṃ bījādīnāṃ nāstīti paravyapadeśābhāvādeva na parata utpāda iti //
Prasannapadā zu MMadhKār, 18, 9.2, 2.0 yathā hi taimirikā vitathaṃ keśamaśakamakṣikādirūpaṃ paśyanto vitimiropadeśenāpi na śaknuvanti keśānāṃ yathāvad avasthitaṃ svarūpam adarśananyāyenādhigantavyam ataimirikā ivādhigantum //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 1.0 pañcapañcasaṃkhyāvacchinnāḥ samudāyāḥ pañcakā lābhādayas teṣāṃ nyūnādhikavyavacchedena aṣṭa iti saṃkhyām āha //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 9.0 sa eva ātmā svabhāvo yasya bhaikṣādivṛttigaṇasya sa tathoktaḥ vṛttyantaraniṣedhārtham //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 19.0 nandimahākālādiṣv api gaṇaśabdo dṛṣṭaḥ tadāśaṅkānirākaraṇārtham asyety uktam //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 23.0 gurur ācāryaḥ śraddhāvatām āśramiṇāṃ darśanasambhāṣaṇādibhir api pāpaghnaḥ puṇyātiśayakārī cety arthaḥ //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 27.0 śāstraṃ śrutvācāryopadeśamātrād vā vidhyādisvarūpaṃ jñātvā vidhiyogānuṣṭhānam atyantābhiyogena kartavyam //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 30.0 tuśabdaḥ samastasūtrasūtrāvayavānām upodghātādiniścayadvāreṇa navagaṇā vijñeyās tān vijñāya śiṣyāṇāṃ saṃśayād yajñānaṃ nirvartayatā saṃskāraḥ kartavya ity evaṃbhūtaṃ viśeṣaṃ sūcayati //
GaṇaKārṬīkā zu GaṇaKār, 1.2, 2.0 yas tv āgamārthajñānamātreṇa tuṣṭaḥ san śraddhādivirahitaḥ śraddhādimātrayukto vā lābhādijñānavikalaḥ sa khalv ācāryābhāsa eva nāpavargaganteti //
GaṇaKārṬīkā zu GaṇaKār, 1.2, 2.0 yas tv āgamārthajñānamātreṇa tuṣṭaḥ san śraddhādivirahitaḥ śraddhādimātrayukto vā lābhādijñānavikalaḥ sa khalv ācāryābhāsa eva nāpavargaganteti //
GaṇaKārṬīkā zu GaṇaKār, 1.2, 2.0 yas tv āgamārthajñānamātreṇa tuṣṭaḥ san śraddhādivirahitaḥ śraddhādimātrayukto vā lābhādijñānavikalaḥ sa khalv ācāryābhāsa eva nāpavargaganteti //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 3.0 pāśupatye 'yam iti vyaktinimittatvāt bhasmasnānaśayanānusnānādibhir liṅgadhārīty upadeśād iti //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 4.0 dvitīyāvasthā tu jātyādivyakter ahetutvād avyaktāvasthety uktā //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 6.0 avyaktaliṅgopadeśād vidyādigopanopadeśāc ceti //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 22.0 tatra tathā dvitīyādyavasthāprāptau jñānākaluṣatvādayo 'dhikāritvāpādakāḥ tathā prathamāvasthāprāptau ko hetur ity ucyate //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 22.0 tatra tathā dvitīyādyavasthāprāptau jñānākaluṣatvādayo 'dhikāritvāpādakāḥ tathā prathamāvasthāprāptau ko hetur ity ucyate //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 8.0 itthaṃ vyākhyānakaraṇād upakaraṇāder api saṃgraha ity ato na saṃskārakārikāvirodhaḥ //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 12.0 mūrtiśabdena yad upahārasūtre mahādevejyāsthānam ūrdhvaliṅgādilakṣaṇaṃ vyākhyātaṃ tatsamīpadakṣiṇabhūpradeśaḥ kuṭyādyavyavahito 'trābhipretaḥ //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 12.0 mūrtiśabdena yad upahārasūtre mahādevejyāsthānam ūrdhvaliṅgādilakṣaṇaṃ vyākhyātaṃ tatsamīpadakṣiṇabhūpradeśaḥ kuṭyādyavyavahito 'trābhipretaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 2.1 teṣāṃ samāsādīnāṃ svarūpaṃ yady api śrīmatācāryeṇa bhāṣyāvasāne prakaṭitaṃ tathāpi leśatas tadbhāṣyavivaraṇārtham asmābhir apy ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 4.1 so 'tha śabdādibhir duḥkhāntādīnām abhihitaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 4.1 so 'tha śabdādibhir duḥkhāntādīnām abhihitaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 17.1 sā khalv ekāpi satī samastavyastaviṣayabhedāt pañcadhoktā darśanaśravaṇetyādinā brahmāder ivopacaritasarvajñatvapratiṣedhārtham //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 18.1 kriyāhetuḥ śaktiḥ kriyāśaktiḥ sā trividhā manojavitvādibhedā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 20.1 yadā ceyaṃ dvirūpā siddhiḥ prāpyate tadā daśa siddhilakṣaṇāny avaśyatvādīni patitvāntāni bhavanti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 25.1 athavā yadā guṇair yuktas tadā sa evātathābhūtapūrvas tathā bhavati sarpaśikyādivat tasya bhāvas tatsvarūpam avaśyatvaṃ bhedanocyate vyavahārārtham ity evam anāveśyatvādiṣv api vicāro draṣṭavyaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 25.1 athavā yadā guṇair yuktas tadā sa evātathābhūtapūrvas tathā bhavati sarpaśikyādivat tasya bhāvas tatsvarūpam avaśyatvaṃ bhedanocyate vyavahārārtham ity evam anāveśyatvādiṣv api vicāro draṣṭavyaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 27.1 sattvāntarānabhibhāvyajñānasambandhitvam anāveśyatvaṃ sattvāntarādhīnajīvitarahitatvam avadhyatvam samastabhayātikrāntatvam abhayatvam aiśvaryeṇa nityasambandhitvam akṣayatvaṃ kāyendriyavaikalyaphalenātyantāsambandhitvam ajaratvaṃ prāṇādiviyogajaduḥkhāsaṃsparśitvam amaratvaṃ sarvatrābhipretārtheṣu pravartamānasya maheśvareṇāpy apratibandhadharmitvam apratīghātaḥ sarvapaśubhyo 'bhyadhikatvam aiśvaryātiśayān mahattvaṃ sarvapaśvādikāryasvāmitvaṃ patitvam iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 32.1 tatrābodhasvabhāvā dharmādilakṣaṇā vidyāntarbhāvakaraṇād avidyātmakasya vidyāntarbhāve kalāder apy antarbhāvaḥ syād iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 32.1 tatrābodhasvabhāvā dharmādilakṣaṇā vidyāntarbhāvakaraṇād avidyātmakasya vidyāntarbhāve kalāder apy antarbhāvaḥ syād iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 49.1 sarvapaśvādibhyo 'bhyadhikotkṛṣṭavyatiriktatvaṃ mahattvaṃ devatvaṃ pūrvoktam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 58.1 prakramāpekṣaḥ khalv evam īśādiśabdānām arthaḥ pradarśito 'nyathā punar ekārthatvam eveti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 65.1 yas tu caryānugrāhakaḥ sa guṇabhūto 'nusnānādiḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 76.1 tatropaspṛśya kāraṇatīrthakaragurūn anupraṇamya prāṅmukha udaṅmukho vā padmakasvastikādīnām anyatamaṃ yathāsukham āsanaṃ baddhvā kṛtam unnataṃ ca kṛtvā śanaiḥ saṃyatāntaḥkaraṇena recakādīn kuryāt //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 76.1 tatropaspṛśya kāraṇatīrthakaragurūn anupraṇamya prāṅmukha udaṅmukho vā padmakasvastikādīnām anyatamaṃ yathāsukham āsanaṃ baddhvā kṛtam unnataṃ ca kṛtvā śanaiḥ saṃyatāntaḥkaraṇena recakādīn kuryāt //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 86.1 na caitad vācyaṃ yater apramattasya sarvadaiva saṃyatatvād asambhavī vyabhicāra iti kāmādivyabhicāreṇa samānatvāt trikasyāpy anārambhaprasaṅgo vā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 105.0 tasmād upasparśanādibhiḥ prasannaṃ cittaṃ kṛtvā sarvasyādharmasya kṣapaṇārthaṃ vidhiyogānuṣṭhānam evātyantādyabhiyogena kartavyaṃ na prāyaścittāntaram iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 105.0 tasmād upasparśanādibhiḥ prasannaṃ cittaṃ kṛtvā sarvasyādharmasya kṣapaṇārthaṃ vidhiyogānuṣṭhānam evātyantādyabhiyogena kartavyaṃ na prāyaścittāntaram iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 106.0 tathā daśāhiṃsādayo yamāś caryānugrāhakā yadā tadā vidhyantarbhūtā yadā tu yogakriyānugrāhakās tadā yogāntarbhūtā iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 120.0 kriyoparamalakṣaṇo 'py atigatyādiśabdavācya iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 123.1 tathānyatrābhūtvā bhāvi kāryam iha tu nityaṃ paśvādi //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 124.0 tathānyatrāsvatantraṃ pradhānādi kāraṇam iha tu svatantro bhagavān eva //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 126.0 tathānyatrāvartakaḥ svargādiphalo vidhir iha tv anāvartako rudrasamīpādiphala iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 126.0 tathānyatrāvartakaḥ svargādiphalo vidhir iha tv anāvartako rudrasamīpādiphala iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 131.0 tad evaṃ vidhiyogayoḥ kāryāntarbhāve 'pi atiprayojanavaśāt pṛthagabhidhānaṃ kṛtvā pañcānām eva samāsādaya uktā ity ataḥ pañcaiva padārthā ucyante //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 136.0 pañca pṛthivyādīni trayodaśendriyāṇi paśuḥ kāraṇaṃ ceti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 137.0 tattvavṛttayaḥ bhāvāśrayā guṇās tatra pṛthivyādiṣu yathāsambhavaṃ rūparasagandhasparśaśabdāḥ pañcaiva vartante //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 140.0 sukhādīnāṃ tu tadvikāratvāt tadantarbhāva eva mṛdvikāravat //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 144.0 tad evaṃ kāraṇādiniścayajñānaṃ prathamo lābha iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 146.0 bhasmasnānādividhijanito dharmas tapa ity ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 147.0 tasyotpādo rakṣaṇādiliṅgād api niścīyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 152.0 yadbalena vidhiyogābhiniviṣṭasya cittaṃ rambhādīnāṃ gītavādyādibhir api kṣobhayituṃ na śakyate tanmāhātmyaṃ dharmaśaktir ity arthaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 152.0 yadbalena vidhiyogābhiniviṣṭasya cittaṃ rambhādīnāṃ gītavādyādibhir api kṣobhayituṃ na śakyate tanmāhātmyaṃ dharmaśaktir ity arthaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 165.0 tatsamakālaṃ yogino 'saṅgitvādīni nava lakṣaṇāni bhavanti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 179.0 parābhipretā muktātmānaḥ paramaiśvaryavikalatvād asmadādivad iti //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 3.0 tatrādidharmāvasthasya tāvadāyatane vāsa ityatrāyatanaśabdo gurāv eva draṣṭavyo liṅgakartetyādijñāpakādupacārād vā pañcaśabdavat //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 9.0 guhāgrahaṇaṃ sūtrārthopalakṣaṇārtham ataḥ śūnyāgāraguhayoranyataraṃ vyāsaṅgādidoṣavarjitaṃ yatprāpyate tatra vastavyam //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 16.0 prāgapi rudrāyattatvāt sādhakasya rudro'styeva deśastathāpi prāganyavyapadeśo 'pyasti sāmprataṃ punaḥ śarīrādirahitasya sarvadeśavikalatvād avadhāraṇaṃ karoti rudra eveti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 7.0 vyāhatapunaruktādidoṣarahitaṃ vākyaṃ vacanam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 13.0 bhasmasnānādir mūḍhāntaḥ kriyāsamūhaścaryetyucyate //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 18.0 parameśvaraniyogābhisaṃdhinā bhasmasnānādikriyāṇāṃ yathāvihitakaraṇaṃ yāgaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 31.0 kartṛkārakādidoṣarahitaṃ śuklādiguṇayuktaṃ ca bhasmārjitaṃ śivadakṣiṇamūrtau mantraiḥ saṃskṛtya pradakṣiṇaṃ ca dattvā sūryarūpiṇaṃ bhagavantaṃ locanatrayeṇa prasannadṛṣṭyā bhasma paśyantaṃ dhyāyet //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 31.0 kartṛkārakādidoṣarahitaṃ śuklādiguṇayuktaṃ ca bhasmārjitaṃ śivadakṣiṇamūrtau mantraiḥ saṃskṛtya pradakṣiṇaṃ ca dattvā sūryarūpiṇaṃ bhagavantaṃ locanatrayeṇa prasannadṛṣṭyā bhasma paśyantaṃ dhyāyet //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 42.0 tatrādau gītaṃ parisamāpya paścānnṛtyaṃ samāpayet //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 49.0 tato'vabhṛthasnānaṃ kṛtvā bhagavaṃllakulīśādīn rāśīkarāntāṃśca tīrthakarānanukrameṇa yathāvadbhaktyā namaskuryāt tadanu pradakṣiṇamekamiti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 51.0 athāyatanasaṃdhinaṃ deśaṃ divā parigṛhītasthāvarādidoṣavarjitatvena suparīkṣitaṃ saṃdhyāvasāne vastrāntādimṛdupavitreṇa vivecya bhasmanaiva śuciṃ kuryāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 51.0 athāyatanasaṃdhinaṃ deśaṃ divā parigṛhītasthāvarādidoṣavarjitatvena suparīkṣitaṃ saṃdhyāvasāne vastrāntādimṛdupavitreṇa vivecya bhasmanaiva śuciṃ kuryāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 57.0 evaṃ prathamāvasthāyāṃ vidhim anuṣṭhāya yadā khalu prāptajñānaḥ prakṣīṇakaluṣaḥ kṛtābhyanujñaśca bhavati tadāvasthāntaraṃ gatvā raṅgavadavasthiteṣu janeṣu madhye naṭavadavasthito vivecya vivecya krāthanādīni kuryāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 59.0 yauvanasampannāṃ striyamavalokayan kāmukam ivātmānaṃ yair liṅgaiḥ pradarśayati tac chṛṅgāraṇaṃ kāryākāryavivekaśūnyasyeva lokaninditakaraṇam api tatkaraṇaṃ vyāhatāpārthakādiśabdoccāraṇam api tad bhāṣaṇam iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 61.0 kiṃtvapamānādiniṣpādakatvaṃ yena paribhavaṃ gacched ityupadeśād davāgnitulyatvenāpamānāder iṣṭatamatvād iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 61.0 kiṃtvapamānādiniṣpādakatvaṃ yena paribhavaṃ gacched ityupadeśād davāgnitulyatvenāpamānāder iṣṭatamatvād iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 62.0 evaṃ tarhi hiṃsāsteyādikaraṇaduṣṭaśabdoccāraṇaprasaṅgo'pi syād apamānādiniṣpādakatvād iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 62.0 evaṃ tarhi hiṃsāsteyādikaraṇaduṣṭaśabdoccāraṇaprasaṅgo'pi syād apamānādiniṣpādakatvād iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 63.1 nāpi tatkaraṇāpi tadbhāṣaṇo devāśeṣakriyāvyāptāvahiṃsādyavirodhajñāpanārthatvāt krāthanādyārambhasyeti /
GaṇaKārṬīkā zu GaṇaKār, 7.2, 63.1 nāpi tatkaraṇāpi tadbhāṣaṇo devāśeṣakriyāvyāptāvahiṃsādyavirodhajñāpanārthatvāt krāthanādyārambhasyeti /
GaṇaKārṬīkā zu GaṇaKār, 7.2, 77.0 saṃhṛtamūrchādyavasthasyāpi cittaṃ vṛttālābhānnirālambanam astīti tannivṛttyartham amūḍhasyetyuktam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 80.0 yadyapyeva dīkṣāprabhṛti cittaṃ nirmalīkartuṃ na śakyate tathāpi dhānuṣkacitrakarādivad abhyāsārthaṃ sarvāvasthāsu yathāśaktyā dhyānaṃ kartavyaṃ mṛtyukālasyāniścitatvāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 82.2 niśādāv ardharātre ca niśānte cācyutavrataḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 86.1 sa hatvā duṣkṛtaṃ ghoraṃ rāgādīnāṃ ca pañjaram /
GaṇaKārṬīkā zu GaṇaKār, 7.2, 92.1 kṣityādīnāṃ ca dātāro yajñānuṣṭhāyinaśca ye /
GaṇaKārṬīkā zu GaṇaKār, 7.2, 93.2 jñātvaivaṃ yogamāhātmyaṃ dehādeḥ sthityaniścayam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 99.0 yastvevaṃ na śraddadhātyaparīkṣitebhyo vā dadāti tasya brahmahatyādibhyo 'pi garīyaḥ pātakaṃ syād ityataḥ śiṣyaparīkṣāyāṃ śraddhāyāṃ ca yatnaḥ kartavya iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 105.0 yathā devanityatvaṃ pratyadhyayanadhyānayorevopāyatvaṃ dharmaṃ ca prati caryāyā eva tadanugrāhakatvenānusnānādiyamayantraṇādir apyupāyatvam upacaryate tathā sthitiṃ prati smṛtireva prādhānyenopāyas tadanugrāhakatvenendriyajayo 'pyupāyatvenokta ityato nendriyajayād ityanena virodhaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 105.0 yathā devanityatvaṃ pratyadhyayanadhyānayorevopāyatvaṃ dharmaṃ ca prati caryāyā eva tadanugrāhakatvenānusnānādiyamayantraṇādir apyupāyatvam upacaryate tathā sthitiṃ prati smṛtireva prādhānyenopāyas tadanugrāhakatvenendriyajayo 'pyupāyatvenokta ityato nendriyajayād ityanena virodhaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 106.0 saṅgādinivṛtterupāyāntaramindriyajaya ityeke //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 110.0 lakṣaṇabhedādīndriyotsargagrahayoḥ prabhutvam indriyajayaḥ //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 1.0 tatra pramāṇābhāsajaṃ jñānaṃ mithyājñānam uktaṃ saṃśayaviparyayādilakṣaṇam //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 2.0 śāstrāntarebhyo'pi tarhi saṃśayādinivṛtter aviśeṣaprasaṅga iti cen na śāstrāntarapraṇetṝṇām api viparyayānivṛttipratipādanād ācāryavaiśeṣyaprakaraṇe //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 3.0 tanna śāstrāntarebhyo'pi saṃśayādinivṛttiriti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 7.0 tadidaṃ saṃśayādi kaluṣaṃ ca saha bījena mithyājñānam ityucyate //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 28.0 tāni ca lakṣaṇāny asarvajñatvādīny apatitvāntāni sarvajñatvādiviparyayeṇaiva vyākhyātānīti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 28.0 tāni ca lakṣaṇāny asarvajñatvādīny apatitvāntāni sarvajñatvādiviparyayeṇaiva vyākhyātānīti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 33.0 ete eva saṃsārabandhātmakā malā na tu śāstrāntaroktā bhoktṛbhogyasambandhādaya ityarthaḥ //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 35.0 tantre sākṣān maheśvarapraṇītam athaśabdādi śivāntaṃ śāstraṃ tantraṃ tasminnete pratipāditā ityarthaḥ //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 36.0 dharmajñānāderapi tyajyamānatvād adharmāderiva malatvaṃ prāptamityāśaṅkyāha heyādhikārataḥ iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 36.0 dharmajñānāderapi tyajyamānatvād adharmāderiva malatvaṃ prāptamityāśaṅkyāha heyādhikārataḥ iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 37.0 yeṣāṃ kardamādivadduḥkhahetutvaṃ matvā sādhakaḥ kṣapaṇārtham adhikriyate ta eva malā na tu yeṣāṃ puṣpādivad anicchato'pi vināśa ityato heyādhikārād ajñānādaya eva malā iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 37.0 yeṣāṃ kardamādivadduḥkhahetutvaṃ matvā sādhakaḥ kṣapaṇārtham adhikriyate ta eva malā na tu yeṣāṃ puṣpādivad anicchato'pi vināśa ityato heyādhikārād ajñānādaya eva malā iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 37.0 yeṣāṃ kardamādivadduḥkhahetutvaṃ matvā sādhakaḥ kṣapaṇārtham adhikriyate ta eva malā na tu yeṣāṃ puṣpādivad anicchato'pi vināśa ityato heyādhikārād ajñānādaya eva malā iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 42.0 tasmānna dharmajñānavairāgyādayo'pi malā iti //
Saṃvitsiddhi
SaṃSi, 1, 6.1 ataḥ saprathamāḥ sarve tṛtīyādyartharāśayaḥ /
SaṃSi, 1, 9.2 satyādilakṣaṇoktīnām apalakṣaṇatā bhavet //
SaṃSi, 1, 20.2 na tu tadbhṛtyatatputrakalatrādiniṣedhakam //
SaṃSi, 1, 22.1 jñānādiṣāḍguṇyanidher acintyavibhavasya tāḥ /
SaṃSi, 1, 27.4 kurute 'sya bhayaṃ vyaktam ityādiśrutayaḥ parāḥ //
SaṃSi, 1, 30.2 mṛttikālohabījādinānādṛṣṭāntavistaraiḥ //
SaṃSi, 1, 35.2 pratyakṣāder iti mataṃ prāg eva samadūduṣam //
SaṃSi, 1, 42.1 sattvāsattve vibhāgena deśakālādibhedataḥ /
SaṃSi, 1, 42.2 ghaṭāder iti manvānā vyavasthām apare jaguḥ //
SaṃSi, 1, 44.2 syād eva yugapatsattvam asattvaṃ ca ghaṭādiṣu //
SaṃSi, 1, 46.1 ato deśādibhedena sadasattvaṃ ghaṭādiṣu /
SaṃSi, 1, 46.1 ato deśādibhedena sadasattvaṃ ghaṭādiṣu /
SaṃSi, 1, 47.1 nanu deśādisambandhaḥ sata evopapadyate /
SaṃSi, 1, 49.1 ādyantavān prapañco 'taḥ satkakṣyāntarniveśyate /
SaṃSi, 1, 49.3 ādāv ante ca yan nāsti nāsti madhye 'pi tat tathā /
SaṃSi, 1, 59.1 etena satyakāmatvajagatkāraṇatādayaḥ /
SaṃSi, 1, 59.2 māyopādhau pare 'dhyastāḥ śokamohādayaḥ punaḥ //
SaṃSi, 1, 61.1 citsvarūpe viśiṣṭe vā māyāvidyādyupādhayaḥ /
SaṃSi, 1, 62.2 citsvarūpaṃ hi nirbhedaṃ māyāvidyādyupādhibhiḥ /
SaṃSi, 1, 71.2 bhedābhedādidustarkavikalpādhānavibhramaḥ //
SaṃSi, 1, 77.2 ghaṭādayo hi bhidyante na tu sā cit prakāśanāt //
SaṃSi, 1, 81.2 ghaṭādivedyabhedo 'pi kevalaṃ bhramalakṣaṇaḥ //
SaṃSi, 1, 83.2 prāgabhāvādisiddhiḥ syāt svatas tāvan na yujyate //
SaṃSi, 1, 85.1 kiñca vedyasya bhedāder na ciddharmatvasambhavaḥ /
SaṃSi, 1, 85.2 rūpādivat ataḥ saṃvidadvitīyā svayaṃprabhā //
SaṃSi, 1, 86.1 atas tadbhedam āśritya yadvilakṣaṇādijalpitam /
SaṃSi, 1, 88.2 aparokṣaṃ prakāśante sukhaduḥkhādivad dhiyaḥ //
SaṃSi, 1, 93.1 tataś ca badhirāndhādeḥ śabdādigrahaṇaṃ bhavet /
SaṃSi, 1, 93.1 tataś ca badhirāndhādeḥ śabdādigrahaṇaṃ bhavet /
SaṃSi, 1, 93.2 guruśiṣyādibhedaś ca nirnimittaḥ prasajyate //
SaṃSi, 1, 95.1 idam ākhyāhi bho kiṃ nu nīlādir na prakāśate /
SaṃSi, 1, 95.2 prakāśamāno nīlādiḥ saṃvido vā na bhidyate //
SaṃSi, 1, 96.1 ādau pratītisubhago nivāho lokavedayoḥ /
SaṃSi, 1, 96.2 yataḥ padapadārthādi na kiṃcid avabhāsate //
SaṃSi, 1, 100.2 arthānarthāntaratvādivikalpo 'syā na yujyate /
SaṃSi, 1, 103.1 api ceyam avidyā te yadabhāvādirūpiṇī /
SaṃSi, 1, 110.2 tata evāmṛṣā kasmān na svācchabdāntarādivat //
SaṃSi, 1, 113.1 sarvajñatvādivacanaprāmāṇyaṃ vyāvahārikam /
SaṃSi, 1, 118.2 na cāsadvyomapuṣpādivyavahāravad iṣyate //
SaṃSi, 1, 124.1 syān mataṃ naiva te santi vāmadevaśukādayaḥ /
SaṃSi, 1, 125.1 muktāmuktādibhedo hi kalpito madavidyayā /
SaṃSi, 1, 134.1 tad idaṃ śāntikarmādau vetālavāhanaṃ bhavet /
SaṃSi, 1, 136.1 hastastham eva hemādi vismṛtaṃ mṛgyate yathā /
SaṃSi, 1, 141.1 kiñca sā tat tvam asy ādivākyajanyā bhavan mate /
SaṃSi, 1, 146.2 avidyātatsamāśleṣajīvatvādi mṛṣā hi te //
SaṃSi, 1, 150.1 yathānumeyād vahnyāder anumānā vilakṣaṇāḥ /
SaṃSi, 1, 152.2 svaśarīre 'pi tatprāpteḥ śiraḥpāṇyādibhedataḥ //
SaṃSi, 1, 153.1 yathā tatra śiraḥpāṇipādādau vedanodaye /
SaṃSi, 1, 155.1 yugapajjāyamāneṣu sukhaduḥkhādiṣu sphuṭaḥ /
SaṃSi, 1, 157.2 kathaṃ pravartayeyus tāṃ saṅgādyekanibandhanām //
SaṃSi, 1, 161.1 ānandasvaprakāśatvanityatvamahimādy atha /
SaṃSi, 1, 162.1 brahmeti yāvan nirdiṣṭaṃ tanmātraṃ kiṃ sukhādayaḥ /
SaṃSi, 1, 163.2 pūrvoktanītyā bhedaś ca jagajjanmādikāraṇam //
SaṃSi, 1, 165.2 tatsamūho 'tha vā brahma taruvṛndavanādivat //
SaṃSi, 1, 167.1 jāḍyaduḥkhādyapohena yady ekatraiva vartitā /
SaṃSi, 1, 167.2 jñānānandādiśabdānāṃ na sataḥ sadvitīyatā //
SaṃSi, 1, 168.2 sattve sat sadvitīyaṃ syājjaḍādyātmakatetare //
SaṃSi, 1, 169.2 tathātve ca ghaṭādibhyo brahmāpi na viśiṣyate //
SaṃSi, 1, 170.1 kiñcāpohyajaḍatvādiviruddhārthāsamarpaṇe /
SaṃSi, 1, 172.2 kuto 'vasīyate kiṃ nu pratyakṣāder utāgamāt //
SaṃSi, 1, 173.1 pratyakṣādīni mānāni svaṃ svam arthaṃ yathāyatham /
SaṃSi, 1, 177.1 kᄆptaṃ cendriyaliṅgādi tadbhāvānuvidhānataḥ /
SaṃSi, 1, 177.2 yaugapadyakramāyogādyavacchedavidhānayoḥ //
SaṃSi, 1, 190.1 ānandasatyajñānādinirdeśair eva vaidikaiḥ /
SaṃSi, 1, 192.1 tasmād astīti saṃvittir jāyamānā ghaṭādiṣu /
SaṃSi, 1, 196.2 yathāvasthāyibhirbāhyair naikyaṃ yānti ghaṭādibhiḥ //
SaṃSi, 1, 205.1 nīlādyupaplavāpetasvacchacinmātrasantatiḥ /
SaṃSi, 1, 205.2 svāpādau bhāsate naivam arthaḥ saṃvedanāt pṛthak /
Suśrutasaṃhitā
Su, Sū., 1, 8.3 śālākyaṃ nāmordhvajatrugatānāṃ śravaṇanayanavadanaghrāṇādisaṃśritānāṃ vyādhīnām upaśamanārtham /
Su, Sū., 1, 8.4 kāyacikitsā nāma sarvāṅgasaṃśritānāṃ vyādhīnāṃ jvararaktapittaśoṣonmādāpasmārakuṣṭhamehātisārādīnām upaśamanārtham /
Su, Sū., 1, 8.5 bhūtavidyā nāma devāsuragandharvayakṣarakṣaḥpitṛpiśācanāgagrahādyupasṛṣṭacetasāṃ śāntikarmabaliharaṇādigrahopaśamanārtham /
Su, Sū., 1, 8.5 bhūtavidyā nāma devāsuragandharvayakṣarakṣaḥpitṛpiśācanāgagrahādyupasṛṣṭacetasāṃ śāntikarmabaliharaṇādigrahopaśamanārtham /
Su, Sū., 1, 8.7 agadatantraṃ nāma sarpakīṭalūtāmūṣakādidaṣṭaviṣavyañjanārthaṃ vividhaviṣasaṃyogopaśamanārthaṃ ca /
Su, Sū., 1, 30.2 tatra paśumanuṣyavyālādayo jarāyujāḥ khagasarpasarīsṛpaprabhṛtayo 'ṇḍajāḥ kṛmikīṭapipīlikāprabhṛtayaḥ svedajāḥ indragopamaṇḍūkaprabhṛtaya udbhijjāḥ //
Su, Sū., 1, 31.1 tatra sthāvarebhyas tvakpattrapuṣpaphalamūlakandaniryāsasvarasādayaḥ prayojanavantaḥ jaṅgamebhyaś carmanakharomarudhirādayaḥ //
Su, Sū., 1, 32.1 pārthivāḥ suvarṇarajatamaṇimuktāmanaḥśilāmṛtkapālādayaḥ //
Su, Sū., 1, 33.1 kālakṛtāḥ pravātanivātātapachāyājyotsnātamaḥśītoṣṇavarṣāhorātrapakṣamāsartvayanādayaḥ saṃvatsaraviśeṣāḥ //
Su, Sū., 1, 37.2 mānasānāṃ tu śabdādiriṣṭo vargaḥ sukhāvahaḥ //
Su, Sū., 1, 38.1 evam etat puruṣo vyādhir auṣadhaṃ kriyākāla iti catuṣṭayaṃ samāsena vyākhyātam tatra puruṣagrahaṇāt tatsambhavadravyasamūho bhūtādir uktas tadaṅgapratyaṅgavikalpāś ca tvaṅmāṃsāsthisirāsnāyuprabhṛtayaḥ vyādhigrahaṇād vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittāḥ sarva eva vyādhayo vyākhyātāḥ oṣadhagrahaṇād dravyarasaguṇavīryavipākānām ādeśaḥ kriyāgrahaṇācchedyādīni snehādīni ca karmāṇi vyākhyātāni kālagrahaṇāt sarvakriyākālānām ādeśaḥ //
Su, Sū., 1, 38.1 evam etat puruṣo vyādhir auṣadhaṃ kriyākāla iti catuṣṭayaṃ samāsena vyākhyātam tatra puruṣagrahaṇāt tatsambhavadravyasamūho bhūtādir uktas tadaṅgapratyaṅgavikalpāś ca tvaṅmāṃsāsthisirāsnāyuprabhṛtayaḥ vyādhigrahaṇād vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittāḥ sarva eva vyādhayo vyākhyātāḥ oṣadhagrahaṇād dravyarasaguṇavīryavipākānām ādeśaḥ kriyāgrahaṇācchedyādīni snehādīni ca karmāṇi vyākhyātāni kālagrahaṇāt sarvakriyākālānām ādeśaḥ //
Su, Sū., 1, 38.1 evam etat puruṣo vyādhir auṣadhaṃ kriyākāla iti catuṣṭayaṃ samāsena vyākhyātam tatra puruṣagrahaṇāt tatsambhavadravyasamūho bhūtādir uktas tadaṅgapratyaṅgavikalpāś ca tvaṅmāṃsāsthisirāsnāyuprabhṛtayaḥ vyādhigrahaṇād vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittāḥ sarva eva vyādhayo vyākhyātāḥ oṣadhagrahaṇād dravyarasaguṇavīryavipākānām ādeśaḥ kriyāgrahaṇācchedyādīni snehādīni ca karmāṇi vyākhyātāni kālagrahaṇāt sarvakriyākālānām ādeśaḥ //
Su, Sū., 3, 10.2 dravyādīnāṃ ca vijñānaṃ viśeṣo dravyago 'paraḥ //
Su, Sū., 5, 6.1 ato 'nyatamaṃ karma cikīrṣatā vaidyena pūrvam evopakalpayitavyāni yantraśastrakṣārāgniśalākāśṛṅgajalaukālābūjāmbavauṣṭhapicuprotasūtrapattrapaṭṭamadhughṛtavasāpayas tailatarpaṇakaṣāyālepanakalkavyajanaśītoṣṇodakakaṭāhādīni parikarmiṇaś ca snigdhāḥ sthirā balavantaḥ //
Su, Sū., 5, 37.1 ata ūrdhvaṃ doṣakālabalādīnavekṣya kaṣāyālepanabandhāhārācārān vidadhyāt //
Su, Sū., 5, 39.3 rūḍhe 'py ajīrṇavyāyāmavyavāyādīn vivarjayet /
Su, Sū., 6, 6.1 tatra māghādayo dvādaśa māsāḥ saṃvatsaraḥ dvimāsikam ṛtuṃ kṛtvā ṣaḍṛtavo bhavanti te śiśiravasantagrīṣmavarṣāśaraddhemantāḥ teṣāṃ tapastapasyau śiśiraḥ madhumādhavau vasantaḥ śuciśukrau grīṣmaḥ nabhonabhasyau varṣāḥ iṣorjau śarat sahaḥsahasyau hemanta iti //
Su, Sū., 6, 9.0 atha khalvayane dve yugapat saṃvatsaro bhavati te tu pañca yugamiti saṃjñāṃ labhante sa eṣa nimeṣādiryugaparyantaḥ kālaścakravat parivartamānaḥ kālacakram ucyata ity eke //
Su, Sū., 6, 27.2 kiṃśukāmbhojabakulacūtāśokādipuṣpitaiḥ //
Su, Sū., 7, 21.1 dṛśyaṃ siṃhamukhādyaistu gūḍhaṃ kaṅkamukhādibhiḥ /
Su, Sū., 8, 16.2 tvaksārādicaturvargaṃ chedye ca buddhimān //
Su, Sū., 9, 3.2 snehādiṣu chedyādiṣu ca karmapatham upadiśet /
Su, Sū., 9, 3.2 snehādiṣu chedyādiṣu ca karmapatham upadiśet /
Su, Sū., 9, 4.1 tatra puṣpaphalālābūkālindakatrapusairvārukakarkārukaprabhṛtiṣu chedyaviśeṣān darśayet utkartanaparikartanāni copadiśet dṛtivastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṃ saromṇi carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca vedhyasya ghuṇopahatakāṣṭhaveṇunalanāḍīśuṣkālābūmukheṣv eṣyasya panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya madhūcchiṣṭopalipte śālmalīphalake visrāvyasya sūkṣmaghanavastrāntayor mṛducarmāntayoś ca sīvyasya pustamayapuruṣāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṃ mṛducarmamāṃsapeśīṣūtpalanāleṣu ca karṇasaṃdhibandhayogyāṃ mṛduṣu māṃsakhaṇḍeṣv agnikṣārayogyām udakapūrṇaghaṭapārśvasrotasyalābūmukhādiṣu ca netrapraṇidhānavastivraṇavastipīḍanayogyām iti //
Su, Sū., 10, 4.1 tato dūtanimittaśakunamaṅgalānulomyenāturagṛhamabhigamya upaviśya āturamabhipaśyet spṛśet pṛcchec ca tribhir etair vijñānopāyai rogāḥ prāyaśo veditavyā ity eke tattu na samyak ṣaḍvidho hi rogāṇāṃ vijñānopāyaḥ tadyathā pañcabhiḥ śrotrādibhiḥ praśnena ceti //
Su, Sū., 10, 5.1 tatra śrotrendriyavijñeyā viśeṣā rogeṣu vraṇāsrāvavijñānīyādiṣu vakṣyante tatra saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchati ity evamādayaḥ sparśanendriyavijñeyāḥ śītoṣṇaślakṣṇakarkaśamṛdukaṭhinatvādayaḥ sparśaviśeṣā jvaraśophādiṣu cakṣurindriyavijñeyāḥ śarīropacayāpacayāyurlakṣaṇabalavarṇavikārādayaḥ rasanendriyavijñeyāḥ pramehādiṣu rasaviśeṣāḥ ghrāṇendriyavijñeyā ariṣṭaliṅgādiṣu vraṇānāmavraṇānāṃ ca gandhaviśeṣāḥ praśnena ca vijānīyāddeśaṃ kālaṃ jātiṃ sātmyamātaṅkasamutpattiṃ vedanāsamucchrāyaṃ balamantaragniṃ vātamūtrapurīṣāṇāṃ pravṛttyapravṛttī kālaprakarṣādīṃś ca viśeṣān /
Su, Sū., 10, 5.1 tatra śrotrendriyavijñeyā viśeṣā rogeṣu vraṇāsrāvavijñānīyādiṣu vakṣyante tatra saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchati ity evamādayaḥ sparśanendriyavijñeyāḥ śītoṣṇaślakṣṇakarkaśamṛdukaṭhinatvādayaḥ sparśaviśeṣā jvaraśophādiṣu cakṣurindriyavijñeyāḥ śarīropacayāpacayāyurlakṣaṇabalavarṇavikārādayaḥ rasanendriyavijñeyāḥ pramehādiṣu rasaviśeṣāḥ ghrāṇendriyavijñeyā ariṣṭaliṅgādiṣu vraṇānāmavraṇānāṃ ca gandhaviśeṣāḥ praśnena ca vijānīyāddeśaṃ kālaṃ jātiṃ sātmyamātaṅkasamutpattiṃ vedanāsamucchrāyaṃ balamantaragniṃ vātamūtrapurīṣāṇāṃ pravṛttyapravṛttī kālaprakarṣādīṃś ca viśeṣān /
Su, Sū., 10, 5.1 tatra śrotrendriyavijñeyā viśeṣā rogeṣu vraṇāsrāvavijñānīyādiṣu vakṣyante tatra saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchati ity evamādayaḥ sparśanendriyavijñeyāḥ śītoṣṇaślakṣṇakarkaśamṛdukaṭhinatvādayaḥ sparśaviśeṣā jvaraśophādiṣu cakṣurindriyavijñeyāḥ śarīropacayāpacayāyurlakṣaṇabalavarṇavikārādayaḥ rasanendriyavijñeyāḥ pramehādiṣu rasaviśeṣāḥ ghrāṇendriyavijñeyā ariṣṭaliṅgādiṣu vraṇānāmavraṇānāṃ ca gandhaviśeṣāḥ praśnena ca vijānīyāddeśaṃ kālaṃ jātiṃ sātmyamātaṅkasamutpattiṃ vedanāsamucchrāyaṃ balamantaragniṃ vātamūtrapurīṣāṇāṃ pravṛttyapravṛttī kālaprakarṣādīṃś ca viśeṣān /
Su, Sū., 10, 5.1 tatra śrotrendriyavijñeyā viśeṣā rogeṣu vraṇāsrāvavijñānīyādiṣu vakṣyante tatra saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchati ity evamādayaḥ sparśanendriyavijñeyāḥ śītoṣṇaślakṣṇakarkaśamṛdukaṭhinatvādayaḥ sparśaviśeṣā jvaraśophādiṣu cakṣurindriyavijñeyāḥ śarīropacayāpacayāyurlakṣaṇabalavarṇavikārādayaḥ rasanendriyavijñeyāḥ pramehādiṣu rasaviśeṣāḥ ghrāṇendriyavijñeyā ariṣṭaliṅgādiṣu vraṇānāmavraṇānāṃ ca gandhaviśeṣāḥ praśnena ca vijānīyāddeśaṃ kālaṃ jātiṃ sātmyamātaṅkasamutpattiṃ vedanāsamucchrāyaṃ balamantaragniṃ vātamūtrapurīṣāṇāṃ pravṛttyapravṛttī kālaprakarṣādīṃś ca viśeṣān /
Su, Sū., 10, 5.1 tatra śrotrendriyavijñeyā viśeṣā rogeṣu vraṇāsrāvavijñānīyādiṣu vakṣyante tatra saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchati ity evamādayaḥ sparśanendriyavijñeyāḥ śītoṣṇaślakṣṇakarkaśamṛdukaṭhinatvādayaḥ sparśaviśeṣā jvaraśophādiṣu cakṣurindriyavijñeyāḥ śarīropacayāpacayāyurlakṣaṇabalavarṇavikārādayaḥ rasanendriyavijñeyāḥ pramehādiṣu rasaviśeṣāḥ ghrāṇendriyavijñeyā ariṣṭaliṅgādiṣu vraṇānāmavraṇānāṃ ca gandhaviśeṣāḥ praśnena ca vijānīyāddeśaṃ kālaṃ jātiṃ sātmyamātaṅkasamutpattiṃ vedanāsamucchrāyaṃ balamantaragniṃ vātamūtrapurīṣāṇāṃ pravṛttyapravṛttī kālaprakarṣādīṃś ca viśeṣān /
Su, Sū., 10, 5.1 tatra śrotrendriyavijñeyā viśeṣā rogeṣu vraṇāsrāvavijñānīyādiṣu vakṣyante tatra saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchati ity evamādayaḥ sparśanendriyavijñeyāḥ śītoṣṇaślakṣṇakarkaśamṛdukaṭhinatvādayaḥ sparśaviśeṣā jvaraśophādiṣu cakṣurindriyavijñeyāḥ śarīropacayāpacayāyurlakṣaṇabalavarṇavikārādayaḥ rasanendriyavijñeyāḥ pramehādiṣu rasaviśeṣāḥ ghrāṇendriyavijñeyā ariṣṭaliṅgādiṣu vraṇānāmavraṇānāṃ ca gandhaviśeṣāḥ praśnena ca vijānīyāddeśaṃ kālaṃ jātiṃ sātmyamātaṅkasamutpattiṃ vedanāsamucchrāyaṃ balamantaragniṃ vātamūtrapurīṣāṇāṃ pravṛttyapravṛttī kālaprakarṣādīṃś ca viśeṣān /
Su, Sū., 10, 5.1 tatra śrotrendriyavijñeyā viśeṣā rogeṣu vraṇāsrāvavijñānīyādiṣu vakṣyante tatra saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchati ity evamādayaḥ sparśanendriyavijñeyāḥ śītoṣṇaślakṣṇakarkaśamṛdukaṭhinatvādayaḥ sparśaviśeṣā jvaraśophādiṣu cakṣurindriyavijñeyāḥ śarīropacayāpacayāyurlakṣaṇabalavarṇavikārādayaḥ rasanendriyavijñeyāḥ pramehādiṣu rasaviśeṣāḥ ghrāṇendriyavijñeyā ariṣṭaliṅgādiṣu vraṇānāmavraṇānāṃ ca gandhaviśeṣāḥ praśnena ca vijānīyāddeśaṃ kālaṃ jātiṃ sātmyamātaṅkasamutpattiṃ vedanāsamucchrāyaṃ balamantaragniṃ vātamūtrapurīṣāṇāṃ pravṛttyapravṛttī kālaprakarṣādīṃś ca viśeṣān /
Su, Sū., 11, 5.1 nānauṣadhisamavāyāttridoṣaghnaḥ śuklatvāt saumyaḥ tasya saumyasyāpi sato dahanapacanadāraṇādiśaktiraviruddhā sa khalvāgneyauṣadhiguṇabhūyiṣṭhatvāt kaṭuka uṣṇastīkṣṇaḥ pācano vilayanaḥ śodhano ropaṇaḥ śoṣaṇaḥ stambhano lekhanaḥ kṛmyāmakaphakuṣṭhaviṣamedasām upahantā puṃstvasya cātisevitaḥ //
Su, Sū., 11, 11.8 tataḥ kaṭaśarkarābhasmaśarkarākṣīrapākaśaṅkhanābhīr agnivarṇāḥ kṛtvāyase pātre tasminneva kṣārodake niṣicya piṣṭvā tenaiva dvidroṇe 'ṣṭapalasaṃmitaṃ śaṅkhanābhyādīnāṃ pramāṇaṃ prativāpya satatam apramattaś cainam avaghaṭṭayan vipacet /
Su, Sū., 12, 10.1 tvaṅmāṃsasirāsnāyusaṃdhyasthisthite 'tyugraruji vāyāvucchritakaṭhinasuptamāṃse vraṇe granthyarśo'rbudabhagaṃdarāpacīślīpadacarmakīlatilakālakāntravṛddhisaṃdhisirāchedanādiṣu nāḍīśoṇitātipravṛttiṣu cāgnikarma kuryāt //
Su, Sū., 12, 15.2 tatra snigdhaṃ rūkṣaṃ vāśritya dravyamagnirdahati agnisaṃtapto hi snehaḥ sūkṣmasirānusāritvāt tvagādīn anupraviśyāśu dahati tasmāt snehadagdhe 'dhikā rujo bhavanti //
Su, Sū., 13, 11.4 tatra mahāgadaḥ pānālepananasyakarmādiṣūpayojyaḥ /
Su, Sū., 13, 13.0 tāsāṃ yavanapāṇḍyasahyapautanādīni kṣetrāṇi teṣu mahāśarīrā balavatyaḥ śīghrapāyinyo mahāśanā nirviṣāś ca viśeṣeṇa bhavanti //
Su, Sū., 14, 3.4 atrocyate sa khalu dravānusārī snehanajīvanatarpaṇadhāraṇādibhir viśeṣaiḥ saumya ityavagamyate //
Su, Sū., 14, 9.2 bhūmyādīnāṃ guṇā hy ete dṛśyante cātra śoṇite //
Su, Sū., 14, 18.1 yathāhi puṣpamukulastho gandho na śakyamihāstīti vaktumatho naiva nāstīti atha cāsti satāṃ bhāvānāmabhivyaktiriti jñātvā kevalaṃ saukṣmyānnābhivyajyate sa eva puṣpe vivṛtapattrakesare kālāntareṇābhivyaktiṃ gacchati evaṃ bālānām api vayaḥpariṇāmācchukraprādurbhāvo bhavati romarājyādayaś ca viśeṣā nārīṇām //
Su, Sū., 15, 14.1 raso 'tivṛddho hṛdayotkledaṃ prasekaṃ cāpādayati raktaṃ raktāṅgākṣitāṃ sirāpūrṇatvaṃ ca māṃsaṃ sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṃ gurugātratāṃ ca medaḥ snigdhāṅgatām udarapārśvavṛddhiṃ kāsaśvāsādīn daurgandhyaṃ ca asthyadhyasthīnyadhidantāṃś ca majjā sarvāṅganetragauravaṃ ca śukraṃ śukrāśmarīm atiprādurbhāvaṃ ca //
Su, Sū., 15, 19.2 tatra rasādīnāṃ śukrāntānāṃ dhātūnāṃ yatparaṃ tejastat khalvojastadeva balamityucyate svaśāstrasiddhāntāt //
Su, Sū., 15, 32.4 utpanne tu śilājatuguggulugomūtratriphalāloharajorasāñjanamadhuyavamudgakoradūṣakaśyāmākoddālakādīnāṃ virūkṣaṇacchedanīyānāṃ dravyāṇāṃ vidhivadupayogo vyāyāmo lekhanavastyupayogaś ceti //
Su, Sū., 15, 39.1 doṣādīnāṃ tvasamatām anumānena lakṣayet /
Su, Sū., 16, 10.5 saṃkṣiptādayaḥ pañcāsādhyāḥ /
Su, Sū., 17, 4.3 tatra vātaśopho 'ruṇaḥ kṛṣṇo vā paruṣo mṛduranavasthitāstodādayaś cātra vedanāviśeṣā bhavanti pittaśophaḥ pīto mṛduḥ sarakto vā śīghrānusāryoṣādayaś cātra vedanāviśeṣā bhavanti śleṣmaśophaḥ pāṇḍuḥ śuklo vā kaṭhinaḥ śītaḥ snigdho mandānusārī kaṇḍvādayaś cātra vedanāviśeṣā bhavanti sarvavarṇavedanaḥ sannipātajaḥ pittavacchoṇitajo 'tikṛṣṇaśca pittaraktalakṣaṇa āganturlohitāvabhāsaś ca //
Su, Sū., 17, 4.3 tatra vātaśopho 'ruṇaḥ kṛṣṇo vā paruṣo mṛduranavasthitāstodādayaś cātra vedanāviśeṣā bhavanti pittaśophaḥ pīto mṛduḥ sarakto vā śīghrānusāryoṣādayaś cātra vedanāviśeṣā bhavanti śleṣmaśophaḥ pāṇḍuḥ śuklo vā kaṭhinaḥ śītaḥ snigdho mandānusārī kaṇḍvādayaś cātra vedanāviśeṣā bhavanti sarvavarṇavedanaḥ sannipātajaḥ pittavacchoṇitajo 'tikṛṣṇaśca pittaraktalakṣaṇa āganturlohitāvabhāsaś ca //
Su, Sū., 17, 4.3 tatra vātaśopho 'ruṇaḥ kṛṣṇo vā paruṣo mṛduranavasthitāstodādayaś cātra vedanāviśeṣā bhavanti pittaśophaḥ pīto mṛduḥ sarakto vā śīghrānusāryoṣādayaś cātra vedanāviśeṣā bhavanti śleṣmaśophaḥ pāṇḍuḥ śuklo vā kaṭhinaḥ śītaḥ snigdho mandānusārī kaṇḍvādayaś cātra vedanāviśeṣā bhavanti sarvavarṇavedanaḥ sannipātajaḥ pittavacchoṇitajo 'tikṛṣṇaśca pittaraktalakṣaṇa āganturlohitāvabhāsaś ca //
Su, Sū., 18, 29.1 abadhyamāno daṃśamaśakatṛṇakāṣṭhopalapāṃśuśītavātātapaprabhṛtibhir viśeṣair abhihanyate vraṇo vividhavedanopadrutaś ca duṣṭatām upaityālepanādīni cāsya viśoṣam upayānti //
Su, Sū., 19, 15.1 strīdarśanādibhiḥ śukraṃ kadācic calitaṃ sravet /
Su, Sū., 19, 22.1 ajīrṇāt pavanādīnāṃ vibhramo balavān bhavet /
Su, Sū., 19, 25.2 tasmāt satatamatandrito janaparivṛto nityaṃ dīpodakaśastrasragdāmapuṣpalājādyalaṃkṛte veśmani saṃpanmaṅgalamano'nukūlāḥ kathāḥ śṛṇvannāsīta //
Su, Sū., 19, 26.1 saṃpadādyanukūlābhiḥ kathābhiḥ prītamānasaḥ /
Su, Sū., 19, 31.1 anena vidhinā yuktamādāveva niśācarāḥ /
Su, Sū., 19, 34.2 anyair evaṃguṇair vāpi mudgādīnāṃ rasena vā //
Su, Sū., 20, 4.1 tatra ekāntahitāni jātisātmyāt salilaghṛtadugdhaudanaprabhṛtīni ekāntāhitāni tu dahanapacanamāraṇādiṣu pravṛttānyagnikṣāraviṣādīni saṃyogādaparāṇi viṣatulyāni bhavanti hitāhitāni tu yadvāyoḥ pathyaṃ tatpittasyāpathyam iti //
Su, Sū., 20, 4.1 tatra ekāntahitāni jātisātmyāt salilaghṛtadugdhaudanaprabhṛtīni ekāntāhitāni tu dahanapacanamāraṇādiṣu pravṛttānyagnikṣāraviṣādīni saṃyogādaparāṇi viṣatulyāni bhavanti hitāhitāni tu yadvāyoḥ pathyaṃ tatpittasyāpathyam iti //
Su, Sū., 20, 10.1 avasthāntarabāhulyādrogādīnāṃ vyavasthitam /
Su, Sū., 20, 12.1 evaṃ yuktaraseṣveṣu dravyeṣu salilādiṣu /
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 20, 20.2 rasādiṣvayathārthaṃ vā tadvikārāya kalpate //
Su, Sū., 21, 9.2 atrocyate na khalu pittavyatirekādanyo 'gnirupalabhyate āgneyatvāt pitte dahanapacanādiṣvabhipravartamāneṣv agnivad upacāraḥ kriyate 'ntaragniriti kṣīṇe hy agniguṇe tatsamānadravyopayogādativṛddhe śītakriyopayogādāgamāc ca paśyāmo na khalu pittavyatirekādanyo 'gnir iti //
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 21, 25.1 pittaprakopaṇair eva cābhīkṣṇaṃ dravasnigdhagurubhir āhārair divāsvapnakrodhānalātapaśramābhighātājīrṇaviruddhādhyaśanādibhir viśeṣair asṛk prakopamāpadyate //
Su, Sū., 22, 7.1 tatrātisaṃvṛto 'tivivṛto 'tikaṭhino 'timṛdur utsanno 'vasanno 'tiśīto 'tyuṣṇaḥ kṛṣṇaraktapītaśuklādīnāṃ varṇānāmanyatamavarṇo bhairavaḥ pūtipūyamāṃsasirāsnāyuprabhṛtibhiḥ pūrṇaḥ pūtipūyāsrāvyunmārgyutsaṅgyamanojñadarśanagandho 'tyarthaṃ vedanāvān dāhapākarāgakaṇḍūśophapiḍakopadruto 'tyarthaṃ duṣṭaśoṇitāsrāvī dīrghakālānubandhī ceti duṣṭavraṇaliṅgāni /
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 22, 8.2 tatra tvagādigatānāmāsrāvāṇāṃ yathākramaṃ pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṃsadhāvanapulākodakasaṃnibhatvāni mārutādbhavanti pittād gomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasaṃnibhatvāni pittavadraktād ativisratvaṃ ca kaphān navanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsaṃnibhatvāni saṃnipātān nārikelodakairvārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti //
Su, Sū., 22, 10.2 srāvānetān parīkṣyādau tataḥ karmācaredbhiṣak //
Su, Sū., 23, 3.2 tatra vayaḥsthānāṃ pratyagradhātutvādāśu vraṇā rohanti dṛḍhānāṃ sthirabahumāṃsatvācchastramavacāryamāṇaṃ sirāsnāyvādiviśeṣānna prāpnoti prāṇavatāṃ vedanābhighātāhārayantraṇādibhir na glānirutpadyate sattvavatāṃ dāruṇair api kriyāviśeṣair na vyathā bhavati tasmād eteṣāṃ sukhasādhanīyatamāḥ //
Su, Sū., 23, 3.2 tatra vayaḥsthānāṃ pratyagradhātutvādāśu vraṇā rohanti dṛḍhānāṃ sthirabahumāṃsatvācchastramavacāryamāṇaṃ sirāsnāyvādiviśeṣānna prāpnoti prāṇavatāṃ vedanābhighātāhārayantraṇādibhir na glānirutpadyate sattvavatāṃ dāruṇair api kriyāviśeṣair na vyathā bhavati tasmād eteṣāṃ sukhasādhanīyatamāḥ //
Su, Sū., 24, 3.1 dvividhāstu vyādhayaḥ śastrasādhyāḥ snehādikriyāsādhyāś ca /
Su, Sū., 24, 3.2 tatra śastrasādhyeṣu snehādikriyā na pratiṣidhyate snehādikriyāsādhyeṣu śastrakarma na kriyate //
Su, Sū., 24, 3.2 tatra śastrasādhyeṣu snehādikriyā na pratiṣidhyate snehādikriyāsādhyeṣu śastrakarma na kriyate //
Su, Sū., 24, 4.5 te punaḥ saptavidhā vyādhayaḥ tadyathā ādibalapravṛttāḥ janmabalapravṛttāḥ doṣabalapravṛttāḥ saṃghātabalapravṛttāḥ kālabalapravṛttāḥ daivabalapravṛttāḥ svabhāvabalapravṛttā iti //
Su, Sū., 24, 5.1 tatrādibalapravṛttā ye śukraśoṇitadoṣānvayāḥ kuṣṭhārśaḥprabhṛtayaḥ te 'pi dvividhāḥ mātṛjāḥ pitṛjāś ca /
Su, Sū., 24, 7.2 daivabalapravṛttā ye devadrohādabhiśastakā atharvaṇakṛtā upasargajāś ca te 'pi dvividhāḥ vidyudaśanikṛtāḥ piśācādikṛtāś ca punaś ca dvividhāḥ saṃsargajā ākasmikāś ca /
Su, Sū., 24, 9.2 granthivṛddhigalagaṇḍārbudamedojauṣṭhaprakopamadhumehātisthaulyātisvedaprabhṛtayo 'sthidoṣajāḥ tamodarśanamūrchābhramaparvasthūlamūlārurjanmanetrābhiṣyandaprabhṛtayo majjadoṣajāḥ klaibyāpraharṣaśukrāśmarīśukramehaśukradoṣādayaś ca taddoṣāḥ tvagdoṣāḥ saṅgo 'tipravṛttirayathāpravṛttirvā malāyatanadoṣāḥ indriyāṇām apravṛttir ayathāpravṛttir vendriyāyatanadoṣāḥ ity eṣa samāsa uktaḥ vistaraṃ nimittāni caiṣāṃ pratirogaṃ vakṣyāmaḥ //
Su, Sū., 24, 11.1 bhūyo 'tra jijñāsyaṃ kiṃ vātādīnāṃ jvarādīnāṃ ca nityaḥ saṃśleṣaḥ paricchedo vā iti yadi nityaḥ saṃśleṣaḥ syāttarhi nityāturāḥ sarva eva prāṇinaḥ syuḥ athāpyanyathā vātādīnāṃ jvarādīnāṃ cānyatra vartamānānāmanyatra liṅgaṃ na bhavatīti kṛtvā yaducyate vātādayo jvarādīnāṃ mūlānīti tanna /
Su, Sū., 24, 11.1 bhūyo 'tra jijñāsyaṃ kiṃ vātādīnāṃ jvarādīnāṃ ca nityaḥ saṃśleṣaḥ paricchedo vā iti yadi nityaḥ saṃśleṣaḥ syāttarhi nityāturāḥ sarva eva prāṇinaḥ syuḥ athāpyanyathā vātādīnāṃ jvarādīnāṃ cānyatra vartamānānāmanyatra liṅgaṃ na bhavatīti kṛtvā yaducyate vātādayo jvarādīnāṃ mūlānīti tanna /
Su, Sū., 24, 11.1 bhūyo 'tra jijñāsyaṃ kiṃ vātādīnāṃ jvarādīnāṃ ca nityaḥ saṃśleṣaḥ paricchedo vā iti yadi nityaḥ saṃśleṣaḥ syāttarhi nityāturāḥ sarva eva prāṇinaḥ syuḥ athāpyanyathā vātādīnāṃ jvarādīnāṃ cānyatra vartamānānāmanyatra liṅgaṃ na bhavatīti kṛtvā yaducyate vātādayo jvarādīnāṃ mūlānīti tanna /
Su, Sū., 24, 11.1 bhūyo 'tra jijñāsyaṃ kiṃ vātādīnāṃ jvarādīnāṃ ca nityaḥ saṃśleṣaḥ paricchedo vā iti yadi nityaḥ saṃśleṣaḥ syāttarhi nityāturāḥ sarva eva prāṇinaḥ syuḥ athāpyanyathā vātādīnāṃ jvarādīnāṃ cānyatra vartamānānāmanyatra liṅgaṃ na bhavatīti kṛtvā yaducyate vātādayo jvarādīnāṃ mūlānīti tanna /
Su, Sū., 24, 11.1 bhūyo 'tra jijñāsyaṃ kiṃ vātādīnāṃ jvarādīnāṃ ca nityaḥ saṃśleṣaḥ paricchedo vā iti yadi nityaḥ saṃśleṣaḥ syāttarhi nityāturāḥ sarva eva prāṇinaḥ syuḥ athāpyanyathā vātādīnāṃ jvarādīnāṃ cānyatra vartamānānāmanyatra liṅgaṃ na bhavatīti kṛtvā yaducyate vātādayo jvarādīnāṃ mūlānīti tanna /
Su, Sū., 24, 11.1 bhūyo 'tra jijñāsyaṃ kiṃ vātādīnāṃ jvarādīnāṃ ca nityaḥ saṃśleṣaḥ paricchedo vā iti yadi nityaḥ saṃśleṣaḥ syāttarhi nityāturāḥ sarva eva prāṇinaḥ syuḥ athāpyanyathā vātādīnāṃ jvarādīnāṃ cānyatra vartamānānāmanyatra liṅgaṃ na bhavatīti kṛtvā yaducyate vātādayo jvarādīnāṃ mūlānīti tanna /
Su, Sū., 24, 11.2 atrocyate doṣān pratyākhyāya jvarādayo na bhavanti atha ca na nityaḥ sambandhaḥ yathāhi vidyudvātāśanivarṣāṇyākāśaṃ pratyākhyāya na bhavanti satyapyākāśe kadācin na bhavanti atha ca nimittatastata evotpattiriti taraṃgabudbudādayaś codakaviśeṣāḥ eva vātādīnāṃ jvarādīnāṃ ca nāpyevam saṃśleṣo na paricchedaḥ śāśvatikaḥ atha ca nimittata evotpattir iti //
Su, Sū., 24, 11.2 atrocyate doṣān pratyākhyāya jvarādayo na bhavanti atha ca na nityaḥ sambandhaḥ yathāhi vidyudvātāśanivarṣāṇyākāśaṃ pratyākhyāya na bhavanti satyapyākāśe kadācin na bhavanti atha ca nimittatastata evotpattiriti taraṃgabudbudādayaś codakaviśeṣāḥ eva vātādīnāṃ jvarādīnāṃ ca nāpyevam saṃśleṣo na paricchedaḥ śāśvatikaḥ atha ca nimittata evotpattir iti //
Su, Sū., 24, 11.2 atrocyate doṣān pratyākhyāya jvarādayo na bhavanti atha ca na nityaḥ sambandhaḥ yathāhi vidyudvātāśanivarṣāṇyākāśaṃ pratyākhyāya na bhavanti satyapyākāśe kadācin na bhavanti atha ca nimittatastata evotpattiriti taraṃgabudbudādayaś codakaviśeṣāḥ eva vātādīnāṃ jvarādīnāṃ ca nāpyevam saṃśleṣo na paricchedaḥ śāśvatikaḥ atha ca nimittata evotpattir iti //
Su, Sū., 24, 11.2 atrocyate doṣān pratyākhyāya jvarādayo na bhavanti atha ca na nityaḥ sambandhaḥ yathāhi vidyudvātāśanivarṣāṇyākāśaṃ pratyākhyāya na bhavanti satyapyākāśe kadācin na bhavanti atha ca nimittatastata evotpattiriti taraṃgabudbudādayaś codakaviśeṣāḥ eva vātādīnāṃ jvarādīnāṃ ca nāpyevam saṃśleṣo na paricchedaḥ śāśvatikaḥ atha ca nimittata evotpattir iti //
Su, Sū., 25, 6.1 ādito ye visarpāś ca vṛddhayaḥ savidārikāḥ /
Su, Sū., 25, 14.1 arbudāni visarpāś ca granthayaścāditastu ye /
Su, Sū., 25, 18.2 pāṃśuromanakhādīni calamasthi bhavecca yat //
Su, Sū., 26, 6.1 tatra śārīraṃ dantaromanakhādi dhātavo 'nnamalā doṣāś ca duṣṭāḥ āgantvapi śārīraśalyavyatirekeṇa yāvanto bhāvā duḥkham utpādayanti //
Su, Sū., 26, 9.1 tāni vegakṣayāt pratighātādvā tvagādiṣu vraṇavastuṣvavatiṣṭhante dhamanīsroto'sthivivarapeśīprabhṛtiṣu vā śarīrapradeśeṣu //
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 26, 14.2 yasmiṃstodādayo deśe suptatā gurutāpi ca /
Su, Sū., 26, 23.1 dvividhaṃ pañcagatimattvagādivraṇavastuṣu /
Su, Sū., 27, 5.1 tatrāśrukṣavathūdgārakāsamūtrapurīṣānilaiḥ svabhāvabalapravṛttair nayanādibhyaḥ patati māṃsāvagāḍhaṃ śalyam avidahyamānaṃ pācayitvā prakothāttasya pūyaśoṇitavegādgauravādvā patati /
Su, Sū., 27, 12.2 sirāsnāyuvilagnaṃ śalākādibhir vimocyāpanayet śvayathugrastavāraṅgaṃ samavapīḍya śvayathuṃ durbalavāraṅgaṃ kuśādibhir baddhvā //
Su, Sū., 27, 12.2 sirāsnāyuvilagnaṃ śalākādibhir vimocyāpanayet śvayathugrastavāraṅgaṃ samavapīḍya śvayathuṃ durbalavāraṅgaṃ kuśādibhir baddhvā //
Su, Sū., 27, 13.1 hṛdayamabhito vartamānaṃ śalyaṃ śītajalādibhir udvejitasyāpahared yathāmārgaṃ durupaharamanyato 'pabādhyamānaṃ pāṭayitvoddharet //
Su, Sū., 28, 8.1 gandhavarṇarasādīnāṃ viśeṣāṇāṃ svabhāvataḥ /
Su, Sū., 28, 9.1 kaṭustīkṣṇaś ca visraś ca gandhastu pavanādibhiḥ /
Su, Sū., 29, 42.1 granthyarbudādiṣu sadā chedaśabdastu pūjitaḥ /
Su, Sū., 29, 53.2 śubhaṃ śubheṣu dūtādiṣvaśubhaṃ hy aśubheṣu ca //
Su, Sū., 29, 54.1 āturasya dhruvaṃ tasmād dūtādīn lakṣayedbhiṣak /
Su, Sū., 29, 63.1 patanaṃ tārakādīnāṃ praṇāśaṃ dīpacakṣuṣoḥ /
Su, Sū., 30, 14.2 dvandvānyuṣṇahimādīni kālāvasthā diśastathā //
Su, Sū., 35, 3.1 āturam upakramamāṇena bhiṣajāyurādāveva parīkṣitavyaṃ satyāyuṣi vyādhyṛtvagnivayodehabalasattvasātmyaprakṛtibheṣajadeśān parīkṣeta //
Su, Sū., 35, 18.4 tatra sopadravam anyonyāvirodhenopakrameta balavantam upadravaṃ vā prākkevalaṃ yathāsvaṃ pratikurvīta anyalakṣaṇe tvādivyādhau prayateta //
Su, Sū., 35, 35.1 balamabhihitaguṇaṃ daurbalyaṃ ca svabhāvadoṣajarādibhir avekṣitavyam /
Su, Sū., 35, 37.1 sattvaṃ tu vyasanābhyudayakriyādisthāneṣv aviklavakaram //
Su, Sū., 35, 45.2 āhārasvapnaceṣṭādau taddeśasya guṇe sati //
Su, Sū., 35, 46.2 saṃpattau bhiṣagādīnāṃ balasattvāyuṣāṃ tathā //
Su, Sū., 35, 50.1 ya evamenaṃ vidhimekarūpaṃ bibharti kālādivaśena dhīmān /
Su, Sū., 36, 11.1 sarvāvayavasādhyeṣu palāśalavaṇādiṣu /
Su, Sū., 36, 15.1 vigandhenāparāmṛṣṭam avipannaṃ rasādibhiḥ /
Su, Sū., 37, 20.1 sālasārādisāreṣu paṭolatriphalāsu ca /
Su, Sū., 38, 28.1 etau vacāharidrādī gaṇau stanyaviśodhanau /
Su, Sū., 38, 32.1 pācanīyo bṛhatyādirgaṇaḥ pittānilāpahaḥ /
Su, Sū., 38, 34.1 paṭolādirgaṇaḥ pittakaphārocakanāśanaḥ /
Su, Sū., 38, 36.1 kākolyādirayaṃ pittaśoṇitānilanāśanaḥ /
Su, Sū., 38, 38.1 ūṣakādiḥ kaphaṃ hanti gaṇo medoviśoṣaṇaḥ /
Su, Sū., 38, 40.1 sārivādiḥ pipāsāghno raktapittaharo gaṇaḥ /
Su, Sū., 38, 42.1 añjanādirgaṇo hyeṣa raktapittanibarhaṇaḥ /
Su, Sū., 38, 44.1 parūṣakādirityeṣa gaṇo 'nilavināśanaḥ /
Su, Sū., 38, 47.1 gaṇau priyaṅgvambaṣṭhādī pakvātīsāranāśanau /
Su, Sū., 38, 49.1 nyagrodhādirgaṇo vraṇyaḥ saṃgrāhī bhagnasādhakaḥ /
Su, Sū., 38, 51.1 eṣa sarvajvarān hanti guḍūcyādistu dīpanaḥ /
Su, Sū., 38, 53.1 utpalādirayaṃ dāhapittaraktavināśanaḥ /
Su, Sū., 38, 61.1 āmalakyādirityeṣa gaṇaḥ sarvajvarāpahaḥ /
Su, Sū., 38, 63.1 gaṇastrapvādirityeṣa garakrimiharaḥ paraḥ /
Su, Sū., 39, 3.2 tatra kovidārapūrvāṇāṃ phalāni kovidārādīnāṃ mūlāni //
Su, Sū., 39, 4.2 tatra tilvakapūrvāṇāṃ mūlāni tilvakādīnāṃ pāṭalāntānāṃ tvacaḥ kampillakaphalarajaḥ pūgādīnāmeraṇḍāntānāṃ phalāni pūtīkāragvadhayoḥ patrāṇi śeṣāṇāṃ kṣīrāṇīti //
Su, Sū., 39, 4.2 tatra tilvakapūrvāṇāṃ mūlāni tilvakādīnāṃ pāṭalāntānāṃ tvacaḥ kampillakaphalarajaḥ pūgādīnāmeraṇḍāntānāṃ phalāni pūtīkāragvadhayoḥ patrāṇi śeṣāṇāṃ kṣīrāṇīti //
Su, Sū., 39, 6.2 tatra karavīrapūrvāṇāṃ phalāni karavīrādīnām arkāntānāṃ mūlāni tālīśapūrvāṇāṃ kandāḥ tālīśādīnāmarjakāntānāṃ pattrāṇi iṅgudīmeṣaśṛṅgyos tvacaḥ mātuluṅgīsuraṅgīpīlujātīnāṃ puṣpāṇi śālatālamadhūkānāṃ sārāḥ hiṅgulākṣe niryāsau lavaṇāni pārthivaviśeṣāḥ madyānyāsutasaṃyogāḥ śakṛdrasamūtre malāviti //
Su, Sū., 39, 6.2 tatra karavīrapūrvāṇāṃ phalāni karavīrādīnām arkāntānāṃ mūlāni tālīśapūrvāṇāṃ kandāḥ tālīśādīnāmarjakāntānāṃ pattrāṇi iṅgudīmeṣaśṛṅgyos tvacaḥ mātuluṅgīsuraṅgīpīlujātīnāṃ puṣpāṇi śālatālamadhūkānāṃ sārāḥ hiṅgulākṣe niryāsau lavaṇāni pārthivaviśeṣāḥ madyānyāsutasaṃyogāḥ śakṛdrasamūtre malāviti //
Su, Sū., 39, 14.1 vyādhyādiṣu tu madhyeṣu kvāthasyāñjaliriṣyate /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.2 na rasādayaḥ kasmānniravayavatvāt /
Su, Sū., 40, 10.6 madhuro madhurasyāmlo 'mlasyaivaṃ sarveṣāmiti kecidāhuḥ dṛṣṭāntaṃ copadiśanti yathā tāvat kṣīram ukhāgataṃ pacyamānaṃ madhuram eva syāttathā śāliyavamudgādayaḥ prakīrṇāḥ svabhāvamuttarakāle 'pi na parityajanti tadvaditi /
Su, Sū., 42, 10.2 amlo jaraṇaḥ pācano dīpanaḥ pavananigrahaṇo 'nulomanaḥ koṣṭhavidāhī bahiḥśītaḥ kledanaḥ prāyaśo hṛdyaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno dantaharṣanayanasammīlanaromasaṃvejanakaphavilayanaśarīraśaithilyāny āpādayati tathā kṣatābhihatadagdhadaṣṭabhagnaśūnarugṇapracyutāvamūtritavisarpitacchinnabhinnaviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ceti /
Su, Sū., 42, 11.3 saindhavasauvarcalaviḍapākyaromakasāmudrakapaktrimayavakṣāroṣaraprasūtasuvarcikāprabhṛtīni samāsena lavaṇo vargaḥ pippalyādiḥ surasādiḥ śigrumadhuśigrumūlakalaśunasumukhaśītaśītaśivakuṣṭhadevadāruhareṇukāvalgujaphalacaṇḍāguggulumustalāṅgalakīśukanāsāpīluprabhṛtīni sālasārādiś ca prāyaśaḥ kaṭuko vargaḥ āragvadhādir guḍūcyādir maṇḍūkaparṇīvetrakarīraharidrādvayendrayavavaruṇasvādukaṇṭakasaptaparṇabṛhatīdvayaśaṅkhinīdravantītrivṛtkṛtavedhanakarkoṭakakāravellavārtākakarīrakaravīrasumanaḥśaṅkhapuṣpyapāmārgatrāyamāṇāśokarohiṇīvaijayantīsuvarcalāpunarnavāvṛścikālījyotiṣmatīprabhṛtīni samāsena tikto vargaḥ nyagrodhādirambaṣṭhādiḥ priyaṅgvādī rodhrādis triphalāśallakījambvāmrabakulatindukaphalāni katakaśākapāṣāṇabhedakavanaspatiphalāni sālasārādiś ca prāyaśaḥ kuruvakakovidārakajīvantīcillīpālaṅkyāsuniṣaṇṇakaprabhṛtīni varakādayo mudgādayaś ca samāsena kaṣāyo vargaḥ //
Su, Sū., 42, 11.3 saindhavasauvarcalaviḍapākyaromakasāmudrakapaktrimayavakṣāroṣaraprasūtasuvarcikāprabhṛtīni samāsena lavaṇo vargaḥ pippalyādiḥ surasādiḥ śigrumadhuśigrumūlakalaśunasumukhaśītaśītaśivakuṣṭhadevadāruhareṇukāvalgujaphalacaṇḍāguggulumustalāṅgalakīśukanāsāpīluprabhṛtīni sālasārādiś ca prāyaśaḥ kaṭuko vargaḥ āragvadhādir guḍūcyādir maṇḍūkaparṇīvetrakarīraharidrādvayendrayavavaruṇasvādukaṇṭakasaptaparṇabṛhatīdvayaśaṅkhinīdravantītrivṛtkṛtavedhanakarkoṭakakāravellavārtākakarīrakaravīrasumanaḥśaṅkhapuṣpyapāmārgatrāyamāṇāśokarohiṇīvaijayantīsuvarcalāpunarnavāvṛścikālījyotiṣmatīprabhṛtīni samāsena tikto vargaḥ nyagrodhādirambaṣṭhādiḥ priyaṅgvādī rodhrādis triphalāśallakījambvāmrabakulatindukaphalāni katakaśākapāṣāṇabhedakavanaspatiphalāni sālasārādiś ca prāyaśaḥ kuruvakakovidārakajīvantīcillīpālaṅkyāsuniṣaṇṇakaprabhṛtīni varakādayo mudgādayaś ca samāsena kaṣāyo vargaḥ //
Su, Sū., 43, 3.1 vamanadravyāṇāṃ phalādīnāṃ madanaphalāni śreṣṭhatamāni bhavanti /
Su, Sū., 43, 3.4 nirvṛttānāṃ vā nātiharitapāṇḍūnāṃ kuśamūḍhāvabaddhamṛdgomayapraliptānāṃ yavatuṣamudgamāṣaśālyādidhānyarāśāvaṣṭarātroṣitaklinnabhinnānāṃ phalānāṃ phalapippalīr uddhṛtyātape śoṣayet tāsāṃ dadhimadhupalalavimṛditapariśuṣkāṇāṃ subhājanasthānām antarnakhamuṣṭim uṣṇe yaṣṭīmadhukakaṣāye kovidārādīnāmanyatame vā kaṣāye pramṛdya rātriparyuṣitaṃ madhusaindhavayuktam āśīrbhir abhimantritam udaṅmukhaḥ prāṅmukham āturaṃ pāyayedanena mantreṇābhimantrya /
Su, Sū., 43, 3.4 nirvṛttānāṃ vā nātiharitapāṇḍūnāṃ kuśamūḍhāvabaddhamṛdgomayapraliptānāṃ yavatuṣamudgamāṣaśālyādidhānyarāśāvaṣṭarātroṣitaklinnabhinnānāṃ phalānāṃ phalapippalīr uddhṛtyātape śoṣayet tāsāṃ dadhimadhupalalavimṛditapariśuṣkāṇāṃ subhājanasthānām antarnakhamuṣṭim uṣṇe yaṣṭīmadhukakaṣāye kovidārādīnāmanyatame vā kaṣāye pramṛdya rātriparyuṣitaṃ madhusaindhavayuktam āśīrbhir abhimantritam udaṅmukhaḥ prāṅmukham āturaṃ pāyayedanena mantreṇābhimantrya /
Su, Sū., 44, 35.1 mūlāni trivṛdādīnāṃ prathamasya gaṇasya ca /
Su, Sū., 44, 81.2 amlādibhiḥ pūrvavattu prayojyaṃ kolasaṃmitam //
Su, Sū., 44, 86.3 avekṣya samyagrogādīn yathāvadupayojayet //
Su, Sū., 45, 4.1 tadevāvanipatitam anyatamaṃ rasam upalabhate sthānaviśeṣānnadīnadasarastaḍāgavāpīkūpacuṇṭīprasravaṇodbhidavikirakedārapalvalādiṣu sthāneṣvavasthitam iti //
Su, Sū., 45, 6.2 tatra pṛthivyādīnāmanyonyānupraveśakṛtaḥ salilaraso bhavatyutkarṣāpakarṣeṇa /
Su, Sū., 45, 75.2 dadhīnyuktāni yānīha gavyādīni pṛthak pṛthak //
Su, Sū., 45, 85.1 manthanādipṛthagbhūtasnehamardhodakaṃ ca yat /
Su, Sū., 45, 112.1 tailaṃ tvāgneyam uṣṇaṃ tīkṣṇaṃ madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyavāyi sūkṣmaṃ viśadaṃ guru saraṃ vikāsi vṛṣyaṃ tvakprasādanaṃ śodhanaṃ medhāmārdavamāṃsasthairyavarṇabalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ tiktakaṣāyānurasaṃ pācanam anilabalāsakṣayakaraṃ krimighnam aśitapittajananaṃ yoniśiraḥkarṇaśūlapraśamanaṃ garbhāśayaśodhanaṃ ca tathā chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣu ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate //
Su, Sū., 45, 131.1 grāmyānūpaudakānāṃ ca vasāmedomajjāno gurūṣṇamadhurā vātaghnāḥ jāṅgalaikaśaphakravyādādīnāṃ laghuśītakaṣāyā raktapittaghnāḥ pratudaviṣkirāṇāṃ śleṣmaghnāḥ /
Su, Sū., 45, 136.2 śvāsādiṣu ca rogeṣu praśastaṃ tadviśeṣataḥ //
Su, Sū., 45, 192.2 navaṃ madyamabhiṣyandi guru vātādikopanam //
Su, Sū., 45, 221.1 śūlagulmodarānāhavirekāsthāpanādiṣu /
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Sū., 46, 20.2 tadvat kudhānyamudgādimāṣādīnāṃ ca vakṣyate //
Su, Sū., 46, 20.2 tadvat kudhānyamudgādimāṣādīnāṃ ca vakṣyate //
Su, Sū., 46, 52.1 śālyādeḥ sarṣapāntasya vividhasyāsya bhāgaśaḥ /
Su, Sū., 46, 75.1 ete siṃhādibhiḥ sarve samānā vāyasādayaḥ /
Su, Sū., 46, 75.1 ete siṃhādibhiḥ sarve samānā vāyasādayaḥ /
Su, Sū., 46, 110.1 śaṅkhakūrmādayaḥ svādurasapākā marunnudaḥ /
Su, Sū., 46, 130.1 sthānādikṛtaṃ māṃsasya gurulāghavam upadekṣyāmaḥ /
Su, Sū., 46, 130.2 tadyathā raktādiṣu śukrānteṣu dhātuṣūttarottarā gurutarāstathā sakthiskandhakroḍaśiraḥpādakarakaṭīpṛṣṭhacarmakāleyakayakṛdantrāṇi //
Su, Sū., 46, 253.1 kṣīravṛkṣotpalādīnāṃ kaṣāyāḥ pallavāḥ smṛtāḥ /
Su, Sū., 46, 280.2 vaktrakaṇḍūmalakledadaurgandhyādiviśodhanam //
Su, Sū., 46, 329.2 muktāvidrumavajrendravaidūryasphaṭikādayaḥ //
Su, Sū., 46, 399.1 hṛdyāḥ pathyatamāsteṣāṃ laghavaḥ phenakādayaḥ /
Su, Sū., 46, 399.2 mudgādivesavārāṇāṃ pūrṇā viṣṭambhino matāḥ //
Su, Sū., 46, 409.1 sakilāṭādayo bhakṣyā guravaḥ kaphavardhanāḥ /
Su, Sū., 46, 426.1 payo māṃsaraso vāpi śālimudgādibhojinām /
Su, Sū., 46, 427.1 māṣāderanupānaṃ tu dhānyāmlaṃ dadhimastu vā /
Su, Sū., 46, 433.1 tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhānyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti //
Su, Sū., 46, 433.1 tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhānyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti //
Su, Sū., 46, 433.1 tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhānyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti //
Su, Sū., 46, 433.1 tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhānyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti //
Su, Sū., 46, 433.1 tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhānyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti //
Su, Sū., 46, 433.1 tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhānyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti //
Su, Sū., 46, 438.2 tadādau karśayetpītaṃ sthāpayenmadhyasevitam //
Su, Sū., 46, 442.2 syandāgnisādacchardyādīn āmayāñjanayed bahūn //
Su, Sū., 46, 459.2 viśiṣṭamiṣṭasaṃskāraiḥ pathyair iṣṭai rasādibhiḥ //
Su, Sū., 46, 461.2 ādau phalāni bhuñjīta dāḍimādīni buddhimān //
Su, Sū., 46, 461.2 ādau phalāni bhuñjīta dāḍimādīni buddhimān //
Su, Sū., 46, 463.1 ādāvante ca madhye ca bhojanasya tu śasyate /
Su, Sū., 46, 476.1 vibhajya doṣakālādīn kālayorubhayorapi /
Su, Sū., 46, 520.1 daśaivānyān pravakṣyāmi dravādīṃstānnibodha me /
Su, Nid., 1, 15.1 tena bhāṣitagītādiviśeṣo 'bhipravartate /
Su, Nid., 1, 22.2 vāyurāmāśaye kruddhaśchardyādīn kurute gadān //
Su, Nid., 1, 24.2 śrotrādiṣvindriyavadhaṃ kuryāt kruddhaḥ samīraṇaḥ //
Su, Nid., 1, 41.1 ṛtusātmyaviparyāsāt snehādīnāṃ ca vibhramāt /
Su, Nid., 1, 42.2 tīkṣṇoṣṇāmlakṣāraśākādibhojyaiḥ saṃtāpādyair bhūyasā sevitaiś ca //
Su, Nid., 1, 49.2 upadravaiś ca yajjuṣṭaṃ prāṇamāṃsakṣayādibhiḥ //
Su, Nid., 1, 70.2 śiraścalati vāksaṅgo netrādīnāṃ ca vaikṛtam //
Su, Nid., 2, 4.1 tatrānātmavatāṃ yathoktaiḥ prakopaṇair viruddhādhyaśanastrīprasaṅgotkaṭukāsanapṛṣṭhayānavegavidhāraṇādibhir viśeṣaiḥ prakupitā doṣā ekaśo dviśaḥ samastāḥ śoṇitasahitā vā yathoktaṃ prasṛtāḥ pradhānadhamanīranuprapadyādho gatvā gudamāgamya pradūṣya gudavalīrmāṃsaprarohāñjanayanti viśeṣato mandāgnes tathā tṛṇakāṣṭhopalaloṣṭavastrādibhiḥ śītodakasaṃsparśanādvā kandāḥ parivṛddhimāsādayanti tānyarśāṃsītyācakṣate //
Su, Nid., 2, 4.1 tatrānātmavatāṃ yathoktaiḥ prakopaṇair viruddhādhyaśanastrīprasaṅgotkaṭukāsanapṛṣṭhayānavegavidhāraṇādibhir viśeṣaiḥ prakupitā doṣā ekaśo dviśaḥ samastāḥ śoṇitasahitā vā yathoktaṃ prasṛtāḥ pradhānadhamanīranuprapadyādho gatvā gudamāgamya pradūṣya gudavalīrmāṃsaprarohāñjanayanti viśeṣato mandāgnes tathā tṛṇakāṣṭhopalaloṣṭavastrādibhiḥ śītodakasaṃsparśanādvā kandāḥ parivṛddhimāsādayanti tānyarśāṃsītyācakṣate //
Su, Nid., 4, 5.1 tatrāpathyasevināṃ vāyuḥ prakupitaḥ saṃnivṛttaḥ sthirībhūto gudamabhito 'ṅgule dvyaṅgule vā māṃsaśoṇite pradūṣyāruṇavarṇāṃ piḍakāṃ janayati sāsya todādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti mūtrāśayābhyāsagatatvāc ca vraṇaḥ praklinnaḥ śataponakavadaṇumukhaiśchidrair āpūryate tāni ca chidrāṇyajasramacchaṃ phenānuviddhamadhikamāsrāvaṃ sravanti vraṇaśca tāḍyate bhidyate chidyate sūcībhir iva nistudyate gudaṃ cāvadīryate upekṣite ca vātamūtrapurīṣaretasāmapyāgamaśca tair eva chidrair bhavati taṃ bhagandaraṃ śataponakamityācakṣate //
Su, Nid., 4, 6.1 pittaṃ tu prakupitamanilenādhaḥ preritaṃ pūrvavadavasthitaṃ raktāṃ tanvīmucchritāmuṣṭragrīvākārāṃ piḍakāṃ janayati sāsya coṣādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti vraṇaścāgnikṣārābhyām iva dahyate durgandhamuṣṇamāsrāvaṃ sravati upekṣitaśca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaramuṣṭragrīvamityācakṣate //
Su, Nid., 4, 7.1 śleṣmā tu prakupitaḥ samīraṇenādhaḥ preritaḥ pūrvavadavasthitaḥ śuklāvabhāsāṃ sthirāṃ kaṇḍūmatīṃ piḍakāṃ janayati sāsya kaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti vraṇaśca kaṭhinaḥ saṃrambhī kaṇḍūprāyaḥ picchilamajasramāsrāvaṃ sravati upekṣitaś ca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaraṃ parisrāviṇamityācakṣate //
Su, Nid., 4, 8.1 vāyuḥ prakupitaḥ prakupitau pittaśleṣmāṇau parigṛhyādho gatvā pūrvavadavasthitaḥ pādāṅguṣṭhāgrapramāṇāṃ sarvaliṅgāṃ piḍakāṃ janayati sāsya todadāhakaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākamupaiti vraṇaś ca nānāvidhavarṇamāsrāvaṃ sravati pūrṇanadīśambūkāvartavaccātra samuttiṣṭhanti vedanāviśeṣāḥ taṃ bhagandaraṃ śambūkāvartamityācakṣate //
Su, Nid., 5, 19.1 tatrādibalapravṛttaṃ pauṇḍarīkaṃ kākaṇaṃ cāsādhyam //
Su, Nid., 5, 30.1 brahmastrīsajjanavadhaparasvaharaṇādibhiḥ /
Su, Nid., 6, 26.1 yathā hi varṇānāṃ pañcānāmutkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa śabalababhrukapilakapotamecakādīnāṃ varṇānāmanekeṣāmutpattirbhavati evam eva doṣadhātumalāhāraviśeṣeṇotkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa pramehāṇāṃ nānākaraṇaṃ bhavati //
Su, Nid., 7, 5.2 snehādimithyācaraṇācca jantor vṛddhiṃ gatāḥ koṣṭhamabhiprapannāḥ //
Su, Nid., 11, 3.1 vātādayo māṃsamasṛk ca duṣṭāḥ saṃdūṣya medaśca kaphānuviddham /
Su, Nid., 11, 17.2 muṣṭiprahārādibhir ardite 'ṅge māṃsaṃ praduṣṭaṃ prakaroti śopham //
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Nid., 12, 7.1 tatrātimaithunād atibrahmacaryādvā tathātibrahmacāriṇīṃ cirotsṛṣṭāṃ rajasvalāṃ dīrgharomāṃ karkaśaromāṃ saṃkīrṇaromāṃ nigūḍharomāmalpadvārāṃ mahādvārām apriyām akāmām acaukṣasalilaprakṣālitayonim aprakṣālitayoniṃ yonirogopasṛṣṭāṃ svabhāvato vā duṣṭayoniṃ viyoniṃ vā nārīmatyartham upasevamānasya tathā karajadaśanaviṣaśūkanipātanād bandhanāddhastābhighātāccatuṣpadīgamanād acaukṣasalilaprakṣālanād avapīḍanācchukravegavidhāraṇānmaithunānte vāprakṣālanādibhir meḍhramāgamya prakupitā doṣāḥ kṣate 'kṣate vā śvayathum upajanayanti tam upadaṃśamityācakṣate //
Su, Nid., 13, 31.1 śarkaronmathite pāde kṣate vā kaṇṭakādibhiḥ /
Su, Śār., 1, 5.1 tatra buddhīndriyāṇāṃ śabdādayo viṣayāḥ karmendriyāṇāṃ yathāsaṃkhyaṃ vacanādānānandavisargaviharaṇāni //
Su, Śār., 1, 8.2 satyapyacaitanye pradhānasya puruṣakaivalyārthaṃ pravṛttim upadiśanti kṣīrādīṃś cātra hetūnudāharanti //
Su, Śār., 2, 5.1 ārtavam api tribhir doṣaiḥ śoṇitacaturthaiḥ pṛthagdvandvaiḥ samastaiścopasṛṣṭamabījaṃ bhavati tad api doṣavarṇavedanādibhir vijñeyam /
Su, Śār., 2, 6.2 teṣvādyān śukradoṣāṃstrīn snehasvedādibhir jayet /
Su, Śār., 2, 8.1 pāyayed athavā sarpiḥ śālasārādisādhitam /
Su, Śār., 2, 9.1 parūṣakavaṭādibhyāṃ pūyaprakhye ca sādhitam /
Su, Śār., 2, 13.1 strīṇāṃ snehādiyuktānāṃ catasṛṣvārtavārtiṣu /
Su, Śār., 2, 28.1 tato 'parāhṇe pumān māsaṃ brahmacārī sarpiḥsnigdhaḥ sarpiḥkṣīrābhyāṃ śālyodanaṃ bhuktvā māsaṃ brahmacāriṇīṃ tailasnigdhāṃ tailamāṣottarāhārāṃ nārīmupeyādrātrau sāmādibhir abhiviśvāsya vikalpyaivaṃ caturthyāṃ ṣaṣṭhyām aṣṭamyāṃ daśamyāṃ dvādaśyāṃ copeyāditi putrakāmaḥ //
Su, Śār., 2, 52.2 vātādīnāṃ ca kopena garbho vaikṛtamāpnuyāt //
Su, Śār., 3, 16.1 tadā prabhṛti vyavāyaṃ vyāyāmam atitarpaṇam atikarśanaṃ divāsvapnaṃ rātrijāgaraṇaṃ śokaṃ yānārohaṇaṃ bhayam utkuṭukāsanaṃ caikāntataḥ snehādikriyāṃ śoṇitamokṣaṇaṃ cākāle vegavidhāraṇaṃ ca na seveta //
Su, Śār., 3, 23.1 dukūlapaṭṭakauśeyabhūṣaṇādiṣu dauhṛdāt /
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Śār., 3, 34.0 tatra yasyā dakṣiṇe stane prāk payodarśanaṃ bhavati dakṣiṇākṣimahattvaṃ ca pūrvaṃ ca dakṣiṇaṃ sakthy utkarṣati bāhulyāc ca puṃnāmadheyeṣu dravyeṣu daurhṛdamabhidhyāyati svapneṣu copalabhate padmotpalakumudāmrātakādīni puṃnāmanyeva prasannamukhavarṇā ca bhavati tāṃ brūyāt putramiyaṃ janayiṣyatīti tadviparyaye kanyāṃ yasyāḥ pārśvadvayamunnataṃ purastānnirgatamudaraṃ prāgabhihitalakṣaṇaṃ ca tasyā napuṃsakamiti vidyāt yasyā madhye nimnaṃ droṇībhūtamudaraṃ sā yugmaṃ prasūyata iti //
Su, Śār., 4, 4.3 yadetat pramāṇaṃ nirdiṣṭaṃ tanmāṃsaleṣvavakāśeṣu na lalāṭe sūkṣmāṅgulyādiṣu yato vakṣyatyudareṣu vrīhimukhenāṅguṣṭhodarapramāṇam avagāḍhaṃ vidhyediti //
Su, Śār., 4, 9.3 bhūmau paṅkodakasthāni tathā māṃse sirādayaḥ //
Su, Śār., 4, 44.2 bhojanaṃ madhuraṃ snigdhaṃ kṣīramāṃsarasādibhiḥ //
Su, Śār., 4, 67.2 gṛdhrakākakharādīnām anūkaiḥ kīrtitā narāḥ //
Su, Śār., 5, 3.2 taṃ cetanāvasthitaṃ vāyurvibhajati teja enaṃ pacati āpaḥ kledayanti pṛthivī saṃhanti ākāśaṃ vivardhayati evaṃ vivardhitaḥ sa yadā hastapādajihvāghrāṇakarṇanitambādibhir aṅgair upetas tadā śarīram iti saṃjñāṃ labhate /
Su, Śār., 5, 11.1 ṣoḍaśa kaṇḍarāstāsāṃ catasraḥ pādayos tāvatyo hastagrīvāpṛṣṭheṣu tatra hastapādagatānāṃ kaṇḍarāṇāṃ nakhā agraprarohā grīvāhṛdayanibandhinīnām adhobhāgagatānāṃ meḍhraṃ śroṇipṛṣṭhanibandhinīnām adhobhāgagatānāṃ bimbaṃ mūrdhoruvakṣo'ṃsapiṇḍādīnāṃ ca //
Su, Śār., 5, 49.0 tasmāt samastagātram aviṣopahatam adīrghavyādhipīḍitam avarṣaśatikaṃ niḥsṛṣṭāntrapurīṣaṃ puruṣam āvahantyām āpagāyāṃ nibaddhaṃ pañjarasthaṃ muñjavalkalakuśaśaṇādīnām anyatamenāveṣṭitāṅgapratyaṅgamaprakāśe deśe kothayet samyakprakuthitaṃ coddhṛtya tato dehaṃ saptarātrād uśīravālaveṇuvalkalakūrcānām anyatamena śanaiḥ śanair avagharṣayaṃstvagādīn sarvāneva bāhyābhyantarānaṅgapratyaṅgaviśeṣān yathoktān lakṣayeccakṣuṣā //
Su, Śār., 5, 49.0 tasmāt samastagātram aviṣopahatam adīrghavyādhipīḍitam avarṣaśatikaṃ niḥsṛṣṭāntrapurīṣaṃ puruṣam āvahantyām āpagāyāṃ nibaddhaṃ pañjarasthaṃ muñjavalkalakuśaśaṇādīnām anyatamenāveṣṭitāṅgapratyaṅgamaprakāśe deśe kothayet samyakprakuthitaṃ coddhṛtya tato dehaṃ saptarātrād uśīravālaveṇuvalkalakūrcānām anyatamena śanaiḥ śanair avagharṣayaṃstvagādīn sarvāneva bāhyābhyantarānaṅgapratyaṅgaviśeṣān yathoktān lakṣayeccakṣuṣā //
Su, Śār., 6, 17.1 kecidāhurmāṃsādīnāṃ pañcānām api samastānāṃ vivṛddhānāṃ ca samavāyāt sadyaḥprāṇaharāṇi ekahīnānāmalpānāṃ vā kālāntaraprāṇaharāṇi dvihīnānāṃ viśalyaprāṇaharāṇi trihīnānāṃ vaikalyakarāṇi ekasminneva rujākarāṇīti /
Su, Śār., 7, 3.1 sapta sirāśatāni bhavanti yābhir idaṃ śarīramārāma iva jalahāriṇībhiḥ kedāra iva ca kulyābhir upasnihyate 'nugṛhyate cākuñcanaprasāraṇādibhir viśeṣaiḥ drumapatrasevanīnām iva ca tāsāṃ pratānāḥ tāsāṃ nābhir mūlaṃ tataś ca prasarantyūrdhvamadhastiryak ca //
Su, Śār., 7, 23.3 pratānāḥ padminīkandādbisādīnāṃ yathā jalam //
Su, Śār., 8, 8.2 pādavyadhyasirasya pādaṃ same sthāne susthitaṃ sthāpayitvānyaṃ pādamīṣatsaṃkucitamuccaiḥ kṛtvā vyadhyasiraṃ pādaṃ jānusandheradhaḥ śāṭakenāveṣṭya hastābhyāṃ prapīḍya gulphaṃ vyadhyapradeśasyopari caturaṅgule plotādīnāmanyatamena baddhvā vā pādasirāṃ vidhyet /
Su, Śār., 8, 22.1 snehādibhiḥ kriyāyogair na tathā lepanairapi /
Su, Śār., 9, 5.1 ūrdhvagāḥ śabdasparśarūparasagandhapraśvāsocchvāsajṛmbhitakṣuddhasitakathitaruditādīn viśeṣān abhivahantyaḥ śarīraṃ dhārayanti tāstu hṛdayam abhiprapannāstridhā jāyante tāstriṃśat /
Su, Śār., 9, 7.1 adhogamāstu vātamūtrapurīṣaśukrārtavādīnyadho vahanti /
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Śār., 10, 5.1 navame māsi sūtikāgāramenāṃ praveśayet praśastatithyādau tatrāriṣṭaṃ brāhmaṇakṣatriyavaiśyaśūdrāṇāṃ śvetaraktapītakṛṣṇeṣu bhūmipradeśeṣu bilvanyagrodhatindukabhallātakanirmitaṃ sarvāgāraṃ yathāsaṅkhyaṃ tanmayaparyaṅkam upaliptabhittiṃ suvibhaktaparicchadaṃ prāgdvāraṃ dakṣiṇadvāraṃ vāṣṭahastāyataṃ caturhastavistṛtaṃ rakṣāmaṅgalasampannaṃ vidheyam //
Su, Śār., 10, 18.1 prāyaśaścaināṃ prabhūtenoṣṇodakena pariṣiñcet krodhāyāsamaithunādīn pariharet //
Su, Śār., 10, 30.1 krodhaśokāvātsalyādibhiśca striyāḥ stanyanāśo bhavati /
Su, Śār., 10, 33.1 mithyāhāravihāriṇyā duṣṭā vātādayaḥ striyāḥ /
Su, Śār., 10, 37.1 teṣu ca yathābhihitaṃ mṛdvacchedanīyam auṣadhaṃ mātrayā kṣīrapasya kṣīrasarpiṣā dhātryāśca vidadhyāt kṣīrānnād asyātmani dhātryāśca annādasya kaṣāyādīnātmanyeva na dhātryāḥ //
Su, Śār., 10, 46.1 bālaṃ punargātrasukhaṃ gṛhṇīyāt na cainaṃ tarjayet sahasā na pratibodhayedvitrāsabhayāt sahasā nāpaharedutkṣipedvā vātādivighātabhayāt nopaveśayet kaubjyabhayāt nityaṃ cainamanuvarteta priyaśatair ajighāṃsuḥ evam anabhihatamanās tvabhivardhate nityam udagrasattvasampanno nīrogaḥ suprasannamanāśca bhavati /
Su, Śār., 10, 46.2 vātātapavidyutprabhāpādapalatāśūnyāgāranimnasthānagrahacchāyādibhyo durgrahopasargataśca bālaṃ rakṣet //
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Cik., 1, 6.4 viśeṣalakṣaṇaṃ punarvātādiliṅgaviśeṣaḥ //
Su, Cik., 1, 10.1 ṣaḍvidhaḥ prāgupadiṣṭaḥ śophaḥ tasyaikādaśopakramā bhavantyapatarpaṇādayo virecanāntāḥ te ca viśeṣeṇa śothapratīkāre vartante vraṇabhāvamāpannasya ca na virudhyante śeṣāstu prāyeṇa vraṇapratīkārahetava eva //
Su, Cik., 1, 20.1 svedavimlāpanādīnāṃ kriyāṇāṃ prāk sa ucyate /
Su, Cik., 1, 20.2 paścāt karmasu cādiṣṭaḥ sa ca visrāvaṇādiṣu //
Su, Cik., 1, 34.1 snāyukothādiṣu tathā chedanaṃ prāptam ucyate /
Su, Cik., 1, 52.1 vātaghnavarge 'mlagaṇe kākolyādigaṇe tathā /
Su, Cik., 1, 76.2 svabuddhyā cāpi vibhajet kaṣāyādiṣu saptasu //
Su, Cik., 1, 78.1 sa vātaduṣṭe dātavyaḥ kaṣāyādiṣu saptasu /
Su, Cik., 1, 79.1 tau pittaduṣṭe dātavyau kaṣāyādiṣu saptasu /
Su, Cik., 1, 138.2 tatra gandhādayaḥ pañca vraṇasyopadravāḥ smṛtāḥ //
Su, Cik., 2, 11.2 kuntaśaktyṛṣṭikhaḍgāgraviṣāṇādibhir āśayaḥ //
Su, Cik., 2, 28.2 ṣaṭsveteṣu yathokteṣu chinnādiṣu samāsataḥ //
Su, Cik., 2, 50.1 tvaco 'tītya sirādīni bhittvā vā parihṛtya vā /
Su, Cik., 2, 87.2 kaṣāyaṃ rājavṛkṣādau surasādau ca dhāvanam //
Su, Cik., 3, 10.1 gāḍhenāpi tvagādīnāṃ śopho ruk pāka eva ca /
Su, Cik., 4, 6.2 śrotrādiṣu prakupite kāryaścānilahā kramaḥ //
Su, Cik., 4, 30.1 gandharvahastamuṣkakanaktamālāṭarūṣakapūtīkāragvadhacitrakādīnāṃ patrāṇyārdrāṇi lavaṇena sahodūkhale 'vakṣudya snehaghaṭe prakṣipyāvalipya gośakṛdbhir dāhayet etat patralavaṇam upadiśanti vātarogeṣu //
Su, Cik., 4, 32.2 ityetat kalyāṇakalavaṇaṃ vātarogagulmaplīhāgniṣaṅgājīrṇārśo'rocakārtānāṃ kāsādibhiḥ kṛmibhir upadrutānāṃ copadiśanti pānabhojaneṣvapīti //
Su, Cik., 5, 4.1 tatra balavadvigrahādibhiḥ prakupitasya vāyor gurūṣṇādhyaśanaśīlasya praduṣṭaṃ śoṇitaṃ mārgamāvṛtya vātena sahaikībhūtaṃ yugapad vātaraktanimittāṃ vedanāṃ janayatīti vātaraktam /
Su, Cik., 5, 7.1 tatra ādāveva bahuvātarūkṣamlānāṅgādṛte mārgāvaraṇādduṣṭaśoṇitam asakṛd alpālpam avasiñced vātakopabhayāt /
Su, Cik., 5, 7.2 tato vamanādibhir upakramair upapādya pratisaṃsṛṣṭabhaktaṃ vātaprabale purāṇaghṛtaṃ pāyayet /
Su, Cik., 5, 7.4 dvipañcamūlīkvāthāṣṭaguṇasiddhena payasā madhukameṣaśṛṅgīśvadaṃṣṭrāsaralabhadradāruvacāsurabhikalkapratīvāpaṃ tailaṃ pācayitvā pānādiṣūpayuñjīta śatāvarīmayūrakakiṇihyajamodāmadhukakṣīravidārībalātibalātṛṇapañcamūlīkvāthasiddhaṃ vā kākolyādiprativāpaṃ balātailaṃ śatapākaṃ veti /
Su, Cik., 5, 18.3 mūlakoruvūsphūrjārjakārkasaptalāśaṅkhinīsvarasasiddhaṃ tailamapatānakināṃ pariṣekādiṣūpayojyam /
Su, Cik., 5, 22.1 arditāturaṃ balavantamātmavantam upakaraṇavantaṃ ca vātavyādhividhānenopacaret vaiśeṣikaiś ca mastiṣkyaśirobastinasyadhūmopanāhasnehanāḍīsvedādibhiḥ tataḥ satṛṇaṃ mahāpañcamūlaṃ kākolyādiṃ vidārigandhādim audakānūpamāṃsaṃ tathaivaudakakandāṃścāhṛtya dviguṇodake kṣīradroṇe niṣkvāthya kṣīrāvaśiṣṭamavatārya parisrāvya tailaprasthenonmiśrya punar agnāvadhiśrayet tatastailaṃ kṣīrānugatamavatārya śītībhūtamabhimathnīyāt tatra yaḥ sneha uttiṣṭhettamādāya madhurauṣadhasahākṣīrayuktaṃ vipacet etat kṣīratailam arditāturāṇāṃ pānābhyaṅgādiṣūpayojyaṃ tailahīnaṃ vā kṣīrasarpir akṣitarpaṇam iti //
Su, Cik., 5, 22.1 arditāturaṃ balavantamātmavantam upakaraṇavantaṃ ca vātavyādhividhānenopacaret vaiśeṣikaiś ca mastiṣkyaśirobastinasyadhūmopanāhasnehanāḍīsvedādibhiḥ tataḥ satṛṇaṃ mahāpañcamūlaṃ kākolyādiṃ vidārigandhādim audakānūpamāṃsaṃ tathaivaudakakandāṃścāhṛtya dviguṇodake kṣīradroṇe niṣkvāthya kṣīrāvaśiṣṭamavatārya parisrāvya tailaprasthenonmiśrya punar agnāvadhiśrayet tatastailaṃ kṣīrānugatamavatārya śītībhūtamabhimathnīyāt tatra yaḥ sneha uttiṣṭhettamādāya madhurauṣadhasahākṣīrayuktaṃ vipacet etat kṣīratailam arditāturāṇāṃ pānābhyaṅgādiṣūpayojyaṃ tailahīnaṃ vā kṣīrasarpir akṣitarpaṇam iti //
Su, Cik., 5, 26.1 ādhmāne tvapatarpaṇapāṇitāpaphalavartikriyāpācanīyadīpanīyabastibhir upācaret laṅghanānantaraṃ cānnakāle dhānyakajīrakādidīpanasiddhānyannāni /
Su, Cik., 6, 8.2 bhraṣṭagudasya tu vinā yantreṇa kṣārādikarma prayuñjīta /
Su, Cik., 6, 9.1 dagdheṣu cārśaḥsvabhyakto 'nalasaṃdhukṣaṇārtham anilaprakopasaṃrakṣaṇārthaṃ ca snehādīnāṃ sāmānyataḥ kriyāpatham upaseveta /
Su, Cik., 6, 9.2 viśeṣatastu vātārśaḥsu sarpīṃṣi ca vātaharadīpanīyasiddhāni hiṅgvādibhiścūrṇaiḥ pratisaṃsṛjya pibet pittārśaḥsu pṛthakparṇyādīnāṃ kaṣāyeṇa dīpanīyapratīvāpaṃ sarpiḥ śoṇitārśaḥsu mañjiṣṭhāmuruṅgyādīnāṃ kaṣāye pācayet śleṣmārśaḥsu surasādīnāṃ kaṣāye /
Su, Cik., 6, 9.2 viśeṣatastu vātārśaḥsu sarpīṃṣi ca vātaharadīpanīyasiddhāni hiṅgvādibhiścūrṇaiḥ pratisaṃsṛjya pibet pittārśaḥsu pṛthakparṇyādīnāṃ kaṣāyeṇa dīpanīyapratīvāpaṃ sarpiḥ śoṇitārśaḥsu mañjiṣṭhāmuruṅgyādīnāṃ kaṣāye pācayet śleṣmārśaḥsu surasādīnāṃ kaṣāye /
Su, Cik., 6, 9.2 viśeṣatastu vātārśaḥsu sarpīṃṣi ca vātaharadīpanīyasiddhāni hiṅgvādibhiścūrṇaiḥ pratisaṃsṛjya pibet pittārśaḥsu pṛthakparṇyādīnāṃ kaṣāyeṇa dīpanīyapratīvāpaṃ sarpiḥ śoṇitārśaḥsu mañjiṣṭhāmuruṅgyādīnāṃ kaṣāye pācayet śleṣmārśaḥsu surasādīnāṃ kaṣāye /
Su, Cik., 7, 4.1 tasya pūrveṣu rūpeṣu snehādikrama iṣyate /
Su, Cik., 7, 12.1 trapusairvārukādīnāṃ bījaiścāvāpitaṃ śubham /
Su, Cik., 8, 12.2 svedadravyair yathoddiṣṭaiḥ kṛśarāpāyasādibhiḥ //
Su, Cik., 8, 37.2 kārayedupanāhāṃś ca sālvaṇādīn vicakṣaṇaḥ //
Su, Cik., 8, 38.2 pāyayeccāmlakaulatthasurāsauvīrakādibhiḥ //
Su, Cik., 9, 3.1 viruddhādhyaśanāsātmyavegavighātaiḥ snehādīnāṃ cāyathārambhaiḥ pāpakriyayā purākṛtakarmayogāc ca tvagdoṣā bhavanti //
Su, Cik., 9, 5.1 tataḥ śāliṣaṣṭikayavagodhūmakoradūṣaśyāmākoddālakādīnanavān bhuñjīta mudgāḍhakyor anyatarasya yūṣeṇa sūpena vā nimbapatrāruṣkaravyāmiśreṇa maṇḍūkaparṇyavalgujāṭarūṣakarūpikāpuṣpaiḥ sarpiḥ siddhaiḥ sarṣapatailasiddhair vā tiktavargeṇa vābhihitena māṃsasātmyāya vā jāṅgalamāṃsam amedaskaṃ vitaret tailaṃ vajrakamabhyaṅgārthe āragvadhādikaṣāyamutsādanārthe pānapariṣekāvagāhādiṣu ca khadirakaṣāyam ityeṣa āhārācāravibhāgaḥ //
Su, Cik., 9, 5.1 tataḥ śāliṣaṣṭikayavagodhūmakoradūṣaśyāmākoddālakādīnanavān bhuñjīta mudgāḍhakyor anyatarasya yūṣeṇa sūpena vā nimbapatrāruṣkaravyāmiśreṇa maṇḍūkaparṇyavalgujāṭarūṣakarūpikāpuṣpaiḥ sarpiḥ siddhaiḥ sarṣapatailasiddhair vā tiktavargeṇa vābhihitena māṃsasātmyāya vā jāṅgalamāṃsam amedaskaṃ vitaret tailaṃ vajrakamabhyaṅgārthe āragvadhādikaṣāyamutsādanārthe pānapariṣekāvagāhādiṣu ca khadirakaṣāyam ityeṣa āhārācāravibhāgaḥ //
Su, Cik., 9, 8.1 saptaparṇāragvadhātiviṣekṣurapāṭhākaṭurohiṇyamṛtātriphalāpaṭolapicumardaparpaṭakadurālabhātrāyamāṇāmustācandanapadmakaharidropakulyāviśālāmūrvāśatāvarīsārivendrayavāṭarūṣakaṣaḍgranthāmadhukabhūnimbagṛṣṭikā iti samabhāgāḥ kalkaḥ syāt kalkāccaturguṇaṃ sarpiḥ prakṣipya taddviguṇo dhātrīphalarasastaccaturguṇā āpastadaikadhyaṃ samāloḍya vipacet etanmahātiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvararaktapittahṛdrogonmādāpasmāragulmapiḍakāsṛgdaragalagaṇḍagaṇḍamālāślīpadapāṇḍurogavisarpārśaḥṣāṇḍhyakaṇḍūpāmādīñchamayediti //
Su, Cik., 9, 70.2 sarvathaiva prayuñjīta snānapānāśanādiṣu //
Su, Cik., 10, 4.1 kṣuṇṇān yavānniṣpūtān rātrau gomūtraparyuṣitān mahati kiliñje śoṣayet evaṃ saptarātraṃ bhāvayecchoṣayecca tatastān kapālabhṛṣṭān śaktūn kārayitvā prātaḥ prātareva kuṣṭhinaṃ pramehiṇaṃ vā sālasārādikaṣāyeṇa kaṇṭakivṛkṣakaṣāyeṇa vā pāyayed bhallātakaprapunnāḍāvalgujārkacitrakaviḍaṅgamustacūrṇacaturbhāgayuktān evam eva sālasārādikaṣāyaparipītānām āragvadhādikaṣāyaparipītānāṃ vā gavāśvāśakṛdbhūtānāṃ vā yavānāṃ śaktūn kārayitvā bhallātakādīnāṃ cūrṇānyāvāpya khadirāśananimbarājavṛkṣarohītakaguḍūcīnāmanyatamasya kaṣāyeṇa śarkarāmadhumadhureṇa drākṣāyuktena dāḍimāmalakavetasāmlena saindhavalavaṇānvitena pāyayet eṣa sarvamanthakalpaḥ //
Su, Cik., 10, 7.1 āsavānato vakṣyāmaḥ palāśabhasmaparisrutasyoṣṇodakasya śītībhūtasya trayo bhāgā dvau phāṇitasyaikadhyam ariṣṭakalpena vidadhyāt evaṃ tilādīnāṃ kṣāreṣu sālasārādau nyagrodhādāvāragvadhādau mūtreṣu cāsavān vidadhyāt //
Su, Cik., 12, 6.2 piḍakāpīḍitāḥ sopadravāḥ sarva eva pramehā mūtrādimādhurye madhugandhasāmānyāt pāribhāṣikīṃ madhumehākhyāṃ labhante //
Su, Cik., 12, 9.1 apakvānāṃ tu piḍakānāṃ śophavat pratīkāraḥ pakvānāṃ vraṇavaditi tailaṃ tu vraṇaropaṇamevādau kurvīta āragvadhādikaṣāyamutsādanārthe sālasārādikaṣāyaṃ pariṣecane pippalyādikaṣāyaṃ pānabhojaneṣu pāṭhācitrakaśārṅgeṣṭākṣudrābṛhatīsārivāsomavalkasaptaparṇāragvadhakuṭajamūlacūrṇāni madhumiśrāṇi prāśnīyāt //
Su, Cik., 13, 5.2 trapvādīnāṃ tu lohānāṃ ṣaṇṇāmanyatamānvayam //
Su, Cik., 13, 7.2 trapusīsāyasādīni pradhānānyuttarottaram //
Su, Cik., 13, 24.2 caturthabhaktāntaritaḥ śuklādau divase śubhe //
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 15, 37.1 etadākṣepakādīn vai vātavyādhīnapohati /
Su, Cik., 16, 42.2 kuryāt saṃśodhanīyāni kaṣāyādīni buddhimān //
Su, Cik., 18, 43.2 saṃsvedya gaṇḍaṃ pavanotthamādau nāḍyānilaghnauṣadhapatrabhaṅgaiḥ //
Su, Cik., 19, 3.2 aśvādiyānaṃ vyāyāmaṃ maithunaṃ veganigraham //
Su, Cik., 20, 31.2 masūrikāyāṃ kuṣṭhaghnalepanādikriyā hitā //
Su, Cik., 20, 34.1 yathānyāyaṃ yathābhyāsaṃ lālāṭyādisirāvyadhaḥ /
Su, Cik., 20, 41.2 trirātraṃ pañcarātraṃ vā vātaghnaiḥ sālvaṇādibhiḥ //
Su, Cik., 23, 4.1 tatrāpatarpitasyādhvagamanādatimātramabhyavaharato vā piṣṭānnaharitakaśākalavaṇāni kṣīṇasya vātimātramamlam upasevamānasya mṛtpakvaloṣṭakaṭaśarkarānūpaudakamāṃsasevanād ajīrṇino vā grāmyadharmasevanādviruddhāhārasevanāt vā hastyaśvoṣṭrarathapadātisaṃkṣobhaṇādayo sitasya doṣā dhātūn pradūṣya śvayathumāpādayantyakhile śarīre //
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Su, Cik., 24, 4.1 tatrādau dantapavanaṃ dvādaśāṅgulamāyatam /
Su, Cik., 24, 37.1 śeṣāṇāṃ tadahaḥ proktā agnimāndyādayo gadāḥ /
Su, Cik., 24, 40.1 śramaklamapipāsoṣṇaśītādīnāṃ sahiṣṇutā /
Su, Cik., 24, 54.1 praharṣasaubhāgyamṛjālāghavādiguṇānvitam /
Su, Cik., 24, 75.2 varṣānilarajogharmahimādīnāṃ nivāraṇam //
Su, Cik., 24, 82.1 vālavyajanamaujasyaṃ makṣikādīnapohati /
Su, Cik., 24, 91.1 vṛkṣaparvataprapātaviṣamavalmīkaduṣṭavājikuñjarādyadhirohaṇāni pariharet pūrṇanadīsamudrāviditapalvalaśvabhrakūpāvataraṇāni bhinnaśūnyāgāraśmaśānavijanāraṇyavāsāgnisaṃbhramavyālabhujaṅgakīṭasevāśca grāmāghātakalahaśastrasannipātavyālasarīsṛpaśṛṅgisannikarṣāṃśca //
Su, Cik., 24, 93.1 na vegān dhārayed vātamūtrapurīṣādīnām /
Su, Cik., 24, 95.1 na bālakarṇanāsāsrotodaśanākṣivivarāṇyabhikuṣṇīyāt na vījayet keśamukhanakhavastragātrāṇi na gātranakhavaktravāditraṃ kuryāt na kāṣṭhaloṣṭatṛṇādīnabhihanyācchindyādbhindyādvā //
Su, Cik., 24, 96.1 na prativātātapaṃ seveta na bhuktamātro 'gnim upāsīta notkaṭakālpakāṣṭhāsanamadhyāsīta na grīvāṃ viṣamaṃ dhārayet na viṣamakāyaḥ kriyāṃ bhajeta bhuñjīta vā na pratatamīkṣeta viśeṣājjyotirbhāskarasūkṣmacalabhrāntāni na bhāraṃ śirasā vahet na svapnajāgaraṇaśayanāsanasthānacaṅkramaṇayānavāhanapradhāvanalaṅghanaplavanaprataraṇahāsyabhāṣyavyavāyavyāyāmādīn ucitān apyatiseveta //
Su, Cik., 24, 100.2 anyathā janayet kuṣṭhavisarpādīn gadān bahūn /
Su, Cik., 24, 108.1 prāvṛṭśaradvasanteṣu samyak snehādimācaret /
Su, Cik., 24, 112.1 ativyavāyājjāyante rogāścākṣepakādayaḥ /
Su, Cik., 25, 13.1 tasmād āśu bhiṣak teṣu snehādikramamācaret /
Su, Cik., 26, 39.2 sevyā viśuddhopacitadehaiḥ kālādyapekṣayā //
Su, Cik., 29, 3.1 brahmādayo 'sṛjan pūrvamamṛtaṃ somasaṃjñitam /
Su, Cik., 29, 12.30 na cātmānamādarśe 'psu vā nirīkṣeta rūpaśālitvāt tato 'nyaddaśarātraṃ krodhādīn pariharet evaṃ sarveṣām upayogavikalpaḥ /
Su, Cik., 29, 12.31 viśeṣatastu vallīpratānakṣupakādayaḥ somā brāhmaṇakṣatriyavaiśyair bhakṣayitavyāḥ /
Su, Cik., 30, 26.1 saptādau sarparūpiṇyo hy auṣadhyo yāḥ prakīrtitāḥ /
Su, Cik., 31, 6.2 tatra kecidāhuḥ tvakpatraphalamūlādīnāṃ bhāgastaccaturguṇaṃ jalaṃ caturbhāgāvaśeṣaṃ niṣkvāthyāpaharedityeṣa kaṣāyapākakalpaḥ snehaprasṛteṣu ṣaṭsu caturguṇaṃ dravamāvāpya caturaścākṣasamān bheṣajapiṇḍānityeṣa snehapākakalpaḥ /
Su, Cik., 31, 7.1 palakuḍavādīnāmato mānaṃ tu vyākhyāsyāmaḥ tatra dvādaśa dhānyamāṣā madhyamāḥ suvarṇamāṣakas te ṣoḍaśa suvarṇam athavā madhyamaniṣpāvā ekonaviṃśatirdharaṇaṃ tānyardhatṛtīyāni karṣas tataścordhvaṃ caturguṇamabhivardhayantaḥ palakuḍavaprasthāḍhakadroṇā ityabhiniṣpadyante tulā punaḥ palaśataṃ tāḥ punarviṃśatirbhāraḥ śuṣkāṇāmidaṃ mānam ārdradravāṇāṃ ca dviguṇam iti //
Su, Cik., 31, 8.1 tatrānyatamaparimāṇasaṃmitānāṃ yathāyogaṃ tvakpatraphalamūlādīnām ātapapariśoṣitānāṃ chedyāni khaṇḍaśaśchedayitvā bhedyānyaṇuśo bhedayitvāvakuṭyāṣṭaguṇena ṣoḍaśaguṇena vāmbhasābhiṣicyasthālyāṃ caturbhāgāvaśiṣṭaṃ kvāthayitvāpaharedityeṣa kaṣāyapākakalpaḥ /
Su, Cik., 31, 8.4 athavā tatrodakadroṇe tvakpatraphalamūlādīnāṃ tulāmāvāpya caturbhāgāvaśiṣṭaṃ niṣkvāthyāpaharedityeṣa kaṣāyapākakalpaḥ snehakuḍave bheṣajapalaṃ piṣṭaṃ kalkaṃ caturguṇaṃ dravamāvāpya vipacedityeṣa snehapākakalpaḥ //
Su, Cik., 31, 12.3 gandhavarṇarasādīnāṃ saṃpattau siddhimādiśet //
Su, Cik., 33, 30.2 śalyārditāścāpyavirecanīyāḥ snehādibhir ye tvanupaskṛtāśca //
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Cik., 34, 13.1 virecanātiyoge ca sacandrakaṃ salilamadhaḥ sravati tato māṃsadhāvanaprakāśam uttarakālaṃ jīvaśoṇitaṃ ca tato gudaniḥsaraṇaṃ vepathurvamanātiyogopadravāścāsya bhavanti tam api niḥsrutaśoṇitavidhānenopacaret niḥsarpitagudasya gudamabhyajya parisvedyāntaḥ pīḍayet kṣudrarogacikitsitaṃ vā vīkṣeta vepathau vātavyādhividhānaṃ kurvīta jihvāniḥsaraṇādiṣūktaḥ pratīkāro 'tipravṛtte vā jīvaśoṇite kāśmarīphalabadarīdūrvośīraiḥ śṛtena payasā ghṛtamaṇḍāñjanayuktena suśītenāsthāpayet nyagrodhādikaṣāyekṣurasaghṛtaśoṇitasaṃsṛṣṭaiścainaṃ bastibhir upācaret śoṇitaṣṭhīvane raktapittaraktātīsārakriyāścāsya vidadhyāt nyagrodhādiṃ cāsya vidadhyāt pānabhojaneṣu //
Su, Cik., 35, 3.1 tatra snehādīnāṃ karmaṇāṃ bastikarma pradhānatamamāhurācāryāḥ /
Su, Cik., 36, 20.1 tatra hīnādiṣu hitaḥ pratyanīkaḥ kriyāvidhiḥ /
Su, Cik., 36, 29.2 nyubjādīnāṃ pradānaṃ ca basternaiva praśasyate //
Su, Cik., 37, 35.2 sthūlatālasyakaṇḍvādīn jayetkaphakṛtān gadān //
Su, Cik., 37, 46.1 atha samyaṅnirūḍhaṃ tu vātādiṣvanuvāsayet /
Su, Cik., 37, 50.1 uṣṇe pittādhike vāpi divā dāhādayo gadāḥ /
Su, Cik., 37, 81.2 balavanto yadā doṣāḥ koṣṭhe syuranilādayaḥ //
Su, Cik., 38, 33.1 dattvādau saindhavasyākṣaṃ madhunaḥ prasṛtadvayam /
Su, Cik., 38, 37.2 dattvādau saindhavasyākṣaṃ madhunaḥ prasṛtidvayam /
Su, Cik., 38, 41.2 saindhavādidravāntānāṃ siddhikāmair bhiṣagvaraiḥ //
Su, Cik., 38, 51.1 kuśādipañcamūlābdatriphalotpalavāsakaiḥ /
Su, Cik., 38, 56.1 sthirāditṛṇamūlaiśca kvāthaḥ karṣatrayonmitaiḥ /
Su, Cik., 39, 12.1 lāvaiṇahariṇādīnāṃ rasair dadyāt susaṃskṛtaiḥ /
Su, Cik., 39, 14.1 peyābhiṣyandayetteṣāṃ tarpaṇādikramo hitaḥ /
Su, Cik., 40, 31.1 datte ca punar api saṃsvedya galakapolādīn dhūmamāseveta bhojayeccainamabhiṣyandi tato 'syācārikamādiśet rajodhūmasnehātapamadyadravapānaśiraḥsnānātiyānakrodhādīni ca pariharet //
Su, Cik., 40, 31.1 datte ca punar api saṃsvedya galakapolādīn dhūmamāseveta bhojayeccainamabhiṣyandi tato 'syācārikamādiśet rajodhūmasnehātapamadyadravapānaśiraḥsnānātiyānakrodhādīni ca pariharet //
Su, Cik., 40, 48.1 tatra hīnātimātrātiśītoṣṇasahasāpradānād atipravilambitaśirasa ucchiṅghato vicalato 'bhyavaharato vā pratiṣiddhapradānācca vyāpado bhavanti tṛṣṇodgārādayo doṣanimittāḥ kṣayajāśca //
Su, Ka., 1, 27.1 viṣajuṣṭeṣu cānyeṣu nasyadhūmāñjanādiṣu /
Su, Ka., 1, 28.2 tatraiva te vinaśyanti makṣikāvāyasādayaḥ //
Su, Ka., 1, 44.1 dravadravyeṣu sarveṣu kṣīramadyodakādiṣu /
Su, Ka., 1, 62.1 asvāsthyaṃ kuñjarādīnāṃ lālāsrāvo 'kṣiraktatā /
Su, Ka., 1, 64.2 tatra dugdhair gavādīnāṃ sarpiḥ sātiviṣaiḥ śṛtam //
Su, Ka., 1, 75.2 viṣopasargo bāṣpādirbhūṣaṇānto ya īritaḥ //
Su, Ka., 2, 29.1 sthitaṃ rasādiṣvathavā yathoktān karoti dhātuprabhavān vikārān /
Su, Ka., 4, 5.2 asaṃkhyā vāsukiśreṣṭhā vikhyātāstakṣakādayaḥ //
Su, Ka., 4, 34.1 tatra darvīkarāḥ kṛṣṇasarpo mahākṛṣṇaḥ kṛṣṇodaraḥ śvetakapoto mahākapoto balāhako mahāsarpaḥ śaṅkhakapālo lohitākṣo gavedhukaḥ parisarpaḥ khaṇḍaphaṇaḥ kakudaḥ padmo mahāpadmo darbhapuṣpo dadhimukhaḥ puṇḍarīko bhrūkuṭīmukho viṣkiraḥ puṣpābhikīrṇo girisarpa ṛjusarpaḥ śvetodaro mahāśirā alagarda āśīviṣa iti maṇḍalinastu ādarśamaṇḍalaḥ śvetamaṇḍalo raktamaṇḍalaś citramaṇḍalaḥ pṛṣato rodhrapuṣpo milindako gonaso vṛddhagonasaḥ panaso mahāpanaso veṇupatrakaḥ śiśuko madanaḥ pālindiraḥ piṅgalas tantukaḥ puṣpapāṇḍuḥ ṣaḍaṅgo 'gniko babhruḥ kaṣāyaḥ kaluṣaḥ pārāvato hastābharaṇaś citraka eṇīpada iti rājimantastu puṇḍarīko rājicitro 'ṅgularājiḥ bindurājiḥ kardamakas tṛṇaśoṣakaḥ sarṣapakaḥ śvetahanuḥ darbhapuṣpaścakrako godhūmakaḥ kikkisāda iti nirviṣāstu galagolī śūkapatro 'jagaro divyako varṣāhikaḥ puṣpaśakalī jyotīrathaḥ kṣīrikāpuṣpako 'hipatāko 'ndhāhiko gaurāhiko vṛkṣeśaya iti vaikarañjāstu trayāṇāṃ darvīkarādīnāṃ vyatikarājjātāḥ tadyathā mākuliḥ poṭagalaḥ snigdharājiriti /
Su, Ka., 4, 37.1 tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti //
Su, Ka., 4, 37.1 tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti //
Su, Ka., 4, 45.3 mārjāranakulādīnāṃ viṣaṃ nātipravartate //
Su, Ka., 5, 8.2 sā tu rajjvādibhir baddhā viṣapratikarī matā //
Su, Ka., 5, 17.1 pāyayetāgadāṃstāṃstān kṣīrakṣaudraghṛtādibhiḥ /
Su, Ka., 5, 22.1 śītopacāraṃ kṛtvādau bhiṣak pañcamaṣaṣṭhayoḥ /
Su, Ka., 5, 29.2 tṛtīyādiṣu triṣvevaṃ vidhirdārvīkaro hitaḥ //
Su, Ka., 7, 7.2 nakhadantādibhistasmin gātre raktaṃ praduṣyati //
Su, Ka., 7, 31.1 pañcānāmaruṇādīnāṃ viṣametadvyapohati /
Su, Ka., 7, 43.1 śvaśṛgālatarakṣvṛkṣavyāghrādīnāṃ yadānilaḥ /
Su, Ka., 7, 63.2 śvādayo 'bhihitā vyālā ye 'tra daṃṣṭrāviṣā mayā //
Su, Ka., 8, 33.1 ahiṇḍukābhir daṣṭe todadāhakaṇḍuśvayathavo bhavanti mohaśca kaṇḍūmakābhir daṣṭe pītāṅgaśchardyatīsārajvarādibhir abhihanyate śūkavṛntābhir daṣṭe kaṇḍūkoṭhāḥ pravardhante śūkaṃ cātra lakṣyate //
Su, Ka., 8, 35.1 makṣikāḥ kāntārikā kṛṣṇā piṅgalā madhūlikā kāṣāyī sthāliketyevaṃ ṣaṭ tābhir daṣṭasya kaṇḍuśophadāharujo bhavanti sthālikākāṣāyībhyāmetadeva śyāvapiḍakotpattirupadravāśca jvarādayo bhavanti kāṣāyī sthālikā ca prāṇahare //
Su, Ka., 8, 41.2 daṃśādau viparītārti kīṭadaṣṭaṃ subādhakam //
Su, Ka., 8, 130.1 amarmaṇi vidhānajño varjitasya jvarādibhiḥ /
Su, Utt., 1, 6.2 upasargādayo rogā ye cāpyāgantavaḥ smṛtāḥ //
Su, Utt., 1, 9.1 ādāvevottamāṅgasthān rogānabhidadhāmyaham /
Su, Utt., 1, 25.2 vātādīnāṃ pratīghātaḥ prokto vistarataḥ punaḥ //
Su, Utt., 8, 8.2 ādau sirā nigaditāstu yayoḥ prayoge pākau ca yau nayanayoḥ pavano 'nyataśca //
Su, Utt., 9, 11.1 nasyādiṣu sthirākṣīramadhuraistailamiṣyate /
Su, Utt., 11, 12.2 etadbalāsagrathite 'ñjanaṃ syādeṣo 'nukalpastu phaṇijjhakādau //
Su, Utt., 12, 26.2 puṭapākāvasānena raktavisrāvaṇādinā //
Su, Utt., 12, 47.1 snehādibhiḥ samyagapāsya doṣāṃstṛptiṃ vidhāyātha yathāsvameva /
Su, Utt., 13, 14.1 snehasvedādiriṣṭaḥ syāt kramastatrānilāpahaḥ /
Su, Utt., 17, 47.1 doṣodaye naiva ca viplutiṃgate dravyāṇi nasyādiṣu yojayedbudhaḥ /
Su, Utt., 17, 86.1 adhimanthādayaścānye rogāḥ syurvyadhadoṣajāḥ /
Su, Utt., 18, 43.1 ādyantayoścāpyanayoḥ sveda uṣṇāmbucailikaḥ /
Su, Utt., 21, 58.2 karṇacchidre vartamānaṃ kīṭaṃ kledamalādi vā //
Su, Utt., 22, 13.1 sūtrādibhir vā taruṇāsthimarmaṇyudghāṭite 'nyaḥ kṣavathurnireti /
Su, Utt., 24, 4.1 cayaṃ gatā mūrdhani mārutādayaḥ pṛthak samastāśca tathaiva śoṇitam /
Su, Utt., 24, 26.1 nasyādiṣu vidhiṃ kṛtsnamavekṣetārditeritam /
Su, Utt., 26, 30.2 sūryāvarte vidhātavyaṃ nasyakarmādibheṣajam //
Su, Utt., 37, 3.1 nava skandādayaḥ proktā bālānāṃ ya ime grahāḥ /
Su, Utt., 37, 15.2 ijyāñjalinamaskārajapahomavratādibhiḥ //
Su, Utt., 38, 21.1 pratidoṣaṃ tu sādhyāsu snehādikrama iṣyate /
Su, Utt., 38, 31.1 śukrārtavādayo doṣāḥ stanarogāśca kīrtitāḥ /
Su, Utt., 39, 4.1 śiṣyāstaṃ devamāsīnaṃ papracchuḥ suśrutādayaḥ /
Su, Utt., 39, 8.2 jvaramādau pravakṣyāmi sa rogānīkarāṭ smṛtaḥ //
Su, Utt., 39, 10.1 janmādau nidhane caiva prāyo viśati dehinam /
Su, Utt., 39, 19.1 janayatyatha vṛddhiṃ vā svavarṇaṃ ca tvagādiṣu /
Su, Utt., 39, 25.2 icchādveṣau muhuścāpi śītavātātapādiṣu //
Su, Utt., 39, 59.1 tvaksthau śleṣmānilau śītamādau janayato jvare /
Su, Utt., 39, 60.1 karotyādau tathā pittaṃ tvaksthaṃ dāhamatīva ca /
Su, Utt., 39, 61.1 dvāvetau dāhaśītādī jvarau saṃsargajau smṛtau /
Su, Utt., 39, 91.1 tathā teṣāṃ bhiṣagbrūyādrasādiṣvapi buddhimān /
Su, Utt., 39, 99.2 asnehanīyo 'śodhyaśca saṃyojyo laṅghanādinā //
Su, Utt., 39, 125.2 tasmānnirharaṇaṃ kāryaṃ doṣāṇāṃ vamanādibhiḥ //
Su, Utt., 39, 132.2 pāyayeta yavāgūṃ vā mārutādyanulominīm //
Su, Utt., 39, 157.2 kaṣāyagururūkṣāṇi krodhādīni tathaiva ca //
Su, Utt., 39, 164.1 arocake gātrasāde vaivarṇye 'ṅgamalādiṣu /
Su, Utt., 39, 266.2 abhiśāpābhicārotthau jvarau homādinā jayet //
Su, Utt., 39, 294.2 nirharetpittamevādau doṣeṣu samavāyiṣu //
Su, Utt., 39, 295.2 chardimūrcchāpipāsādīn avirodhājjvarasya ca //
Su, Utt., 39, 310.2 āmrādīnāṃ tvacaṃ śaṅkhaṃ candanaṃ madhukotpale //
Su, Utt., 39, 316.2 nikhilenopayojyāśca ta evābhyañjanādiṣu //
Su, Utt., 40, 25.1 tatrādau laṅghanaṃ kāryamatisāreṣu dehinām /
Su, Utt., 40, 25.2 tataḥ pācanasaṃyukto yavāgvādikramo hitaḥ //
Su, Utt., 40, 29.1 āmātīsāriṇāṃ kāryaṃ nādau saṃgrahaṇaṃ nṛṇām /
Su, Utt., 40, 32.2 tasyādau vamanaṃ kuryāt paścāllaṅghanapācanam //
Su, Utt., 40, 34.1 āme ca laṅghanaṃ śastamādau pācanam eva vā /
Su, Utt., 40, 60.1 mudgādiṣu ca yūṣāḥ syurdravyairetaiḥ susaṃskṛtāḥ /
Su, Utt., 40, 84.1 jīvantīmeṣaśṛṅgyādiṣvevaṃ dravyeṣu sādhayet /
Su, Utt., 40, 105.1 saṃyuktaṃ bhadrarohiṇyā pakvaṃ peyādimiśritam /
Su, Utt., 40, 178.2 peyādiṃ vitaret samyagdīpanīyopasaṃbhṛtam //
Su, Utt., 40, 182.2 jvarādīnavirodhācca sādhayet svaiścikitsitaiḥ //
Su, Utt., 41, 4.1 saṃśoṣaṇādrasādīnāṃ śoṣa ityabhidhīyate /
Su, Utt., 41, 55.2 upadravāṃśca svaravaikṛtādīn jayedyathāsvaṃ prasamīkṣya śāstram //
Su, Utt., 41, 56.2 snānādinānāvidhinā jahāti māsādaśeṣaṃ niyamena śoṣam //
Su, Utt., 42, 58.1 upanāhāśca kartavyāḥ sukhoṣṇāḥ sālvaṇādayaḥ /
Su, Utt., 42, 69.1 vāyvādibhir yathāsaṅkhyāṃ miśrair vā vīkṣya yojayet /
Su, Utt., 42, 75.1 snehādiśca kramaḥ sarvo viśeṣeṇopadiśyate /
Su, Utt., 43, 13.1 phaladhānyāmlakaulatthadadhimadyāsavādibhiḥ /
Su, Utt., 45, 11.1 nādau saṃgrāhyamudriktaṃ yadasṛgbalino 'śnataḥ /
Su, Utt., 46, 6.1 saṃjñāvahāsu nāḍīṣu pihitāsvanilādibhiḥ /
Su, Utt., 46, 8.1 vātādibhiḥ śoṇitena madyena ca viṣeṇa ca /
Su, Utt., 47, 11.2 pūrve vīryaratiprītiharṣabhāṣyādivardhanam //
Su, Utt., 47, 26.1 seveta vā phalarasopahitān rasādīnānūpavargapiśitānyapi gandhavanti /
Su, Utt., 47, 47.1 bhavecca madyena tu yena pātitaḥ prakāmapītena surāsavādinā /
Su, Utt., 48, 18.1 suvarṇarūpyādibhiragnitaptair loṣṭaiḥ kṛtaṃ vā sikatādibhir vā /
Su, Utt., 48, 18.1 suvarṇarūpyādibhiragnitaptair loṣṭaiḥ kṛtaṃ vā sikatādibhir vā /
Su, Utt., 48, 26.1 kuryāt kaṣāyaṃ ca yatheritena madhūkapuṣpādiṣu cāpareṣu /
Su, Utt., 49, 12.3 sā pañcamī tāṃ ca vibhāvayettu doṣocchrayeṇaiva yathoktamādau //
Su, Utt., 51, 31.2 eṇādīnāṃ śirobhir vā kaulatthā vā susaṃskṛtāḥ //
Su, Utt., 52, 32.2 vidārigandhotpalasārivādīn niṣkvāthya vargaṃ madhuraṃ ca kṛtsnam //
Su, Utt., 53, 3.1 atyuccabhāṣaṇaviṣādhyayanātigītaśītādibhiḥ prakupitāḥ pavanādayastu /
Su, Utt., 53, 3.1 atyuccabhāṣaṇaviṣādhyayanātigītaśītādibhiḥ prakupitāḥ pavanādayastu /
Su, Utt., 54, 5.1 palalānūpapiśitapiṇyākapṛthukādibhiḥ /
Su, Utt., 55, 3.2 na vegān dhārayet prājño vātādīnāṃ jijīviṣuḥ //
Su, Utt., 55, 31.2 chardyāghātaṃ yathādoṣaṃ samyak snehādibhir jayet //
Su, Utt., 56, 13.1 viśuddhadehasya hi sadya eva mūrcchātisārādirupaiti śāntim /
Su, Utt., 56, 16.2 kalyāṇakaṃ vā lavaṇaṃ pibettu yaduktam ādāvanilāmayeṣu //
Su, Utt., 56, 20.1 peyādibhir dīpanapācanīyaiḥ samyakkṣudhārtaṃ samupakrameta /
Su, Utt., 58, 19.2 sa mūtragranthirityevam ucyate vedanādibhiḥ //
Su, Utt., 59, 16.2 yathādoṣaṃ prayuñjīta snehādim api ca kramam //
Su, Utt., 59, 23.2 tailaṃ tathā yavāgvādi kaphāghāte praśasyate //
Su, Utt., 60, 16.2 yaścādridviradanagādivicyutaḥ san saṃsṛṣṭo na bhavati vārddhakena juṣṭaḥ //
Su, Utt., 60, 19.1 darpaṇādīn yathā chāyā śītoṣṇaṃ prāṇino yathā /
Su, Utt., 60, 25.1 svāmiśīlakriyācārāḥ krama eṣa surādiṣu /
Su, Utt., 60, 33.2 asurāya yathākālaṃ vidadhyāccatvarādiṣu //
Su, Utt., 60, 50.2 viṭtvagromavasāmūtraraktapittanakhādayaḥ //
Su, Utt., 60, 54.1 hanyādalpena kālena snehādirapi ca kramaḥ /
Su, Utt., 61, 6.1 tathā kāmabhayodvegakrodhaśokādibhir bhṛśam /
Su, Utt., 62, 26.2 ghṛtametannihantyāśu ye cādau gaditā gadāḥ //
Su, Utt., 63, 9.2 ādau prayujyamānastu madhuro daśa gacchati /
Su, Utt., 63, 10.1 tadyathā madhurāmlalavaṇaḥ madhurāmlakaṭukaḥ madhurāmlatiktaḥ madhurāmlakaṣāyaḥ madhuralavaṇakaṭukaḥ madhuralavaṇatiktaḥ madhuralavaṇakaṣāyaḥ madhurakaṭukatiktaḥ madhurakaṭukaṣāyaḥ madhuratiktakaṣāyaḥ evameṣāṃ daśānāṃ trikasaṃyogānāmādau madhuraḥ prayujyate amlalavaṇakaṭukaḥ amlalavaṇatiktaḥ amlalavaṇakaṣāyaḥ amlakaṭutiktaḥ amlakaṭukaṣāyaḥ amlatiktakaṣāyaḥ evameṣāṃ ṣaṇṇām ādāvamlaḥ prayujyate lavaṇakaṭutiktaḥ lavaṇakaṭukaṣāyaḥ lavaṇatiktakaṣāyaḥ evameṣāṃ trayāṇāmādau lavaṇaḥ prayujyate kaṭutiktakaṣāyaḥ evamekasyādau kaṭukaḥ prayujyate evamete trikasaṃyogā viṃśatirvyākhyātāḥ //
Su, Utt., 63, 10.1 tadyathā madhurāmlalavaṇaḥ madhurāmlakaṭukaḥ madhurāmlatiktaḥ madhurāmlakaṣāyaḥ madhuralavaṇakaṭukaḥ madhuralavaṇatiktaḥ madhuralavaṇakaṣāyaḥ madhurakaṭukatiktaḥ madhurakaṭukaṣāyaḥ madhuratiktakaṣāyaḥ evameṣāṃ daśānāṃ trikasaṃyogānāmādau madhuraḥ prayujyate amlalavaṇakaṭukaḥ amlalavaṇatiktaḥ amlalavaṇakaṣāyaḥ amlakaṭutiktaḥ amlakaṭukaṣāyaḥ amlatiktakaṣāyaḥ evameṣāṃ ṣaṇṇām ādāvamlaḥ prayujyate lavaṇakaṭutiktaḥ lavaṇakaṭukaṣāyaḥ lavaṇatiktakaṣāyaḥ evameṣāṃ trayāṇāmādau lavaṇaḥ prayujyate kaṭutiktakaṣāyaḥ evamekasyādau kaṭukaḥ prayujyate evamete trikasaṃyogā viṃśatirvyākhyātāḥ //
Su, Utt., 63, 10.1 tadyathā madhurāmlalavaṇaḥ madhurāmlakaṭukaḥ madhurāmlatiktaḥ madhurāmlakaṣāyaḥ madhuralavaṇakaṭukaḥ madhuralavaṇatiktaḥ madhuralavaṇakaṣāyaḥ madhurakaṭukatiktaḥ madhurakaṭukaṣāyaḥ madhuratiktakaṣāyaḥ evameṣāṃ daśānāṃ trikasaṃyogānāmādau madhuraḥ prayujyate amlalavaṇakaṭukaḥ amlalavaṇatiktaḥ amlalavaṇakaṣāyaḥ amlakaṭutiktaḥ amlakaṭukaṣāyaḥ amlatiktakaṣāyaḥ evameṣāṃ ṣaṇṇām ādāvamlaḥ prayujyate lavaṇakaṭutiktaḥ lavaṇakaṭukaṣāyaḥ lavaṇatiktakaṣāyaḥ evameṣāṃ trayāṇāmādau lavaṇaḥ prayujyate kaṭutiktakaṣāyaḥ evamekasyādau kaṭukaḥ prayujyate evamete trikasaṃyogā viṃśatirvyākhyātāḥ //
Su, Utt., 63, 10.1 tadyathā madhurāmlalavaṇaḥ madhurāmlakaṭukaḥ madhurāmlatiktaḥ madhurāmlakaṣāyaḥ madhuralavaṇakaṭukaḥ madhuralavaṇatiktaḥ madhuralavaṇakaṣāyaḥ madhurakaṭukatiktaḥ madhurakaṭukaṣāyaḥ madhuratiktakaṣāyaḥ evameṣāṃ daśānāṃ trikasaṃyogānāmādau madhuraḥ prayujyate amlalavaṇakaṭukaḥ amlalavaṇatiktaḥ amlalavaṇakaṣāyaḥ amlakaṭutiktaḥ amlakaṭukaṣāyaḥ amlatiktakaṣāyaḥ evameṣāṃ ṣaṇṇām ādāvamlaḥ prayujyate lavaṇakaṭutiktaḥ lavaṇakaṭukaṣāyaḥ lavaṇatiktakaṣāyaḥ evameṣāṃ trayāṇāmādau lavaṇaḥ prayujyate kaṭutiktakaṣāyaḥ evamekasyādau kaṭukaḥ prayujyate evamete trikasaṃyogā viṃśatirvyākhyātāḥ //
Su, Utt., 63, 12.1 madhurāmlalavaṇakaṭukaḥ madhurāmlalavaṇatiktaḥ madhurāmlalavaṇakaṣāyaḥ madhurāmlakaṭukatiktaḥ madhurāmlakaṭukaṣāyaḥ madhurāmlatiktakaṣāyaḥ madhuralavaṇakaṭukatiktaḥ madhuralavaṇakaṭukaṣāyaḥ madhuralavaṇatiktakaṣāyaḥ madhurakaṭutiktakaṣāyaḥ evameṣāṃ daśānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktaḥ amlalavaṇakaṭukaṣāyaḥ amlalavaṇatiktakaṣāyaḥ amlakaṭutiktakaṣāyaḥ evameṣāṃ caturṇāmādāvamlo lavaṇakaṭutiktakaṣāyaḥ evamekasyādau lavaṇa evamete catuṣkarasasaṃyogāḥ pañcadaśa kīrtitāḥ //
Su, Utt., 63, 12.1 madhurāmlalavaṇakaṭukaḥ madhurāmlalavaṇatiktaḥ madhurāmlalavaṇakaṣāyaḥ madhurāmlakaṭukatiktaḥ madhurāmlakaṭukaṣāyaḥ madhurāmlatiktakaṣāyaḥ madhuralavaṇakaṭukatiktaḥ madhuralavaṇakaṭukaṣāyaḥ madhuralavaṇatiktakaṣāyaḥ madhurakaṭutiktakaṣāyaḥ evameṣāṃ daśānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktaḥ amlalavaṇakaṭukaṣāyaḥ amlalavaṇatiktakaṣāyaḥ amlakaṭutiktakaṣāyaḥ evameṣāṃ caturṇāmādāvamlo lavaṇakaṭutiktakaṣāyaḥ evamekasyādau lavaṇa evamete catuṣkarasasaṃyogāḥ pañcadaśa kīrtitāḥ //
Su, Utt., 63, 12.1 madhurāmlalavaṇakaṭukaḥ madhurāmlalavaṇatiktaḥ madhurāmlalavaṇakaṣāyaḥ madhurāmlakaṭukatiktaḥ madhurāmlakaṭukaṣāyaḥ madhurāmlatiktakaṣāyaḥ madhuralavaṇakaṭukatiktaḥ madhuralavaṇakaṭukaṣāyaḥ madhuralavaṇatiktakaṣāyaḥ madhurakaṭutiktakaṣāyaḥ evameṣāṃ daśānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktaḥ amlalavaṇakaṭukaṣāyaḥ amlalavaṇatiktakaṣāyaḥ amlakaṭutiktakaṣāyaḥ evameṣāṃ caturṇāmādāvamlo lavaṇakaṭutiktakaṣāyaḥ evamekasyādau lavaṇa evamete catuṣkarasasaṃyogāḥ pañcadaśa kīrtitāḥ //
Su, Utt., 63, 14.1 madhurāmlalavaṇakaṭutiktaḥ madhurāmlalavaṇakaṭukaṣāyaḥ madhurāmlalavaṇatiktakaṣāyaḥ madhurāmlakaṭutiktakaṣāyaḥ madhuralavaṇakaṭutiktakaṣāyaḥ evameṣāṃ pañcānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktakaṣāyaḥ evamekasyādāvamla evamete ṣaṭ pañcakasaṃyogā vyākhyātāḥ //
Su, Utt., 63, 14.1 madhurāmlalavaṇakaṭutiktaḥ madhurāmlalavaṇakaṭukaṣāyaḥ madhurāmlalavaṇatiktakaṣāyaḥ madhurāmlakaṭutiktakaṣāyaḥ madhuralavaṇakaṭutiktakaṣāyaḥ evameṣāṃ pañcānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktakaṣāyaḥ evamekasyādāvamla evamete ṣaṭ pañcakasaṃyogā vyākhyātāḥ //
Su, Utt., 64, 6.2 mande 'gnau kopamāyānti sarveṣāṃ mārutādayaḥ //
Su, Utt., 64, 14.1 kṣīrekṣuvikṛtikṣaudraśālimudgādijāṅgalāḥ /
Su, Utt., 64, 33.2 varjayedvamanādīni karmāṇyapi ca kārayet //
Su, Utt., 64, 34.2 lāvādiviṣkirarasair dadyādyūṣaiśca yuktitaḥ //
Su, Utt., 64, 39.2 śirovirekavamananirūhakavalādibhiḥ //
Su, Utt., 64, 51.2 saviṣaprāṇiviṇmūtralālādiṣṭhīvanādibhiḥ //
Su, Utt., 64, 51.2 saviṣaprāṇiviṇmūtralālādiṣṭhīvanādibhiḥ //
Su, Utt., 64, 76.1 sāmudgaṃ nāma yadbhaktasyādāvante ca pīyate //
Su, Utt., 64, 77.1 doṣe dvidhā pravisṛte tu samudgasaṃjñamādyantayor yadaśanasya niṣevyate tu //
Su, Utt., 64, 82.2 grāsāntareṣu vitaredvamanīyadhūmān śvāsādiṣu prathitadṛṣṭaguṇāṃśca lehān //
Su, Utt., 65, 10.2 yathā snehasvedāñjaneṣu nirdiṣṭeṣu dvayostrayāṇāṃ vārthānām upapattirdṛśyate tatra yo 'rthaḥ pūrvāparayogasiddho bhavati sa grahītavyo yathā devotpattimadhyāyaṃ vyākhyāsyāma ityukte saṃdihyate buddhiḥ katamasya vedasyotpattiṃ vakṣyatīti yataḥ ṛgvedādayastu vedāḥ vida vicāraṇe vidᄆ lābhe ityetayośca dhātvoranekārthayoḥ prayogāttatra pūrvāparayogam upalabhya pratipattirbhavati āyurvedotpattimayaṃ vivakṣuriti eṣa padārthaḥ //
Su, Utt., 65, 21.2 yathā kṛśālpaprāṇabhīravo duścikitsyā ityukte viparītaṃ gṛhyate dṛḍhādayaḥ sucikitsyā iti //
Su, Utt., 65, 33.2 yathā iha pañcaviṃśatikaḥ puruṣo vyākhyāyate anyeṣvāyurvedatantreṣu bhūtādiprabhṛtyārabhya cintā //
Su, Utt., 65, 38.2 yathā māṃsavarge eṇahariṇādayo lāvatittirisāraṅgāśca pradhānānīti //
Sāṃkhyakārikā
SāṃKār, 1, 8.2 mahadādi tacca kāryam prakṛtivirūpaṃ sarūpaṃ ca //
SāṃKār, 1, 14.1 avivekyādi hi siddhaṃ traiguṇyāt tadviparyayābhāvāt /
SāṃKār, 1, 17.1 saṃghātaparārthatvāt triguṇādiviparyayād adhiṣṭhānāt /
SāṃKār, 1, 28.1 śabdādiṣu pañcānām ālocanamātram iṣyate vṛttiḥ /
SāṃKār, 1, 40.1 pūrvotpannam asaktaṃ niyatam mahadādi sūkṣmaparyantam /
SāṃKār, 1, 41.1 citraṃ yathāśrayam ṛte sthāṇvādibhyo vinā yathā chāyā /
SāṃKār, 1, 54.2 madhye rajoviśālo brahmādistambaparyantaḥ //
SāṃKār, 1, 56.1 ityeṣa prakṛtikṛto mahadādiviśeṣabhūtaparyantaḥ /
SāṃKār, 1, 67.1 samyagjñānādhigamāddharmādīnām akāraṇaprāptau /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.5 śārīraṃ vātapittaśleṣmaviparyayakṛtaṃ jvarātīsārādi /
SKBh zu SāṃKār, 1.2, 3.6 mānasaṃ priyaviyogāpriyasaṃyogādi /
SKBh zu SāṃKār, 1.2, 3.16 tatrādhyātmikasya dvividhasyāpyāyurvedaśāstrakriyayā priyasamāgamāpriyaparihārakaṭutiktakaṣāyādikvāthādibhir dṛṣṭa evādhyātmikopāyaḥ /
SKBh zu SāṃKār, 1.2, 3.16 tatrādhyātmikasya dvividhasyāpyāyurvedaśāstrakriyayā priyasamāgamāpriyaparihārakaṭutiktakaṣāyādikvāthādibhir dṛṣṭa evādhyātmikopāyaḥ /
SKBh zu SāṃKār, 1.2, 3.17 ādhibhautikasya rakṣādinābhighāto dṛṣṭaḥ /
SKBh zu SāṃKār, 1.2, 4.1 kadācid indrādīnāṃ devānāṃ kalpa āsīt kathaṃ vayam amṛtā abhūmeti vicārya yasmād vayam apāma somaṃ pītavantaḥ somaṃ tasmād amṛtā abhūma amarā bhūtavanta ityarthaḥ /
SKBh zu SāṃKār, 2.2, 3.1 evam indrādināśāt kṣayayuktaḥ /
SKBh zu SāṃKār, 2.2, 3.10 tatra vyaktaṃ mahadādi buddhir ahaṃkāraḥ pañca tanmātrāṇy ekadaśendriyāṇi pañca mahābhūtāni /
SKBh zu SāṃKār, 3.2, 1.29 yathā prasthādibhir vrīhayas tulayā candanādi /
SKBh zu SāṃKār, 3.2, 1.29 yathā prasthādibhir vrīhayas tulayā candanādi /
SKBh zu SāṃKār, 4.2, 3.14 devadattaḥ kaumārayauvanādiṣu /
SKBh zu SāṃKār, 4.2, 4.7 etāni ṣaṭ pramāṇāni triṣu dṛṣṭādiṣv antarbhūtāni /
SKBh zu SāṃKār, 5.2, 1.1 prativiṣayeṣu śrotrādīnāṃ śabdādiviṣayeṣvadhyavasāyo dṛṣṭaṃ pratyakṣam ity arthaḥ /
SKBh zu SāṃKār, 5.2, 1.1 prativiṣayeṣu śrotrādīnāṃ śabdādiviṣayeṣvadhyavasāyo dṛṣṭaṃ pratyakṣam ity arthaḥ /
SKBh zu SāṃKār, 5.2, 1.17 āptā ācāryā brahmādayaḥ /
SKBh zu SāṃKār, 6.2, 1.2 pradhānapuruṣāvatīndriyau sāmānyatodṛṣṭānumānena sādhyete yasmān mahadādi liṅgam triguṇam /
SKBh zu SāṃKār, 7.2, 1.14 yathā sūryatejasābhibhūtā grahanakṣatratārakādayo nopalabhyante /
SKBh zu SāṃKār, 8.2, 1.16 yad idaṃ mahadādi kāryaṃ tat kiṃ pradhāne sad utāhosvid asad ācāryavipratipatter ayaṃ saṃśayaḥ /
SKBh zu SāṃKār, 8.2, 1.17 yato 'tra sāṃkhyadarśane satkāryaṃ bauddhādīnām asatkāryam /
SKBh zu SāṃKār, 9.2, 1.16 yathā suvarṇasya rajatādau tṛṇapāṃsusikatāsu /
SKBh zu SāṃKār, 9.2, 1.20 iha kulālaḥ śakto mṛddaṇḍacakracīvararajjunīrādikaraṇopakaraṇaṃ vā śakyam eva ghaṭam mṛtpiṇḍād utpādayati /
SKBh zu SāṃKār, 9.2, 1.27 evam pañcabhir hetubhiḥ pradhāne mahadādi liṅgam asti /
SKBh zu SāṃKār, 10.2, 1.1 vyaktam mahadādikāryaṃ hetumad iti /
SKBh zu SāṃKār, 10.2, 1.53 mahadādi liṅgam pralayakāle parasparaṃ pralīyate naivaṃ pradhānam /
SKBh zu SāṃKār, 11.2, 1.18 yasyaitanmahadādi kāryaṃ triguṇam /
SKBh zu SāṃKār, 11.2, 1.57 na hi puruṣe śabdādayo 'vayavāḥ santi /
SKBh zu SāṃKār, 12.2, 1.17 prītyaprītyādibhir dharmair āvirbhavanti /
SKBh zu SāṃKār, 13.2, 1.17 tatra pradhānaṃ upalabhyamānaṃ mahadādi ca triguṇam avivekyādīti ca katham avagamyate /
SKBh zu SāṃKār, 13.2, 1.17 tatra pradhānaṃ upalabhyamānaṃ mahadādi ca triguṇam avivekyādīti ca katham avagamyate /
SKBh zu SāṃKār, 14.2, 1.1 yo 'yam avivekyādirguṇaḥ sa traiguṇyān mahadādāvavyakte nāyaṃ sidhyati /
SKBh zu SāṃKār, 14.2, 1.1 yo 'yam avivekyādirguṇaḥ sa traiguṇyān mahadādāvavyakte nāyaṃ sidhyati /
SKBh zu SāṃKār, 14.2, 1.14 evaṃ mahadādiliṅgam aviveki viṣayaḥ sāmānyam acetanaṃ prasavadharmi /
SKBh zu SāṃKār, 14.2, 1.16 traiguṇyād avivekyādir vyakte siddhaḥ /
SKBh zu SāṃKār, 14.2, 1.20 iti na vācyaṃ sato 'pi pāṣāṇagandhāder anupalambhāt /
SKBh zu SāṃKār, 15.2, 1.6 mahadādiliṅgaṃ parimitaṃ bhedataḥ pradhānakāryam /
SKBh zu SāṃKār, 15.2, 1.13 evam idaṃ triguṇaṃ mahadādiliṅgaṃ dṛṣṭvā sādhayāmo 'sya yat kāraṇaṃ bhaviṣyatīti /
SKBh zu SāṃKār, 15.2, 1.23 evaṃ mahadādiliṅgaṃ dṛṣṭvānumīyate 'sti vibhaktaṃ tat kāraṇaṃ yasya vibhāga idaṃ vyaktam iti /
SKBh zu SāṃKār, 15.2, 1.28 tasyāvibhāgād asti pradhānaṃ yasmāt trailokyasya pañcānāṃ pṛthivyādīnāṃ mahābhūtānāṃ parasparaṃ vibhāgo nāsti mahābhūteṣvantarbhūtās trayo lokā iti /
SKBh zu SāṃKār, 16.2, 1.1 avyaktaṃ prakhyātaṃ kāraṇam asti yasmānmahadādi liṅgaṃ pravartate /
SKBh zu SāṃKār, 16.2, 1.7 yathā vā tantavaḥ samuditāḥ paṭaṃ janayantyevam avyaktaṃ guṇasamudayān mahadādi janayatīti triguṇataḥ samudayācca vyaktaṃ jagat pravartate /
SKBh zu SāṃKār, 17.2, 6.0 yo 'yaṃ mahadādisaṃghātaḥ sa puruṣārthaḥ //
SKBh zu SāṃKār, 17.2, 8.0 paryaṅkasya na hi kiṃcid api gātrotpalādyavayavānāṃ parasparaṃ kṛtyam asti //
SKBh zu SāṃKār, 17.2, 12.0 asti puruṣo yasyedaṃ bhogyaṃ śarīraṃ bhogyamahadādisaṃghātarūpaṃ samutpannam iti //
SKBh zu SāṃKār, 17.2, 13.0 itaścātmāsti triguṇādiviparyayāt //
SKBh zu SāṃKār, 17.2, 21.0 yathā madhurāmlalavaṇakaṭutiktakaṣāyaṣaḍrasopabṛṃhitasya saṃyuktasyānnasya sādhyata evaṃ mahadādiliṅgasya bhoktṛtvābhāvād asti sa ātmā yasyedaṃ bhogyaṃ śarīram iti //
SKBh zu SāṃKār, 18.2, 1.6 yasmād ayugapad dharmādiṣu pravṛtter dṛśyate /
SKBh zu SāṃKār, 20.2, 1.2 tena cetanāvabhāsasaṃyuktaṃ mahadādiliṅgaṃ cetanāvad iva bhavati /
SKBh zu SāṃKār, 20.2, 1.4 evaṃ mahadādiliṅgaṃ tasya saṃyogāt puruṣasaṃyogāccetanāvad iva bhavati /
SKBh zu SāṃKār, 21.2, 1.2 prakṛtiṃ mahadādikāryaṃ bhūtādiparyantaṃ puruṣaḥ paśyati /
SKBh zu SāṃKār, 21.2, 1.2 prakṛtiṃ mahadādikāryaṃ bhūtādiparyantaṃ puruṣaḥ paśyati /
SKBh zu SāṃKār, 22.2, 1.20 tatra mahadādibhūtāntaṃ trayoviṃśatibhedaṃ vyākhyātam /
SKBh zu SāṃKār, 23.2, 1.31 yatrakāmāvasāyitvaṃ brahmādistambaparyantaṃ yatra kāmastatraivāsya svecchayā sthānāsanavihārān ācaratīti /
SKBh zu SāṃKār, 23.2, 1.33 yadā sattvena rajastamasī abhibhūte tadā pumān buddhiguṇān dharmādīn āpnoti /
SKBh zu SāṃKār, 23.2, 1.35 asmād dharmāder viparītaṃ tāmasaṃ buddhirūpam /
SKBh zu SāṃKār, 25.2, 1.10 bhūtānām ādibhūtas tamobahulas tenoktaḥ sa tāmasa iti /
SKBh zu SāṃKār, 26.2, 1.1 cakṣurādīni sparśanaparyantāni buddhīndriyāṇyucyante /
SKBh zu SāṃKār, 27.2, 1.12 buddhīndriyāṇāṃ śabdādayo vṛttayaḥ karmendriyāṇāṃ vacanādayaḥ /
SKBh zu SāṃKār, 27.2, 1.12 buddhīndriyāṇāṃ śabdādayo vṛttayaḥ karmendriyāṇāṃ vacanādayaḥ /
SKBh zu SāṃKār, 28.2, 1.3 tathā cakṣū rūpamātre na rasādiṣvevaṃ śeṣāṇyapi /
SKBh zu SāṃKār, 29.2, 1.14 tathā samāno madhyadeśavartī ya āhārādīnāṃ samaṃ nayanāt samāno vāyus tatra yat spandanaṃ tat sāmānyakaraṇavṛttiḥ /
SKBh zu SāṃKār, 30.2, 1.15 yathā rūpe tathā śabdādiṣvapi boddhavyā /
SKBh zu SāṃKār, 31.2, 1.3 pratipadyante puruṣārthakaraṇāya buddhyahaṃkārādayaḥ /
SKBh zu SāṃKār, 31.2, 1.11 buddhyādi katividhaṃ tad ityucyate //
SKBh zu SāṃKār, 32.2, 1.1 karaṇaṃ mahadādi trayodaśavidhaṃ boddhavyam /
SKBh zu SāṃKār, 32.2, 1.2 pañca buddhīndriyāṇi cakṣurādīni pañca karmendriyāṇi vāgādīnīti trayodaśavidhaṃ karaṇam /
SKBh zu SāṃKār, 32.2, 1.2 pañca buddhīndriyāṇi cakṣurādīni pañca karmendriyāṇi vāgādīnīti trayodaśavidhaṃ karaṇam /
SKBh zu SāṃKār, 33.2, 1.1 antaḥkaraṇam iti buddhyahaṃkāramanāṃsi trividhaṃ mahadādibhedāt /
SKBh zu SāṃKār, 34.2, 1.5 devānāṃ mānuṣāṇāṃ ca vāg vadati ślokādīn uccārayati /
SKBh zu SāṃKār, 34.2, 1.8 pañca viṣayāḥ śabdādayo yeṣāṃ tāni pañcaviṣayāṇi /
SKBh zu SāṃKār, 34.2, 1.10 pañcaśabdādilakṣaṇāyāṃ bhuvi pādo viharati /
SKBh zu SāṃKār, 35.2, 1.4 triṣvapi kāleṣu śabdādīn gṛhṇāti /
SKBh zu SāṃKār, 38.2, 1.9 yathākāśaṃ kasyacid anavakāśād antargṛhāder nirgatasya sukhātmakaṃ śāntaṃ bhavati tad eva śītoṣṇavātavarṣābhibhūtasya duḥkhātmakaṃ ghoraṃ bhavati tad eva panthānaṃ gacchato vanamārgād bhraṣṭasya diṅmohān mūḍhaṃ bhavati /
SKBh zu SāṃKār, 39.2, 1.1 sūkṣmāstanmātrāṇi yat saṃgṛhītaṃ sūkṣmaśarīraṃ mahadādiliṅgaṃ sadā tiṣṭhati saṃsarati ca te sūkṣmāḥ /
SKBh zu SāṃKār, 39.2, 1.13 tair ārabdhaṃ śarīraṃ karmavaśāt paśumṛgapakṣisarīsṛpasthāvarajātiṣu saṃsarati dharmavaśād indrādilokeṣu /
SKBh zu SāṃKār, 39.2, 1.19 maraṇakāle mātāpitṛjaṃ śarīram ihaiva nivṛttya bhūmyādiṣu pralīyate yathātattvam /
SKBh zu SāṃKār, 40.2, 1.1 yadā lokā anutpannāḥ pradhānādisarge tadā sūkṣmaśarīram utpannam iti /
SKBh zu SāṃKār, 40.2, 1.5 parvatādiṣvapratihataprasaraṃ saṃsarati gacchati /
SKBh zu SāṃKār, 40.2, 1.8 tacca mahadādisūkṣmaparyantaṃ mahān ādau yasya tanmahadādi buddhir ahaṃkāro mana iti pañca tanmātrāṇi /
SKBh zu SāṃKār, 40.2, 1.8 tacca mahadādisūkṣmaparyantaṃ mahān ādau yasya tanmahadādi buddhir ahaṃkāro mana iti pañca tanmātrāṇi /
SKBh zu SāṃKār, 40.2, 1.8 tacca mahadādisūkṣmaparyantaṃ mahān ādau yasya tanmahadādi buddhir ahaṃkāro mana iti pañca tanmātrāṇi /
SKBh zu SāṃKār, 40.2, 1.13 purastād bhāvān dharmādīn vakṣyāmas tair adhivāsitam uparañjitam /
SKBh zu SāṃKār, 40.2, 1.15 pralayakāle mahadādisūkṣmaparyantaṃ karaṇopetaṃ pradhāne līyate /
SKBh zu SāṃKār, 40.2, 1.17 prakṛtimohabandhanabaddhaṃ sat saṃsaraṇādikriyāsvasamartham iti /
SKBh zu SāṃKār, 41.2, 1.1 citraṃ yathā kuḍyāśrayam ṛte na tiṣṭhati sthāṇvādibhyaḥ kīlakādibhyo vinā chāyā na tiṣṭhati tair vinā na bhavati /
SKBh zu SāṃKār, 41.2, 1.1 citraṃ yathā kuḍyāśrayam ṛte na tiṣṭhati sthāṇvādibhyaḥ kīlakādibhyo vinā chāyā na tiṣṭhati tair vinā na bhavati /
SKBh zu SāṃKār, 41.2, 1.2 ādigrahaṇād yathā śaityaṃ vinā nāpo bhavanti śaityaṃ vādbhir vināgnir uṣṇaṃ vinā vāyuḥ sparśaṃ vinākāśam avakāśaṃ vinā pṛthivī gandhaṃ vinā tadvat /
SKBh zu SāṃKār, 42.2, 1.2 sa ca dvividhaḥ śabdādyupalabdhilakṣaṇo guṇapuruṣāntaropalabdhilakṣaṇaśca /
SKBh zu SāṃKār, 42.2, 1.3 śabdādyupalabdhir brahmādilokeṣu gandhādibhogāvāptiḥ /
SKBh zu SāṃKār, 42.2, 1.3 śabdādyupalabdhir brahmādilokeṣu gandhādibhogāvāptiḥ /
SKBh zu SāṃKār, 42.2, 1.3 śabdādyupalabdhir brahmādilokeṣu gandhādibhogāvāptiḥ /
SKBh zu SāṃKār, 42.2, 1.6 nimittanaimittikaprasaṅgena nimittaṃ dharmādi /
SKBh zu SāṃKār, 42.2, 1.7 naimittikam ūrdhvagamanādi purastād eva vakṣyāmaḥ /
SKBh zu SāṃKār, 43.2, 1.3 bhagavataḥ kapilasyādisarga utpadyamānasya catvāro bhāvāḥ sahotpannā dharmo jñānaṃ vairāgyam aiśvaryam iti /
SKBh zu SāṃKār, 43.2, 1.7 tathā vaikṛtā yathācāryamūrtiṃ nimittaṃ kṛtvāsmadādīnāṃ jñānam utpadyate /
SKBh zu SāṃKār, 43.2, 1.18 śukraśoṇitasaṃyoge vivṛddhihetukāḥ kalalādyā budbudamāṃsapeśīprabhṛtayastathā kaumārayauvanasthaviratvādayo bhāvā annapānarasanimittā niṣpadyante /
SKBh zu SāṃKār, 43.2, 1.19 ataḥ kāryāśrayiṇa ucyante 'nnādiviṣayabhoganimittā jāyante /
SKBh zu SāṃKār, 45.2, 7.0 etad aiśvaryam aṣṭaguṇam aṇimādiyuktam //
SKBh zu SāṃKār, 45.2, 8.0 tasmād aiśvaryanimittād avighāto naimittiko bhavati brāhmādiṣu sthāneṣvaiśvaryaṃ na vihanyate //
SKBh zu SāṃKār, 48.2, 1.6 yatrāṣṭaguṇam aiśvaryaṃ tatra saṅgād indrādayo devā na mokṣaṃ prāpnuvanti /
SKBh zu SāṃKār, 48.2, 1.9 śabdasparśarūparasagandhā devānām ete pañca viṣayāḥ sukhalakṣaṇā mānuṣāṇām apyeta eva śabdādayaḥ pañca viṣayāḥ /
SKBh zu SāṃKār, 50.2, 1.24 evam arjanādidoṣadarśanāt pañcaviṣayoparamāt pañca tuṣṭayaḥ /
SKBh zu SāṃKār, 51.2, 1.9 adhyayanād vedādiśāstrādhyayanāt pañcaviṃśatitattvajñānaṃ prāpya mokṣaṃ yāti /
SKBh zu SāṃKār, 51.2, 1.18 yathā kaścid bhagavatāṃ pratyāśrayauṣadhitridaṇḍakuṇḍikādīnāṃ grāsācchādanādīnāṃ ca dānenopakṛtya tebhyo jñānam avāpya mokṣaṃ yāti /
SKBh zu SāṃKār, 51.2, 1.18 yathā kaścid bhagavatāṃ pratyāśrayauṣadhitridaṇḍakuṇḍikādīnāṃ grāsācchādanādīnāṃ ca dānenopakṛtya tebhyo jñānam avāpya mokṣaṃ yāti /
SKBh zu SāṃKār, 51.2, 1.33 atha yad uktaṃ bhāvair adhivasitaṃ liṅgaṃ tatra bhāvā dharmādayo 'ṣṭāvuktā buddhipariṇāmā viparyayāśaktituṣṭisiddhipariṇatāḥ /
SKBh zu SāṃKār, 52.2, 1.2 liṅgena tanmātrasargeṇa ca vinā bhāvanirvṛttirna sthūlasūkṣmadehasādhyatvād dharmādeḥ /
SKBh zu SāṃKār, 54.2, 1.4 tamoviśālo mūlataḥ paśvādiṣu sthāvarānteṣu sarvaḥ sargas tamasādhikyena vyāptaḥ /
SKBh zu SāṃKār, 54.2, 1.9 evaṃ brahmādistambaparyanto brahmādisthāvarānta ityarthaḥ /
SKBh zu SāṃKār, 54.2, 1.9 evaṃ brahmādistambaparyanto brahmādisthāvarānta ityarthaḥ /
SKBh zu SāṃKār, 55.2, 1.4 yat tan mahadādi liṅgaśarīreṇāviśya tatra vyaktībhavati tad yāvan na nivartate saṃsāraśarīram iti tāvat saṃkṣepeṇa triṣu sthāneṣu puruṣo jarāmaraṇakṛtaṃ duḥkhaṃ prāpnoti /
SKBh zu SāṃKār, 56.2, 1.3 ya ārambho mahadādiviśeṣabhūtaparyantaḥ prakṛtermahān mahato 'haṃkāras tasmāt tanmātrāṇyekādaśendriyāṇi tanmātrebhyaḥ pañca mahābhūtānītyeṣaḥ /
SKBh zu SāṃKār, 56.2, 1.12 arthaḥ śabdādiviṣayopalabdhir guṇapuruṣāntaropalabdhiśca /
SKBh zu SāṃKār, 56.2, 1.13 triṣu lokeṣu śabdādiviṣayaiḥ puruṣā yojayitavyā ante mokṣeṇeti pradhānasya pravṛttiḥ /
SKBh zu SāṃKār, 56.2, 1.17 mayā triṣu lokeṣu śabdādibhir viṣayaiḥ puruṣo yojyo 'nte mokṣaḥ kartavya iti /
SKBh zu SāṃKār, 58.2, 1.1 yathā loka iṣṭautsukye sati tasya nivṛttyarthaṃ kriyāsu pravartate gamanāgamanakriyāsu kṛtakāryo nivartate tathā puruṣasya vimokṣārthaṃ śabdādiviṣayopabhogalakṣaṇaṃ guṇapuruṣāntaropalabdhilakṣaṇaṃ ca dvividham api puruṣārthaṃ kṛtvā pradhānaṃ nivartate /
SKBh zu SāṃKār, 59.2, 1.1 yathā nartakī śṛṅgārādirasair itihāsādibhāvaiśca nibaddhagītavāditravṛttāni raṅgasya darśayitvā kṛtakāryā nṛtyānnivartate tathā prakṛtir api puruṣasyātmānaṃ prakāśya buddhyahaṃkāratanmātrendriyamahābhūtabhedena nivartate /
SKBh zu SāṃKār, 59.2, 1.1 yathā nartakī śṛṅgārādirasair itihāsādibhāvaiśca nibaddhagītavāditravṛttāni raṅgasya darśayitvā kṛtakāryā nṛtyānnivartate tathā prakṛtir api puruṣasyātmānaṃ prakāśya buddhyahaṃkāratanmātrendriyamahābhūtabhedena nivartate /
SKBh zu SāṃKār, 60.2, 1.3 devamānuṣatiryagbhāvena sukhaduḥkhamohātmakabhāvena śabdādiviṣayabhāvena /
SKBh zu SāṃKār, 61.2, 3.8 na punar darśanam upayāti puruṣasyātaḥ prakṛteḥ sukumārataraṃ subhogyataraṃ na kiṃcid īśvarādikāraṇam astīti me matir bhavati /
SKBh zu SāṃKār, 65.2, 1.6 yaiḥ saptabhī rūpairdharmādibhir ātmānaṃ badhnāti tebhyaḥ saptabhyo rūpebhyo vinivṛttāṃ prakṛtiṃ paśyati //
SKBh zu SāṃKār, 67.2, 1.6 evaṃ samyagjñānādhigamād utpannasamyagjñānasya dharmādīnām akāraṇaprāptau /
SKBh zu SāṃKār, 67.2, 1.8 yathā nāgninā dagdhāni bījāni prarohaṇasamarthānyevam etāni dharmādīni bandhanāni na samarthāni /
SKBh zu SāṃKār, 67.2, 1.9 dharmādīnām akāraṇaprāptau saṃskāravaśād dhṛtaśarīras tiṣṭhati /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.17 ādhidaivikaṃ yakṣarākṣasavināyakagrahādyāveśanibandhanam /
STKau zu SāṃKār, 1.2, 2.3 mānasasyāpi tāpasya pratīkārāya manojñastrīpānānnabhojanavilepanavastrālaṃkārādiviṣayasaṃprāptir upāya īṣatkaraḥ /
STKau zu SāṃKār, 1.2, 2.4 evam ādhibhautikasya duḥkhasya nītiśāstrābhyāsakuśalatāniratyayasthānādhyāsanādiḥ pratīkārahetur īṣatkaraḥ /
STKau zu SāṃKār, 1.2, 2.5 tathādhidaivikasya duḥkhasya maṇimantrādyupayogaḥ sukaraḥ pratīkāropāya iti /
STKau zu SāṃKār, 1.2, 2.15 yathāvidhi rasāyanakāminīnītiśāstrābhyāsamantrādyupayoge 'pi tasya tasyādhyātmikāder duḥkhasyānivṛtter darśanāt anaikāntikatvaṃ nivṛttasyāpi punarutpattidarśanād anātyantikatvam iti sukaro 'pyaikāntikātyantikaduḥkhanivṛtter na dṛṣṭa upāya iti nāpārthā jijñāsetyarthaḥ /
STKau zu SāṃKār, 1.2, 2.15 yathāvidhi rasāyanakāminīnītiśāstrābhyāsamantrādyupayoge 'pi tasya tasyādhyātmikāder duḥkhasyānivṛtter darśanāt anaikāntikatvaṃ nivṛttasyāpi punarutpattidarśanād anātyantikatvam iti sukaro 'pyaikāntikātyantikaduḥkhanivṛtter na dṛṣṭa upāya iti nāpārthā jijñāsetyarthaḥ /
STKau zu SāṃKār, 1.2, 2.21 tasmād vaidikasya tāpatrayapratīkārahetor muhūrtayāmāhorātramāsasaṃvatsarādinirvartanīyatayānekajanmaparaṃparāyāsasaṃpādanīyād vivekajñānād īṣatkaratvāt punar api vyarthā jijñāsetyāśaṅkyāha //
STKau zu SāṃKār, 2.2, 1.10 aviśuddhiḥ somādiyāgasya paśubījādivadhasādhanatā /
STKau zu SāṃKār, 2.2, 1.10 aviśuddhiḥ somādiyāgasya paśubījādivadhasādhanatā /
STKau zu SāṃKār, 2.2, 1.12 svalpaḥ saṅkaro jyotiṣṭomādijanmanaḥ pradhānapūrvasya paśuhiṃsādijanmanānarthahetunāpūrveṇa saparihāraḥ /
STKau zu SāṃKār, 2.2, 1.12 svalpaḥ saṅkaro jyotiṣṭomādijanmanaḥ pradhānapūrvasya paśuhiṃsādijanmanānarthahetunāpūrveṇa saparihāraḥ /
STKau zu SāṃKār, 2.2, 1.24 kṣayitvaṃ ca svargādeḥ sattve sati kāryatvād anumitam /
STKau zu SāṃKār, 2.2, 1.25 jyotiṣṭomādayaḥ svargamātrasya sādhanaṃ vājapeyādayaśca svārājyasyetyatiśayayuktatvam /
STKau zu SāṃKār, 2.2, 1.25 jyotiṣṭomādayaḥ svargamātrasya sādhanaṃ vājapeyādayaśca svārājyasyetyatiśayayuktatvam /
STKau zu SāṃKār, 2.2, 3.3 tasmād ānuśravikād duḥkhāpaghātakād upāyāt somāder aviśuddhād anityasātiśayaphalād viparīto viśuddho hiṃsādisaṅkarabhāvān nityaniratiśayaphalo 'sakṛdapunarāvṛttiśruteḥ /
STKau zu SāṃKār, 2.2, 3.3 tasmād ānuśravikād duḥkhāpaghātakād upāyāt somāder aviśuddhād anityasātiśayaphalād viparīto viśuddho hiṃsādisaṅkarabhāvān nityaniratiśayaphalo 'sakṛdapunarāvṛttiśruteḥ /
STKau zu SāṃKār, 2.2, 3.18 śrutismṛtītihāsapurāṇebhyo vyaktādīn vivekena śrutvā śāstrayuktyā ca vyavasthāpya dīrghakālādaranairantaryasatkārasevitād bhāvanāmayāt tattvābhyāsān nāsmi na me nāham ityapariśeṣam aviparyayād viśuddhaṃ kevalam utpadyate jñānam iti /
STKau zu SāṃKār, 3.2, 1.18 evaṃ pañca tanmātrāṇi bhūtānām ākāśādīnāṃ prakṛtayo vikṛtayaścāhaṃkārasya /
STKau zu SāṃKār, 3.2, 1.23 pañca bhūtānyekādaśendriyāṇīti ṣoḍaśako gaṇo vikāra eva na ca prakṛtiḥ yadyapi pṛthivyādīnām api govṛkṣādayo vikārā evaṃ tadvikārabhedānāṃ payobījādīnāṃ dadhyaṅkurādayastathāpi gavādayo bījādayo vā na pṛthivyādibhyas tattvāntaram /
STKau zu SāṃKār, 3.2, 1.23 pañca bhūtānyekādaśendriyāṇīti ṣoḍaśako gaṇo vikāra eva na ca prakṛtiḥ yadyapi pṛthivyādīnām api govṛkṣādayo vikārā evaṃ tadvikārabhedānāṃ payobījādīnāṃ dadhyaṅkurādayastathāpi gavādayo bījādayo vā na pṛthivyādibhyas tattvāntaram /
STKau zu SāṃKār, 3.2, 1.23 pañca bhūtānyekādaśendriyāṇīti ṣoḍaśako gaṇo vikāra eva na ca prakṛtiḥ yadyapi pṛthivyādīnām api govṛkṣādayo vikārā evaṃ tadvikārabhedānāṃ payobījādīnāṃ dadhyaṅkurādayastathāpi gavādayo bījādayo vā na pṛthivyādibhyas tattvāntaram /
STKau zu SāṃKār, 3.2, 1.23 pañca bhūtānyekādaśendriyāṇīti ṣoḍaśako gaṇo vikāra eva na ca prakṛtiḥ yadyapi pṛthivyādīnām api govṛkṣādayo vikārā evaṃ tadvikārabhedānāṃ payobījādīnāṃ dadhyaṅkurādayastathāpi gavādayo bījādayo vā na pṛthivyādibhyas tattvāntaram /
STKau zu SāṃKār, 3.2, 1.23 pañca bhūtānyekādaśendriyāṇīti ṣoḍaśako gaṇo vikāra eva na ca prakṛtiḥ yadyapi pṛthivyādīnām api govṛkṣādayo vikārā evaṃ tadvikārabhedānāṃ payobījādīnāṃ dadhyaṅkurādayastathāpi gavādayo bījādayo vā na pṛthivyādibhyas tattvāntaram /
STKau zu SāṃKār, 3.2, 1.23 pañca bhūtānyekādaśendriyāṇīti ṣoḍaśako gaṇo vikāra eva na ca prakṛtiḥ yadyapi pṛthivyādīnām api govṛkṣādayo vikārā evaṃ tadvikārabhedānāṃ payobījādīnāṃ dadhyaṅkurādayastathāpi gavādayo bījādayo vā na pṛthivyādibhyas tattvāntaram /
STKau zu SāṃKār, 3.2, 1.23 pañca bhūtānyekādaśendriyāṇīti ṣoḍaśako gaṇo vikāra eva na ca prakṛtiḥ yadyapi pṛthivyādīnām api govṛkṣādayo vikārā evaṃ tadvikārabhedānāṃ payobījādīnāṃ dadhyaṅkurādayastathāpi gavādayo bījādayo vā na pṛthivyādibhyas tattvāntaram /
STKau zu SāṃKār, 4.2, 1.13 saṃgirante hi vādina upamānādīnyapi pramāṇānīti /
STKau zu SāṃKār, 5.2, 1.4 viṣayāḥ pṛthivyādayaḥ sukhādayaścāsmadādīnām aviṣayāśca tanmātralakṣaṇā yoginām ūrdhvasrotasāṃ ca viṣayāḥ /
STKau zu SāṃKār, 5.2, 1.4 viṣayāḥ pṛthivyādayaḥ sukhādayaścāsmadādīnām aviṣayāśca tanmātralakṣaṇā yoginām ūrdhvasrotasāṃ ca viṣayāḥ /
STKau zu SāṃKār, 5.2, 1.4 viṣayāḥ pṛthivyādayaḥ sukhādayaścāsmadādīnām aviṣayāśca tanmātralakṣaṇā yoginām ūrdhvasrotasāṃ ca viṣayāḥ /
STKau zu SāṃKār, 5.2, 1.12 buddhitattvaṃ hi prākṛtatvād acetanam iti tadīyo 'dhyavasāyo 'pyacetano ghaṭādivat /
STKau zu SāṃKār, 5.2, 1.13 evaṃ buddhitattvasya sukhādayo 'pi pariṇāmabhedā acetanāḥ /
STKau zu SāṃKār, 5.2, 1.14 puruṣastu sukhādyananuṣaṅgī cetanaḥ /
STKau zu SāṃKār, 5.2, 1.15 so 'yaṃ buddhitattvavartinā jñānasukhādinā tatpratibimbitas tacchāyāpattyā jñānasukhādimān iva bhavatīti tenānugṛhyate /
STKau zu SāṃKār, 5.2, 2.6 pratigrahaṇena cendriyārthasaṃnikarṣasūcanād anumānasmṛtyādayaḥ parākṛtā bhavanti /
STKau zu SāṃKār, 5.2, 2.12 tad anenājñānādayaḥ parapuruṣavartino 'bhiprāyabhedād vacanālliṅgād anumātavyā ityakāmenāpyanumānam abhyupeyam /
STKau zu SāṃKār, 5.2, 2.18 dhūmādir vyāpyo vahnyādir vyāpaka iti yaḥ pratyayastatpūrvakam /
STKau zu SāṃKār, 5.2, 2.18 dhūmādir vyāpyo vahnyādir vyāpaka iti yaḥ pratyayastatpūrvakam /
STKau zu SāṃKār, 5.2, 3.11 atra hi rūpādijñānānāṃ kriyātvena karaṇavattvam anumīyate /
STKau zu SāṃKār, 5.2, 3.12 yadyapi karaṇatvasāmānyasya chidādau vāśyādi svalakṣaṇam upalabdhaṃ tathāpi yajjātīyaṃ rūpādijñāne karaṇatvam anumīyate tajjātīyasya karaṇatvasya na dṛṣṭaṃ svalakṣaṇaṃ pratyakṣeṇa /
STKau zu SāṃKār, 5.2, 3.12 yadyapi karaṇatvasāmānyasya chidādau vāśyādi svalakṣaṇam upalabdhaṃ tathāpi yajjātīyaṃ rūpādijñāne karaṇatvam anumīyate tajjātīyasya karaṇatvasya na dṛṣṭaṃ svalakṣaṇaṃ pratyakṣeṇa /
STKau zu SāṃKār, 5.2, 3.27 ādividuṣaśca kapilasya kalpādau kalpāntarādhītaśruteḥ smaraṇasaṃbhavaḥ suptaprabuddhasyeva pūrvedyur avagatānām arthānām /
STKau zu SāṃKār, 5.2, 3.27 ādividuṣaśca kapilasya kalpādau kalpāntarādhītaśruteḥ smaraṇasaṃbhavaḥ suptaprabuddhasyeva pūrvedyur avagatānām arthānām /
STKau zu SāṃKār, 5.2, 3.30 ayuktatvaṃ caiteṣāṃ vigānācchinnamūlatvāt pramāṇaviruddhābhidhānāt kaiścid eva mlecchādibhiḥ puruṣāpasadaiḥ paśuprāyaiḥ parigrahād boddhavyam /
STKau zu SāṃKār, 5.2, 3.70 khārītvaṃ hi droṇādyavinābhūtaṃ pratītaṃ khāryāṃ droṇādisattvam avagamayati /
STKau zu SāṃKār, 5.2, 3.74 tatra vyaktaṃ pṛthivyādisvarūpataḥ pāṃsulapado 'pi pratyakṣataḥ pratipadyate pūrvavatā cānumānena dhūmādidarśanād vahnyādīti tadvyutpādanāya mandaprayojanaṃ śāstram iti duradhigamam anena vyutpādanīyam /
STKau zu SāṃKār, 5.2, 3.74 tatra vyaktaṃ pṛthivyādisvarūpataḥ pāṃsulapado 'pi pratyakṣataḥ pratipadyate pūrvavatā cānumānena dhūmādidarśanād vahnyādīti tadvyutpādanāya mandaprayojanaṃ śāstram iti duradhigamam anena vyutpādanīyam /
STKau zu SāṃKār, 5.2, 3.74 tatra vyaktaṃ pṛthivyādisvarūpataḥ pāṃsulapado 'pi pratyakṣataḥ pratipadyate pūrvavatā cānumānena dhūmādidarśanād vahnyādīti tadvyutpādanāya mandaprayojanaṃ śāstram iti duradhigamam anena vyutpādanīyam /
STKau zu SāṃKār, 6.2, 1.2 sāmānyatodṛṣṭād atīndriyāṇām pradhānapuruṣādīnām pratītiściticchāyāpattir buddher adhyavasāya ityarthaḥ /
STKau zu SāṃKār, 6.2, 1.6 tathā ca yatra tannāsti mahadādyārambhakrame svargāpūrvadevatādau ca teṣām abhāvaḥ prāpta iti /
STKau zu SāṃKār, 6.2, 1.6 tathā ca yatra tannāsti mahadādyārambhakrame svargāpūrvadevatādau ca teṣām abhāvaḥ prāpta iti /
STKau zu SāṃKār, 6.2, 1.10 yathā gaganakusumakūrmaromanaraviṣāṇādiṣu pratyakṣam apravartamānam tadabhāvam avagamayatyevam pradhānādiṣvapi /
STKau zu SāṃKār, 6.2, 1.10 yathā gaganakusumakūrmaromanaraviṣāṇādiṣu pratyakṣam apravartamānam tadabhāvam avagamayatyevam pradhānādiṣvapi /
STKau zu SāṃKār, 6.2, 1.11 tat katham teṣām sāmānyatodṛṣṭādibhyaḥ siddhir iti /
STKau zu SāṃKār, 8.2, 1.4 indriyaghāto 'ndhabadhiratvādi /
STKau zu SāṃKār, 8.2, 1.5 mano'navasthānād yathā kāmādyupaplutamanāḥ sphītālokamadhyavartinam indriyasaṃnikṛṣṭam apyartham apaśyati /
STKau zu SāṃKār, 8.2, 1.6 saukṣmyād yathendriyasaṃnikṛṣṭaṃ paramāṇvādi praṇihitamanā api na paśyati /
STKau zu SāṃKār, 8.2, 1.7 vyavadhānād yathā kuḍyādivyavahitaṃ rājadārādi na paśyati /
STKau zu SāṃKār, 8.2, 1.7 vyavadhānād yathā kuḍyādivyavahitaṃ rājadārādi na paśyati /
STKau zu SāṃKār, 8.2, 1.12 tad yathā kṣīrādyavasthāyāṃ dadhyādyanudbhavān na dṛśyate /
STKau zu SāṃKār, 8.2, 1.12 tad yathā kṣīrādyavasthāyāṃ dadhyādyanudbhavān na dṛśyate /
STKau zu SāṃKār, 8.2, 1.17 na ca pradhānapuruṣādiṣvasti pratyakṣayogyateti tannivṛttimātrāt tadabhāvaniścayo 'yuktaḥ prāmāṇikānām iti /
STKau zu SāṃKār, 8.2, 1.18 katamat punar eteṣu kāraṇaṃ pradhānādīnām anupalabdhāviti /
STKau zu SāṃKār, 8.2, 1.30 mahadādi tacca kāryam /
STKau zu SāṃKār, 8.2, 1.41 sukhaduḥkhamohabhedavacchabdādyātmakaṃ hi jagat kāraṇaṃ pradhānaṃ sattvarajastamaḥsvabhāvam /
STKau zu SāṃKār, 8.2, 1.42 yadi punar asataḥ sajjāyata 'san nirupākhyaṃ kāraṇaṃ sukhādirūpaśabdādyātmakaṃ kathaṃ syāt /
STKau zu SāṃKār, 8.2, 1.42 yadi punar asataḥ sajjāyata 'san nirupākhyaṃ kāraṇaṃ sukhādirūpaśabdādyātmakaṃ kathaṃ syāt /
STKau zu SāṃKār, 8.2, 1.44 atha sato vivartaḥ śabdādiprapañcas tathāpi sataḥ sajjāyata iti na syāt /
STKau zu SāṃKār, 8.2, 1.46 yeṣām api kaṇabhakṣākṣacaraṇādīnāṃ sata eva kāraṇād asato janma teṣām api sadasator ekatvānupapatter akāryātmakaṃ pradhānaṃ sidhyati /
STKau zu SāṃKār, 9.2, 1.3 yadyapi ca bījamṛtpiṇḍādipradhvaṃsānantaram aṅkuraghaṭādyutpattir upalabhyate tathāpi na pradhvaṃsasya kāraṇatvam api tu bhāvasyaiva bījādyavayavasya /
STKau zu SāṃKār, 9.2, 1.3 yadyapi ca bījamṛtpiṇḍādipradhvaṃsānantaram aṅkuraghaṭādyutpattir upalabhyate tathāpi na pradhvaṃsasya kāraṇatvam api tu bhāvasyaiva bījādyavayavasya /
STKau zu SāṃKār, 9.2, 1.3 yadyapi ca bījamṛtpiṇḍādipradhvaṃsānantaram aṅkuraghaṭādyutpattir upalabhyate tathāpi na pradhvaṃsasya kāraṇatvam api tu bhāvasyaiva bījādyavayavasya /
STKau zu SāṃKār, 9.2, 2.40 yathā kūrmasyāṅgāni kūrmaśarīre niviśamānāni tirobhavanti niḥsaranti cāvirbhavanti na ca kūrmatas tadaṅgānyutpadyante dhvaṃsante vā evam ekasyā mṛdaḥ suvarṇasya vā kuṭakaṭakādayo niḥsaranta āvirbhavanta utpadyanta ityucyate niviśamānās tirobhavanto naśyantītyucyate /
STKau zu SāṃKār, 9.2, 2.42 yathā kūrmaḥ svāvayavebhyaḥ saṃkocivikāsibhyo na bhinna evaṃ kuṭakaṭakādayo 'pi mṛtsuvarṇādibhyo na bhinnāḥ /
STKau zu SāṃKār, 9.2, 2.42 yathā kūrmaḥ svāvayavebhyaḥ saṃkocivikāsibhyo na bhinna evaṃ kuṭakaṭakādayo 'pi mṛtsuvarṇādibhyo na bhinnāḥ /
STKau zu SāṃKār, 9.2, 2.61 atha ca tadarthāni kāraṇāni vyāpriyanta evaṃ paṭādeḥ sata evāvirbhāvāya kāraṇāpekṣetyupapannam /
STKau zu SāṃKār, 10.2, 1.6 na ca buddhyādayaḥ pradhānaṃ veviṣatītyavyāpakāḥ /
STKau zu SāṃKār, 10.2, 1.8 tathā hi buddhyādaya upāttam upāttaṃ dehaṃ tyajanti dehāntaraṃ copādadata iti teṣāṃ parispandaḥ /
STKau zu SāṃKār, 10.2, 1.9 śarīrapṛthivyādīnāṃ ca parispandaḥ prasiddha eva /
STKau zu SāṃKār, 10.2, 1.10 anekaṃ pratipuruṣaṃ buddhyādīnāṃ bhedāt /
STKau zu SāṃKār, 10.2, 1.11 pṛthivyādyapi śarīraghaṭādibhedenānekam eva /
STKau zu SāṃKār, 10.2, 1.11 pṛthivyādyapi śarīraghaṭādibhedenānekam eva /
STKau zu SāṃKār, 10.2, 1.13 svakāraṇam āśritaṃ buddhyādikāryam /
STKau zu SāṃKār, 10.2, 1.16 yathā caite buddhyādayaḥ pradhānasya liṅgaṃ tathopariṣṭād vakṣyati /
STKau zu SāṃKār, 10.2, 1.21 tathā hi pṛthivyādayaḥ parasparaṃ saṃyujyanta evam anye 'pi /
STKau zu SāṃKār, 10.2, 1.22 na tu pradhānasya buddhyādibhiḥ saṃyogastādātmyāt /
STKau zu SāṃKār, 10.2, 1.24 paratantraṃ buddhyādi /
STKau zu SāṃKār, 10.2, 1.27 evam ahaṃkārādibhir api svakāryajanana iti sarvaṃ svakārye prakṛtyāpūram apekṣate /
STKau zu SāṃKār, 11.2, 1.2 tad anena sukhādīnām ātmaguṇatvam parābhimatam apākṛtam /
STKau zu SāṃKār, 11.2, 1.4 yathā pradhānam svato na vivicyata evam mahadādayo 'pi na pradhānād vivicyante tadātmakatvāt /
STKau zu SāṃKār, 11.2, 1.7 ye tvāhur vijñānam eva harṣaviṣādaśabdādyākāram na punar ito 'nyastaddharmeti tān pratyāha viṣaya iti /
STKau zu SāṃKār, 11.2, 1.14 sarva eva pradhānabuddhyādayo 'cetanā na tu vaināśikavaccaitanyam buddher ityarthaḥ /
STKau zu SāṃKār, 11.2, 1.22 ahetumannityatvādi pradhānasādharmyam asti puruṣasya evam anekatvam vyaktasādharmyam /
STKau zu SāṃKār, 11.2, 1.26 yadyapyahetumattvādi sādharmyam tathāpyatraiguṇyādi vaiparītyam ityarthaḥ /
STKau zu SāṃKār, 11.2, 1.26 yadyapyahetumattvādi sādharmyam tathāpyatraiguṇyādi vaiparītyam ityarthaḥ /
STKau zu SāṃKār, 12.2, 1.2 sattvaṃ laghu prakāśakam ityatra ca sattvādayaḥ krameṇa nirdekṣyante /
STKau zu SāṃKār, 12.2, 1.3 tad anāgatāvekṣaṇena tantrayuktyā prītyādīnāṃ yathāsaṃkhyaṃ veditavyam /
STKau zu SāṃKār, 12.2, 1.9 netaretarābhāvāḥ sukhādayo 'pi tu bhāvāḥ /
STKau zu SāṃKār, 12.2, 1.45 naiṣām ādiḥ saṃprayogo viyogo vopalabhyate /
STKau zu SāṃKār, 13.2, 1.36 anubhūyamāneṣu pṛthivyādiṣvanubhavasiddhā bhavantvavivekitvādayaḥ /
STKau zu SāṃKār, 13.2, 1.36 anubhūyamāneṣu pṛthivyādiṣvanubhavasiddhā bhavantvavivekitvādayaḥ /
STKau zu SāṃKār, 13.2, 1.37 ye punaḥ sattvādayo nānubhavapatham ārohanti teṣāṃ kutastyam avivekitvaṃ viṣayatvaṃ sāmānyatvam acetanatvaṃ prasavadharmitvaṃ ceti /
STKau zu SāṃKār, 14.2, 1.4 kutaḥ punar avivekitvādeḥ siddhir iti /
STKau zu SāṃKār, 14.2, 1.6 yad yat sukhaduḥkhamohātmakaṃ tat tad avivekyādiyogi yathedam anubhūyamānaṃ vyaktam iti sphuṭatvād anvayo noktaḥ /
STKau zu SāṃKār, 14.2, 1.7 vyatirekam āha tadviparyayābhāvād avivekyādiviparyaye puruṣe traiguṇyābhāvāt /
STKau zu SāṃKār, 14.2, 1.10 avyaktasiddhau satyāṃ tasyāvivekyādayo dharmāḥ sidhyanti /
STKau zu SāṃKār, 14.2, 1.12 tat katham avivekyādeḥ siddhir iti /
STKau zu SāṃKār, 14.2, 1.15 kāryaṃ hi kāraṇaguṇātmakaṃ dṛṣṭaṃ yathā tantvādiguṇātmakaṃ paṭādi /
STKau zu SāṃKār, 14.2, 1.15 kāryaṃ hi kāraṇaguṇātmakaṃ dṛṣṭaṃ yathā tantvādiguṇātmakaṃ paṭādi /
STKau zu SāṃKār, 14.2, 1.16 tathā mahadādilakṣaṇenāpi kāryeṇa sukhaduḥkhamoharūpeṇa svakāraṇagatasukhaduḥkhamohātmanā bhavitavyam /
STKau zu SāṃKār, 14.2, 1.21 tair dvyaṇukādikrameṇa pṛthivyādilakṣaṇaṃ kāryaṃ vyaktam ārabhyate pṛthivyādiṣu ca kāraṇaguṇaprakrameṇa rūpādyutpattiḥ /
STKau zu SāṃKār, 14.2, 1.21 tair dvyaṇukādikrameṇa pṛthivyādilakṣaṇaṃ kāryaṃ vyaktam ārabhyate pṛthivyādiṣu ca kāraṇaguṇaprakrameṇa rūpādyutpattiḥ /
STKau zu SāṃKār, 14.2, 1.21 tair dvyaṇukādikrameṇa pṛthivyādilakṣaṇaṃ kāryaṃ vyaktam ārabhyate pṛthivyādiṣu ca kāraṇaguṇaprakrameṇa rūpādyutpattiḥ /
STKau zu SāṃKār, 14.2, 1.21 tair dvyaṇukādikrameṇa pṛthivyādilakṣaṇaṃ kāryaṃ vyaktam ārabhyate pṛthivyādiṣu ca kāraṇaguṇaprakrameṇa rūpādyutpattiḥ /
STKau zu SāṃKār, 15.2, 1.1 bhedānāṃ viśeṣāṇāṃ mahadādīnāṃ bhūtāntānāṃ kāraṇaṃ mūlakāraṇam astyavyaktam /
STKau zu SāṃKār, 15.2, 1.5 tathā ca yathā kūrmaśarīre santyevāṅgāni niścaranti vibhajyanta idaṃ kūrmasya śarīram etānyetasyāṅgānītyevaṃ niviśamānāni tasminn avyaktībhavantyevaṃ mṛtpiṇḍāddhemapiṇḍād vā kāryāṇi kuṭakaṭakādīni santyevāvirbhavanti vibhajyante santyeva pṛthivyādīni kāraṇāt tanmātrād āvirbhavanti vibhajyante santyeva tanmātrāṇyahaṃkārāt kāraṇāt sann evāhaṃkāraḥ kāraṇān mahataḥ sann eva ca mahān paramāvyaktād iti /
STKau zu SāṃKār, 15.2, 1.5 tathā ca yathā kūrmaśarīre santyevāṅgāni niścaranti vibhajyanta idaṃ kūrmasya śarīram etānyetasyāṅgānītyevaṃ niviśamānāni tasminn avyaktībhavantyevaṃ mṛtpiṇḍāddhemapiṇḍād vā kāryāṇi kuṭakaṭakādīni santyevāvirbhavanti vibhajyante santyeva pṛthivyādīni kāraṇāt tanmātrād āvirbhavanti vibhajyante santyeva tanmātrāṇyahaṃkārāt kāraṇāt sann evāhaṃkāraḥ kāraṇān mahataḥ sann eva ca mahān paramāvyaktād iti /
STKau zu SāṃKār, 15.2, 1.7 pratisarge mṛtpiṇḍaṃ hemapiṇḍaṃ vā kuṭakaṭakādayo nirviśanto 'vyaktībhavanti tat kāraṇarūpam evānabhivyaktaṃ kāryam apekṣyāvyaktaṃ bhavati /
STKau zu SāṃKār, 15.2, 1.8 evaṃ pṛthivyādayastanmātrāṇi viśantaḥ svāpekṣayā tanmātrāṇy avyaktayanty evaṃ tanmātrāṇyahaṃkāraṃ viśantyahaṃkāram avyaktayantyevam ahaṃkāro mahāntam āviśan mahāntam avyaktayati mahān svaṃ kāraṇaṃ viśan prakṛtim avyaktayati /
STKau zu SāṃKār, 15.2, 1.25 ghaṭādayo hi parimitā avyaktahetukā dṛṣṭāḥ /
STKau zu SāṃKār, 15.2, 1.32 sukhaduḥkhamohasamanvitā hi buddhyādayo 'dhyavasāyādilakṣaṇāḥ pratīyante /
STKau zu SāṃKār, 15.2, 1.32 sukhaduḥkhamohasamanvitā hi buddhyādayo 'dhyavasāyādilakṣaṇāḥ pratīyante /
STKau zu SāṃKār, 15.2, 1.33 yāni ca yadrūpasamanugatāni tāni tatsvabhāvāvyaktakāraṇāni yathā mṛddhemapiṇḍasamanugatāḥ kuṭamukuṭādayo mṛddhemapiṇḍāvyaktakāraṇā iti kāraṇam astyavyaktaṃ bhedānām iti siddham /
Sūryasiddhānta
SūrSiddh, 1, 11.1 prāṇādiḥ kathito mūrtas truṭyādyo 'mūrtasaṃjñakaḥ /
SūrSiddh, 1, 16.2 kṛtādīnāṃ vyavastheyaṃ dharmapādavyavasthayā //
SūrSiddh, 1, 17.2 kramāt kṛtayugādīnāṃ ṣaṣṭhāṃśaḥ saṃdhyayoḥ svakaḥ //
SūrSiddh, 1, 19.2 kṛtapramāṇaḥ kalpādau saṃdhiḥ pañcadaśaḥ smṛtaḥ //
SūrSiddh, 1, 24.1 graharkṣadevadaityādi sṛjato 'sya carācaram /
SūrSiddh, 1, 40.2 ete sahasraguṇitāḥ kalpe syur bhagaṇādayaḥ //
SūrSiddh, 1, 45.2 kalpādisaṃdhinā sārdhaṃ vaivasvatamanos tathā //
SūrSiddh, 1, 48.2 māsīkṛtā yutā māsair madhuśuklādibhir gataiḥ //
SūrSiddh, 1, 53.2 vibhājito madhyagatyā bhagaṇādir graho bhavet //
SūrSiddh, 1, 55.2 rāśibhiḥ sahitāḥ śuddhāḥ ṣaṣṭyā syur vijayādayaḥ //
SūrSiddh, 1, 57.2 vinā tu pātamandoccān meṣādau tulyatām itāḥ //
SūrSiddh, 1, 58.1 makarādau śaśāṅkoccaṃ tatpātas tu tulādigaḥ /
SūrSiddh, 1, 58.1 makarādau śaśāṅkoccaṃ tatpātas tu tulādigaḥ /
SūrSiddh, 1, 61.1 kalādi tat phalaṃ prācyāṃ grahebhyaḥ pariśodhayet /
SūrSiddh, 1, 70.2 candrādīnāṃ kramād uktā madhyavikṣepaliptakāḥ //
SūrSiddh, 2, 6.2 vikṣipaty eṣa vikṣepaṃ candrādīnām apakramāt //
SūrSiddh, 2, 10.1 bhaumādayo 'lpamūrtitvāc chīghramandoccasaṃjñakaiḥ /
SūrSiddh, 2, 36.1 kujādīnāṃ ataḥ śīghrā yugmānte 'rthāgnidasrakāḥ /
SūrSiddh, 2, 40.1 śaighryaṃ koṭiphalaṃ kendre makarādau dhanaṃ smṛtam /
SūrSiddh, 2, 40.2 saṃśodhyaṃ tu trijīvāyāṃ karkyādau koṭijaṃ phalam //
SūrSiddh, 2, 42.1 labdhasya cāpaṃ liptādiphalaṃ śaighryam idaṃ smṛtam /
SūrSiddh, 2, 42.2 etad ādye kujādīnāṃ caturthe caiva karmaṇi //
SūrSiddh, 2, 43.1 māndaṃ karmaikam arkendor bhaumādīnām athocyate /
SūrSiddh, 2, 45.1 ajādikendre sarveṣāṃ śaighrye mānde ca karmaṇi /
SūrSiddh, 2, 45.2 dhanaṃ grahāṇāṃ liptādi tulādāvṛṇam eva ca //
SūrSiddh, 2, 45.2 dhanaṃ grahāṇāṃ liptādi tulādāvṛṇam eva ca //
SūrSiddh, 2, 49.2 karkyādau tu dhanaṃ tatra makarādāv ṛṇaṃ smṛtam //
SūrSiddh, 2, 49.2 karkyādau tu dhanaṃ tatra makarādāv ṛṇaṃ smṛtam //
SūrSiddh, 2, 53.2 śararudraiś caturtheṣu kendrāṃśair bhūsutādayaḥ //
SūrSiddh, 2, 68.1 bavādīni tataḥ sapta carākhyakaraṇāni ca /
SūrSiddh, 2, 69.2 eṣā sphuṭagatiḥ proktā sūryādīnāṃ khacāriṇām //
Tantrākhyāyikā
TAkhy, 1, 3.1 tatra ye karmakārāḥ sthapatyādayaḥ madhyāhnavelāyām āhāranimittaṃ bhojanamaṇḍapam anupraviṣṭāḥ //
TAkhy, 1, 39.1 kevalaṃ tvapaviddhatridaṇḍakāṣṭhakuṇḍikāparisrāvaṇakūrcakādy apaśyat acintayacca //
TAkhy, 1, 51.1 taṃ ca dṛṣṭvā pratyutpannamatiḥ kauśalād ākalpam apanīya pūrvaprakṛtam eva veṣam āsthāya pādaśaucaśayanādyārambham akarot //
TAkhy, 1, 224.1 ajasraṃ bhiṣagbhiḥ prayatnād auṣadhādyupakramād vātapittaśleṣmanirodhād anāmayatayā snigdhapeśaladravaiḥ sakhaṇḍaguḍadāḍimatrikaṭukapaṭubhiḥ sthalajajalajakhecarabalavatpradhānapiśitopabṛṃhitair āhārair upacitaṃ rudhiraṃ rasāyanam iva manye //
TAkhy, 1, 254.1 atha tadvacanam ākarṇya siṃhavyāghracitrakavānaraśaśahariṇavṛṣadaṃśajambukādayaḥ śvāpadagaṇās taṃ praṇemuḥ //
TAkhy, 1, 255.1 pratidinaṃ ca kesarikarajakuliśadāritamattebhapiśitair āpūryamāṇakukṣiḥ kakṣam iva taṃ jambukapūgaṃ bahiḥ kṛtvā siṃhavyāghrādīn āsannavartinaś cakāra //
TAkhy, 1, 257.1 atas te siṃhādayas trapayā bhūbhāgadṛṣṭibhājaḥ kaṣṭam aho vañcitāḥ smaḥ kroṣṭāyam ity avadhārya ruṣā taṃ paruṣagiraṃ nāśitavanta iti //
TAkhy, 1, 617.1 asāv api suparihṛṣṭahṛdayaḥ pādyādipuraḥsarāṃ tasya pūjāṃ kartum ārabdhavān bhojane ca prārthitavān //
TAkhy, 2, 9.1 sa jūṭakarṇas tasya svāgatādyupacāraṃ kṛtvā kṛtayathocitavratakālas tasminn āpotake śeṣaṃ suguptaṃ kṛtvā khaṭvāsīnaḥ śayanagataṃ bṛhatsphijam apṛcchat //
TAkhy, 2, 14.1 tato 'haṃ gaṅgādvāraprayāgavārāṇasyādiṣv anukūlapratikūlaṃ jāhnavīm anu paryaṭan kiṃ bahunā kṛtsnaṃ mahīmaṇḍalaṃ samudraparyantam avalokitavān //
TAkhy, 2, 71.1 sa tvaṃ pratyuṣasy utthāya samitkuśādyānayanārthaṃ vanaṃ gaccha //
TAkhy, 2, 303.1 svedoṣṇavāripānādinā ca parikliśyopoṣitaḥ //
TAkhy, 2, 308.1 tenāsau mahatā bhojanapānādinā satkṛtaḥ somilakas tathaiva mahati śayane sopacāre svāstīrṇe niśāyāṃ supto 'paśyat tāv eva puruṣau //
TAkhy, 2, 368.1 aham api tatrāsamīkṣitakāriṇā janena laguḍeṣṭakādibhir druhyamāṇaḥ kenāpi sādhunāvacchannaḥ //
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 4.1 na caitatkaivalyabhāgīyaṃ cittaṃ paralokaṃ ca paralokinaṃ vijñānātiriktaṃ cittakaraṇasukhādyātmakaśabdādyupabhoktāram ātmānaṃ ca prasaṃkhyānaparamakāṣṭhāṃ ca vinā vyutpādya śakyaṃ vaktumiti tad etat sarvam atra pāde vyutpādanīyam itaracca prasaṅgād upodghātād vā //
Tattvavaiśāradī zu YS, 4, 1.1, 4.1 na caitatkaivalyabhāgīyaṃ cittaṃ paralokaṃ ca paralokinaṃ vijñānātiriktaṃ cittakaraṇasukhādyātmakaśabdādyupabhoktāram ātmānaṃ ca prasaṃkhyānaparamakāṣṭhāṃ ca vinā vyutpādya śakyaṃ vaktumiti tad etat sarvam atra pāde vyutpādanīyam itaracca prasaṅgād upodghātād vā //
Tattvavaiśāradī zu YS, 4, 1.1, 14.1 yadeva kāmayate'ṇimādi tadekapade 'sya bhavatīti //
Tattvavaiśāradī zu YS, 4, 1.1, 16.1 ādiśabdāddarśanādayaḥ saṃgṛhītā iti //
Tattvavaiśāradī zu YS, 4, 1.1, 16.1 ādiśabdāddarśanādayaḥ saṃgṛhītā iti //
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.5 uṣṇāmbusnānadantadhāvanāñjanānulepanagandhapuṣpopānaṭchatradivāsvāparetaḥskandastrīdarśanasparśanamaithunāni kāmakrodhalobhamohamadamātsaryahiṃsādīni varjayitvā sadāśuśrūṣur guroḥ priyahitakarmāṇi kurvīta /
VaikhDhS, 1, 2.8 madhumāṃsamatsyarasaśuktādyabhojyabhojanavarjī bhaikṣācaraṇaṃ kṛtvā guruṇānujñāto bhaikṣānnam aśnīyāt /
VaikhDhS, 1, 4.1 dārān saṃgṛhya gṛhastho 'pi snānādiniyamācāro nityam aupāsanaṃ kṛtvā pākayajñayājī vaiśvadevahomānte gṛhāgataṃ guruṃ snātakaṃ ca pratyutthāyābhivandyāsanapādyācamanāni pradāya ghṛtadadhikṣīramiśraṃ madhuparkaṃ ca dattvānnādyair yathāśakti bhojayati /
VaikhDhS, 1, 4.2 bhikṣūn brahmacāriṇo 'tithīn vedavidaḥ śrotriyān pitṛvyācāryartvijmātulaśvaśurādīn abhyāgatān bālavṛddhān anāthārtādhvaśrāntāṃś ca yathārthaṃ pūjayati /
VaikhDhS, 1, 6.2 pūrvavad agnyālayaprokṣaṇollekhanādikarma kuryāt /
VaikhDhS, 1, 7.5 vairiñcaḥ prātar yāṃ diśaṃ prekṣate tāṃ diśaṃ gatvā tatra priyaṅguyavaśyāmākanīvārādibhir labdhaiḥ svakīyān atithīṃś ca poṣayitvāgnihotraśrāmaṇakavaiśvadevahomī nārāyaṇaparāyaṇas tapaḥśīlo bhavati /
VaikhDhS, 1, 9.6 na teṣāṃ dharmādharmau satyānṛte śuddhyaśuddhyādi dvaitaṃ /
VaikhDhS, 1, 9.9 sakāmaṃ nāmeha saṃsāre 'bhivṛddhiṃ jñātvā putralābhādyabhikāṅkṣaṇam anyat svargādiphalakāṅkṣaṇaṃ vā /
VaikhDhS, 1, 9.9 sakāmaṃ nāmeha saṃsāre 'bhivṛddhiṃ jñātvā putralābhādyabhikāṅkṣaṇam anyat svargādiphalakāṅkṣaṇaṃ vā /
VaikhDhS, 1, 9.12 pravṛttir nāma saṃsāram anādṛtya saṃkhyajñānaṃ samāśritya prāṇāyāmāsanapratyāhāradhāraṇāyukto vāyujayaṃ kṛtvāṇimādyaiśvaryaprāpaṇaṃ /
VaikhDhS, 1, 10.6 teṣv anirodhakā ahaṃ viṣṇur iti dhyātvā ye caranti teṣāṃ prāṇāyāmādayo na santi /
VaikhDhS, 1, 10.7 ye tu nirodhakās teṣāṃ prāṇāyāmapratyāhāradhāraṇādayaḥ ṣoḍaśa kalāḥ santi /
VaikhDhS, 1, 10.8 ye mārgagās teṣāṃ ṣaḍ eva prāṇāyāmādayaḥ /
VaikhDhS, 1, 11.7 bhrūmadhyagāḥ kṣetrajñaparamātmanor yoge sattvarūpāgnidvāreṇa bhrūmadhyaṃ nītvā pañcabhyo 'ṅguṣṭhādibhyaḥ sthānebhya ākarṣaṇaṃ punaḥ piṅgalādvāreṇa niṣkramaṇaṃ pralayāntaṃ kṣetrajñayogāntaṃ vā kurvanti /
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
VaikhDhS, 2, 3.1 tatpatnī ca tathā brahmacāriṇī syāt svayam evāgniṃ pradakṣiṇīkṛtyājyena prājāpatyaṃ dhātādīn mindāhutī vicchinnam aindraṃ vaiśvadevaṃ vaiṣṇavaṃ bāhyaṃ viṣṇor nukādīn prājāpatyasūktaṃ tadvratabandhaṃ ca punaḥ pradhānān hutvāprājāpatyavrataṃ badhnāti sthitvā devasya tvā yo me daṇḍa iti dvābhyāṃ pañcasaptanavānyatamaiḥ parvabhir yuktaṃ keśāntāyataṃ vāpy avakraṃ vaiṣṇavaṃ dvidaṇḍam ādadāti /
VaikhDhS, 2, 3.2 yena devā iti kamaṇḍalumṛdgrahiṇyau pūrvavad upānaṭchatre ca gṛhṇāty agnīn gārhapatyādīn copajvālyāgnihotraṃ hutvāhavanīye prājāpatyaṃ viṣṇusūktaṃ ca sarvatrāgnaye svāhā somāya viṣṇave svāheti hutvāgnīn araṇyām āropayati vane 'drau vivikte nadītīre vanāśramaṃ prakᄆpya yathoktam agnikuṇḍāni kuryāt patnyā sahāgnīn ādāya pātrādisambhārayukto vanāśramaṃ samāśrayaty agnyāyatane prokṣya khanitvā lekhāḥ ṣaḍ ullikhya suvarṇaśakalaṃ vrīhīṃś ca nidhāya śrāmaṇakāgniṃ nidadhyāt //
VaikhDhS, 2, 3.2 yena devā iti kamaṇḍalumṛdgrahiṇyau pūrvavad upānaṭchatre ca gṛhṇāty agnīn gārhapatyādīn copajvālyāgnihotraṃ hutvāhavanīye prājāpatyaṃ viṣṇusūktaṃ ca sarvatrāgnaye svāhā somāya viṣṇave svāheti hutvāgnīn araṇyām āropayati vane 'drau vivikte nadītīre vanāśramaṃ prakᄆpya yathoktam agnikuṇḍāni kuryāt patnyā sahāgnīn ādāya pātrādisambhārayukto vanāśramaṃ samāśrayaty agnyāyatane prokṣya khanitvā lekhāḥ ṣaḍ ullikhya suvarṇaśakalaṃ vrīhīṃś ca nidhāya śrāmaṇakāgniṃ nidadhyāt //
VaikhDhS, 2, 4.0 vanyān eva pārthivān vānaspatyān kulīrodghātāñchaṇān purāṇān kuśadarbhān ūrṇāstukāṃ plakṣāgraṃ sugandhitejanaṃ gugguluṃ hiraṇyaśakalān sūryakāntaṃ ca saṃbharati vānaprasthān ṛtvijo vṛtvāgniṃ mathitvā gārhapatyādīṃs tretāgnīn pañcāgnīn vāgnyādheyakrameṇādhāyāhutī dve dve hutvā nityaṃ dvikālaṃ vanyair eva juhoti vanāśramī muniḥ snānaśaucasvādhyāyatapodānejyāpavāsopasthanigrahavratamaunānīti niyamān daśaitān satyānṛśaṃsyārjavakṣamādamaprītiprasādamārdavāhiṃsāmādhuryāṇīti yamān daśāmūṃś ca samācarati bhaktyā viṣṇuṃ dhyāyann agnihotraśrāmaṇakāgnihomau dvikālaṃ notsṛjan grāmyāśanaṃ tyaktvā vanyauṣadhīḥ phalaṃ mūlaṃ śākaṃ vā nityāśanaṃ saṃkalpya tirodhā bhūr ityāhṛtyāparāhṇe svayaṃ patnī vā haviṣyam āsrāvitaṃ pacati vaiśvadevānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśnāti //
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 2, 6.0 saṃnyāsakramaṃ saptatyūrdhvaṃ vṛddho 'napatyo vidhuro vā janmamṛtyujarādīn vicintya yogārthī yadā syāt tad athavā putre bhāryāṃ nikṣipya paramātmanibuddhiṃ niveśya vanāt saṃnyāsaṃ kuryāt muṇḍito vidhinā snātvā grāmād bāhye prājāpatyaṃ caritvā pūrvāhṇe tridaṇḍaṃ śikyaṃ kāṣāyaṃ kamaṇḍalum appavitraṃ mṛdgrahaṇīṃ bhikṣāpātraṃ ca saṃbhṛtya trivṛtaṃ prāśyopavāsaṃ kṛtvā dine 'pare prātaḥ snātvāgnihotraṃ vaiśvadevaṃ ca hutvā vaiśvānaraṃ dvādaśakapālaṃ nirvapet gārhapatyāgnāv ājyaṃ saṃskṛtyāhavanīye pūrṇāhutī puruṣasūktaṃ ca hutvāgnaye somāya dhruvāya dhruvakaraṇāya paramātmane nārāyaṇāya svāheti juhoti //
VaikhDhS, 2, 7.0 sruci sruveṇa catur gṛhītaṃ gṛhītvā sarvāgniṣv oṃ svāheti juhuyād agnihotrahavaṇīm āhavanīye mṛcchilāmayebhyo 'nyāni pātrāṇi gārhapatye prakṣipati gṛhastho 'nāhitāgnir aupāsane vanasthaś ca śrāmaṇakāgnau homaṃ hutvā pātrāṇi prakṣipet paccho 'rdharcaśo vyastāṃ samastāṃ ca sāvitrīṃ japtvā bhikṣāśramaṃ praviśāmīti taṃ praviśati antar vedyāṃ sthitvā gārhapatyādīn yā te 'gne yajñiyeti pratyekaṃ trir āghrāya bhavataṃ naḥ samanasāv ity ātmany āropayet bhūr bhuvaḥ svaḥ saṃnyastaṃ mayeti trir upāṃśūccaiś ca praiṣam uktvā dakṣiṇahastena sakṛj jalaṃ pītvācamya tathaivoktvā trir jalāñjaliṃ visṛjen mekhalāṃ catvāry upavītāny ekaṃ vopavītaṃ kṛṣṇājinam uttarīyaṃ ca pūrvavad dadāti //
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
VaikhDhS, 2, 10.0 brāhmaṇo hṛdgābhiḥ kṣatriyaḥ kaṇṭhagābhir vaiśyas tālugābhir adbhir ācāmeta ātmānaṃ prokṣya pratyarkam apo visṛjyārkaṃ paryety udakasyāgner vāmapārśvaṃ prāṇān āyamya pratyekam oṃkārādisaptavyāhṛtipūrvāṃ gāyatrīm ante saśiraskāṃ trir japet sa prāṇāyāmas trīn ekaṃ vā prāṇāyāmaṃ kṛtvā pūtaḥ śataṃ daśa aṣṭau vā sāvitrīṃ sāyaṃprātaḥ saṃdhyām upāsya naiśikam āhnikaṃ caino 'pamṛjyate dvijātiḥ saṃdhyopāsanahīnaḥ śūdrasamo bhavati brahmacārī svanāma saṃkīrtyābhivādayed ahaṃ bho iti śrotre ca saṃspṛśya guroḥ pādaṃ dakṣiṇaṃ dakṣiṇena pāṇinā vāmaṃ vāmena vyatyasyar āpādam gṛhṇann ānataśīrṣo 'bhivādayaty āyuṣmān bhava saumyety enaṃ śaṃsed anāśīrvādī nābhivandyo mātā pitā gurur vidvāṃsaś ca pratyaham abhivādanīyāḥ //
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
VaikhDhS, 3, 4.0 carmamayasaṃhatāni vastrāṇi śākamūlaphalāni ca prokṣayed ghṛtādīni dravyāṇy utpūyolkayā darśayet kauśeyāvikāny ūṣair aṃśutaṭṭāni śrīphalaiḥ śaṅkhaśuktigośṛṅgāṇi sarṣapaiḥ savāribhir mṛnmayāni punar dāhena gṛhaṃ mārjanopalepanāpsekair bhūmiṃ khananādanyamṛtpūraṇagovāsakādyair mārjanādyaiś ca śodhayed gotṛptikaraṃ bhūgataṃ toyaṃ doṣavihīnaṃ supūtaṃ vākśastaṃ vārinirṇiktam adṛṣṭaṃ yoṣidāsyaṃ kāruhastaḥ prasāritapaṇyaṃ ca sarvadā śuddhaṃ śakunyucchiṣṭaṃ phalam anindyaṃ maśakamakṣikānilīnaṃ tadvipruṣaś ca na dūṣyāṇi vāyvagnisūryaraśmibhiḥ spṛṣṭaṃ ca medhyam āture bāle pacanālaye ca śaucaṃ na vicāraṇīyaṃ yathāśakti syād viṇmūtrābhyāṃ bahvāpo na dūṣyāḥ parasyācāmatas toyabindubhir bhūmau nipatyodgataiḥ pādaspṛṣṭair ācāmayan nāśuciḥ syāt //
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
VaikhDhS, 3, 6.0 bhikṣuḥ snātvā nityaṃ praṇavenātmānaṃ tarpayet tenaiva namaskuryāt ṣaḍavarān prāṇāyāmān kṛtvā śatāvarāṃ sāvitrīṃ japtvā saṃdhyām upāsīta appavitreṇotpūtābhir adbhir ācāmet kāṣāyadhāraṇaṃ sarvatyāgaṃ maithunavarjanam astainyādīn apyācaret asahāyo 'nagnir aniketano niḥsaṃśayī sammānāvamānasamo vivādakrodhalobhamohānṛtavarjī grāmād bahir vivikte maṭhe devālaye vṛkṣamūle vā nivaset cāturmāsād anyatraikāhād ūrdhvam ekasmin deśe na vased varṣāḥ śaraccāturmāsyam ekatraiva vaset tridaṇḍe kāṣāyāppavitrādīn yojayitvā kaṇṭhe vāmahastena dhārayan dakṣiṇena bhikṣāpātraṃ gṛhītvaikakāle viprāṇāṃ śuddhānāṃ gṛheṣu vaiśvadevānte bhikṣāṃ caret bhūmau vīkṣya jantūn pariharan pādaṃ nyased adhomukhas tiṣṭhan bhikṣām ālipsate //
VaikhDhS, 3, 6.0 bhikṣuḥ snātvā nityaṃ praṇavenātmānaṃ tarpayet tenaiva namaskuryāt ṣaḍavarān prāṇāyāmān kṛtvā śatāvarāṃ sāvitrīṃ japtvā saṃdhyām upāsīta appavitreṇotpūtābhir adbhir ācāmet kāṣāyadhāraṇaṃ sarvatyāgaṃ maithunavarjanam astainyādīn apyācaret asahāyo 'nagnir aniketano niḥsaṃśayī sammānāvamānasamo vivādakrodhalobhamohānṛtavarjī grāmād bahir vivikte maṭhe devālaye vṛkṣamūle vā nivaset cāturmāsād anyatraikāhād ūrdhvam ekasmin deśe na vased varṣāḥ śaraccāturmāsyam ekatraiva vaset tridaṇḍe kāṣāyāppavitrādīn yojayitvā kaṇṭhe vāmahastena dhārayan dakṣiṇena bhikṣāpātraṃ gṛhītvaikakāle viprāṇāṃ śuddhānāṃ gṛheṣu vaiśvadevānte bhikṣāṃ caret bhūmau vīkṣya jantūn pariharan pādaṃ nyased adhomukhas tiṣṭhan bhikṣām ālipsate //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
VaikhDhS, 3, 10.0 keśavādyair dvādaśanāmabhir adbhis tarpayet pariṣicya sahasraśīrṣādyair viṣṇor nukādyair dvādaśanāmabhiś cājyaṃ caruṃ juhuyāt guḍājyaphalayuktaṃ pāyasaṃ havir viṣṇugāyatryā deveśāya nivedya pādyācamanamukhavāsaṃ dadyāt agner dakṣiṇe darbheṣūttarāgreṣu dakṣiṇādy arcayitvā brāhmaṇān pādau prakṣālya navānivastrottarīyābharaṇāni dattvā puṣpādyaiḥ pūjayitvā dvādaśamūrtiṃ dhyāyann upadaṃśaghṛtaguḍadadhiphalayuktaṃ śvetam annaṃ bhojayitvā yathāśakti suvarṇaṃ dakṣiṇāṃ dadāti sahasraśīrṣādyaiḥ stutvā dvādaśanāmabhiḥ praṇamed antahomaṃ juhoty abhīṣṭāṃ parāṃ gatiṃ sa gatvā viṣṇor loke mahīyate //
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
VaikhDhS, 3, 14.0 vaiśyān nṛpāyām āyogavas tantuvāyaḥ paṭakartā vastrakāṃsyopajīvī gūḍhācārāt pulindo 'raṇyavṛttir duṣṭamṛgasattvaghātī śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vārkṣāṃ vā surāṃ hutvā pācako vikrīṇīta coravṛttād velavo janbhananartanagānakṛtyaḥ śūdrād vaiśyāyāṃ vaidehakaḥ śūdrāspṛśyas tair apy abhojyānno vanyavṛttir ajamahiṣagopālas tadrasān vikrayī cauryāc cakriko lavaṇatailapiṇyākajīvī śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsakālāyasābharaṇo vardhrābandhakaṇṭhaḥ kakṣerīyukto yatas tataś caran sarvakarmabahiṣkṛtaḥ pūrvāhṇe grāmādau vīthyām anyatrāpi malāny apakṛṣya bahir apohayati grāmād bahir dūre svajātīyair nivaset madhyāhnāt paraṃ grāme na viśati viśec ced rājñā vadhyo 'nyathā bhrūṇahatyām avāpnoty antarālavratyāś ca cūcukād viprāyāṃ takṣako 'spṛśyo jhallarīhasto dārukāraḥ suvarṇakāro 'yaskāraḥ kāṃsyakāro vā kṣatriyāyāṃ matsyabandhur matsyabandhī vaiśyāyāṃ sāmudraḥ samudrapaṇyajīvī matsyaghātī ca syāt //
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 1, 2.0 rūpaṃ śuklādi raso madhurādiḥ gandhaḥ surabhirasurabhiśca sparśo'syā anuṣṇāśītatve sati pākajaḥ kāryaṃ bāhyam ādhyātmikaṃ ca //
VaiSūVṛ zu VaiśSū, 2, 1, 1, 2.0 rūpaṃ śuklādi raso madhurādiḥ gandhaḥ surabhirasurabhiśca sparśo'syā anuṣṇāśītatve sati pākajaḥ kāryaṃ bāhyam ādhyātmikaṃ ca //
VaiSūVṛ zu VaiśSū, 2, 1, 4, 4.0 bhaumādidehā bhūmyādilokeṣu //
VaiSūVṛ zu VaiśSū, 2, 1, 4, 4.0 bhaumādidehā bhūmyādilokeṣu //
VaiSūVṛ zu VaiśSū, 2, 1, 8, 5.0 viṣāṇyādibhiḥ śabdaistadvatpratipādakair api arthavyāpārād dharmā eva vyapadiśyante //
VaiSūVṛ zu VaiśSū, 2, 1, 8, 6.0 yathā apratyakṣāyāṃ govyaktau kathaṃcid gṛhyamāṇā viṣāṇādayo liṅgaṃ dṛṣṭamanumāpakās tathā //
VaiSūVṛ zu VaiśSū, 2, 1, 10, 1.0 yadi khalvayaṃ kṣityādisparśo 'bhaviṣyad gandharasarūpaiḥ sahopalabhemahi na caivam tasmāt pṛthivyādivyatiriktasya vāyor liṅgam //
VaiSūVṛ zu VaiśSū, 2, 1, 10, 1.0 yadi khalvayaṃ kṣityādisparśo 'bhaviṣyad gandharasarūpaiḥ sahopalabhemahi na caivam tasmāt pṛthivyādivyatiriktasya vāyor liṅgam //
VaiSūVṛ zu VaiśSū, 2, 1, 15, 1.0 yathā ayaṃ gauḥ iti goścakṣuṣā sannikarṣe sati pratyakṣeṇa viṣāṇādīni tadyogitayā dṛṣṭāni kadācilliṅgam naivaṃ tvacā vāyoḥ sannikarṣe sati ayaṃ vāyuriti pratyakṣeṇa tadguṇatayā sparśa upalabdho yenānupalabhyamānaṃ kadācid vāyumanumāpayet //
VaiSūVṛ zu VaiśSū, 2, 1, 15, 2.0 kṣityādisparśavidharmatvādasya sparśasya nirāśrayasya cābhāvād vāyurāśraya iti cet //
VaiSūVṛ zu VaiśSū, 2, 1, 16, 1.0 ākāśādīnāmapi parokṣatvāt tatpratiṣedhena vāyorevāyaṃ sparśa ityayaṃ viśeṣa etasmāt sāmānyatodṛṣṭānnāvagamyate //
VaiSūVṛ zu VaiśSū, 2, 1, 18.1, 1.0 asmadādīnāṃ sakāśād yo bhagavān vijñānādibhir viśiṣṭo maheśvarastadīyaṃ saṃjñāpraṇayanaṃ navānāmeva dravyāṇāṃ bhāve liṅgam daśamasya saṃjñānabhidhānāt //
VaiSūVṛ zu VaiśSū, 2, 1, 18.1, 1.0 asmadādīnāṃ sakāśād yo bhagavān vijñānādibhir viśiṣṭo maheśvarastadīyaṃ saṃjñāpraṇayanaṃ navānāmeva dravyāṇāṃ bhāve liṅgam daśamasya saṃjñānabhidhānāt //
VaiSūVṛ zu VaiśSū, 2, 1, 19, 1.0 pratyakṣeṇa hi padārthamālocayantaḥ saṃjñāḥ praṇayanti dṛṣṭaṃ ca dārakasya nāmakaraṇe praṇītāścemāḥ khalu saṃjñāḥ tasmānmanyāmahe asti bhagavānasmadviśiṣṭo yo'smadādi parokṣāṇāmapi bhāvānāṃ pratyakṣadarśī yenedaṃ saṃjñādi praṇītamiti //
VaiSūVṛ zu VaiśSū, 2, 1, 19, 1.0 pratyakṣeṇa hi padārthamālocayantaḥ saṃjñāḥ praṇayanti dṛṣṭaṃ ca dārakasya nāmakaraṇe praṇītāścemāḥ khalu saṃjñāḥ tasmānmanyāmahe asti bhagavānasmadviśiṣṭo yo'smadādi parokṣāṇāmapi bhāvānāṃ pratyakṣadarśī yenedaṃ saṃjñādi praṇītamiti //
VaiSūVṛ zu VaiśSū, 2, 1, 20.1, 1.0 yadetanniṣkramaṇaṃ praveśanaṃ ca puruṣasya dvārādinā bhavati na bhittyādau tadākāśakṛtam ato niṣkramaṇapraveśane ākāśasya liṅgamiti //
VaiSūVṛ zu VaiśSū, 2, 1, 20.1, 1.0 yadetanniṣkramaṇaṃ praveśanaṃ ca puruṣasya dvārādinā bhavati na bhittyādau tadākāśakṛtam ato niṣkramaṇapraveśane ākāśasya liṅgamiti //
VaiSūVṛ zu VaiśSū, 2, 1, 21.1, 1.0 niṣkramaṇādi karma puruṣe vartamānam ekadravyaṃ karma ityuktatvānniṣkriyatvāccākāśasya ākāśāvṛtti kathaṃ tad gamayed asaṃbandhāt //
VaiSūVṛ zu VaiśSū, 2, 1, 22.1, 1.0 gurutvaṃ karmaṇo'samavāyikāraṇamuktam tad anumīyatām na tvākāśasyāsamavāyikāraṇatvaṃ yujyate nityatvadravyatvānāśritatvair ākāśasya gurutvādinā asamavāyikāraṇena vaidharmyāt //
VaiSūVṛ zu VaiśSū, 2, 1, 22.1, 2.0 yaduktaṃ niṣkramaṇaṃ cākāśakṛtatvād dvārādinā iti etanna //
VaiSūVṛ zu VaiśSū, 2, 1, 23.1, 1.0 bhittyādinā sparśavaddravyeṇa śarīrādeḥ karmādhārasya saṃyogānniṣkramaṇaṃ nivartate na tvākāśābhāvāt tasya sarvagatatvāt tatrāpi bhāvaḥ tasmācchabdaliṅgam evākāśam //
VaiSūVṛ zu VaiśSū, 2, 1, 23.1, 1.0 bhittyādinā sparśavaddravyeṇa śarīrādeḥ karmādhārasya saṃyogānniṣkramaṇaṃ nivartate na tvākāśābhāvāt tasya sarvagatatvāt tatrāpi bhāvaḥ tasmācchabdaliṅgam evākāśam //
VaiSūVṛ zu VaiśSū, 2, 1, 23.1, 2.0 bheryādīnāmeva nimittānāṃ śabdo guṇa iti cet na //
VaiSūVṛ zu VaiśSū, 2, 1, 24, 2.0 na ca bheryavayaveṣu rūpādaya iva kaścicchabdabhāgaḥ samaveta upalabhyate //
VaiSūVṛ zu VaiśSū, 2, 1, 24, 3.0 tasmādakāraṇaguṇapūrvatvānna bheryādeḥ sparśavato viśeṣaguṇaḥ śabdaḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 25.1, 2.0 ye khalvātmaguṇāste sukhādaya ivāntaḥśarīramupalabhyante //
VaiSūVṛ zu VaiśSū, 2, 2, 2, 3.0 nanv ayāvad dravyabhāvino rūpādayo vastrodakayoḥ puṣpagandhoṣṇasparśopalambhakāle svagandhaśītasparśānupalabdheḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 6, 1.0 etānyaparatvavyatikarādīni kālaliṅgāni //
VaiSūVṛ zu VaiśSū, 2, 2, 6, 2.0 tatra pareṇa divapradeśena saṃyukte yūni paratvajñāne jāte sthavire cāpareṇa dikpradeśena saṃyukte'paratvajñānotpattau kṛṣṇakeśādivalīpalitādiparyālocanayā yena nimittena yūni aparatvajñānaṃ sthavire ca paratvajñānaṃ jāyate sa kālaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 6, 2.0 tatra pareṇa divapradeśena saṃyukte yūni paratvajñāne jāte sthavire cāpareṇa dikpradeśena saṃyukte'paratvajñānotpattau kṛṣṇakeśādivalīpalitādiparyālocanayā yena nimittena yūni aparatvajñānaṃ sthavire ca paratvajñānaṃ jāyate sa kālaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 6, 4.0 tathaikaṃ kriyāphalamuddiśya odanākhyaṃ bhūyasīnāmadhiśrayaṇādikriyāṇāṃ prabandhapravṛttau tulye kartari ciramadya kṛtam kṣipram adya kṛtam iti yataḥ pratyayau bhavataḥ sa kāla iti //
VaiSūVṛ zu VaiśSū, 2, 2, 8, 2.0 kālasyaikatve kathamārambhakālādivyapadeśa ityatrāha //
VaiSūVṛ zu VaiśSū, 2, 2, 9, 1.0 kāryaṃ kriyā kriyāviśeṣeṇāviṣṭasya vastuna ārambhasthitivināśakriyā dṛṣṭvā ekasyāpi kālasya nānātvopacārād ārambhakālādivyapadeśaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 10, 1.0 yadi kriyāvyatiriktaḥ syānnityaḥ kāla evaṃ nityeṣvapyākāśādiṣu kālaliṅgāni pratibhāseran //
VaiSūVṛ zu VaiśSū, 2, 2, 15, 1.0 pūrveṇa devayajanaṃ dakṣiṇena pitṛyajanamityādinā kriyāviśeṣeṇa nānātvasya diśaḥ pūrvadakṣiṇāderupacāraḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 16, 1.0 savituraharādau yena kalpitadikpradeśena saṃyogo'bhūd bhavati bhaviṣyati vā tasmādādityasaṃyogāt prācī iti vyapadeśaḥ prāñcatyata ādityamiti //
VaiSūVṛ zu VaiśSū, 2, 2, 17, 1.0 asmādevādityasamprayogād dakṣiṇādivyapadeśaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 18.1, 1.0 anenaiva prakāreṇa pūrvadakṣiṇādīni digantarāṇi vyākhyātāni //
VaiSūVṛ zu VaiśSū, 2, 2, 18.1, 2.0 tatredānīmātmā karaṇairadhigantavyaḥ karaṇāni śabdādibhyo guṇebhyaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 18.1, 3.0 nanu guṇatvamasiddhaṃ śabdādīnāṃ siddhaṃ kṛtvocyate //
VaiSūVṛ zu VaiśSū, 2, 2, 19.1, 1.0 sthāṇupuruṣayor ūrdhvatāṃ sāmānyaṃ paśyan viśeṣahetūn pāṇyādikoṭarādīn apaśyan smarati ca viśeṣān ataḥ saṃśayaḥ kimayaṃ sthāṇuḥ syāt puruṣo na vā iti //
VaiSūVṛ zu VaiśSū, 2, 2, 19.1, 1.0 sthāṇupuruṣayor ūrdhvatāṃ sāmānyaṃ paśyan viśeṣahetūn pāṇyādikoṭarādīn apaśyan smarati ca viśeṣān ataḥ saṃśayaḥ kimayaṃ sthāṇuḥ syāt puruṣo na vā iti //
VaiSūVṛ zu VaiśSū, 2, 2, 22, 1.0 ādau kuntalī devadatto dṛṣṭaḥ madhye muṇḍaḥ tṛtīyasyāmavasthāyāṃ kuntalī //
VaiSūVṛ zu VaiśSū, 2, 2, 22, 2.0 caturthyāmālāpādibhiravagate ārūpamātreṇa ca saṃdhyādau kim ayaṃ kuntalī syād uta muṇḍo vā iti saṃśayaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 22, 2.0 caturthyāmālāpādibhiravagate ārūpamātreṇa ca saṃdhyādau kim ayaṃ kuntalī syād uta muṇḍo vā iti saṃśayaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 24.1, 2.0 sāmānyādīnām arthaśabdasyāsaṃketitvācchabdatvaṃ śabdo mā bhūdityarthagrahaṇam //
VaiSūVṛ zu VaiśSū, 2, 2, 25.1, 1.0 sādhāraṇarūpatvād dravyāditvena śabde saṃśayaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 26.1, 1.0 pṛthivītvaṃ sajātīyāt salilādeḥ pṛthivyā viśeṣo dṛṣṭaḥ asajātīyābhyāṃ ca guṇakarmabhyām //
VaiSūVṛ zu VaiśSū, 2, 2, 27, 1.0 ekasmin dravye ākāśe vartamānatvānna dravyamayaṃ śabdaḥ dravyaṃ hyadravyaṃ paramāṇvādi anekadravyaṃ vā ghaṭādi //
VaiSūVṛ zu VaiśSū, 2, 2, 27, 1.0 ekasmin dravye ākāśe vartamānatvānna dravyamayaṃ śabdaḥ dravyaṃ hyadravyaṃ paramāṇvādi anekadravyaṃ vā ghaṭādi //
VaiSūVṛ zu VaiśSū, 2, 2, 30, 1.0 yat sadapi nimittānna gṛhyate tasya liṅgaṃ sadbhāvagrāhakaṃ bhavati śabdasya tūccāraṇādūrdhvaṃ saṃyogyāder liṅgasyābhāvādasattaiva //
VaiSūVṛ zu VaiśSū, 2, 2, 32.1, 1.0 kāryaśca śabdaḥ saṃyogādibhya utpatteḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 34.1, 1.0 yasmād bheryādikāraṇebhyaḥ śabdasya vikāro'vagamyate mahati bheryādau mahān alpe'lpaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 34.1, 1.0 yasmād bheryādikāraṇebhyaḥ śabdasya vikāro'vagamyate mahati bheryādau mahān alpe'lpaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 35.1, 1.0 nityatvenābhivyaktau śabdo'nyena yajñe prayukto nānyena prayujyeta darbhādivad yātayāmatvādidoṣāt //
VaiSūVṛ zu VaiśSū, 2, 2, 35.1, 1.0 nityatvenābhivyaktau śabdo'nyena yajñe prayukto nānyena prayujyeta darbhādivad yātayāmatvādidoṣāt //
VaiSūVṛ zu VaiśSū, 2, 2, 42, 1.0 pradīpādāv advipravṛttatvaṃ dṛṣṭam dvir vidyunniḥsṛteti saṃkhyābhāvaḥ sampratipattirjvālādau //
VaiSūVṛ zu VaiśSū, 2, 2, 42, 1.0 pradīpādāv advipravṛttatvaṃ dṛṣṭam dvir vidyunniḥsṛteti saṃkhyābhāvaḥ sampratipattirjvālādau //
VaiSūVṛ zu VaiśSū, 3, 1, 1, 1.0 śabdādayo yasmād guṇādisvabhāvāḥ prasiddhāḥ tebhyaścendriyāṇi //
VaiSūVṛ zu VaiśSū, 3, 1, 1, 1.0 śabdādayo yasmād guṇādisvabhāvāḥ prasiddhāḥ tebhyaścendriyāṇi //
VaiSūVṛ zu VaiśSū, 3, 1, 2, 1.0 grāhyāṇāmarthānāṃ śabdādīnāṃ yeyaṃ prasiddhiḥ tayā ca śrotrādīnāṃ karaṇānām anayā indriyārthaprasiddhyā ebhyo grāhyagrahaṇebhya indriyārthebhyaḥ paro grahītā ātmā anumīyate //
VaiSūVṛ zu VaiśSū, 3, 1, 2, 1.0 grāhyāṇāmarthānāṃ śabdādīnāṃ yeyaṃ prasiddhiḥ tayā ca śrotrādīnāṃ karaṇānām anayā indriyārthaprasiddhyā ebhyo grāhyagrahaṇebhya indriyārthebhyaḥ paro grahītā ātmā anumīyate //
VaiSūVṛ zu VaiśSū, 3, 1, 5, 1.0 anyasya bhūtakāryasya ghaṭāderajñatvād bhūtānyapyajñāni //
VaiSūVṛ zu VaiśSū, 3, 1, 8.3, 7.0 saṃyogyādīnyeva kathaṃ liṅgamityāha //
VaiSūVṛ zu VaiśSū, 3, 1, 9, 1.0 prasiddho yaḥ saṃyogyādir nāsaṃbaddho yena saha jñātaḥ sa tasyārthāntarasyāpi liṅgaṃ sambaddhatvāt nāsaṃbaddham //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 1.0 prāṇāpānanimeṣonmeṣā manogatiśca prayatnakāryatvādātmano liṅgam jīvanamadṛṣṭakāryatvāt indriyāntaravikārāḥ smṛtiprabhavatvāt sukhādayo guṇatvāt //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 4.0 manasā saṃyoga ātmano 'dṛṣṭāpekṣo jīvanam śarīravṛddhyādi tatkāryam api jīvanam śarīraṃ prayatnavatādhiṣṭhitaṃ vṛddhikṣatabhagnasaṃrohaṇanimittatvāt jīrṇagṛhavat //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 10.0 sukhādayaśca guṇisāpekṣāḥ guṇatvāt rūpavat //
VaiSūVṛ zu VaiśSū, 3, 2, 6, 1.0 yathā cākṣuṣārthasannikarṣe sati yajñadatto 'yam iti pratyakṣaṃ bhavati na tathā prāṇādisukhādisambaddho 'yamātmeti jñānaṃ jāyate //
VaiSūVṛ zu VaiśSū, 3, 2, 6, 1.0 yathā cākṣuṣārthasannikarṣe sati yajñadatto 'yam iti pratyakṣaṃ bhavati na tathā prāṇādisukhādisambaddho 'yamātmeti jñānaṃ jāyate //
VaiSūVṛ zu VaiśSū, 3, 2, 6, 2.0 atha kathamadṛṣṭasambandhaṃ prāṇādi ātmano liṅgam tadāha na prāṇādi dṛṣṭaṃ liṅgam //
VaiSūVṛ zu VaiśSū, 3, 2, 6, 2.0 atha kathamadṛṣṭasambandhaṃ prāṇādi ātmano liṅgam tadāha na prāṇādi dṛṣṭaṃ liṅgam //
VaiSūVṛ zu VaiśSū, 3, 2, 7, 1.0 prāṇādīnāṃ nirnimittānāṃ sukhādīnāṃ cānāśritānāmanutpattiḥ ata eṣāṃ kenāpi nimittenāśrayeṇa bhāvyam ityato'pi sāmānyatodṛṣṭād ākāśādīnām anirāsād aviśeṣaḥ teṣāmapi hetutvasambhavāt //
VaiSūVṛ zu VaiśSū, 3, 2, 7, 1.0 prāṇādīnāṃ nirnimittānāṃ sukhādīnāṃ cānāśritānāmanutpattiḥ ata eṣāṃ kenāpi nimittenāśrayeṇa bhāvyam ityato'pi sāmānyatodṛṣṭād ākāśādīnām anirāsād aviśeṣaḥ teṣāmapi hetutvasambhavāt //
VaiSūVṛ zu VaiśSū, 3, 2, 7, 1.0 prāṇādīnāṃ nirnimittānāṃ sukhādīnāṃ cānāśritānāmanutpattiḥ ata eṣāṃ kenāpi nimittenāśrayeṇa bhāvyam ityato'pi sāmānyatodṛṣṭād ākāśādīnām anirāsād aviśeṣaḥ teṣāmapi hetutvasambhavāt //
VaiSūVṛ zu VaiśSū, 3, 2, 9, 1.0 ahamiti śabdena kṣityādibhinnātmadravyaviṣayeṇa aikādhikaraṇyāt ahaṃ prāṇādimān ahaṃ sukhavān iti //
VaiSūVṛ zu VaiśSū, 3, 2, 9, 2.0 tasmāt prāṇādiliṅgatvānnāgamikam //
VaiSūVṛ zu VaiśSū, 3, 2, 10, 2.0 tasmānna prāṇādisukhādīnyātmanirṇayahetuḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 10, 2.0 tasmānna prāṇādisukhādīnyātmanirṇayahetuḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 14, 1.0 yajñadattaviṣṇumitrayoḥ sambandhinaḥ śarīraviśeṣād yathā dṛṣṭānna tadīye sukhādāvasmadādīnāṃ jāyate jñānaṃ tathaiva na tadīyāhaṅkāro 'smābhiḥ saṃvedyate yato'haṃśabdaḥ prayujyeta //
VaiSūVṛ zu VaiśSū, 3, 2, 14, 1.0 yajñadattaviṣṇumitrayoḥ sambandhinaḥ śarīraviśeṣād yathā dṛṣṭānna tadīye sukhādāvasmadādīnāṃ jāyate jñānaṃ tathaiva na tadīyāhaṅkāro 'smābhiḥ saṃvedyate yato'haṃśabdaḥ prayujyeta //
VaiSūVṛ zu VaiśSū, 3, 2, 14, 5.0 evamahaṃśabdena ekādhikaraṇatvāt sukhādaya ātmaviṣayāḥ prāṇādayaśca tannimittāḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 14, 5.0 evamahaṃśabdena ekādhikaraṇatvāt sukhādaya ātmaviṣayāḥ prāṇādayaśca tannimittāḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 16.1, 1.0 anyasya sukhādiyoge'nyasya tadabhāvādanayā vyavasthayā nānā ātmānaḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 1, 1.0 adravyavattvādityanena yat sat kāraṇarahitaṃ tan nityamuktaṃ paramāṇvādi //
VaiSūVṛ zu VaiśSū, 4, 1, 2, 1.0 tasya paramāṇvāder indriyair agṛhyamāṇasyāpi śarīramahābhūtādi kāryaṃ liṅgam //
VaiSūVṛ zu VaiśSū, 4, 1, 2, 1.0 tasya paramāṇvāder indriyair agṛhyamāṇasyāpi śarīramahābhūtādi kāryaṃ liṅgam //
VaiSūVṛ zu VaiśSū, 4, 1, 3, 1.0 yasmāt kāraṇebhyastantvādibhyaḥ paṭādi kāryamutpadyate'taḥ kāryasya kāraṇapūrvakatvāt kāraṇasya kāryaṃ liṅgam //
VaiSūVṛ zu VaiśSū, 4, 1, 3, 1.0 yasmāt kāraṇebhyastantvādibhyaḥ paṭādi kāryamutpadyate'taḥ kāryasya kāraṇapūrvakatvāt kāraṇasya kāryaṃ liṅgam //
VaiSūVṛ zu VaiśSū, 4, 1, 6, 1.0 mahattvaparimāṇasamavāyini dravye samavāyikāraṇadravyabahutvād rūpācca śuklāderjñānaṃ bhavati kuta etat yataḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 9, 1.0 mahatā anekadravyasamavāyidravyeṇa ghaṭādinā rūpaguṇasya samavāyād rūpaviśeṣācca rūpatvākhyāt sāmānyaviśeṣād upalabdhiḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 10, 1.0 etena anantaroktena nyāyena anekadravyeṇa dravyeṇa samavāyād rasatvādisāmānyaviśeṣebhyaśca rasādīnāmupalabdhiḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 10, 1.0 etena anantaroktena nyāyena anekadravyeṇa dravyeṇa samavāyād rasatvādisāmānyaviśeṣebhyaśca rasādīnāmupalabdhiḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 14.1, 1.0 yathaiva mahatyanekadravyeṇa samavāyād rūpādīnāṃ samavetānāmupalabdhirevaṃ mahati samaveteṣu guṇeṣu samavetayor guṇatvabhāvayos tais tair guṇai rūpādibhiḥ samavāyād yathāsvaṃ cakṣurādīndriyair upalabdhiḥ na tu sāmānyaviśeṣās teṣūpalambhakās tadabhāvāt //
VaiSūVṛ zu VaiśSū, 4, 1, 14.1, 1.0 yathaiva mahatyanekadravyeṇa samavāyād rūpādīnāṃ samavetānāmupalabdhirevaṃ mahati samaveteṣu guṇeṣu samavetayor guṇatvabhāvayos tais tair guṇai rūpādibhiḥ samavāyād yathāsvaṃ cakṣurādīndriyair upalabdhiḥ na tu sāmānyaviśeṣās teṣūpalambhakās tadabhāvāt //
VaiSūVṛ zu VaiśSū, 4, 1, 14.1, 1.0 yathaiva mahatyanekadravyeṇa samavāyād rūpādīnāṃ samavetānāmupalabdhirevaṃ mahati samaveteṣu guṇeṣu samavetayor guṇatvabhāvayos tais tair guṇai rūpādibhiḥ samavāyād yathāsvaṃ cakṣurādīndriyair upalabdhiḥ na tu sāmānyaviśeṣās teṣūpalambhakās tadabhāvāt //
VaiSūVṛ zu VaiśSū, 4, 1, 14.1, 2.0 evaṃ tattvādīnāṃ svairindriyaiḥ dravye tu bhāvasya samavāyāt //
VaiSūVṛ zu VaiśSū, 4, 2, 1, 1.0 kṣityādipañcakena śarīrārambhe trayāṇāṃ pratyakṣatvād vāyorapratyakṣatvād yathā tadvatā saṃyogo'pyapratyakṣa evaṃ śarīramapratyakṣaṃ syāt pratyakṣāpratyakṣair ārabdhatvāt //
VaiSūVṛ zu VaiśSū, 4, 2, 2, 1.0 kṣitisalilānalair ārambhe vilakṣaṇebhyo rūpādibhyaḥ kārye vilakṣaṇāni rūpāṇi guṇāntarāṇi jāyeran //
VaiSūVṛ zu VaiśSū, 4, 2, 2, 3.0 api tu pārthivāneva rūpādīnupalabhāmahe //
VaiSūVṛ zu VaiśSū, 4, 2, 3, 2.0 pārthivaśarīre jalādīni saṃyogīni na samavāyīni //
VaiSūVṛ zu VaiśSū, 4, 2, 3, 3.0 jalādibhir ayonijameva śarīramārabhyate varuṇalokādau //
VaiSūVṛ zu VaiśSū, 4, 2, 3, 3.0 jalādibhir ayonijameva śarīramārabhyate varuṇalokādau //
VaiSūVṛ zu VaiśSū, 4, 2, 4, 1.0 anekadeśāḥ paramāṇavaḥ tairevārabhyate jalādiśarīram na śukraśoṇitābhyām //
VaiSūVṛ zu VaiśSū, 4, 2, 5, 1.0 dharmaviśeṣāpekṣāḥ paramāṇava eva śarīramārabhante na śukrādi //
VaiSūVṛ zu VaiśSū, 4, 2, 5, 2.0 kathaṃ hi puṇyavatāṃ śukrādimayaṃ śarīraṃ syāt //
VaiSūVṛ zu VaiśSū, 4, 2, 6, 1.0 śalabhādiśarīrākhyāt kāryaviśeṣān manyāmahe santyayonijāni //
VaiSūVṛ zu VaiśSū, 4, 2, 9, 2.0 evaṃ jalādiśarīramayonijameva //
VaiSūVṛ zu VaiśSū, 5, 1, 8, 1.0 nudyate 'neneti nodanaṃ vegaprayatnāpekṣaḥ saṃyogaviśeṣaḥ prerakaprayatnābhāve nodanābhāvān nordhvaṃ tiryag vā kevalād gurutvān musalādergamanakarma bhavati //
VaiSūVṛ zu VaiśSū, 5, 1, 9, 1.0 atra idaṃ kṣipāmi iti icchāviśeṣajaḥ prayatna utpanno hastāderdravyasya dravyāntareṇa saṃyogaṃ nodanākhyaṃ janayati //
VaiSūVṛ zu VaiśSū, 5, 1, 11.1, 1.0 yad garbhasya spandanādikarma tadātmaśarīraikadeśasaṃyogāj jīvanapūrvakaprayatnāpekṣād bhavatīti sapratyayam mātuḥ kāryāvaskaropasarpaṇakarma garbhasyāpratyayamātmasaṃyogādadṛṣṭāpekṣād bhavatīti //
VaiSūVṛ zu VaiśSū, 5, 1, 12.1, 1.0 vyāsakte manasi yad dagdhasya hastāder vikṣepaṇaṃ tadapi jīvanapūrvakaprayatnāpekṣād ātmahastasaṃyogād bhavatīti nāpratyayam //
VaiSūVṛ zu VaiśSū, 5, 1, 14.1, 1.0 vegāpekṣād vāyutṛṇasaṃyogāt tṛṇādīnāṃ karma teṣāṃ prayatnābhāvāt //
VaiSūVṛ zu VaiśSū, 5, 2, 1, 1.0 samastān vyastāṃśca gurutvadravatvavegaprayatnān apekṣamāṇo yaḥ saṃyogaviśeṣo nodanāt preraṇād avibhāgahetoḥ karmaṇaḥ kāraṇaṃ tannodanam tathāhi pādādibhir nudyamānāyāṃ paṅkākhyāyāṃ pṛthivyāṃ karma jāyate //
VaiSūVṛ zu VaiśSū, 5, 2, 1, 2.0 vegāpekṣo'bhighātād abhihanyamānasya vibhāgahetoḥ karmaṇaḥ kāraṇaṃ saṃyogo'bhighātaḥ tathāhi rathādibhirabhighātāt pṛthivyekadeśeṣu dṛśyate karma //
VaiSūVṛ zu VaiśSū, 5, 2, 2, 1.0 yat khalu viruddhakriyavāyusaṃyogāt sarvasyāṃ pṛthivyāṃ kampādi karma prajānāṃ śubhāśubhasūcanāyotpadyate tat sarveṣāmeva śubhāśubhasūcanād viśeṣeṇādṛṣṭakāritam //
VaiSūVṛ zu VaiśSū, 5, 2, 7, 1.0 nodanāccitradaṇḍādibhirārohaṇam pīḍanād vastrādibhiḥ pīḍyamānanudyamānābhyāṃ ca saṃyukte //
VaiSūVṛ zu VaiśSū, 5, 2, 7, 1.0 nodanāccitradaṇḍādibhirārohaṇam pīḍanād vastrādibhiḥ pīḍyamānanudyamānābhyāṃ ca saṃyukte //
VaiSūVṛ zu VaiśSū, 5, 2, 14, 1.0 agneravasthāne tiryag vā gamane pacyamānasyābhasmībhāvaḥ syād apāṃ vā tathā vāyor atiryaggamane pūyamānadravyāṇāṃ pavanābhāvo 'gneścāprabodhaḥ vinaṣṭaśarīrāṇāmātmanāṃ sargādau pṛthivyādiparamāṇuṣvādyaṃ parasparopasarpaṇakarma na syāt tathā labdhabhūmīnāṃ yogināṃ kalpānte 'bhisaṃdhāya prayatnena manaḥ śarīrād vyatiricyāvatiṣṭhamānānāṃ sargādau navaśarīrasaṃbandhāya manasa ādyaṃ karma na bhavet adṛṣṭādṛte //
VaiSūVṛ zu VaiśSū, 5, 2, 14, 1.0 agneravasthāne tiryag vā gamane pacyamānasyābhasmībhāvaḥ syād apāṃ vā tathā vāyor atiryaggamane pūyamānadravyāṇāṃ pavanābhāvo 'gneścāprabodhaḥ vinaṣṭaśarīrāṇāmātmanāṃ sargādau pṛthivyādiparamāṇuṣvādyaṃ parasparopasarpaṇakarma na syāt tathā labdhabhūmīnāṃ yogināṃ kalpānte 'bhisaṃdhāya prayatnena manaḥ śarīrād vyatiricyāvatiṣṭhamānānāṃ sargādau navaśarīrasaṃbandhāya manasa ādyaṃ karma na bhavet adṛṣṭādṛte //
VaiSūVṛ zu VaiśSū, 5, 2, 14, 1.0 agneravasthāne tiryag vā gamane pacyamānasyābhasmībhāvaḥ syād apāṃ vā tathā vāyor atiryaggamane pūyamānadravyāṇāṃ pavanābhāvo 'gneścāprabodhaḥ vinaṣṭaśarīrāṇāmātmanāṃ sargādau pṛthivyādiparamāṇuṣvādyaṃ parasparopasarpaṇakarma na syāt tathā labdhabhūmīnāṃ yogināṃ kalpānte 'bhisaṃdhāya prayatnena manaḥ śarīrād vyatiricyāvatiṣṭhamānānāṃ sargādau navaśarīrasaṃbandhāya manasa ādyaṃ karma na bhavet adṛṣṭādṛte //
VaiSūVṛ zu VaiśSū, 5, 2, 19.1, 1.0 maraṇakāle pūrvaśarīrānmanaso niḥsaraṇamapasarpaṇam śarīrāntareṇābhisambandho manasa upasarpaṇam śukraśoṇitāt prabhṛti garbhasthasya mātrā upayuktenānnapānena nāḍyanupraviṣṭena sambandho 'śitapītasaṃyogaḥ kalalārbudamāṃsapeśīghanaśarīrādibhir ekasminneva saṃsāre ye sambandhāste kāryāntarasaṃyogāḥ tānyapasarpaṇādīnyadṛṣṭenaiva kriyante na prayatnena //
VaiSūVṛ zu VaiśSū, 5, 2, 19.1, 1.0 maraṇakāle pūrvaśarīrānmanaso niḥsaraṇamapasarpaṇam śarīrāntareṇābhisambandho manasa upasarpaṇam śukraśoṇitāt prabhṛti garbhasthasya mātrā upayuktenānnapānena nāḍyanupraviṣṭena sambandho 'śitapītasaṃyogaḥ kalalārbudamāṃsapeśīghanaśarīrādibhir ekasminneva saṃsāre ye sambandhāste kāryāntarasaṃyogāḥ tānyapasarpaṇādīnyadṛṣṭenaiva kriyante na prayatnena //
VaiSūVṛ zu VaiśSū, 5, 2, 20.1, 1.0 evaṃrūpasyānādyapasarpaṇādinimittasyādṛṣṭasyābhāve jīvanākhyasyātmamanaḥsaṃyogasyābhāvo 'nyasya ca śarīrasyāprādurbhāvo yaḥ sa mokṣaḥ //
VaiSūVṛ zu VaiśSū, 5, 2, 22.1, 1.0 tejasaḥ savitṛprakāśāderbahiḥ sadbhāvāt parvataguhādau ca dravyāntareṇāvṛte 'bhāvānmanyāmahe tejaso'bhāvamātraṃ tama iti //
VaiSūVṛ zu VaiśSū, 5, 2, 22.1, 1.0 tejasaḥ savitṛprakāśāderbahiḥ sadbhāvāt parvataguhādau ca dravyāntareṇāvṛte 'bhāvānmanyāmahe tejaso'bhāvamātraṃ tama iti //
VaiSūVṛ zu VaiśSū, 5, 2, 22.1, 2.0 bāhyaṃ pradīpādinivartyam avidyātmakaṃ tu jñānajyotiṣā ityuktau yogamokṣau //
VaiSūVṛ zu VaiśSū, 5, 2, 23, 1.0 ākāśakāladiśo'mūrtāḥ kriyāvataḥ pṛthivyāderamūrtatayā vaidharmyānniṣkriyāḥ //
VaiSūVṛ zu VaiśSū, 5, 2, 24.1, 1.0 etenāmūrtatvena guṇāḥ karmāṇi ca niṣkriyāṇi draṣṭavyāni caśabdāt sāmānyādayaḥ //
VaiSūVṛ zu VaiśSū, 5, 2, 25.1, 1.0 niṣkriyāṇām abhighātādīnāṃ karma samavetaṃ na bhavati svāśraye karmajananāt //
VaiSūVṛ zu VaiśSū, 6, 1, 3, 2.0 pratyakṣeṇa cārthamālocya saṃjñāpraṇayanaṃ dṛṣṭaṃ putrādiṣu //
VaiSūVṛ zu VaiśSū, 6, 1, 3, 3.0 santi caitā brāhmaṇādisaṃjñās tā yena pratyakṣamarthamālocya praṇītā iti sūtrārthaṃ varṇayanti //
VaiSūVṛ zu VaiśSū, 6, 1, 4, 1.0 yata eva parameśvarasya kṛtirvedādau vākyapadaracanāto 'yaṃ smārto 'pi dānādividhis tadīyam āmnāyam anantaśākhābhinnam ālocya saṃkṣepamanumanyamānānāṃ bhṛguprabhṛtīnāṃ buddhipūrvaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 4, 1.0 yata eva parameśvarasya kṛtirvedādau vākyapadaracanāto 'yaṃ smārto 'pi dānādividhis tadīyam āmnāyam anantaśākhābhinnam ālocya saṃkṣepamanumanyamānānāṃ bhṛguprabhṛtīnāṃ buddhipūrvaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 4, 2.0 evaṃ dānādividhayo dharmahetavaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 8, 1.0 aduṣṭaṃ brāhmaṇaṃ bhojayitvā tadīyād āśīrvādādisamabhivyāhārāt puruṣābhyudayaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 9, 1.0 satyapyāśīrvādādivacane duṣṭaṃ brāhmaṇaṃ bhojayitvābhyudayo na prāpyate //
VaiSūVṛ zu VaiśSū, 6, 1, 11.1, 1.0 kṛtamahāpātakasya saṃbhāṣaṇamātrādeva doṣeṇa yujyate kimuta bhojanādinā iha samabhivyāhāraḥ sambhāṣaṇam pūrvatrāśīrvādaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 12.1, 1.0 tat samabhivyāhāradūṣaṇaṃ hiṃsādirahite brāhmaṇe na vidyate //
VaiSūVṛ zu VaiśSū, 6, 1, 13.1, 1.0 na hiṃsādimātrarahite api tu deśakālavijñānācārair viśiṣṭe brāhmaṇe 'bhyudayārthinaḥ pravṛttiḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 14.1, 1.0 aduṣṭo brāhmaṇo deśādiyukto viśiṣṭa ucyate //
VaiSūVṛ zu VaiśSū, 6, 1, 14.1, 4.0 tau tyaktvānyo duṣṭo vā kṣatriyādir vā prāṇimātraṃ vā hīna ucyate //
VaiSūVṛ zu VaiśSū, 6, 1, 14.1, 5.0 tatrābhyudayepsor mantrapūrvake suvarṇādidāne vaiśākhyādinimitte samahīnayorapravṛttiḥ api tu viśiṣṭe //
VaiSūVṛ zu VaiśSū, 6, 1, 14.1, 5.0 tatrābhyudayepsor mantrapūrvake suvarṇādidāne vaiśākhyādinimitte samahīnayorapravṛttiḥ api tu viśiṣṭe //
VaiSūVṛ zu VaiśSū, 6, 1, 15.1, 2.2 hīnād ādeyam ādau tu tadabhāve samādapi /
VaiSūVṛ zu VaiśSū, 6, 1, 18.1, 2.0 ihātmāpekṣayā hīnādivyavahāraḥ pratigrahe pratigrahītṝṇām anyonyāpekṣayā //
VaiSūVṛ zu VaiśSū, 6, 2, 1, 1.0 śrutismṛtiparidṛṣṭānāṃ snānādīnāṃ dṛṣṭasya malāpakarṣāder anabhisaṃdhāne prayogo'bhyudayāya bhavati //
VaiSūVṛ zu VaiśSū, 6, 2, 1, 1.0 śrutismṛtiparidṛṣṭānāṃ snānādīnāṃ dṛṣṭasya malāpakarṣāder anabhisaṃdhāne prayogo'bhyudayāya bhavati //
VaiSūVṛ zu VaiśSū, 6, 2, 2, 3.0 brahmaśabdena ātmā brahmaṇi caraṇamātmamanasor yaḥ saṃyogaḥ stryādiparihārarūpo brahmacaryam //
VaiSūVṛ zu VaiśSū, 6, 2, 2, 4.0 vijñānādyarthino guruparicaryāparasya tadgṛheṣu vasanaṃ gurukulavāsaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 2, 6.0 yajñāḥ pākayajñādayaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 2, 7.0 dānaṃ suvarṇādidānam abhayadānaṃ ca //
VaiSūVṛ zu VaiśSū, 6, 2, 2, 8.0 prokṣaṇaṃ sandhyopāsanādi //
VaiSūVṛ zu VaiśSū, 6, 2, 2, 9.0 diṅniyamādayo'nye viśeṣāḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 4, 1.0 bhāvasya abhisaṃdher dambhādidoṣa upadhetyarthaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 5, 1.1 abhisaṃdher dambhādirahitatvam anupadhetyarthaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 6, 1.0 smṛtau yasya rūpādayo na niṣiddhāstacchuci mantrapūrvakaṃ prokṣitaṃ kevalābhir adbhir abhyukṣitaṃ ca //
VaiSūVṛ zu VaiśSū, 6, 2, 8, 1.0 madyādi ca yat sākṣānniṣidhyate tadapyaśuci //
VaiSūVṛ zu VaiśSū, 6, 2, 10, 2.0 yadi prayatnaḥ pradhānam vināpi yogādinābhyudayaḥ syāt //
VaiSūVṛ zu VaiśSū, 6, 2, 11, 1.0 asati yogādyanuṣṭhāne na prayatnamātrasya bhāvādabhyudayaḥ kriyopadeśavaiyarthyāt //
VaiSūVṛ zu VaiśSū, 6, 2, 12.1, 1.0 stryādiviṣayajanitāt sukhādeva rāgo vardhate //
VaiSūVṛ zu VaiśSū, 6, 2, 16.1, 1.0 yathā tiraścāṃ tṛṇādibhojane evaṃ jātiviśeṣādapi rāgaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 16.1, 2.0 sukhādibhyo rāgo duḥkhādibhyo dveṣaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 16.1, 2.0 sukhādibhyo rāgo duḥkhādibhyo dveṣaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 17.1, 1.0 icchāpūrvikā dharme pravṛttiḥ anyena dhanamadādabhibhūtasya vā dveṣapūrvikāpi grāmakāmeṣṭyādau //
VaiSūVṛ zu VaiśSū, 6, 2, 17.1, 2.0 adharme'pīcchāpūrvikā paradārādiṣu dveṣapūrvikā //
VaiSūVṛ zu VaiśSū, 6, 2, 18.1, 2.0 punarapyābhyāṃ dharmādharmābhyāṃ śarīrādisaṃyogo vibhāgaścetyevam anādir ayaṃ ghaṭīyantravadāvartate jantuḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 1, 1.0 rūpādisūtreṇoddiṣṭā ityarthaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 4, 1.0 ghaṭādeḥ pārthivasya dravyasya vināśāt tadgatānāmapi rūpādīnāṃ vināśa āśrayavināśāt //
VaiSūVṛ zu VaiśSū, 7, 1, 4, 1.0 ghaṭādeḥ pārthivasya dravyasya vināśāt tadgatānāmapi rūpādīnāṃ vināśa āśrayavināśāt //
VaiSūVṛ zu VaiśSū, 7, 1, 5, 1.0 agnisaṃyogācca pārthiveṣu paramāṇuṣu rūpādīnāṃ vināśaḥ kārye samavetānāṃ tvāśrayaparamāṇuṣvagnisaṃyogād eva kutaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 6, 1.0 yasmācchyāmādiguṇebhyo vyatiriktaṃ guṇāntaramutpadyate tataḥ pūrve paramāṇuguṇā vinaṣṭāḥ guṇavati guṇānārambhāt //
VaiSūVṛ zu VaiśSū, 7, 1, 7, 1.0 etena guṇāntaraprādurbhāvena nityeṣu paramāṇuṣu rūpādīnāmanityatvamuktaṃ pārthiveṣveva //
VaiSūVṛ zu VaiśSū, 7, 1, 8, 1.0 salilānalānilaparamāṇurūpādayo nityā āśrayanityatvād virodhiguṇāntarāprādurbhāvācca nāgnisaṃyogād vināśaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 9, 1.0 anityeṣu salilādiṣu anityā rūpādaya āśrayavināśe teṣāmapi vināśāt //
VaiSūVṛ zu VaiśSū, 7, 1, 9, 1.0 anityeṣu salilādiṣu anityā rūpādaya āśrayavināśe teṣāmapi vināśāt //
VaiSūVṛ zu VaiśSū, 7, 1, 10, 1.0 anityāyāṃ kāryarūpāyāṃ pṛthivyāṃ kāraṇaguṇapūrvā rūpādayo jāyante nityāyāṃ tu paramāṇusvabhāvāyāṃ pākajāḥ pākād agnisaṃyogājjātāḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 11.1, 1.0 kārye udakādyavayavini samavāyikāraṇarūpe rūpādaya ārabhyante pākajāstu jalādyaṇuṣu naiva santi virodhiguṇāntarābhāvāt //
VaiSūVṛ zu VaiśSū, 7, 1, 11.1, 1.0 kārye udakādyavayavini samavāyikāraṇarūpe rūpādaya ārabhyante pākajāstu jalādyaṇuṣu naiva santi virodhiguṇāntarābhāvāt //
VaiSūVṛ zu VaiśSū, 7, 1, 11.1, 1.0 kārye udakādyavayavini samavāyikāraṇarūpe rūpādaya ārabhyante pākajāstu jalādyaṇuṣu naiva santi virodhiguṇāntarābhāvāt //
VaiSūVṛ zu VaiśSū, 7, 1, 13.1, 1.0 agnisaṃyogānnivṛtteṣu śyāmādiṣu pākajā jāyante iti te'pi guṇarahite siddhāḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 18.1, 1.0 tasmin mahati vastuni kuvalādāv āmalakāpekṣayā aṇuvyavahāraḥ āmalake tu bilvāpekṣayā //
VaiSūVṛ zu VaiśSū, 7, 1, 21.1, 1.0 yathā guṇakarmāṇi nirguṇāni kāryasya rūpāder avayavaguṇair ekārthasamavāyābhāvād evaṃ kāraṇabahutvādibhir ekārthasamavāyābhāvād aṇutvamahattvayos tadabhāvaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 21.1, 1.0 yathā guṇakarmāṇi nirguṇāni kāryasya rūpāder avayavaguṇair ekārthasamavāyābhāvād evaṃ kāraṇabahutvādibhir ekārthasamavāyābhāvād aṇutvamahattvayos tadabhāvaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 22.1, 1.0 kāraṇabahutvādibhir ekārthasamavāyābhāvād aṇutvamahattve yathā aṇutvamahattvaśūnye evaṃ karmaguṇā aṇutvamahattvaśūnyāḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 23.1, 2.0 kāraṇamahattvādibhyaśca jāyate dīrghatvam viparītaṃ hrasvatvam tasmin viśeṣabhāvādityaupacārikatvaṃ tathaiva //
VaiSūVṛ zu VaiśSū, 7, 1, 24.1, 1.0 yathā kāraṇabahutvādyekārthasamavāyābhāvād aṇutvamahattvaśūnyā evaṃ dīrghatvahrasvatvaśūnyā ete karmaguṇāḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 32.1, 1.0 yena kāraṇena parāparavyatikarādinā kālo'numīyate tasya sarvatra bhāvāt tenaiva kāraṇena kālo vibhurvyākhyātaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 1.1, 1.0 eko'yam ityādipratyayo na rūpādinimittaḥ tatpratyayavilakṣaṇatvāt //
VaiSūVṛ zu VaiśSū, 7, 2, 1.1, 2.0 rūpādinimitto hi rūpavān ityādipratyayaḥ syāt //
VaiSūVṛ zu VaiśSū, 7, 2, 1.1, 5.0 dvitvāder ekatvebhyo 'nekaviṣayabuddhisahitebhyo niṣpattiḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 1.1, 6.0 tathaiva dvipṛthaktvādeḥ pṛthaktvebhyaḥ kiṃtu ekapṛthaktvādyaparasāmānyābhāvaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 1.1, 6.0 tathaiva dvipṛthaktvādeḥ pṛthaktvebhyaḥ kiṃtu ekapṛthaktvādyaparasāmānyābhāvaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 6, 2.0 bhāktamekatvaṃ guṇādiṣviti cet //
VaiSūVṛ zu VaiśSū, 7, 2, 7, 1.0 mukhyasyaikatvasyābhāvād guṇādiṣu bhāktaṃ yadekatvaṃ kalpyate tad bhavata ekatvasiddhau na paryāpnoti dravyeṣu mukhyam guṇeṣu bhāktam ityata eva bhedaprasaṅgāt //
VaiSūVṛ zu VaiśSū, 7, 2, 9, 1.0 etatpūrvasūtramanityaviṣayamapi nityeṣvākāśādiṣu yathāsambhavaṃ vyākhyātaṃ boddhavyam //
VaiSūVṛ zu VaiśSū, 7, 2, 29.1, 1.0 guṇādayaḥ samavāyino dravye //
VaiSūVṛ zu VaiśSū, 7, 2, 29.1, 2.0 ataḥ samavāyaṃ kathayati iheti yataḥ kāryakāraṇayoḥ pratyaya utpadyate iha tantuṣu paṭaḥ iha ghaṭe rūpādayaḥ iha ghaṭe karma iti sa samavāyaḥ //
VaiSūVṛ zu VaiśSū, 8, 1, 1, 1.0 ṣaṇṇāṃ padārthānāṃ madhyād dravyeṣveva jñānaṃ vyākhyātaṃ yathotpadyate sannikarṣāt na tu guṇādiṣu //
VaiSūVṛ zu VaiśSū, 8, 1, 2, 2.0 idānīṃ guṇādiṣu jñānamāha //
VaiSūVṛ zu VaiśSū, 8, 1, 3, 1.0 yata indriyasannikarṣeṇa jñānaniṣpattiruktā guṇādīnāṃ cendriyeṇa sannikarṣo nāstītyatastvidānīṃ jñānamucyate teṣām asaṃnikarṣe vijñānaṃ yataḥ //
VaiSūVṛ zu VaiśSū, 8, 1, 5, 1.0 sāmānye sattādau viśeṣeṣu cāntyeṣu taddarśināṃ dravyasannikarṣādeva jñānamutpadyate na sāmānyaviśeṣebhyaḥ teṣu tadabhāvāt /
VaiSūVṛ zu VaiśSū, 8, 1, 6, 1.0 dravyaguṇakarmasu dravyendriyasannikarṣāt sāmānyācca sādeḥ sāmānyaviśeṣācca dravyatvādeḥ sat iti dravyam ityādi ca jñānamutpadyata iti //
VaiSūVṛ zu VaiśSū, 8, 1, 6, 1.0 dravyaguṇakarmasu dravyendriyasannikarṣāt sāmānyācca sādeḥ sāmānyaviśeṣācca dravyatvādeḥ sat iti dravyam ityādi ca jñānamutpadyata iti //
VaiSūVṛ zu VaiśSū, 8, 1, 6, 2.0 iha sūtre sāmānyaṃ sattā viśeṣā dravyatvādayaḥ pūrvasūtre'nyathā //
VaiSūVṛ zu VaiśSū, 8, 1, 7, 2.0 dravyādīnāṃ ca viśeṣaṇatvāt pūrvamupalambhaḥ tena viśeṣaṇabuddheḥ kāraṇatvaṃ viśeṣyabuddheḥ kāryatvam //
VaiSūVṛ zu VaiśSū, 8, 1, 8, 2.0 dravyādau jñānasya pūrvotpattāvaniyamaḥ yathā //
VaiSūVṛ zu VaiśSū, 8, 1, 13.1, 1.0 dṛṣṭeṣu satsu yataḥ saṃnikṛṣṭādiṣu viprakṛṣṭādipratyayā bhavanti nādṛṣṭeṣu ataḥ sāpekṣā api santo na kāryakāraṇabhūtā viśeṣaṇaviśeṣyatvāyogāt //
VaiSūVṛ zu VaiśSū, 8, 1, 13.1, 1.0 dṛṣṭeṣu satsu yataḥ saṃnikṛṣṭādiṣu viprakṛṣṭādipratyayā bhavanti nādṛṣṭeṣu ataḥ sāpekṣā api santo na kāryakāraṇabhūtā viśeṣaṇaviśeṣyatvāyogāt //
VaiSūVṛ zu VaiśSū, 8, 1, 14.1, 1.0 vināpyarthatvena sāmānyena triṣveva dravyādiṣu tatra prasiddhyā arthaśabdaḥ paribhāṣyate //
VaiSūVṛ zu VaiśSū, 8, 1, 14.1, 2.0 kveva yathā sāmānyaviśeṣeṣu vinā sāmānyāntareṇa yathā sattādiṣu sāmānyeṣu sāmānyaṃ sāmānyam iti jñānaṃ tathā viśeṣeṣu viśeṣāntarābhāve'pi viśeṣo viśeṣaḥ iti taddarśināṃ vijñānamevaṃ dravyādiṣu vināpyarthatvena pāribhāṣiko 'rthaśabdaḥ //
VaiSūVṛ zu VaiśSū, 8, 1, 14.1, 2.0 kveva yathā sāmānyaviśeṣeṣu vinā sāmānyāntareṇa yathā sattādiṣu sāmānyeṣu sāmānyaṃ sāmānyam iti jñānaṃ tathā viśeṣeṣu viśeṣāntarābhāve'pi viśeṣo viśeṣaḥ iti taddarśināṃ vijñānamevaṃ dravyādiṣu vināpyarthatvena pāribhāṣiko 'rthaśabdaḥ //
VaiSūVṛ zu VaiśSū, 8, 1, 16.1, 2.0 bhūyastvaṃ ca ghrāṇe pṛthivyāḥ pādādinā gandhopalabdhyabhāvāt //
VaiSūVṛ zu VaiśSū, 9, 5, 1.0 sataśca vastuno yadanyadatyantābhāvarūpaṃ prāgupādhipradhvaṃsābhāvāviṣayaṃ śaśaviṣāṇādi tadapyasadeva //
VaiSūVṛ zu VaiśSū, 9, 6, 1.0 pradhvaṃsāsati asat iti jñānaṃ bhūtasya vastunaḥ pūrvavadidānīṃ darśanābhāvāt tasya ca bhūtasya vastunaḥ smaraṇād virodhinaśca kapālādergrahaṇād vināśaṃ parikalpyotpadyate anyathā tat kathamiva na dṛśyeta tathātvasyāviśeṣāt //
VaiSūVṛ zu VaiśSū, 9, 8, 1.0 yadā hi sthālyāṃ ghaṭa ityutpannavijñānasya kāraṇāntarataḥ samyakpratyaya utpadyate nāyaṃ ghaṭaḥ sthālīyam iti tadapi ghaṭapratyayasyābhāvāt tasya ca smaraṇād viruddhasya ca sthālyāderdarśanād boddhavyam //
VaiSūVṛ zu VaiśSū, 9, 8, 3.0 tathā sāmānyato darśanād rātrisnānāderdharmatve saṃbhāvite adharmaḥ ityutpadyata iti cetanācetanātīndriyabhedenodāharaṇatrayam //
VaiSūVṛ zu VaiśSū, 9, 9, 1.0 prākpradhvaṃsopādhyabhāvebhyo yadatyantābhāvarūpaṃ śaśaviṣāṇādi tad abhūtam nāsti iti paryāyaśabdābhyāmavyatiriktamucyate nāsya paryāyaśabdair arthāntaratā kathyate ato 'sya paryāyaśabdairevopadarśanaṃ lakṣaṇam nāsya deśakālādiniṣedhaḥ //
VaiSūVṛ zu VaiśSū, 9, 9, 1.0 prākpradhvaṃsopādhyabhāvebhyo yadatyantābhāvarūpaṃ śaśaviṣāṇādi tad abhūtam nāsti iti paryāyaśabdābhyāmavyatiriktamucyate nāsya paryāyaśabdair arthāntaratā kathyate ato 'sya paryāyaśabdairevopadarśanaṃ lakṣaṇam nāsya deśakālādiniṣedhaḥ //
VaiSūVṛ zu VaiśSū, 9, 10, 1.0 nāsti ghaṭo'smin deśe kāle veti deśādiniṣedho ghaṭādeḥ na svarūpato niṣedhaḥ kriyata iti //
VaiSūVṛ zu VaiśSū, 9, 10, 1.0 nāsti ghaṭo'smin deśe kāle veti deśādiniṣedho ghaṭādeḥ na svarūpato niṣedhaḥ kriyata iti //
VaiSūVṛ zu VaiśSū, 9, 14.1, 1.0 pratiṣiddhātmasaṃyogeṣu vyāpakadravyeṣvātmanāsaṃyukteṣu apratiṣiddhātmasaṃyogeṣu ca paramāṇvādiṣūbhābhyāṃ saṃyukteṣu jñānamutpadyate //
VaiSūVṛ zu VaiśSū, 9, 15.1, 2.0 tathāsmadādipratyakṣeṣu //
VaiSūVṛ zu VaiśSū, 9, 16.1, 2.0 yathā ca catuṣṭayasannikarṣāt sūkṣmādiṣv asmatpratyakṣeṣu ca jñānaṃ tathaiva tatsamaveteṣu guṇakarmasu jñānamutpadyate saṃyuktasamavāyāt //
VaiSūVṛ zu VaiśSū, 9, 17.1, 1.0 yathātmamanaḥsaṃyogāt svasminnātmani jñānaṃ tathaiva svātmasamaveteṣu sukhādiṣu jñānamutpadyate //
VaiSūVṛ zu VaiśSū, 9, 18.1, 2.0 kāryakāraṇagrahaṇena samavāyimātropalakṣaṇājjātyāderapi grahaṇam sambandhiśabdena saṃyogino grahaṇaṃ dhūmādeḥ //
VaiSūVṛ zu VaiśSū, 9, 18.1, 2.0 kāryakāraṇagrahaṇena samavāyimātropalakṣaṇājjātyāderapi grahaṇam sambandhiśabdena saṃyogino grahaṇaṃ dhūmādeḥ //
VaiSūVṛ zu VaiśSū, 9, 18.1, 3.0 anyad vyākhyātaṃ saṃyogyādisūtre //
VaiSūVṛ zu VaiśSū, 9, 19, 1.0 yathā kāryādismṛtisavyapekṣam anumānaṃ trikālaviṣayam atīndriyārthaṃ ca tathaiva śābdaṃ saṅketasmṛtyapekṣaṃ trikālaviṣayam atīndriyārthaṃ ca //
VaiSūVṛ zu VaiśSū, 9, 20.1, 1.0 hetvādiśabdaistātparyeṇa kāraṇaṃ kathayati //
VaiSūVṛ zu VaiśSū, 9, 21, 1.0 yathā arthasya pratipattāviyaṃ hastaceṣṭā kāraṇaṃ pratipattavyā iti vṛttasaṅketaḥ tāṃ hastaceṣṭāṃ dṛṣṭvā tataḥ śabdāt kāraṇādarthaṃ pratipadyate evam asyārthasya pratipattāvayaṃ śabdaḥ kāraṇam iti prasiddhasaṅketastataḥ śabdāt kāraṇādarthaṃ pratipadyate yathā abhinayāderapi arthaṃ pratipadyante laukikā evaṃ śabdo'rthasya saṅketavaśena vyañjakatvāt kāraṇam iti vṛttikāraḥ //
VaiSūVṛ zu VaiśSū, 9, 21, 2.0 evamupamānādīnāmantarbhāvaḥ //
VaiSūVṛ zu VaiśSū, 9, 25.1, 1.0 vātādidoṣeṇopahatendriyasya pūrvarajatānubhavajanitāt saṃskārādātmamanaḥsaṃyogācca viśiṣṭād adharmāpekṣād atasmiṃstaditi jñānaṃ yathā śuktikāyāṃ rajatamiti //
VaiSūVṛ zu VaiśSū, 9, 28.1, 1.0 tatra yalliṅganirapekṣam atītānāgatavartamāneṣu dharmādiṣvatīndriyeṣu granthairanupātteṣu devarṣīṇāṃ yat prātibhamutpadyate vijñānaṃ laukikānāṃ kadācideva śvo me bhrātā āgantā hṛdayaṃ me kathayati iti anavadhāraṇaphalaṃ kevalaṃ tarkeṇa nīyate tadārṣamityucyate //
VaiSūVṛ zu VaiśSū, 9, 28.1, 2.0 añjanarasāyanādi siddhānāṃ tu sūkṣmavyavahitaviprakṛṣṭārthaviṣayaṃ yadvā divyāntarikṣādinimittebhyaḥ prāṇināṃ dharmādharmavipākaparijñānaṃ tatsiddhadarśanam //
VaiSūVṛ zu VaiśSū, 9, 28.1, 2.0 añjanarasāyanādi siddhānāṃ tu sūkṣmavyavahitaviprakṛṣṭārthaviṣayaṃ yadvā divyāntarikṣādinimittebhyaḥ prāṇināṃ dharmādharmavipākaparijñānaṃ tatsiddhadarśanam //
VaiSūVṛ zu VaiśSū, 10, 1, 1.0 ātmanyeva yaḥ samavāyaḥ sukhaduḥkhayor asau pañcabhyaḥ kṣityādibhyastadāśrayibhyaśca guṇebhyo gandharasarūpasparśebhyo 'rthāntaratve hetuḥ anyaguṇānām anyatrāsamavāyāt //
VaiSūVṛ zu VaiśSū, 10, 2, 1.0 stryādikāraṇajanyaṃ sukham //
VaiSūVṛ zu VaiśSū, 10, 2, 2.0 viṣādikāraṇajanyaṃ duḥkham //
VaiSūVṛ zu VaiśSū, 10, 6, 1.0 yathābhūtāyāḥ sāmagryā anantaraṃ paṭādi kāryamutpannaṃ dṛṣṭaṃ tathābhūtasāmagrīdarśanād idānīm anutpanne'pi kārye kāryaśabdamupacarya bhaviṣyati kāryam iti jāyate kāryabuddhiḥ //
VaiSūVṛ zu VaiśSū, 10, 7, 1.0 yadā prastāritāṃstantūn pūrvapūrvasaṃyogāpekṣān upalabhamānaḥ paścāt paścāduttarottaratantusaṃyoge sati anapekṣānupalabhate tadāsya paṭṭikādyavāntaraṃ kāryaṃ paśyata utpadyamāne kāryadravye niṣpannāniṣpannasaṃyogaparyālocanayā bhavati kāryam utpadyate kāryam iti jāyate buddhiḥ //
VaiSūVṛ zu VaiśSū, 10, 7, 2.0 yathā cotpattau evaṃ vināśe'pi prayatnānantarotpattīnāṃ ghaṭādidravyāṇāṃ vināśe abhūt iti pratyayasya bhūtapratyakṣābhāvāt ityādinā kathitatvād idānīṃ pāriṇāmike śarīrādau kathyate //
VaiSūVṛ zu VaiśSū, 10, 7, 2.0 yathā cotpattau evaṃ vināśe'pi prayatnānantarotpattīnāṃ ghaṭādidravyāṇāṃ vināśe abhūt iti pratyayasya bhūtapratyakṣābhāvāt ityādinā kathitatvād idānīṃ pāriṇāmike śarīrādau kathyate //
VaiSūVṛ zu VaiśSū, 10, 8, 2.0 pāṇipādagrīvādīnavayavān vibhaktānupalabhya vinaṣṭād asamavāyikāraṇāt saṃyogādvinaṣṭe kārye abhūtkāryaṃ śarīrākhyam iti jāyate buddhiḥ //
VaiSūVṛ zu VaiśSū, 10, 9, 1.0 sati saṃyoge caśabdādasati ghātakādivināśakāraṇavyāpāre'pi keṣāṃcid grīvādyavayavānāmanivṛtte saṃyoge vibhāgācca pāṇyādīnāṃ vinivṛtte kāryasya śarīrāderasamavāyād vināśakāraṇāghrātatvena pracalitatvād vinaṣṭāvinaṣṭasaṃyogālocanena kāryaṃ naśyati iti jñānamutpadyate //
VaiSūVṛ zu VaiśSū, 10, 9, 1.0 sati saṃyoge caśabdādasati ghātakādivināśakāraṇavyāpāre'pi keṣāṃcid grīvādyavayavānāmanivṛtte saṃyoge vibhāgācca pāṇyādīnāṃ vinivṛtte kāryasya śarīrāderasamavāyād vināśakāraṇāghrātatvena pracalitatvād vinaṣṭāvinaṣṭasaṃyogālocanena kāryaṃ naśyati iti jñānamutpadyate //
VaiSūVṛ zu VaiśSū, 10, 9, 1.0 sati saṃyoge caśabdādasati ghātakādivināśakāraṇavyāpāre'pi keṣāṃcid grīvādyavayavānāmanivṛtte saṃyoge vibhāgācca pāṇyādīnāṃ vinivṛtte kāryasya śarīrāderasamavāyād vināśakāraṇāghrātatvena pracalitatvād vinaṣṭāvinaṣṭasaṃyogālocanena kāryaṃ naśyati iti jñānamutpadyate //
VaiSūVṛ zu VaiśSū, 10, 9, 1.0 sati saṃyoge caśabdādasati ghātakādivināśakāraṇavyāpāre'pi keṣāṃcid grīvādyavayavānāmanivṛtte saṃyoge vibhāgācca pāṇyādīnāṃ vinivṛtte kāryasya śarīrāderasamavāyād vināśakāraṇāghrātatvena pracalitatvād vinaṣṭāvinaṣṭasaṃyogālocanena kāryaṃ naśyati iti jñānamutpadyate //
VaiSūVṛ zu VaiśSū, 10, 10, 1.0 śarīrādau kvacidekasminnarthe yadā pāṇyādayo'vayavāḥ samavāyina upalabdhāḥ athāsya teṣu ekadeśabuddhirutpannā idānīṃ tān vibhajya vibhaktānupalabhya etasminnekadeśini abhūta kāryam iti jñānotpattiḥ //
VaiSūVṛ zu VaiśSū, 10, 10, 1.0 śarīrādau kvacidekasminnarthe yadā pāṇyādayo'vayavāḥ samavāyina upalabdhāḥ athāsya teṣu ekadeśabuddhirutpannā idānīṃ tān vibhajya vibhaktānupalabhya etasminnekadeśini abhūta kāryam iti jñānotpattiḥ //
VaiSūVṛ zu VaiśSū, 10, 11.1, 1.1 svasāmānyaviśeṣebhyaḥ śirastvādibhyo yeṣu jñānaṃ jāyate śirādayo 'vayavā ityarthaḥ //
VaiSūVṛ zu VaiśSū, 10, 11.1, 1.1 svasāmānyaviśeṣebhyaḥ śirastvādibhyo yeṣu jñānaṃ jāyate śirādayo 'vayavā ityarthaḥ //
VaiSūVṛ zu VaiśSū, 10, 13.1, 1.0 janiṣyamāṇe'pi kārye tantvādīnāṃ paraspareṇa saṃyogādasya paṭaṃ prati teṣu kāraṇabuddhirutpadyate //
VaiSūVṛ zu VaiśSū, 10, 15.1, 1.0 kāryarūpasya samavāyikāraṇe paṭādau yat samavāyikāraṇaṃ tantavasteṣu kāraṇakāraṇeṣu samavetatvāt kāraṇaṃ rūpādaya ityucyante caśabdādanutpanne'pi kāryarūpe kāraṇabuddhiḥ //
VaiSūVṛ zu VaiśSū, 10, 15.1, 1.0 kāryarūpasya samavāyikāraṇe paṭādau yat samavāyikāraṇaṃ tantavasteṣu kāraṇakāraṇeṣu samavetatvāt kāraṇaṃ rūpādaya ityucyante caśabdādanutpanne'pi kāryarūpe kāraṇabuddhiḥ //
VaiSūVṛ zu VaiśSū, 10, 16.1, 1.0 kāryasya paṭādeḥ samavāyikāraṇeṣu tantvādiṣu samavetatvāt saṃyoge dravyaṃ prati kāraṇabuddhiḥ //
VaiSūVṛ zu VaiśSū, 10, 16.1, 1.0 kāryasya paṭādeḥ samavāyikāraṇeṣu tantvādiṣu samavetatvāt saṃyoge dravyaṃ prati kāraṇabuddhiḥ //
VaiSūVṛ zu VaiśSū, 10, 18.1, 1.0 aṇūnāṃ pākajarūpādyārambhe'ṇubhiḥ saṃyukte'gnau samavetamuṣṇasparśaṃ vaiśeṣikaṃ guṇam apekṣate saṃyogaḥ //
VaiSūVṛ zu VaiśSū, 10, 18.1, 3.0 atīndriye bhūtādāvarthe //
VaiSūVṛ zu VaiśSū, 10, 19, 2.0 śāstrādau dharmo vyākhyeyatayā pratijñātaḥ atastasya pratyāmnāyānusaṃdhānārthaṃ sūtradvayaṃ gatamapi punarucyate //
VaiSūVṛ zu VaiśSū, 10, 21.1, 1.0 tanubhuvanādikāryatayā vijñāto bhagavān īśvaraḥ tatpraṇayanāccāmnāyasya siddhaṃ prāmāṇyam //
VaiSūVṛ zu VaiśSū, 10, 21.1, 3.0 evaṃ dravyādīnāṃ sādharmyavaidharmyaparijñānād vairāgyadvāreṇa jñānotpatteḥ ātmā jñātavyaḥ ityādivākyebhyaścopāsākrameṇa vijñānāvāpterniḥśreyasādhigamaḥ //
Varāhapurāṇa
VarPur, 27, 35.1 kāmādigaṇa eṣo'yaṃ śarīre parikīrtitaḥ /
Viṃśatikākārikā
ViṃKār, 1, 1.2 yadvat taimirikasyāsatkeśoṇḍrakādidarśanam //
ViṃKār, 1, 3.1 deśādiniyamaḥ siddhaḥ svapnavat pretavatpunaḥ /
ViṃKār, 1, 3.2 saṃtānāniyamaḥ sarvaiḥ pūyanadyādidarśane //
ViṃKār, 1, 4.2 narakapālādidarśane taiśca bādhane //
ViṃKār, 1, 8.1 rūpādyāyatanāstitvaṃ tadvineyajanaṃ prati /
ViṃKār, 1, 16.1 pratyakṣabuddhiḥ svapnādau yathā sā ca yadā tadā /
ViṃKār, 1, 19.2 smṛtilopādikānyeṣāṃ piśācādimanovaśāt //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 2.2, 2.0 yadi vinā rūpādyarthena rūpādivijñaptirutpadyate na rūpādyarthāt //
ViṃVṛtti zu ViṃKār, 1, 2.2, 2.0 yadi vinā rūpādyarthena rūpādivijñaptirutpadyate na rūpādyarthāt //
ViṃVṛtti zu ViṃKār, 1, 2.2, 2.0 yadi vinā rūpādyarthena rūpādivijñaptirutpadyate na rūpādyarthāt //
ViṃVṛtti zu ViṃKār, 1, 2.2, 6.0 yathā taimirikāṇāṃ saṃtāne keśādyābhāso nānyeṣām //
ViṃVṛtti zu ViṃKār, 1, 2.2, 7.0 kasmādyattaimirikaiḥ keśabhramarādi dṛśyate tena keśādikriyā na kriyate na ca tadanyairna kriyate //
ViṃVṛtti zu ViṃKār, 1, 2.2, 7.0 kasmādyattaimirikaiḥ keśabhramarādi dṛśyate tena keśādikriyā na kriyate na ca tadanyairna kriyate //
ViṃVṛtti zu ViṃKār, 1, 2.2, 8.0 yad annapānavastraviṣāyudhādi svapne dṛśyate tenānnādikriyā na kriyate na ca tadanyairna kriyate //
ViṃVṛtti zu ViṃKār, 1, 2.2, 8.0 yad annapānavastraviṣāyudhādi svapne dṛśyate tenānnādikriyā na kriyate na ca tadanyairna kriyate //
ViṃVṛtti zu ViṃKār, 1, 3.2, 4.0 yathā pūyapūrṇāmevaṃ mūtrapurīṣādipūrṇāṃ daṇḍāsidharaiśca puruṣairadhiṣṭhitāmityādigrahaṇena //
ViṃVṛtti zu ViṃKār, 1, 3.2, 4.0 yathā pūyapūrṇāmevaṃ mūtrapurīṣādipūrṇāṃ daṇḍāsidharaiśca puruṣairadhiṣṭhitāmityādigrahaṇena //
ViṃVṛtti zu ViṃKār, 1, 4.2, 1.0 yathā hi narakeṣu nārakāṇāṃ narakapālādidarśanaṃ deśakālaniyamena siddhaṃ śvavāyasāyasaparvatādyāgamanagamanadarśanaṃ cetyādigrahaṇena sarveṣāṃ ca naikasyaiva taiśca tadbādhanaṃ siddhamasatsvapi narakapālādiṣu samānasvakarmavipākādhipatyāt //
ViṃVṛtti zu ViṃKār, 1, 4.2, 1.0 yathā hi narakeṣu nārakāṇāṃ narakapālādidarśanaṃ deśakālaniyamena siddhaṃ śvavāyasāyasaparvatādyāgamanagamanadarśanaṃ cetyādigrahaṇena sarveṣāṃ ca naikasyaiva taiśca tadbādhanaṃ siddhamasatsvapi narakapālādiṣu samānasvakarmavipākādhipatyāt //
ViṃVṛtti zu ViṃKār, 1, 4.2, 1.0 yathā hi narakeṣu nārakāṇāṃ narakapālādidarśanaṃ deśakālaniyamena siddhaṃ śvavāyasāyasaparvatādyāgamanagamanadarśanaṃ cetyādigrahaṇena sarveṣāṃ ca naikasyaiva taiśca tadbādhanaṃ siddhamasatsvapi narakapālādiṣu samānasvakarmavipākādhipatyāt //
ViṃVṛtti zu ViṃKār, 1, 4.2, 1.0 yathā hi narakeṣu nārakāṇāṃ narakapālādidarśanaṃ deśakālaniyamena siddhaṃ śvavāyasāyasaparvatādyāgamanagamanadarśanaṃ cetyādigrahaṇena sarveṣāṃ ca naikasyaiva taiśca tadbādhanaṃ siddhamasatsvapi narakapālādiṣu samānasvakarmavipākādhipatyāt //
ViṃVṛtti zu ViṃKār, 1, 4.2, 2.0 tathānyatrāpi sarvam etad deśakālaniyamādicatuṣṭayaṃ siddhamiti veditavyam //
ViṃVṛtti zu ViṃKār, 1, 4.2, 12.0 evaṃ narakeṣu tiryakpretaviśeṣāṇāṃ narakapālādīnāṃ saṃbhavaḥ syāt //
ViṃVṛtti zu ViṃKār, 1, 5.2, 2.0 na caivaṃ narakapālādayo nārakaṃ duḥkhaṃ pratyanubhavanti //
ViṃVṛtti zu ViṃKār, 1, 5.2, 4.0 teṣāṃ tarhi nārakāṇāṃ karmabhistatra bhūtaviśeṣāḥ sambhavanti varṇākṛtipramāṇabalaviśiṣṭā ye narakapālādisaṃjñāṃ pratilabhante //
ViṃVṛtti zu ViṃKār, 1, 5.2, 5.0 tathā ca pariṇamanti yad vividhāṃ hastavikṣepādikriyāṃ kurvanto dṛśyante bhayotpādanārthāṃ yathā meṣākṛtayaḥ parvatā āgacchanto gacchanto 'yaḥśālmalīvane ca kaṇṭakā adhomukhībhavanta ūrdhvamukhībhavantaśceti //
ViṃVṛtti zu ViṃKār, 1, 7.2, 5.0 yadi vijñānam evaṃrūpādi pratibhāsaṃ syānna rūpādiko'rthastadā rūpādyāyatanāstitvaṃ bhagavatā noktaṃ syāt //
ViṃVṛtti zu ViṃKār, 1, 7.2, 5.0 yadi vijñānam evaṃrūpādi pratibhāsaṃ syānna rūpādiko'rthastadā rūpādyāyatanāstitvaṃ bhagavatā noktaṃ syāt //
ViṃVṛtti zu ViṃKār, 1, 9.1, 2.0 evaṃ rūpādyāyatanāstitvamapyuktaṃ bhagavatā taddeśanāvineyajanam adhikṛtyetyābhiprāyikaṃ tadvacanam //
ViṃVṛtti zu ViṃKār, 1, 10.2, 2.0 vijñaptimātramidaṃ rūpādidharmapratibhāsam utpadyate na tu rūpādilakṣaṇo dharmaḥ ko'pyastīti viditvā //
ViṃVṛtti zu ViṃKār, 1, 10.2, 2.0 vijñaptimātramidaṃ rūpādidharmapratibhāsam utpadyate na tu rūpādilakṣaṇo dharmaḥ ko'pyastīti viditvā //
ViṃVṛtti zu ViṃKār, 1, 10.2, 1.0 yo bālairdharmāṇāṃ svabhāvo grāhyagrāhakādiḥ parikalpitastena kalpitenātmanā teṣāṃ nairātmyaṃ na tv anabhilāpyenātmanā yo buddhānāṃ viṣaya iti //
ViṃVṛtti zu ViṃKār, 1, 10.2, 4.0 kathaṃ punaridaṃ pratyetavyamanenābhiprāyeṇa bhagavatā rūpādyāyatanāstitvam uktaṃ na punaḥ santyeva tāni yāni rūpādivijñaptīnāṃ pratyekaṃ viṣayībhavantīti //
ViṃVṛtti zu ViṃKār, 1, 10.2, 4.0 kathaṃ punaridaṃ pratyetavyamanenābhiprāyeṇa bhagavatā rūpādyāyatanāstitvam uktaṃ na punaḥ santyeva tāni yāni rūpādivijñaptīnāṃ pratyekaṃ viṣayībhavantīti //
ViṃVṛtti zu ViṃKār, 1, 11.2, 3.0 yattadrūpādikamāyatanaṃ rūpādivijñaptīnāṃ pratyekaṃ viṣayaḥ syāttadekaṃ vā syādyathāvayavirūpaṃ kalpyate vaiśeṣikaiḥ //
ViṃVṛtti zu ViṃKār, 1, 14.2, 5.0 lakṣaṇaṃ tu rūpādi yadi na pratiṣidhyate //
ViṃVṛtti zu ViṃKār, 1, 14.2, 6.0 kiṃ punasteṣāṃ lakṣaṇaṃ cakṣurādiviṣayatvaṃ nīlāditvaṃ ca //
ViṃVṛtti zu ViṃKār, 1, 14.2, 6.0 kiṃ punasteṣāṃ lakṣaṇaṃ cakṣurādiviṣayatvaṃ nīlāditvaṃ ca //
ViṃVṛtti zu ViṃKār, 1, 14.2, 8.0 yattaccakṣurādīnāṃ viṣayo nīlapītādikamiṣyate kiṃ tadekaṃ dravyamatha vā tadanekamiti //
ViṃVṛtti zu ViṃKār, 1, 15.2, 11.0 tasyāsiddhau rūpādīnāṃ cakṣurādiviṣayatvam asiddhamiti siddhaṃ vijñaptimātraṃ bhavatīti //
ViṃVṛtti zu ViṃKār, 1, 15.2, 11.0 tasyāsiddhau rūpādīnāṃ cakṣurādiviṣayatvam asiddhamiti siddhaṃ vijñaptimātraṃ bhavatīti //
ViṃVṛtti zu ViṃKār, 1, 16.2, 4.0 nānanubhūtaṃ manovijñānena smaryata ityavaśyamarthānubhavena bhavitavyaṃ tacca darśanamityevaṃ tadviṣayasya rūpādeḥ pratyakṣatvaṃ matam //
ViṃVṛtti zu ViṃKār, 1, 17.1, 1.0 tato hi vijñapteḥ smṛtisamprayuktā tatpratibhāsaiva rūpādivikalpikā manovijñaptir utpadyata iti na smṛtyutpādādarthānubhavaḥ sidhyati //
ViṃVṛtti zu ViṃKār, 1, 18.2, 3.0 katham upakramyamāṇānām aurabhrikādibhir urabhrādīnāṃ maraṇaṃ bhavati //
ViṃVṛtti zu ViṃKār, 1, 18.2, 3.0 katham upakramyamāṇānām aurabhrikādibhir urabhrādīnāṃ maraṇaṃ bhavati //
ViṃVṛtti zu ViṃKār, 1, 18.2, 4.0 atatkṛte vā tanmaraṇe kathamaurabhrikādīnāṃ prāṇātipātāvadyena yogo bhavati //
ViṃVṛtti zu ViṃKār, 1, 19.2, 1.0 yathā hi piśācādimanovaśādanyeṣāṃ smṛtilopasvapnadarśanabhūtagrahāveśavikārā bhavanti //
Viṣṇupurāṇa
ViPur, 1, 1, 6.1 yatpramāṇāni bhūtāni devādīnāṃ ca saṃbhavam /
ViPur, 1, 1, 7.1 sūryādīnāṃ ca saṃsthānaṃ pramāṇaṃ munisattama /
ViPur, 1, 1, 7.2 devādīnāṃ tathā vaṃśān manūn manvantarāṇi ca //
ViPur, 1, 1, 10.1 dharmāṃś ca brāhmaṇādīnāṃ tathā cāśramavāsinām /
ViPur, 1, 2, 10.2 rūpavarṇādinirdeśaviśeṣaṇavivarjitaḥ //
ViPur, 1, 2, 20.2 śabdasparśavihīnaṃ tad rūpādibhir asaṃhatam //
ViPur, 1, 2, 21.1 triguṇaṃ tajjagadyonir anādiprabhavāvyayam /
ViPur, 1, 2, 23.2 śrotrādibuddhyānupalabhyam ekaṃ prādhānikaṃ brahma pumāṃs tadāsīt //
ViPur, 1, 2, 32.1 vikāsāṇusvarūpaiś ca brahmarūpādibhis tathā /
ViPur, 1, 2, 47.2 śabdādīnām avāptyarthaṃ buddhiyuktāni vai dvija //
ViPur, 1, 2, 49.2 śabdādibhir guṇair brahman saṃyuktāny uttarottaraiḥ //
ViPur, 1, 2, 69.2 brahmādyavasthābhir aśeṣamūrtir viṣṇur variṣṭho varado vareṇyaḥ //
ViPur, 1, 3, 1.3 kathaṃ sargādikartṛtvaṃ brahmaṇo 'bhyupagamyate //
ViPur, 1, 3, 7.2 bhūbhūbhṛtsāgarādīnām aśeṣāṇāṃ ca sattama //
ViPur, 1, 3, 11.1 divyair varṣasahasrais tu kṛtatretādisaṃjñitam /
ViPur, 1, 3, 12.1 catvāri trīṇi dve caikaṃ kṛtādiṣu yathākramam /
ViPur, 1, 3, 14.2 yugākhyaḥ sa tu vijñeyaḥ kṛtatretādisaṃjñitaḥ //
ViPur, 1, 3, 18.2 manvantaraṃ manoḥ kālaḥ surādīnāṃ ca sattama //
ViPur, 1, 4, 1.2 brahmā nārāyaṇākhyo 'sau kalpādau bhagavān yathā /
ViPur, 1, 4, 8.1 akarot sa tanūm anyāṃ kalpādiṣu yathā purā /
ViPur, 1, 4, 13.2 tathānyāni ca bhūtāni gaganādīny aśeṣataḥ //
ViPur, 1, 4, 15.2 sargādiṣu prabho brahmaviṣṇurudrātmarūpadhṛk //
ViPur, 1, 4, 19.1 yat kiṃcin manasā grāhyaṃ yad grāhyaṃ cakṣurādibhiḥ /
ViPur, 1, 4, 23.1 sūryādayo grahāstārā nakṣatrāṇyakhilāni ca /
ViPur, 1, 4, 27.2 sanandanādīn apakalmaṣān munīn cakāra bhūyo 'pi pavitratāspadam //
ViPur, 1, 5, 1.3 manuṣyatiryagvṛkṣādīn bhūvyomasalilaukasaḥ //
ViPur, 1, 5, 2.2 sargādau sṛṣṭavān brahmā tan mamācakṣva vistarāt //
ViPur, 1, 5, 3.3 yathā sasarja devo 'sau devādīn akhilān vibhuḥ //
ViPur, 1, 5, 4.1 sṛṣṭiṃ cintayatas tasya kalpādiṣu yathā purā /
ViPur, 1, 5, 10.1 paśvādayas te vikhyātās tamaḥprāyā hy avedinaḥ /
ViPur, 1, 5, 15.2 asādhakāṃs tu tāñ jñātvā mukhyasargādisaṃbhavān //
ViPur, 1, 5, 27.2 saṃkṣepāt kathitaḥ sargo devādīnāṃ mune tvayā /
ViPur, 1, 5, 50.2 tretāyugamukhe brahmā kalpasyādau dvijottama /
ViPur, 1, 5, 58.1 tataḥ punaḥ sasarjādau sa kalpasya pitāmahaḥ yakṣān piśācān gandharvān tathaivāpsarasāṃ gaṇān //
ViPur, 1, 5, 60.1 tat sasarja tadā brahmā bhagavān ādikṛd vibhuḥ teṣāṃ ye yāni karmāṇi prāksṛṣṭyāṃ pratipedire /
ViPur, 1, 5, 63.2 vedaśabdebhya evādau devādīnāṃ cakāra saḥ //
ViPur, 1, 5, 63.2 vedaśabdebhya evādau devādīnāṃ cakāra saḥ //
ViPur, 1, 5, 65.2 dṛśyante tāni tāny eva tathā bhāvā yugādiṣu //
ViPur, 1, 5, 66.1 karoty evaṃvidhāṃ sṛṣṭiṃ kalpādau sa punaḥ punaḥ /
ViPur, 1, 6, 2.2 yacca teṣāṃ smṛtaṃ karma viprādīnāṃ tad ucyatām //
ViPur, 1, 6, 16.2 rasollāsādayaś cānyāḥ siddhayo 'ṣṭau bhavanti yāḥ //
ViPur, 1, 6, 19.1 gṛhāṇi ca yathānyāyaṃ teṣu cakruḥ purādiṣu /
ViPur, 1, 6, 19.2 śītātapādibādhānāṃ praśamāya mahāmate //
ViPur, 1, 6, 20.1 pratīkāram imaṃ kṛtvā śītādes tāḥ prajāḥ punaḥ /
ViPur, 1, 6, 40.1 gatvā gatvā nivartante candrasūryādayo grahāḥ /
ViPur, 1, 7, 7.1 sanandanādayo ye ca pūrvaṃ sṛṣṭās tu vedhasā /
ViPur, 1, 8, 2.1 kalpādāv ātmanas tulyaṃ sutaṃ pradhyāyatas tataḥ /
ViPur, 1, 8, 9.1 sūryādīnāṃ naraśreṣṭha rudrādyair nāmabhiḥ saha /
ViPur, 1, 9, 21.1 gautamādibhir anyais tvaṃ garvam āpādito mudhā /
ViPur, 1, 9, 27.2 na ca dānādidharmeṣu manaś cakre tadā janaḥ //
ViPur, 1, 9, 28.1 niḥsattvāḥ sakalā lokā lobhādyupahatendriyāḥ /
ViPur, 1, 9, 30.1 balaśauryādyabhāvaś ca puruṣāṇāṃ guṇair vinā /
ViPur, 1, 9, 40.2 samastānāṃ gariṣṭhaṃ ca bhūrādīnāṃ garīyasām //
ViPur, 1, 9, 43.1 sattvādayo na santīśe yatra ca prākṛtā guṇāḥ /
ViPur, 1, 9, 44.1 kalākāṣṭhānimeṣādikālasūtrasya gocare /
ViPur, 1, 9, 126.1 sattvena satyaśaucābhyāṃ tathā śīlādibhir guṇaiḥ /
ViPur, 1, 11, 34.2 na caiveṣṭaviyogādi tava paśyāma bālaka //
ViPur, 1, 12, 53.3 bhūtādir ādiprakṛtir yasya rūpaṃ nato 'smi tam //
ViPur, 1, 12, 55.1 bhūrādīnāṃ samastānāṃ gandhādīnāṃ ca śāśvataḥ /
ViPur, 1, 12, 55.1 bhūrādīnāṃ samastānāṃ gandhādīnāṃ ca śāśvataḥ /
ViPur, 1, 12, 55.2 buddhyādīnāṃ pradhānasya puruṣasya ca yaḥ paraḥ //
ViPur, 1, 12, 91.2 sitārkatanayādīnāṃ sarvarkṣāṇāṃ tathā dhruva //
ViPur, 1, 13, 28.1 yo yajñapuruṣaṃ viṣṇum anādinidhanaṃ prabhum /
ViPur, 1, 13, 29.2 nijaghnur nihataṃ pūrvaṃ bhagavannindanādinā //
ViPur, 1, 13, 70.2 sā lokān brahmalokādīn saṃtrāsād agaman mahī //
ViPur, 1, 14, 17.1 yasminn ārādhite sargaṃ cakārādau prajāpatiḥ /
ViPur, 1, 14, 23.3 tam ādyantam aśeṣasya jagataḥ paramaṃ prabhum //
ViPur, 1, 14, 28.2 śabdādisaṃśrayo vyāpī tasmai bhūmyātmane namaḥ //
ViPur, 1, 14, 33.2 tasmai śabdādirūpāya namaḥ kṛṣṇāya vedhase //
ViPur, 1, 15, 58.2 tathā rāgādayo doṣāḥ prayāntu praśamaṃ mama //
ViPur, 1, 15, 156.1 dharmātmā satyaśaucādiguṇānām ākaraḥ paraḥ /
ViPur, 1, 17, 15.1 anādimadhyāntam ajam avṛddhikṣayam acyutam /
ViPur, 1, 17, 26.3 sa māṃ tvadādīṃśca pitaḥ samastān samastaceṣṭāsu yunakti sarvagaḥ //
ViPur, 1, 17, 36.4 yasmin smṛte janmajarāntakādibhayāni sarvāṇyapayānti tāta //
ViPur, 1, 17, 38.2 ityuktās tena te sarpāḥ kuhakās takṣakādayaḥ /
ViPur, 1, 17, 55.3 na cānyathaitan mantavyaṃ nātra lobhādikāraṇam //
ViPur, 1, 17, 59.1 garbhavāsādi yāvat tu punarjanmopapādanam /
ViPur, 1, 17, 60.1 kṣuttṛṣṇopaśamaṃ tadvacchītādyupaśamaṃ sukham /
ViPur, 1, 17, 62.1 kva śarīram aśeṣāṇāṃ śleṣmādīnāṃ mahācayaḥ /
ViPur, 1, 17, 62.2 kva cāṅgaśobhāsaurabhyakamanīyādayo guṇāḥ //
ViPur, 1, 17, 88.2 dveṣerṣyāmatsarādyair vā rāgalobhādibhiḥ kṣayam //
ViPur, 1, 19, 2.3 etan mantrādijanitam utāho sahajaṃ tava //
ViPur, 1, 19, 4.1 na mantrādikṛtas tāta na ca naisargiko mama /
ViPur, 1, 19, 35.2 upāyāḥ kathitā hyete mitrādīnāṃ ca sādhane //
ViPur, 1, 19, 36.1 tān evāhaṃ na paśyāmi mitrādīṃstāta mā krudhaḥ /
ViPur, 1, 19, 75.1 tasmācca sūkṣmādiviśeṣaṇānām agocare yat paramārtharūpam /
ViPur, 1, 20, 7.1 dṛṣṭvā ca sa jagad bhūyo gaganādyupalakṣaṇam /
ViPur, 1, 22, 20.2 hanti caivāntakatve ca rajaḥsattvādisaṃśrayaḥ //
ViPur, 1, 22, 24.2 manvādirūpī cānyena kālarūpo 'pareṇa ca //
ViPur, 1, 22, 27.1 agnyantakādirūpeṇa bhāgenānyena vartate /
ViPur, 1, 22, 29.1 brahmā dakṣādayaḥ kālas tathaivākhilajantavaḥ /
ViPur, 1, 22, 30.1 viṣṇur manvādayaḥ kālaḥ sarvabhūtāni ca dvija /
ViPur, 1, 22, 32.1 jagadādau tathā madhye sṛṣṭir āpralayād dvija /
ViPur, 1, 22, 33.1 brahmā sṛjatyādikāle marīcipramukhās tataḥ /
ViPur, 1, 22, 43.1 yogino muktikāmasya prāṇāyāmādisādhanam /
ViPur, 1, 22, 56.2 tataś ca devā maitreya nyūnā dakṣādayas tataḥ //
ViPur, 1, 22, 57.2 nyūnā nyūnatarāś caiva vṛkṣagulmādayas tataḥ //
ViPur, 1, 22, 68.1 bhūtādim indriyādiṃ ca dvidhāhaṃkāram īśvaraḥ /
ViPur, 1, 22, 77.1 kalākāṣṭhānimeṣādidinartvayanahāyanaiḥ /
ViPur, 1, 22, 80.1 devamānuṣapaśvādisvarūpair bahubhir vibhuḥ /
ViPur, 1, 22, 82.1 vedāṅgāni samastāni manvādigaditāni ca /
ViPur, 1, 22, 88.1 devarṣipitṛgandharvayakṣādīnāṃ ca saṃbhavam /
ViPur, 2, 1, 24.1 yāni kiṃpuruṣādīni varṣāṇyaṣṭau mahāmune /
ViPur, 2, 1, 41.2 kṛtatretādisargeṇa yugākhyā hy ekasaptatiḥ //
ViPur, 2, 2, 2.2 vanāni saritaḥ puryo devādīnāṃ tathā mune //
ViPur, 2, 2, 28.1 meroranantarāṅgeṣu jaṭharādiṣvavasthitāḥ /
ViPur, 2, 2, 30.2 indrādilokapālānāṃ prakhyātāḥ pravarāḥ puraḥ //
ViPur, 2, 2, 45.2 lakṣmīviṣṇvagnisūryādidevānāṃ munisattama /
ViPur, 2, 3, 15.1 tāsvime kurupāñcālā madhyadeśādayo janāḥ /
ViPur, 2, 3, 18.1 madrā rāmāstathāmbaṣṭhāḥ pārasīkādayastathā /
ViPur, 2, 4, 14.2 plakṣadvīpādiṣu brahmañśākadvīpāntikeṣu vai //
ViPur, 2, 4, 19.1 ijyate tatra bhagavāṃstairvarṇairāryakādibhiḥ /
ViPur, 2, 4, 37.2 tathaiva devagandharvayakṣakiṃpuruṣādayaḥ //
ViPur, 2, 4, 67.1 tāḥ pibanti mudā yuktā jaladādiṣu ye sthitāḥ /
ViPur, 2, 4, 80.2 mānasottaraśailasya devadaityādisevitam //
ViPur, 2, 4, 84.2 sarvasya sukhadaḥ kālo jarārogādivarjitaḥ /
ViPur, 2, 5, 9.2 yatra na jñāyate kālo gato 'pi danujādibhiḥ //
ViPur, 2, 6, 17.1 karoti karṇino yaśca yaśca khaḍgādikṛnnaraḥ /
ViPur, 2, 6, 38.2 prāyaścittāni maitreya jaguḥ svāyaṃbhuvādayaḥ //
ViPur, 2, 6, 41.1 prātar niśi tathā saṃdhyāmadhyāhnādiṣu saṃsmaran /
ViPur, 2, 6, 43.1 vāsudeve mano yasya japahomārcanādiṣu /
ViPur, 2, 6, 49.2 manasaḥ pariṇāmo 'yaṃ sukhaduḥkhādilakṣaṇaḥ //
ViPur, 2, 7, 17.1 bhūmisūryāntaraṃ yattu siddhādimunisevitam /
ViPur, 2, 7, 32.1 yathā ca pādapo mūlaskandhaśākhādisaṃyutaḥ /
ViPur, 2, 7, 32.2 ādibījātprabhavati bījānyanyāni vai tataḥ //
ViPur, 2, 7, 34.1 evam avyākṛtātpūrvaṃ jāyante mahadādayaḥ /
ViPur, 2, 7, 34.2 viśeṣāntāstatastebhyaḥ sambhavanti surādayaḥ /
ViPur, 2, 7, 43.2 srugādi yatsādhanam apyaśeṣato harerna kiṃcid vyatiriktamasti vai //
ViPur, 2, 8, 1.3 tataḥ pramāṇasaṃsthāne sūryādīnāṃ śṛṇuṣva me //
ViPur, 2, 8, 16.1 śakrādīnāṃ pure tiṣṭhan spṛśatyeṣa puratrayam /
ViPur, 2, 8, 28.1 ayanasyottarasyādau makaraṃ yāti bhāskaraḥ /
ViPur, 2, 8, 46.1 dināderdīrghahrasvatvaṃ tadbhogenaiva jāyate /
ViPur, 2, 8, 58.2 vālakhilyādibhiścaiva jagataḥ pālanodyataḥ //
ViPur, 2, 8, 71.1 saṃvatsarādayaḥ pañca caturmāsavikalpitāḥ /
ViPur, 2, 8, 74.3 meṣādau ca tulādau ca maitreya viṣuvatsthitaḥ //
ViPur, 2, 8, 74.3 meṣādau ca tulādau ca maitreya viṣuvatsthitaḥ //
ViPur, 2, 8, 94.1 punaścākāmasaṃyogācchabdāderdoṣadarśanāt /
ViPur, 2, 8, 105.2 āpyāyanaṃ ca sarveṣāṃ devādīnāṃ mahāmune //
ViPur, 2, 9, 15.1 kṛttikādiṣu ṛkṣeṣu viṣameṣvambu yaddivaḥ /
ViPur, 2, 9, 24.2 bibhartā sarvabhūtānāmādibhūtaḥ sanātanaḥ //
ViPur, 2, 11, 1.3 maṇḍale himatāpādeḥ kāraṇaṃ tanmayā śrutam //
ViPur, 2, 11, 10.2 bṛhadrathantarādīni sāmānyahnaḥ kṣaye ravau //
ViPur, 2, 11, 13.1 sargādau ṛṅmayo brahmā sthitau viṣṇuryajurmayaḥ /
ViPur, 2, 11, 21.1 pitṛdevamanuṣyādīnsa sadāpyāyayan prabhuḥ /
ViPur, 2, 11, 25.2 pitṛdevamanuṣyādīn evam āpyāyayatyasau //
ViPur, 2, 12, 37.2 padmākārā samudbhūtā parvatābdhyādisaṃyutā //
ViPur, 2, 12, 39.2 tato hi śailābdhidharādibhedāñjānīhi vijñānavijṛmbhitāni //
ViPur, 2, 12, 41.1 vastvasti kiṃ kutracid ādimadhyaparyantahīnaṃ satataikarūpam /
ViPur, 2, 12, 44.1 jñānaṃ viśuddhaṃ vimalaṃ viśokamaśeṣalobhādinirastasaṅgam /
ViPur, 2, 12, 46.2 ityādikarmāśritamārgadṛṣṭaṃ bhūrādibhogāśca phalāni teṣām //
ViPur, 2, 12, 46.2 ityādikarmāśritamārgadṛṣṭaṃ bhūrādibhogāśca phalāni teṣām //
ViPur, 2, 13, 1.3 bhūsamudrādisaritāṃ saṃsthānaṃ grahasaṃsthitiḥ //
ViPur, 2, 13, 8.1 ahiṃsādiṣvaśeṣeṣu guṇeṣu guṇināṃ varaḥ /
ViPur, 2, 13, 38.1 ātmano 'dhigatajñāno devādīni mahāmune /
ViPur, 2, 13, 45.1 bhuṅkte kulmāṣavāṭyādiśākaṃ vanyaṃ phalaṃ kaṇān /
ViPur, 2, 13, 46.2 kāritaḥ kṣetrakarmādi kadannāhārapoṣitaḥ //
ViPur, 2, 13, 69.1 bhūpādajaṅghākaṭyūrujaṭharādiṣu saṃsthite /
ViPur, 2, 13, 77.1 sukhaduḥkhopabhogau tu tau dehādyupapādakau /
ViPur, 2, 13, 77.2 dharmādharmodbhavau bhoktuṃ janturdehādim ṛcchati //
ViPur, 2, 13, 85.1 piṇḍaḥ pṛthagyataḥ puṃsaḥ śiraḥpāṇyādilakṣaṇaḥ /
ViPur, 2, 13, 96.2 pariṇāmādisambhūtaṃ tadvastu nṛpa tacca kim //
ViPur, 2, 14, 20.1 rājyādiprāptiratroktā paramārthatayā yadi /
ViPur, 2, 14, 23.1 evaṃ vināśibhirdravyaiḥ samidājyakuśādibhiḥ /
ViPur, 2, 14, 29.2 janmavṛddhyādirahita ātmā sarvagato 'vyayaḥ //
ViPur, 2, 14, 30.1 parajñānamayaḥ sadbhirnāmajātyādibhirvibhuḥ /
ViPur, 2, 14, 32.1 veṇurandhravibhedena bhedaḥ ṣaḍjādisaṃjñitaḥ /
ViPur, 2, 14, 33.2 devādibhede 'padhvaste nāstyevāvaraṇo hi saḥ //
ViPur, 2, 15, 13.3 saṃyāvapāyasādīni drapsaphāṇitavanti ca //
ViPur, 2, 15, 28.2 ādimadhyāvasāneṣu kimannaṃ rucikārakam //
ViPur, 2, 15, 30.1 yavagodhūmamudgādi ghṛtaṃ tailaṃ payo dadhi /
ViPur, 2, 15, 30.2 guḍaṃ phalādīni tathā pārthivāḥ paramāṇavaḥ //
ViPur, 2, 16, 22.1 sitanīlādibhedena yathaikaṃ dṛśyate nabhaḥ /
ViPur, 3, 1, 1.2 kathitā guruṇā samyagbhūsamudrādisaṃsthitiḥ /
ViPur, 3, 1, 1.3 sūryādīnāṃ ca saṃsthānaṃ jyotiṣāmapi vistarāt //
ViPur, 3, 1, 2.1 devādīnāṃ tathā sṛṣṭir ṛṣīṇāṃ cāpi varṇitā /
ViPur, 3, 1, 8.1 svāyaṃbhuvaṃ tu kathitaṃ kalpādāvantaraṃ mayā /
ViPur, 3, 1, 19.1 naraḥ khyātiḥ śāntahayo jānujaṅghādayas tathā /
ViPur, 3, 2, 28.1 sukṣetraścottamaujāśca bhūriṣeṇādayo daśa /
ViPur, 3, 2, 32.1 sarvagaḥ sarvadharmā ca devānīkādayastathā /
ViPur, 3, 2, 36.1 devavānupadevaśca devaśreṣṭhādayastathā /
ViPur, 3, 2, 52.1 trailokyamakhilaṃ grastvā bhagavānādikṛdvibhuḥ /
ViPur, 3, 2, 56.1 kṛte yuge paraṃ jñānaṃ kapilādisvarūpadhṛk /
ViPur, 3, 3, 20.1 eko vedaścaturdhā tu yaiḥ kṛto dvāparādiṣu //
ViPur, 3, 4, 17.2 baudhyādibhyo dadau tāstu śiṣyebhyaḥ sa mahāmatiḥ //
ViPur, 3, 5, 18.1 kalākāṣṭhānimeṣādikālajñānātmane namaḥ /
ViPur, 3, 5, 24.2 ādityāyādibhūtāya devādīnāṃ namo namaḥ //
ViPur, 3, 5, 24.2 ādityāyādibhūtāya devādīnāṃ namo namaḥ //
ViPur, 3, 6, 26.1 sarge ca pratisarge ca vaṃśamanvantarādiṣu /
ViPur, 3, 7, 16.1 kaṭakamukuṭakarṇikādibhedaiḥ kanakamabhedamapīṣyate yathaikam /
ViPur, 3, 7, 16.2 surapaśumanujādikalpanābhirharirakhilābhirudīryate tathaikaḥ //
ViPur, 3, 7, 17.2 surapaśumanujādayastathānte guṇakaluṣeṇa sanātanena tena //
ViPur, 3, 7, 23.1 sphaṭikagiriśilāmalaḥ kva viṣṇurmanasi nṛṇāṃ kva ca matsarādidoṣaḥ /
ViPur, 3, 8, 18.1 yasya rāgādidoṣeṇa na duṣṭaṃ nṛpa mānasam /
ViPur, 3, 8, 28.2 bhavanti nṛpateraṃśā yato yajñādikarmaṇām //
ViPur, 3, 8, 31.2 nityanaimittikādīnām anuṣṭhānaṃ ca karmaṇām //
ViPur, 3, 8, 34.1 bhṛtyādibharaṇārthāya sarveṣāṃ ca parigrahaḥ /
ViPur, 3, 8, 37.2 guṇāṃstathāpaddharmāṃśca viprādīnāmimāñchṛṇu //
ViPur, 3, 9, 14.1 teṣāṃ svāgatadānādi vaktavyaṃ madhuraṃ nṛpa /
ViPur, 3, 9, 22.2 tapasyataśca rājendra śītoṣṇādisahiṣṇutā //
ViPur, 3, 9, 26.2 mitrādiṣu samo maitraḥ samasteṣveva jantuṣu //
ViPur, 3, 9, 27.1 jarāyujāṇḍajādīnāṃ vāṅmanaḥkarmabhiḥ kvacit /
ViPur, 3, 9, 30.1 kāmaḥ krodhastathā darpamohalobhādayaśca ye /
ViPur, 3, 10, 4.1 jātasya jātakarmādi kriyākāṇḍamaśeṣataḥ /
ViPur, 3, 10, 8.2 devapūrvaṃ narākhyaṃ hi śarmavarmādisaṃyutam //
ViPur, 3, 10, 14.2 guroḥ śuśrūṣaṇaṃ kuryāttatputrāderathāpi vā //
ViPur, 3, 11, 12.2 na vartmani na nadyāditīrtheṣu puruṣarṣabha //
ViPur, 3, 11, 31.2 gurave mātulādīnāṃ snigdhamitrāya bhūbhuje //
ViPur, 3, 11, 32.2 upakārāya bhūtānāṃ kṛtadevāditarpaṇaḥ //
ViPur, 3, 11, 41.2 jalābhiṣekapuṣpāṇāṃ dhūpādeśca nivedanaiḥ //
ViPur, 3, 11, 46.2 prācyādiṣu budho dadyāddhutaśeṣātmakaṃ balim //
ViPur, 3, 11, 59.1 atithiṃ tatra samprāptaṃ pūjayetsvāgatādinā /
ViPur, 3, 11, 73.2 asaṃskṛtānnabhuṅ mūtraṃ bālādiprathamaṃ śakṛt //
ViPur, 3, 11, 88.2 pañcagrāsaṃ mahāmaunaṃ prāṇādyāpyāyanāya tat //
ViPur, 3, 11, 98.1 sacchāstrādivinodena sanmārgādavirodhinā /
ViPur, 3, 11, 105.1 tatrāpi śvapacādibhyastathaivānnāpavarjanam //
ViPur, 3, 11, 110.1 kṛtapādādiśaucaśca bhuktvā sāyaṃ tato gṛhī /
ViPur, 3, 12, 6.1 vidviṣṭapatitonmattabahuvairādikīṭakaiḥ /
ViPur, 3, 12, 19.2 muktakacchaśca nācāmeddevādyarcāṃ ca varjayet //
ViPur, 3, 12, 29.2 balimaṅgalajapyādau na home na mahājane //
ViPur, 3, 12, 36.1 akālagarjitādau tu parvasvāśaucakādiṣu /
ViPur, 3, 12, 36.1 akālagarjitādau tu parvasvāśaucakādiṣu /
ViPur, 3, 13, 6.1 sīmantonnayane caiva putrādimukhadarśane /
ViPur, 3, 13, 15.2 anulepanapuṣpādibhogādanyatra pārthiva //
ViPur, 3, 13, 17.2 sadyaḥ śaucaṃ tathecchāto jalāgnyudbandhanādiṣu //
ViPur, 3, 13, 22.1 tataḥ svavarṇadharmā ye viprādīnām udāhṛtāḥ /
ViPur, 3, 13, 23.2 āhvānādikriyā daivaniyogarahitaṃ hi tat //
ViPur, 3, 13, 34.1 ādāhavāryāyudhādisparśādyantās tu yāḥ kriyāḥ /
ViPur, 3, 13, 34.1 ādāhavāryāyudhādisparśādyantās tu yāḥ kriyāḥ /
ViPur, 3, 14, 19.2 māghāsitānte śubhatīrthatoyairyāsyāma tṛptiṃ tanayādidattaiḥ //
ViPur, 3, 14, 29.2 sūryādilokapālānāmidamuccaiḥ paṭhiṣyati //
ViPur, 3, 15, 9.1 prathame 'hni budhaḥ śastāñśrotriyādīnnimantrayet /
ViPur, 3, 15, 10.1 tataḥ krodhavyavāyādīnāyāsaṃ ca dvijaiḥ saha /
ViPur, 3, 15, 13.1 pādaśaucādinā gehamāgatānpūjayeddvijān //
ViPur, 3, 15, 26.1 agnaye kavyavāhāya svāhetyādau nṛpāhutiḥ /
ViPur, 3, 15, 41.1 dakṣiṇāgreṣu darbheṣu puṣpadhūpādipūjitam /
ViPur, 3, 15, 43.1 piṇḍairmātāmahāṃstadvadgandhamālyādisaṃyutaiḥ /
ViPur, 3, 16, 15.1 na pūti naivopapannaṃ keśakīṭādibhirnṛpa /
ViPur, 3, 17, 17.1 śakrārkarudravasvaśvimarutsomādibhedavat /
ViPur, 3, 17, 19.2 śabdādilobhi yattasmai tubhyaṃ yakṣātmane namaḥ //
ViPur, 3, 17, 22.1 harṣaprāyam asaṃsargi gatimadgamanādiṣu /
ViPur, 3, 17, 26.1 saṃbhakṣya sarvabhūtāni devādīnyaviśeṣataḥ /
ViPur, 3, 17, 29.2 vṛkṣādibhedairyad bhedi tasmai mukhyātmane namaḥ //
ViPur, 3, 17, 30.1 tiryaṅmanuṣyadevādivyomaśabdādikaṃ ca yat /
ViPur, 3, 17, 30.2 rūpaṃ tavādeḥ sarvasya tasmai sarvātmane namaḥ //
ViPur, 3, 17, 31.1 pradhānabuddhyādimayādaśeṣād yadanyadasmātparamaṃ parātman /
ViPur, 3, 17, 32.1 śuklādidīrghādighanādihīnamagocare yacca viśeṣaṇānām /
ViPur, 3, 17, 32.1 śuklādidīrghādighanādihīnamagocare yacca viśeṣaṇānām /
ViPur, 3, 17, 32.1 śuklādidīrghādighanādihīnamagocare yacca viśeṣaṇānām /
ViPur, 3, 18, 17.3 tadalaṃ paśughātādiduṣṭadharmaṃ nibodhata //
ViPur, 3, 18, 19.2 rāgādiduṣṭamatyarthaṃ bhrāmyate bhavasaṃkaṭe //
ViPur, 3, 18, 27.2 śamyādi yadi cetkāṣṭhaṃ tadvaraṃ patrabhukpaśuḥ //
ViPur, 3, 18, 44.1 devādiniḥśvāsahataṃ śarīraṃ yasya veśma ca /
ViPur, 3, 18, 45.1 saṃbhāṣaṇānupraśnādi sahāsyaṃ caiva kurvataḥ /
ViPur, 3, 18, 51.2 sarvadā varjayetprājña ālāpasparśanādiṣu //
ViPur, 3, 18, 97.2 viśeṣataḥ kriyākāle yajñādau cāpi dīkṣitaḥ //
ViPur, 4, 1, 3.2 maitreya śrūyatāmayam anekayajvivīraśūrabhūpālālaṃkṛto brahmādirmānavo vaṃśaḥ //
ViPur, 4, 1, 6.1 tad yathā sakalajagatāmanādir ādibhūtaṛgyajuḥsāmādimayo bhagavadviṣṇumayasya brahmaṇo mūrtaṃ rūpaṃ hiraṇyagarbho brahmāṇḍato bhagavānprāgbabhūva //
ViPur, 4, 1, 6.1 tad yathā sakalajagatāmanādir ādibhūtaṛgyajuḥsāmādimayo bhagavadviṣṇumayasya brahmaṇo mūrtaṃ rūpaṃ hiraṇyagarbho brahmāṇḍato bhagavānprāgbabhūva //
ViPur, 4, 1, 56.1 bhavato 'pi mitramantribhṛtyakalatrabandhubalakośādayaḥ samastāḥ kālenaitenātyantam atītāḥ //
ViPur, 4, 1, 60.2 na hy ādimadhyāntam ajasya yasya vidmo vayaṃ sarvamayasya dhātuḥ /
ViPur, 4, 1, 61.1 kalāmuhūrtādimayaś ca kālo na yadvibhūteḥ pariṇāmahetuḥ /
ViPur, 4, 1, 64.1 śakrādirūpī paripāti viśvam arkendurūpaś ca tamo hinasti /
ViPur, 4, 2, 16.1 prasannaś ca devānām anādinidhanaḥ sakalajagatparāyaṇo nārāyaṇaḥ prāha /
ViPur, 4, 2, 41.1 sa cāpi tatsparśopacīyamānaharṣaprakarṣo bahuprakāraṃ tasya ṛṣeḥ paśyatastairātmajapautradauhitrādibhiḥ sahānudivasaṃ bahuprakāraṃ reme //
ViPur, 4, 2, 42.1 athāntarjalāvasthitaḥ sa saubharirekāgratāsamādhānam apahāyānudinaṃ tat tasya matsyasyātmajapautradauhitrādibhiḥ sahātiramaṇīyaṃ lalitam avekṣyācintayat /
ViPur, 4, 2, 42.2 aho dhanyo 'yam īdṛśam anabhimataṃ yonyantaram avāpyaibhir ātmajapautrādibhiḥ saha ramamāṇo 'tīvāsmākaṃ spṛhām utpādayati /
ViPur, 4, 2, 42.3 vayam apyevaṃ putrādibhiḥ saha ramiṣyāmaḥ ityevam abhisamīkṣya sa tasmād antarjalānniṣkramya saṃtānāya nirveṣṭukāmaḥ kanyārthaṃ māndhātāraṃ rājānam agacchat //
ViPur, 4, 2, 43.1 āgamanaśravaṇasamanantaraṃ cotthāya tena rājñā samyag arghādinā pūjitaḥ kṛtāsanaparigrahaḥ saubhariruvāca //
ViPur, 4, 2, 61.1 tatra cāśeṣaśilpiśilpapraṇetāraṃ dhātāram ivānyaṃ viśvakarmāṇam āhūya sakalakanyānām ekaikasyāḥ protphullapaṅkajāḥ kūjatkalahaṃsakāraṇḍavādivihaṃgamābhirāma jalāśayāḥ sopavanāḥ sāvakāśāḥ sādhuśayyāsanaparicchadāḥ prāsādāḥ kriyantām ityādideśa //
ViPur, 4, 2, 64.1 tato 'navaratabhakṣyabhojyalehyādyupabhogair āgatānugatabhṛtyādīn aharniśam aśeṣagṛheṣu tāḥ kṣitīśaduhitaro bhojayāmāsuḥ //
ViPur, 4, 2, 64.1 tato 'navaratabhakṣyabhojyalehyādyupabhogair āgatānugatabhṛtyādīn aharniśam aśeṣagṛheṣu tāḥ kṣitīśaduhitaro bhojayāmāsuḥ //
ViPur, 4, 2, 68.2 mano'nukūlabhakṣyabhojyānulepanavastrabhūṣaṇādibhogopabhogā mṛdūni śayanāni sarvasaṃpatsamavetam etad gārhasthyam /
ViPur, 4, 2, 72.1 tayāpi tathaiva sarvam etat prāsādādyupabhogasukhaṃ ākhyātaṃ mamaiva kevalam atiprītyā pārśvavartī nāsmadbhaginīnām ityevamādi śrutvā samastaprāsādeṣu rājā praviveśa tanayāṃ tathaivāpṛcchat //
ViPur, 4, 2, 85.2 matsyasya saṅgād abhavacca yo me sutādirāgo muṣito 'smi tena //
ViPur, 4, 2, 90.1 samastabhūtād amalād anantātsarveśvarād anyad anādimadhyāt /
ViPur, 4, 2, 93.1 bhagavatyāsajyākhilakarmakalāpaṃ ajam avikāram amaraṇādidharmam avāpa paraṃ paśyatām acyutapadam //
ViPur, 4, 3, 26.1 tato vṛkasya bāhuḥ yo 'sau haihayatālajaṅghādibhiḥ parājito 'ntarvatnyā mahiṣyā saha vanaṃ praviveśa //
ViPur, 4, 3, 36.1 tasyaurvo jātakarmādikriyā niṣpādya sagara iti nāma cakāra //
ViPur, 4, 3, 40.1 tataś ca pitṛrājyāpaharaṇād amarṣito haihayatālajaṅghādivadhāya pratijñām akarot //
ViPur, 4, 4, 31.1 yan na kevalam abhisaṃdhipūrvakaṃ snānādyupabhogeṣūpakārakam anabhisaṃdhitam apy asyāṃ pretaprāṇasyāsthicarmasnāyukeśādyupaspṛṣṭaṃ śarīrajam api patitaṃ sadyaḥ śarīriṇaṃ svargaṃ nayatīty uktaḥ praṇamya bhagavate 'śvam ādāya pitāmahayajñam ājagāma //
ViPur, 4, 4, 31.1 yan na kevalam abhisaṃdhipūrvakaṃ snānādyupabhogeṣūpakārakam anabhisaṃdhitam apy asyāṃ pretaprāṇasyāsthicarmasnāyukeśādyupaspṛṣṭaṃ śarīrajam api patitaṃ sadyaḥ śarīriṇaṃ svargaṃ nayatīty uktaḥ praṇamya bhagavate 'śvam ādāya pitāmahayajñam ājagāma //
ViPur, 4, 4, 79.1 anantaraṃ ca tairuktaṃ muhūrtam ekaṃ pramāṇaṃ tavāyurityukto 'thāskhalitagatinā vimānena laghimādiguṇo martyalokam āgamyedam āha //
ViPur, 4, 4, 94.1 virādhakharadūṣaṇādīn kabandhavālinau ca nijaghāna //
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
ViPur, 4, 5, 6.1 so 'pi tatkāla evānyair gautamādibhir yāgam akarot //
ViPur, 4, 5, 13.1 nimer api taccharīram atimanoharagandhatailādibhir upasaṃskriyamāṇaṃ naiva kledādikaṃ doṣam avāpa sadyo mṛta iva tasthau //
ViPur, 4, 6, 4.1 ayaṃ hi vaṃśo 'tibalaparākramadyutiśīlaceṣṭāvadbhir atiguṇānvitair nahuṣayayātikārtavīryārjunādibhir bhūpālair alaṃkṛtaḥ tam ahaṃ kathayāmi śrūyatām //
ViPur, 4, 6, 37.1 so 'pi ca tām atiśayitasakalalokastrīkāntisaukumāryalāvaṇyagativilāsahāsādiguṇām avalokya tadāyattacittavṛttir babhūva //
ViPur, 4, 6, 48.1 tayā saha sa cāvanipatir alakāyāṃ caitrarathādivaneṣvamalapadmakhaṇḍeṣu mānasādisaraḥsvatiramaṇīyeṣu ramamāṇa ekaṣaṣṭivarṣāṇyanudinapravardhamānapramodo 'nayat //
ViPur, 4, 6, 48.1 tayā saha sa cāvanipatir alakāyāṃ caitrarathādivaneṣvamalapadmakhaṇḍeṣu mānasādisaraḥsvatiramaṇīyeṣu ramamāṇa ekaṣaṣṭivarṣāṇyanudinapravardhamānapramodo 'nayat //
ViPur, 4, 6, 94.1 eko 'gnir ādāvabhavat ekena tvatra manvantare tredhā pravartitāḥ //
ViPur, 4, 7, 27.1 mayā hi tatra carau sakalaiśvaryavīryaśauryabalasaṃpad āropitā tvadīyacarāvapy akhilaśāntijñānatitikṣādibrāhmaṇaguṇasaṃpat //
ViPur, 4, 11, 2.0 yatrāśeṣalokanivāso manuṣyasiddhagandharvayakṣarākṣasaguhyakakiṃpuruṣāpsaroragavihagadaityadānavādityarudravasvaśvimaruddevarṣibhir mumukṣibhir dharmārthakāmamokṣārthibhiś ca tattatphalalābhāya sadābhiṣṭuto 'paricchedyamāhātmyāṃśena bhagavān anādinidhano viṣṇur avatatāra //
ViPur, 4, 13, 26.1 tatprabhāvāc ca sakalasyaiva rāṣṭrasyopasargānāvṛṣṭivyālāgnito yad durbhikṣādibhayaṃ na bhavati //
ViPur, 4, 13, 49.1 tataś cāsya yudhyamānasyātiśraddhādattaviśiṣṭopapātrayuktānnatoyādinā śrīkṛṣṇasya balaprāṇapuṣṭir abhūt //
ViPur, 4, 13, 52.0 surāsuragandharvayakṣarākṣasādibhir apy akhilair bhavān na jetuṃ śakyaḥ kim utāvanigocarair alpavīryair narair narāvayavabhūtaiś ca tiryagyonyanusṛtibhiḥ kiṃ punar asmadvidhair avaśyaṃ bhavatāsmatsvāminā rāmeṇeva nārāyaṇasya sakalajagatparāyaṇasyāṃśena bhagavatā bhavitavyam ity uktas tasmai bhagavān akhilāvanibhārāvataraṇārtham avataraṇam ācacakṣe //
ViPur, 4, 13, 98.1 taccharīrāmbarādiṣu ca bahuprakāram anvicchann api syamantakamaṇiṃ nāvāpa yadā tadopagamya balabhadram āha //
ViPur, 4, 13, 111.1 tadapakrāntidinād ārabhya tatropasargadurbhikṣavyālānāvṛṣṭimārikādyupadravā babhūvuḥ //
ViPur, 4, 13, 127.1 tat katham asminn apakrānte atra durbhikṣamārikādyupadravā na bhaviṣyanti //
ViPur, 4, 13, 129.1 tatra cāgatamātra eva tasya syamantakamaṇeḥ prabhāvād anāvṛṣṭimārikādurbhikṣavyālādyupadravopaśamā babhūvuḥ //
ViPur, 4, 13, 132.1 sumahāṃś cāyam anāvṛṣṭidurbhikṣamārikādyupadravapratiṣedhakārī prabhāvaḥ //
ViPur, 4, 13, 154.1 etacca sarvakālaṃ śucinā brahmacaryādiguṇavatā dhriyamāṇam aśeṣarāṣṭrasyopakārakam aśucinā dhriyamāṇam ādhāram eva hanti //
ViPur, 4, 13, 156.1 āryabalabhadreṇāpi madirāpānādyaśeṣopabhogaparityāgaḥ kāryaḥ //
ViPur, 4, 14, 31.1 pṛthā śrutadevā śrutakīrtiḥ śrutaśravā rājādhidevī ca vasudevādīnāṃ pañca bhaginyo 'bhavan //
ViPur, 4, 14, 42.1 tasyāṃ ca saṃtardanādayaḥ kaikeyāḥ pañca putrā babhūvuḥ //
ViPur, 4, 14, 46.1 sa vā pūrvam apy udāravikramo daityānām ādipuruṣo hiraṇyakaśipur abhavat //
ViPur, 4, 15, 12.1 tataś ca tatkālakṛtānāṃ teṣām aśeṣāṇām evācyutanāmnām anavaratam anekajanmasu vardhitavidveṣānubandhicitto vinindanasaṃtarjanādiṣūccāraṇam akarot //
ViPur, 4, 15, 13.0 tac ca rūpam utphullapadmadalāmalākṣim atyujjvalapītavastradhāryamalakirīṭakeyūrahārakaṭakādiśobhitam udāracaturbāhuśaṅkhacakragadādharam atiprarūḍhavairānubhāvād aṭanabhojanasnānāsanaśayanādiṣv aśeṣāvasthāntareṣu nānyatropayayāvasya cetasaḥ //
ViPur, 4, 15, 13.0 tac ca rūpam utphullapadmadalāmalākṣim atyujjvalapītavastradhāryamalakirīṭakeyūrahārakaṭakādiśobhitam udāracaturbāhuśaṅkhacakragadādharam atiprarūḍhavairānubhāvād aṭanabhojanasnānāsanaśayanādiṣv aśeṣāvasthāntareṣu nānyatropayayāvasya cetasaḥ //
ViPur, 4, 15, 14.1 tatas tam evākrośeṣūccārayaṃstam eva hṛdayena dhārayann ātmavadhāya yāvad bhagavaddhastacakrāṃśumālojjvalam akṣayatejaḥsvarūpaṃ brahmabhūtam apagatadveṣādidoṣaṃ bhagavantam adrākṣīt //
ViPur, 4, 15, 17.1 ayaṃ hi bhagavān kīrtitaś ca saṃsmṛtaś ca dveṣānubandhenāpi akhilasurāsurādidurlabhaṃ phalaṃ prayacchati kimuta samyag bhaktimatām iti //
ViPur, 4, 15, 19.1 balabhadraśaṭhasāraṇadurmadādīn putrān rohiṇyām ānakadundubhir utpādayāmāsa //
ViPur, 4, 15, 30.1 tataś ca sakalajaganmahātarumūlabhūto bhūtabhaviṣyadādisakalasurāsuramunijanamanasām apyagocaro 'bjabhavapramukhair analamukhaiḥ praṇamyāvanibhāraharaṇāya prasādito bhagavān anādimadhyanidhano devakīgarbham avatatāra vāsudevaḥ //
ViPur, 4, 15, 30.1 tataś ca sakalajaganmahātarumūlabhūto bhūtabhaviṣyadādisakalasurāsuramunijanamanasām apyagocaro 'bjabhavapramukhair analamukhaiḥ praṇamyāvanibhāraharaṇāya prasādito bhagavān anādimadhyanidhano devakīgarbham avatatāra vāsudevaḥ //
ViPur, 4, 15, 32.1 suprasannādityacandrādigraham avyālādibhayaṃ svasthamānasam akhilam evaitajjagad apāstādharmam abhavat tasmiṃś ca puṇḍarīkanayane jāyamāne //
ViPur, 4, 15, 32.1 suprasannādityacandrādigraham avyālādibhayaṃ svasthamānasam akhilam evaitajjagad apāstādharmam abhavat tasmiṃś ca puṇḍarīkanayane jāyamāne //
ViPur, 4, 15, 37.1 teṣāṃ ca pradyumnacārudeṣṇasāmbādayaḥ trayodaśa pradhānāḥ //
ViPur, 4, 20, 20.1 yāvad devāpir na patanādibhir doṣair abhibhūyate tāvad etat tasyārhaṃ rājyam //
ViPur, 4, 24, 69.1 sindhutaṭadāvikorvīcandrabhāgākāśmīraviṣayāṃśca vrātyamlecchaśūdrādayo bhokṣyanti //
ViPur, 4, 24, 95.1 madhuśākamūlaphalapattrapuṣpādyāhārāśca bhaviṣyanti //
ViPur, 4, 24, 98.1 śrautasmārte ca dharme viplavam atyantam upagate kṣīṇaprāye ca kalāvaśeṣajagatsraṣṭuścarācaraguror ādimadhyāntarahitasya brahmamayasyātmarūpiṇo bhagavato vāsudevasyāṃśaḥ /
ViPur, 4, 24, 119.2 kṛtatretādisaṃjñāni yugāni trīṇi bhujyate //
ViPur, 4, 24, 142.1 śrutvā na putradārādau gṛhakṣetrādike tathā /
ViPur, 4, 24, 142.2 dravyādau vā kṛtaprajño mamatvaṃ kurute naraḥ //
ViPur, 4, 24, 150.2 tiṣṭhantu tāvat tanayātmajāyāḥ kṣetrādayo ye ca śarīrato 'nye //
ViPur, 5, 1, 43.1 tvaṃ viśvamādirbhuvanasya goptā /
ViPur, 5, 1, 48.2 klamatandrībhayakrodhakāmādibhirasaṃyutaḥ //
ViPur, 5, 1, 82.1 tataḥ śumbhaniśumbhādīnhatvā daityānsahasraśaḥ /
ViPur, 5, 2, 13.2 samudrādinadīdvīpavanapattanabhūṣaṇā /
ViPur, 5, 3, 19.2 nandādīngopavṛddhāṃśca yamunāyāṃ dadarśa saḥ //
ViPur, 5, 6, 23.2 vinā vātādidoṣeṇa drumayoḥ patanaṃ tathā //
ViPur, 5, 7, 64.2 nandanādisamudbhūtaiḥ so 'rcyate vā kathaṃ mayā //
ViPur, 5, 7, 67.2 bhāvapuṣpādibhirnāthaḥ so 'rcyate vā kathaṃ mayā //
ViPur, 5, 7, 68.1 so 'haṃ te devadeveśa nārcanādau stutau na ca /
ViPur, 5, 9, 29.2 kṛtādibhedairaja kālarūpo nimeṣapūrvo jagadetadatsi //
ViPur, 5, 10, 2.2 putrakṣetrādisaktena mamatvena yathā gṛhī //
ViPur, 5, 10, 8.2 mamatvaṃ kṣetraputrādirūḍhamuccairyathā budhāḥ //
ViPur, 5, 10, 15.2 abhyasyate 'nudivasaṃ recakakumbhakādibhiḥ //
ViPur, 5, 10, 35.2 tadā siṃhādirūpaistānghātayanti mahīdharāḥ //
ViPur, 5, 15, 3.2 yaśodādevakīgarbhaparivartādyaśeṣataḥ //
ViPur, 5, 17, 7.2 avāpa tam anantādim ahaṃ drakṣyāmi keśavam //
ViPur, 5, 17, 10.1 matsyakūrmavarāhāśvasiṃharūpādibhiḥ sthitim /
ViPur, 5, 17, 33.2 aṃśāvatāraṃ puruṣottamasya anādimadhyāntamayasya viṣṇoḥ //
ViPur, 5, 18, 39.2 caturbāhumudārāṅgaṃ cakrādyāyudhabhūṣaṇam //
ViPur, 5, 18, 53.1 na yatra nātha vidyante nāmajātyādikalpanāḥ /
ViPur, 5, 20, 27.1 nandagopādayo gopā mañceṣvanyeṣvavasthitāḥ /
ViPur, 5, 20, 60.1 mṛdaṅgādiṣu tūryeṣu pratiṣiddheṣu tatkṣaṇāt /
ViPur, 5, 20, 87.1 kva kartā sarvabhūtānām anādinidhano bhavān /
ViPur, 5, 23, 33.1 śabdādihīnamajaramameyaṃ kṣayavarjitam /
ViPur, 5, 23, 33.2 avṛddhināśaṃ tadbrahma tvamādyantavivarjitam //
ViPur, 5, 27, 28.1 vihārādyupabhogeṣu rūpaṃ māyāmayaṃ śubham /
ViPur, 5, 29, 9.1 devasiddhāsurādīnāṃ nṛpāṇāṃ ca janārdana /
ViPur, 5, 30, 8.1 sitadīrghādiniḥśeṣakalpanāparivarjita /
ViPur, 5, 30, 8.2 janmādibhir asaṃspṛṣṭa svapnādiparivarjita //
ViPur, 5, 30, 8.2 janmādibhir asaṃspṛṣṭa svapnādiparivarjita //
ViPur, 5, 30, 29.2 devodyānāni hṛdyāni nandanādīni sattama //
ViPur, 5, 30, 77.1 yasmiñjagatsakalametad anādimadhye yasmādyataśca na bhaviṣyati sarvabhūtāt /
ViPur, 5, 31, 13.1 kiṃkaraiḥ samupānītaṃ hastyaśvādi tato dhanam /
ViPur, 5, 32, 4.2 avāpa lakṣmaṇā putrāḥ kālindyāśca śrutādayaḥ //
ViPur, 5, 33, 41.3 pareśaṃ paramātmānam anādinidhanaṃ param //
ViPur, 5, 35, 2.1 yamunākarṣaṇādīni śrutāni bhagavanmayā /
ViPur, 5, 35, 5.1 tataḥ kruddhā mahāvīryāḥ karṇaduryodhanādayaḥ /
ViPur, 5, 35, 5.2 bhīṣmadroṇādayaścainaṃ babandhuryudhi nirjitam //
ViPur, 5, 35, 6.1 tacchrutvā yādavāḥ sarve krodhaṃ duryodhanādiṣu /
ViPur, 5, 35, 9.1 balamāgatam ājñāya bhūpā duryodhanādayaḥ /
ViPur, 5, 35, 11.1 tataste tadvacaḥ śrutvā bhīṣmadroṇādayo dvija /
ViPur, 5, 35, 27.2 duḥśāsanādīnbhūriṃ ca bhūriśravasam eva ca //
ViPur, 5, 35, 29.2 dvārakāmugrasenādīngatvā drakṣyāmi bāndhavān //
ViPur, 5, 35, 36.1 bhīṣmadroṇakṛpādīnāṃ praṇamya vadatāṃ priyam /
ViPur, 5, 36, 6.2 kvacicca parvatākṣepairgrāmādīnsamacūrṇayat //
ViPur, 5, 36, 8.2 plāvayaṃstīrajān grāmān purādīnativegavān //
ViPur, 5, 37, 16.1 vasvaśvimarudādityarudrasādhyādibhiḥ saha /
ViPur, 5, 37, 25.1 jarāsaṃdhādayo ye 'nye nihatā bhārahetavaḥ /
ViPur, 5, 37, 36.2 prabhāsaṃ prayayuḥ sārdhaṃ kṛṣṇarāmādibhir dvija //
ViPur, 5, 37, 41.2 aniruddhādayaścānye pṛthurvipṛthureva ca //
ViPur, 5, 37, 42.1 cāruvarmā cārukaśca tathākrūrādayo dvija /
ViPur, 5, 38, 16.2 karṇādīṃśca na jānāti balaṃ grāmanivāsinām //
ViPur, 5, 38, 38.1 sāntānikādayo vā te yācamānā nirākṛtāḥ /
ViPur, 5, 38, 47.1 bhīṣmadroṇāṅgarājādyās tathā duryodhanādayaḥ /
ViPur, 5, 38, 64.1 tvayaikena hatā bhīṣmadroṇakarṇādayo nṛpāḥ /
ViPur, 6, 1, 17.1 suvarṇamaṇiratnādau vastre copakṣayaṃ gate /
ViPur, 6, 1, 25.2 ātmānaṃ ghātayiṣyanti tadāvṛṣṭyādiduḥkhitāḥ //
ViPur, 6, 1, 33.2 bhikṣavaś cāpi mitrādisnehasaṃbandhayantraṇāḥ //
ViPur, 6, 1, 36.1 vaiśyāḥ kṛṣivaṇijyādi saṃtyajya nijakarma yat /
ViPur, 6, 2, 16.1 tapaso brahmacaryasya japādeś ca phalaṃ dvijāḥ /
ViPur, 6, 2, 36.2 dharmasaṃsādhane kleśo dvijātīnāṃ kṛtādiṣu //
ViPur, 6, 4, 3.2 anādir ādir viśvasya pītvā vāyum aśeṣataḥ //
ViPur, 6, 4, 4.2 brahmarūpadharaḥ śete bhagavān ādikṛddhariḥ //
ViPur, 6, 4, 13.1 mahadāder vikārasya viśeṣāntasya saṃkṣaye /
ViPur, 6, 4, 37.1 na santi yatra sarveśe nāmajātyādikalpanāḥ /
ViPur, 6, 5, 1.2 ādhyātmikādi maitreya jñātvā tāpatrayaṃ budhaḥ /
ViPur, 6, 5, 3.2 gulmārśaḥśvāsaśvayathucchardyādibhir anekadhā //
ViPur, 6, 5, 5.2 śokāsūyāvamānerṣyāmātsaryādibhavas tathā //
ViPur, 6, 5, 8.1 śītoṣṇavātavarṣāmbuvaidyutādisamudbhavaḥ /
ViPur, 6, 5, 12.1 prasāraṇākuñcanādau nāṅgānāṃ prabhur ātmanaḥ /
ViPur, 6, 5, 19.1 aśuciprastare suptaḥ kīṭadaṃśādibhis tathā /
ViPur, 6, 5, 38.1 hiraṇyadhānyatanayabhāryābhṛtyagṛhādiṣu /
ViPur, 6, 5, 44.1 yāmyakiṃkarapāśādigrahaṇaṃ daṇḍatāḍanam /
ViPur, 6, 5, 45.1 karambhavālukāvahniyantraśastrādibhīṣaṇe /
ViPur, 6, 5, 65.2 parayā tv akṣaraprāptir ṛgvedādimayāparā //
ViPur, 6, 5, 66.2 anirdeśyam arūpaṃ ca pāṇipādādyasaṃyutam //
ViPur, 6, 5, 79.2 bhagavacchabdavācyāni vinā heyair guṇādibhiḥ //
ViPur, 6, 5, 83.1 sa sarvabhūtaprakṛtiṃ vikāraṃ guṇādidoṣāṃśca mune vyatītaḥ /
ViPur, 6, 5, 85.1 tejobalaiśvaryamahāvabodha svavīryaśaktyādiguṇaikarāśiḥ /
ViPur, 6, 5, 85.2 paraḥ parāṇāṃ sakalā na yatra kleśādayaḥ santi parāvareśe //
ViPur, 6, 7, 24.1 tathātmā prakṛteḥ saṅgād ahaṃmānādidūṣitaḥ /
ViPur, 6, 7, 39.1 ekaṃ bhadrāsanādīnāṃ samāsthāya guṇair yutaḥ /
ViPur, 6, 7, 43.1 śabdādiṣv anuraktāni nigṛhyākṣāṇi yogavit /
ViPur, 6, 7, 50.1 sanandanādayo brahmabhāvabhāvanayā yutāḥ /
ViPur, 6, 7, 51.1 hiraṇyagarbhādiṣu ca brahmakarmātmikā dvidhā /
ViPur, 6, 7, 58.2 pradhānādiviśeṣāntaṃ cetanācetanātmakam //
ViPur, 6, 7, 71.2 devatiryaṅmanuṣyādiceṣṭāvanti svalīlayā //
ViPur, 6, 7, 84.1 kirīṭacārukeyūrakaṭakādivibhūṣitam //
ViPur, 6, 7, 87.1 tataḥ śaṅkhagadācakraśārṅgādirahitaṃ budhaḥ /
ViPur, 6, 7, 103.1 tatraikāntaratir bhūtvā yamādiguṇaśodhitaḥ /
ViPur, 6, 8, 9.2 varṇadharmādayo dharmā viditā yad aśeṣataḥ //
ViPur, 6, 8, 17.1 varṇadharmādayo dharmā vedaśākhāś ca kṛtsnaśaḥ /
ViPur, 6, 8, 22.2 pāvakair vasubhiḥ sādhyair viśvedevādibhiḥ suraiḥ //
ViPur, 6, 8, 25.2 vanādrisāgarasaritpātālaiḥ sadharādibhiḥ //
ViPur, 6, 8, 26.1 śabdādibhiś ca sahitaṃ brahmāṇḍam akhilaṃ dvija /
ViPur, 6, 8, 54.3 jñānaṃ jñeyam anantam ādirahitaṃ sarvāmarāṇāṃ hitaṃ /
ViPur, 6, 8, 55.1 yatrādau bhagavāṃś carācaragurur madhye tathānte ca sa /
ViPur, 6, 8, 58.1 kavyaṃ yaḥ pitṛrūpadhṛg vidhihutaṃ havyaṃ ca bhuṅkte vibhur devatve bhagavān anādinidhanaḥ svāhāsvadhāsaṃjñitaḥ /
ViPur, 6, 8, 62.1 vyomānilāgnijalabhūracanāmayāya śabdādibhogyaviṣayopanayakṣamāya /
Viṣṇusmṛti
ViSmṛ, 1, 2.1 jalakrīḍāruci śubhaṃ kalpādiṣu yathā purā /
ViSmṛ, 1, 7.1 vediskandho havirgandho havyakavyādivegavān /
ViSmṛ, 3, 74.1 janmakarmavratopetāś ca rājñā sabhāsadaḥ kāryāḥ ripau mitre ca ye samāḥ kāmakrodhabhayalobhādibhiḥ kāryārthibhir anāhāryāḥ //
ViSmṛ, 5, 27.1 kāṇakhañjādīnāṃ tathyavādy api kārṣāpaṇadvayam //
ViSmṛ, 5, 108.1 gṛhabhūkuḍyādyupabhettā madhyamasāhasam //
ViSmṛ, 5, 137.1 divā paśūnāṃ vṛkādyupaghāte pāle tv anāyati pāladoṣaḥ //
ViSmṛ, 10, 5.1 tatra caikasmin śikye puruṣaṃ divyakāriṇam āropayet dvitīye pratimānaṃ śilādi //
ViSmṛ, 12, 2.1 paṅkaśaivāladuṣṭagrāhamatsyajalaukādivarjite 'mbhasi //
ViSmṛ, 16, 18.2 strībālādyavapattau ca bāhyānāṃ siddhikāraṇam //
ViSmṛ, 17, 19.1 brāhmādiṣu caturṣu vivāheṣvaprajāyām atītāyāṃ tadbhartuḥ //
ViSmṛ, 20, 48.1 avyaktādīni bhūtāni vyaktamadhyāni cāpyatha /
ViSmṛ, 21, 1.1 athāśaucavyapagame susnātaḥ suprakṣālitapāṇipādaḥ svācāntas tvevaṃvidhān eva brāhmaṇān yathāśakti udaṅmukhān gandhamālyavastrālaṃkārādibhiḥ pūjitān bhojayet //
ViSmṛ, 22, 8.1 brāhmaṇādīnām aśauce yaḥ sakṛd evānnam atti tasya tāvad āśaucaṃ yāvat teṣām //
ViSmṛ, 23, 31.1 guḍādīnām ikṣuvikārāṇāṃ prabhūtānāṃ gṛhanihitānāṃ vāryagnidānena //
ViSmṛ, 32, 6.1 gurupatnīnāṃ gotrotsādanāñjanakeśasaṃyamanapādaprakṣālanādīni na kuryāt //
ViSmṛ, 43, 34.1 śvabhiḥ śṛgālaiḥ kravyādaiḥ kākakaṅkabakādibhiḥ /
ViSmṛ, 43, 37.2 kākakaṅkabakādīnāṃ bhīmānāṃ sadṛśānanaiḥ //
ViSmṛ, 46, 20.1 gomūtrādibhiḥ pratyaham abhyastair mahāsāṃtapanam //
ViSmṛ, 50, 21.1 tāsāṃ śītāditrāṇam akṛtvā nātmanaḥ kuryāt //
ViSmṛ, 52, 11.1 kārpāsakīṭajorṇādyapaharaṇe trirātraṃ payasā varteta //
ViSmṛ, 67, 24.1 piṇḍānāṃ cānulepanapuṣpadhūpanaivedyādi dadyāt //
ViSmṛ, 67, 38.1 itarān api sakhyādīn saṃprītyā gṛham āgatān /
ViSmṛ, 71, 8.1 nityaṃ śāstrādyavekṣī syāt //
ViSmṛ, 71, 29.1 na ca viṣamastho vṛṣādiyuddham //
ViSmṛ, 73, 23.1 ūrjaṃ vahantīr ityanena sodakena pradakṣiṇaṃ piṇḍānāṃ vikiraṇaṃ kṛtvā arghapuṣpadhūpālepanānnādibhakṣyabhojyāni nivedayet //
ViSmṛ, 79, 13.1 hastena ca ghṛtavyañjanādi //
ViSmṛ, 79, 22.1 ghṛtādidāne taijasāni pātrāṇi khaḍgapātrāṇi phalgupātrāṇi ca praśastāni //
ViSmṛ, 90, 3.1 pauṣī cet puṣyayuktā syāt tasyāṃ gaurasarṣapakalkodvartitaśarīro gavyaghṛtapūrṇakumbhenābhiṣiktaḥ sarvauṣadhibhiḥ sarvagandhaiḥ sarvabījaiśca snāto ghṛtena bhagavantaṃ vāsudevaṃ snāpayitvā gandhapuṣpadhūpadīpanaivedyādibhir abhyarcya vaiṣṇavaiḥ śākrair bārhaspatyaiśca mantraiḥ pāvake hutvā sasuvarṇena ghṛtena brāhmaṇān svasti vācayet //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 24.1, 1.1 avidyādayaḥ kleśāḥ kuśalākuśalāni karmāṇi tatphalaṃ vipākaḥ tadanuguṇā vāsanā āśayāḥ /
YSBhā zu YS, 1, 25.1, 1.5 sāmānyamātropasaṃhāre ca kṛtopakṣayam anumānaṃ na viśeṣapratipattau samartham iti tasya saṃjñādiviśeṣapratipattir āgamataḥ paryanveṣyā /
YSBhā zu YS, 1, 25.1, 1.8 ādividvān nirmāṇacittam adhiṣṭhāya kāruṇyād bhagavān paramarṣir āsuraye jijñāsamānāya tantraṃ provāceti //
YSBhā zu YS, 1, 26.1, 1.3 yathāsya sargasyādau prakarṣagatyā siddhas tathātikrāntasargādiṣv api pratyetavyaḥ //
YSBhā zu YS, 1, 26.1, 1.3 yathāsya sargasyādau prakarṣagatyā siddhas tathātikrāntasargādiṣv api pratyetavyaḥ //
YSBhā zu YS, 1, 35.1, 1.2 etena candrādityagrahamaṇipradīparaśmyādiṣu pravṛttir utpannā viṣayavaty eva veditavyā /
YSBhā zu YS, 1, 35.1, 1.3 yady api hi tattacchāstrānumānācāryopadeśair avagatam arthatattvaṃ sadbhūtam eva bhavati eteṣāṃ yathābhūtārthapratipādanasāmarthyāt tathāpi yāvad ekadeśo 'pi kaścin na svakaraṇasaṃvedyo bhavati tāvat sarvaṃ parokṣam ivāpavargādiṣu sūkṣmeṣv artheṣu na dṛḍhāṃ buddhim utpādayati /
YSBhā zu YS, 2, 1.1, 4.1 svādhyāyaḥ praṇavādipavitrāṇāṃ japo mokṣaśāstrādhyayanaṃ vā //
YSBhā zu YS, 2, 4.1, 1.1 atrāvidyā kṣetraṃ prasavabhūmir uttareṣām asmitādīnāṃ caturvidhavikalpānāṃ prasuptatanuvicchinnodārāṇām //
YSBhā zu YS, 2, 4.1, 20.1 kiṃtu viśiṣṭānām evaiteṣāṃ vicchinnāditvam //
YSBhā zu YS, 2, 6.1, 3.1 buddhitaḥ paraṃ puruṣam ākāraśīlavidyādibhir vibhaktam apaśyan kuryāt tatrātmabuddhiṃ mohena iti //
YSBhā zu YS, 2, 18.1, 6.1 tad etad bhūtendriyātmakaṃ bhūtabhāvena pṛthivyādinā sūkṣmasthūlena pariṇamate tathendriyabhāvena śrotrādinā sūkṣmasthūlena pariṇamata iti //
YSBhā zu YS, 2, 18.1, 6.1 tad etad bhūtendriyātmakaṃ bhūtabhāvena pṛthivyādinā sūkṣmasthūlena pariṇamate tathendriyabhāvena śrotrādinā sūkṣmasthūlena pariṇamata iti //
YSBhā zu YS, 2, 19.1, 5.2 śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātraṃ cety ekadvitricatuṣpañcalakṣaṇāḥ śabdādayaḥ pañcāviśeṣāḥ ṣaṣṭhaścāviśeṣo 'smitāmātra iti //
YSBhā zu YS, 2, 19.1, 10.1 nāliṅgāvasthāyām ādau puruṣārthatā kāraṇaṃ bhavatīti na tasyāḥ puruṣārthatā kāraṇaṃ bhavatīti nāsau puruṣārthakṛteti nityākhyāyate //
YSBhā zu YS, 2, 19.1, 11.1 trayāṇāṃ tv avasthāviśeṣāṇām ādau puruṣārthatā kāraṇaṃ bhavati //
YSBhā zu YS, 2, 20.1, 6.1 jñātājñātaviṣayatvāt pariṇāminī hi buddhiḥ tasyāśca viṣayo gavādir ghaṭādir vā jñātaścājñātaśceti pariṇāmitvaṃ darśayati //
YSBhā zu YS, 2, 20.1, 6.1 jñātājñātaviṣayatvāt pariṇāminī hi buddhiḥ tasyāśca viṣayo gavādir ghaṭādir vā jñātaścājñātaśceti pariṇāmitvaṃ darśayati //
YSBhā zu YS, 2, 31.1, 10.1 ebhir jātideśakālasamayair anavacchinnā ahiṃsādayaḥ sarvathaiva paripālanīyāḥ //
YSBhā zu YS, 2, 32.1, 1.1 tatra śaucaṃ mṛjjalādijanitaṃ medhyābhyavaharaṇādi ca bāhyam //
YSBhā zu YS, 2, 32.1, 1.1 tatra śaucaṃ mṛjjalādijanitaṃ medhyābhyavaharaṇādi ca bāhyam //
YSBhā zu YS, 2, 32.1, 6.1 vratāni caiṣāṃ yathāyogaṃ kṛcchracāndrāyaṇasāṃtapanādīni //
YSBhā zu YS, 2, 33.1, 1.1 yadāsya brāhmaṇasya hiṃsādayo vitarkā jāyeran haniṣyāmy aham apakāriṇam nṛtam api vakṣyāmi dravyam apy asya svīkariṣyāmi dāreṣu cāsya vyavāyī bhaviṣyāmi parigraheṣu cāsya svāmī bhaviṣyāmīti //
YSBhā zu YS, 2, 34.1, 12.1 evam anṛtādiṣv api yojyam //
YSBhā zu YS, 2, 34.1, 15.1 tathā ca hiṃsakas tāvat prathamaṃ vadhyasya vīryam ākṣipati tataśca śastrādinipātena duḥkhayati tato jīvitād api mocayati tato vīryākṣepād asya cetanācetanam upakaraṇaṃ kṣīṇavīryaṃ bhavati duḥkhotpādān narakatiryakpretādiṣu duḥkham anubhavati jīvitavyaparopaṇāt pratikṣaṇaṃ ca jīvitātyaye vartamāno maraṇam icchann api duḥkhavipākasya niyatavipākavedanīyatvāt kathaṃcid evocchvasati //
YSBhā zu YS, 2, 34.1, 15.1 tathā ca hiṃsakas tāvat prathamaṃ vadhyasya vīryam ākṣipati tataśca śastrādinipātena duḥkhayati tato jīvitād api mocayati tato vīryākṣepād asya cetanācetanam upakaraṇaṃ kṣīṇavīryaṃ bhavati duḥkhotpādān narakatiryakpretādiṣu duḥkham anubhavati jīvitavyaparopaṇāt pratikṣaṇaṃ ca jīvitātyaye vartamāno maraṇam icchann api duḥkhavipākasya niyatavipākavedanīyatvāt kathaṃcid evocchvasati //
YSBhā zu YS, 2, 34.1, 17.1 evam anṛtādiṣv api yojyaṃ yathāsaṃbhavam //
YSBhā zu YS, 2, 40.1, 2.1 kiṃca parair asaṃsargaḥ kāyasvabhāvāvalokī svam api kāyaṃ jihāsur mṛjjalādibhir ākṣālayann api kāyaśuddhim apaśyan kathaṃ parakāyair atyantam evāprayataiḥ saṃsṛjyeta //
YSBhā zu YS, 2, 45.1, 4.1 āsanādīni vakṣyāmaḥ //
YSBhā zu YS, 2, 48.1, 1.1 śītoṣṇādibhir dvaṃdvair āsanajayān nābhibhūyate //
YSBhā zu YS, 2, 55.1, 1.1 śabdādiṣvavyasanam indriyajaya iti kecit //
YSBhā zu YS, 2, 55.1, 4.1 śabdādisaṃprayogaḥ svecchayety anye //
YSBhā zu YS, 2, 55.1, 5.1 rāgadveṣābhāve sukhaduḥkhaśūnyaṃ śabdādijñānam indriyajaya iti kecit //
YSBhā zu YS, 3, 37.1, 1.1 te prātibhādayaḥ samāhitacittasyotpadyamānā upasargāḥ taddarśanapratyanīkatvāt //
YSBhā zu YS, 3, 39.1, 1.1 samastendriyavṛttiḥ prāṇādilakṣaṇā jīvanam //
YSBhā zu YS, 3, 39.1, 5.1 udānajayāj jalapaṅkakaṇṭakādiṣvasaṅga utkrāntiśca prāyaṇakāle bhavati tāṃ vaśitvena pratipadyate //
YSBhā zu YS, 3, 42.1, 2.1 tatra kṛtasaṃyamo jitvā tatsaṃbandhaṃ laghuṣu vā tūlādiṣv ā paramāṇubhyaḥ samāpattiṃ labdhvā jitasaṃbandho laghur bhavati //
YSBhā zu YS, 3, 44.1, 1.1 tatra pārthivādyāḥ śabdādayo viśeṣāḥ sahakārādibhir dharmaiḥ sthūlaśabdena paribhāṣitāḥ //
YSBhā zu YS, 3, 44.1, 1.1 tatra pārthivādyāḥ śabdādayo viśeṣāḥ sahakārādibhir dharmaiḥ sthūlaśabdena paribhāṣitāḥ //
YSBhā zu YS, 3, 44.1, 4.1 asya sāmānyasya śabdādayo viśeṣāḥ //
YSBhā zu YS, 3, 45.1, 14.1 taddharmānabhighātaśca pṛthvī mūrtyā na niruṇaddhi yoginaḥ śarīrādikriyāṃ śilām apy anuviśatīti nāpaḥ snigdhāḥ kledayanti nāgnir uṣṇo dahati na vāyuḥ praṇāmī vahati //
YSBhā zu YS, 3, 47.1, 1.1 sāmānyaviśeṣātmā śabdādir grāhyaḥ teṣvindriyāṇāṃ vṛttir grahaṇam //
YSBhā zu YS, 4, 1.1, 3.1 mantrair ākāśagamanāṇimādilābhaḥ //
YSBhā zu YS, 4, 2.1, 2.1 kāyendriyaprakṛtayaśca svaṃ svaṃ vikāram anugṛhṇanty āpūreṇa dharmādinimittam apekṣamāṇā iti //
YSBhā zu YS, 4, 3.1, 1.1 na hi dharmādinimittaṃ tatprayojakaṃ prakṛtīnāṃ bhavati //
YSBhā zu YS, 4, 3.1, 6.1 atra nandīśvarādaya udāhāryāḥ //
YSBhā zu YS, 4, 3.1, 9.1 tatrāpi nahuṣājagarādaya udāhāryāḥ //
YSBhā zu YS, 4, 6.1, 3.1 tasyaiva nāsty āśayo rāgādipravṛttiḥ //
YSBhā zu YS, 4, 10.1, 9.1 tac ca dharmādinimittāpekṣam //
YSBhā zu YS, 4, 10.1, 11.1 śarīrādisādhanāpekṣaṃ bāhyaṃ stutidānābhivādanādi //
YSBhā zu YS, 4, 10.1, 11.1 śarīrādisādhanāpekṣaṃ bāhyaṃ stutidānābhivādanādi //
YSBhā zu YS, 4, 10.1, 12.1 cittamātrādhīnaṃ śraddhādy ādhyātmikam //
YSBhā zu YS, 4, 10.1, 13.2 ye caite maitryādayo dhyāyināṃ vihārās te bāhyasādhananiranugrahātmānaḥ prakṛṣṭaṃ dharmam abhinirvartayanti //
YSBhā zu YS, 4, 11.1, 4.1 phalaṃ tu yam āśritya yasya pratyutpannatā dharmādeḥ na hy apūrvopajanaḥ //
YSBhā zu YS, 4, 14.1, 1.3 śabdādīnāṃ mūrtisamānajātīyānām ekaḥ pariṇāmaḥ pṛthivīparamāṇus tanmātrāvayavaḥ /
YSBhā zu YS, 4, 14.1, 1.6 nāsty artho vijñānavisahacaraḥ asti tu jñānam arthavisahacaraṃ svapnādau kalpitam ity anayā diśā ye vastusvarūpam apahnuvate jñānaparikalpanāmātraṃ vastu svapnaviṣayopamaṃ kutaścaitad anyāyyam //
YSBhā zu YS, 4, 15.1, 1.10 sāṃkhyapakṣe punar vastu triguṇaṃ calaṃ ca guṇavṛttam iti dharmādinimittāpekṣaṃ cittair abhisaṃbadhyate nimittānurūpasya ca pratyayasyotpadyamānasya tena tenātmanā hetur bhavati //
YSBhā zu YS, 4, 15.1, 2.2 jñānasahabhūr evārtho bhogyatvāt sukhādivad iti /
YSBhā zu YS, 4, 18.1, 1.1 yadi cittavat prabhur api puruṣaḥ pariṇameta tatas tadviṣayāścittavṛttayaḥ śabdādiviṣayavaj jñātāḥ syuḥ /
YSBhā zu YS, 4, 19.1, 1.1 yathetarāṇīndriyāṇi śabdādayaśca dṛśyatvān na svābhāsāni tathā mano 'pi pratyetavyam /
Yājñavalkyasmṛti
YāSmṛ, 1, 30.1 ādimadhyāvasāneṣu bhavacchabdopalakṣitā /
YāSmṛ, 1, 33.2 bhāskarālokanāślīlaparivādādi varjayet //
YāSmṛ, 1, 72.2 garbhabhartṛvadhādau ca tathā mahati pātake //
YāSmṛ, 1, 152.2 nākrāmed raktaviṇmūtraṣṭhīvanodvartanādi ca //
YāSmṛ, 1, 191.1 amedhyāktasya mṛttoyaiḥ śuddhir gandhādikarṣaṇāt /
YāSmṛ, 1, 192.2 tathā māṃsaṃ śvacaṇḍālakravyādādinipātitam //
YāSmṛ, 1, 201.1 gobhūtilahiraṇyādi pātre dātavyam arcitam /
YāSmṛ, 1, 234.2 yavārthās tu tilaiḥ kāryāḥ kuryād arghyādi pūrvavat //
YāSmṛ, 1, 268.1 kṛttikādibharaṇyantaṃ sa kāmān āpnuyād imān /
YāSmṛ, 1, 337.1 cāṭataskaradurvṛttamahāsāhasikādibhiḥ /
YāSmṛ, 1, 346.2 kramaśo maṇḍalaṃ cintyaṃ sāmādibhir upakramaiḥ //
YāSmṛ, 2, 4.1 rāgāl lobhād bhayād vāpi smṛtyapetādikāriṇaḥ /
YāSmṛ, 2, 6.2 samāmāsatadardhāharnāmajātyādicihnitam //
YāSmṛ, 2, 26.1 ādhyādīnāṃ vihartāraṃ dhanine dāpayed dhanam /
YāSmṛ, 2, 32.1 mattonmattārtavyasanibālabhītādiyojitaḥ /
YāSmṛ, 2, 67.2 yācitānvāhitanyāsanikṣepādiṣv ayaṃ vidhiḥ //
YāSmṛ, 2, 85.2 sabrahmacārikātmīyapitṛnāmādicihnitam //
YāSmṛ, 2, 92.1 saṃdigdhalekhyaśuddhiḥ syāt svahastalikhitādibhiḥ /
YāSmṛ, 2, 145.1 aprajastrīdhanaṃ bhartur brāhmādiṣu caturṣv api /
YāSmṛ, 2, 150.1 sīmno vivāde kṣetrasya sāmantāḥ sthavirādayaḥ /
YāSmṛ, 2, 154.2 eṣa eva vidhir jñeyo varṣāmbupravahādiṣu //
YāSmṛ, 2, 163.1 mahokṣotsṛṣṭapaśavaḥ sūtikāgantukādayaḥ /
YāSmṛ, 2, 208.2 satyas tadardhikaḥ pādanāsākarṇakarādiṣu //
YāSmṛ, 2, 214.2 hīneṣv ardhadamo mohamadādibhir adaṇḍanam //
YāSmṛ, 2, 218.1 śoṇitena vinā duḥkhaṃ kurvan kāṣṭhādibhir naraḥ /
YāSmṛ, 2, 220.1 ceṣṭābhojanavāgrodhe netrādipratibhedane /
YāSmṛ, 2, 233.1 sāmantakulikādīnām apakārasya kārakaḥ /
YāSmṛ, 2, 245.1 bheṣajasnehalavaṇagandhadhānyaguḍādiṣu /
YāSmṛ, 2, 267.1 anye 'pi śaṅkayā grāhyā jātināmādinihnavaiḥ /
YāSmṛ, 2, 286.2 prātilomye vadhaḥ puṃso nāryāḥ karṇādikartanam //
YāSmṛ, 2, 299.1 chinnanasyena yānena tathā bhagnayugādinā /
YāSmṛ, 3, 13.1 ācamyāgnyādi salilaṃ gomayaṃ gaurasarṣapān /
YāSmṛ, 3, 70.1 sargādau sa yathākāśaṃ vāyuṃ jyotir jalaṃ mahīm /
YāSmṛ, 3, 74.2 tasyaitad ātmajaṃ sarvam anāder ādim icchataḥ //
YāSmṛ, 3, 117.1 anādir ātmā kathitas tasyādis tu śarīrakam /
YāSmṛ, 3, 144.1 ākāśam ekaṃ hi yathā ghaṭādiṣu pṛthag bhavet /
YāSmṛ, 3, 151.1 jātirūpavayovṛttavidyādibhir ahaṃkṛtaḥ /
YāSmṛ, 3, 151.2 śabdādiviṣayodyogaṃ karmaṇā manasā girā //
YāSmṛ, 3, 163.2 garbhasya vaikṛtaṃ dṛṣṭam aṅgahīnādi janmanaḥ //
YāSmṛ, 3, 177.2 ahaṃkāraś ca buddhiś ca pṛthivyādīni caiva hi //
YāSmṛ, 3, 179.2 tanmātrādīny ahaṃkārād ekottaraguṇāni ca //
YāSmṛ, 3, 274.1 tittirau tu tiladroṇaṃ gajādīnām aśaknuvan /
YāSmṛ, 3, 277.1 puṃścalīvānarakharair daṣṭaśvoṣṭrādivāyasaiḥ /
Śatakatraya
ŚTr, 1, 1.1 dikkālādyanavacchinnānantacinmātramūrtaye /
ŚTr, 2, 10.2 yābhir vilolitaratārakadṛṣṭipātaiḥ śakrādayo 'pi vijitās tv abalāḥ kathaṃ tāḥ //
ŚTr, 3, 20.1 tṛṣā śuṣyaty āsye pibati salilaṃ śītamadhuraṃ kṣudhārtaḥ śālyannaṃ kavalayati māṃsādikalitam /
ŚTr, 3, 42.1 brahmendrādimarudgaṇāṃs tṛṇakaṇān yatra sthito manyate yatsvādād virasā bhavanti vibhavās trailokyarājyādayaḥ /
ŚTr, 3, 42.1 brahmendrādimarudgaṇāṃs tṛṇakaṇān yatra sthito manyate yatsvādād virasā bhavanti vibhavās trailokyarājyādayaḥ /
ŚTr, 3, 51.2 śeṣaṃ vyādhiviyogaduḥkhasahitaṃ sevādibhir nīyate jīve vāritaraṅgacañcalatare saukhyaṃ kutaḥ prāṇinām //
ŚTr, 3, 72.2 yasyānuṣaṅgiṇa ime bhuvanādhipatyabhogādayaḥ kṛpaṇalokamatā bhavanti //
ŚTr, 3, 107.2 bhogaḥ ko 'pi sa eka eva paramo nityoditā jṛmbhaṇe yatsvādād virasā bhavanti viṣayās trailokyarājyādayaḥ //
Śikṣāsamuccaya
ŚiSam, 1, 2.1 yasyāśraveṇa narakādi mahāprapātadāhādiduḥkham anubhūtam abhūd bhavadbhiḥ /
ŚiSam, 1, 2.1 yasyāśraveṇa narakādi mahāprapātadāhādiduḥkham anubhūtam abhūd bhavadbhiḥ /
ŚiSam, 1, 5.2 gandharvayakṣagaruḍāsurakinnarendrāḥ pretādayaḥ śravaṇajātatṛṣaḥ saharṣāḥ //
Śivasūtra
ŚSūtra, 3, 3.1 kalādīnāṃ tattvānām aviveko māyā //
ŚSūtra, 3, 19.1 kavargādiṣu māheśvaryādyāḥ paśumātaraḥ //
ŚSūtra, 3, 38.1 tripadādyanuprāṇanam //
Ṭikanikayātrā
Ṭikanikayātrā, 3, 5.1 nakṣatravat kṣaṇānāṃ parighādi tadīśvaraiḥ samaṃ cintyam /
Ṭikanikayātrā, 4, 3.1 sitapakṣādau candre śubhe śubhaṃ pakṣam aśubham aśubhe ca /
Ṭikanikayātrā, 7, 5.2 hibukādiṣu saptamagaiḥ svaviṣayanāśo bhṛgusute ca //
Ṭikanikayātrā, 7, 10.2 sūryādibhir anukūlais tad udayavargaiś ca tatsiddhiḥ //
Ṭikanikayātrā, 8, 6.2 ye cānye śakunādayo nigaditāḥ sarve 'pi te śobhanā lalāṭo bhṛgunandasya na tadā śakuro 'pi jīvendataḥ //
Ṭikanikayātrā, 9, 34.1 digdāhakṣatajarajo 'śmavṛṣṭipātaiḥ nirghātakṣiticalanādivaikṛtaiś ca /
Abhidhānacintāmaṇi
AbhCint, 1, 2.1 vyutpattirahitāḥ śabdā rūḍhā ākhaṇḍalādayaḥ /
AbhCint, 1, 3.2 svasvāmitvādisaṃbandhastatrāhurnāma tadvatām //
AbhCint, 1, 4.1 svāt pāladhanabhugnetṛpatimatvarthakādayaḥ /
AbhCint, 1, 8.2 kalatrād vararamaṇapraṇayīśapriyādayaḥ //
AbhCint, 1, 9.1 sakhyuḥ sakhisamā vāhyādgāmiyānāsanādayaḥ /
AbhCint, 1, 9.2 jñāteḥ svasṛduhitrātmajāgrajāvarajādayaḥ //
AbhCint, 1, 10.1 āśrayātsadmaparyāyaśayavāsisadādayaḥ /
AbhCint, 1, 23.2 prastoṣyante 'vyayāścātra tvantāthādī na pūrvagau //
AbhCint, 1, 69.2 kārakādyaviparyāso vibhramādiviyuktatā //
AbhCint, 1, 69.2 kārakādyaviparyāso vibhramādiviyuktatā //
AbhCint, 1, 76.2 nirgrantho bhikṣurasya svaṃ tapoyogaśamādayaḥ //
AbhCint, 1, 85.2 evaṃ yogo yamādyaṅgairaṣṭabhiḥ saṃmato 'ṣṭadhā //
AbhCint, 2, 97.2 hāhādayastu gandharvā gāndharvā devagāyanāḥ //
AbhCint, 2, 171.2 pariśiṣṭapaddhatyādīn pathānena samunnayet //
AbhCint, 2, 197.1 sa caturvidha āhāryo racito bhūṣaṇādinā /
AbhCint, 2, 207.1 paṭaho 'tha śārikā syātkoṇo vīṇādivādanam /
AbhCint, 2, 214.1 adṛṣṭaṃ vahnitoyāderdṛṣṭaṃ svaparacakrajam /
AbhCint, 2, 238.1 ratyādeḥ sthāyino loke tāni cennāṭyakāvyayoḥ /
AbhCint, 2, 247.2 bhartāryaputro mātāmbā bhadantāḥ saugatādayaḥ //
Acintyastava
Acintyastava, 1, 14.1 ekatvaṃ ca tathānekam atītānāgatādi ca /
Acintyastava, 1, 17.1 ādāv eva samaṃ jātāḥ svabhāvena ca nirvṛtāḥ /
Acintyastava, 1, 27.1 rāgādijaṃ yathā duḥkhaṃ saṃkleśasaṃsṛtī tathā /
Acintyastava, 1, 29.2 māyāgajaprakāśatvād ādiśāntatvam arthataḥ //
Acintyastava, 1, 51.1 iti māyādidṛṣṭāntaiḥ sphuṭam uktvā bhiṣagvaraḥ /
Acintyastava, 1, 57.1 yā tūtpādanirodhādisattvajīvādideśanā /
Acintyastava, 1, 57.1 yā tūtpādanirodhādisattvajīvādideśanā /
Amaraughaśāsana
AmarŚās, 1, 18.1 śṛṅgārādinavanāṭyarasāḥ iti hāsyādibhāvāḥ śṛṅgārādīnām //
AmarŚās, 1, 18.1 śṛṅgārādinavanāṭyarasāḥ iti hāsyādibhāvāḥ śṛṅgārādīnām //
AmarŚās, 1, 18.1 śṛṅgārādinavanāṭyarasāḥ iti hāsyādibhāvāḥ śṛṅgārādīnām //
AmarŚās, 1, 26.1 vivekabodhasaṃtoṣaharṣapulakakṣamopaśamadhyānajñānotsavarāgavairāgyānandakampamūrchāvikāramanovāsanādīni prakṛtisvarūpāṇi //
AmarŚās, 1, 50.1 kecid vadanti pūjāpūjakamadyamāṃsādisurataprasaṅgasānandalakṣaṇo mokṣaḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 2.0 rasādibhyo dravyameva pradhānam //
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 3.0 hi yasmāt te rasādayaḥ tadāśrayāḥ dravyādhiṣṭhānāḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 4.0 etenaiva rasādyāśrayo dravyamityuktaṃ bhavati //
Ayurvedarasāyana zu AHS, Sū., 9, 1.2, 2.0 pañca saṃkhyākāni bhūtānyeva ātmāno yasya tattathā pārthivādibhedāt pañcadhetyarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 2.2, 2.0 yathā ghaṭe niṣpādye mṛdaḥ piṇḍībhāvādau //
Ayurvedarasāyana zu AHS, Sū., 9, 2.2, 3.0 agnyādīnāṃsambandhāt tannirvṛttiḥ sampūrṇāvayavatvam kāṭhinyakriyāvakāśādidānena //
Ayurvedarasāyana zu AHS, Sū., 9, 2.2, 3.0 agnyādīnāṃsambandhāt tannirvṛttiḥ sampūrṇāvayavatvam kāṭhinyakriyāvakāśādidānena //
Ayurvedarasāyana zu AHS, Sū., 9, 2.2, 5.0 yathā piṇḍībhūtāyā mṛdo maṇikakarakaśarāvādibhedaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 3.1, 6.0 vakṣyati hi dvayolbaṇaiḥ kramād bhūtair madhurādirasodbhavaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 15.0 siddhānte'pi sarveṣāṃ sarvadharmatvasvīkārānna doṣaghnādivibhāga iti cet na tasya tasya dharmasya tatra tatra prayojakatvāt //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 1.0 gurvādīnāṃ rasāśrayatvād dravyasyāsarvadharmatve prāpte parihāram āha gurvādaya iti //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 1.0 gurvādīnāṃ rasāśrayatvād dravyasyāsarvadharmatve prāpte parihāram āha gurvādaya iti //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 2.0 gurvādayo guṇā dravya eva na raseṣu //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 6.0 dravyaṃ hi gurvādīnāmiva rasānām apyāśrayaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 8.0 nanu kimetat rasādvyatiriktaṃ dravyaṃ nāma ityata āha pṛthivyādāv iti //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 9.0 pṛthivyādiśabdābhilabhyaṃ dravyam ityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 6.1, 3.0 gurvādiguṇotkaṭaṃ gauravādikaraṃ ca pārthivaṃ dravyam //
Ayurvedarasāyana zu AHS, Sū., 9, 6.1, 3.0 gurvādiguṇotkaṭaṃ gauravādikaraṃ ca pārthivaṃ dravyam //
Ayurvedarasāyana zu AHS, Sū., 9, 7.1, 2.0 dravādiguṇotkaṭaṃ snehanādikaraṃ ca dravyam āpyam //
Ayurvedarasāyana zu AHS, Sū., 9, 7.1, 2.0 dravādiguṇotkaṭaṃ snehanādikaraṃ ca dravyam āpyam //
Ayurvedarasāyana zu AHS, Sū., 9, 8.1, 2.0 rūkṣādiguṇotkaṭaṃ dāhādikaraṃ ca dravyam āgneyam //
Ayurvedarasāyana zu AHS, Sū., 9, 8.1, 2.0 rūkṣādiguṇotkaṭaṃ dāhādikaraṃ ca dravyam āgneyam //
Ayurvedarasāyana zu AHS, Sū., 9, 9.1, 2.0 rūkṣādiguṇotkaṭaṃ raukṣyādikaraṃ ca dravyaṃ vāyavyam //
Ayurvedarasāyana zu AHS, Sū., 9, 9.1, 2.0 rūkṣādiguṇotkaṭaṃ raukṣyādikaraṃ ca dravyaṃ vāyavyam //
Ayurvedarasāyana zu AHS, Sū., 9, 10.1, 2.0 sūkṣmādiguṇotkaṭaṃ sauṣiryādikaraṃ ca dravyaṃ nābhasam //
Ayurvedarasāyana zu AHS, Sū., 9, 10.1, 2.0 sūkṣmādiguṇotkaṭaṃ sauṣiryādikaraṃ ca dravyaṃ nābhasam //
Ayurvedarasāyana zu AHS, Sū., 9, 10.2, 6.0 yathā atyantānupayukto'pi kharameṣādiviḍraso binduśaḥ śvāsakāsādau atyantāpathyo'pi māṣa iṇḍurīkṛtaḥ sanavanīto 'rditādau //
Ayurvedarasāyana zu AHS, Sū., 9, 10.2, 6.0 yathā atyantānupayukto'pi kharameṣādiviḍraso binduśaḥ śvāsakāsādau atyantāpathyo'pi māṣa iṇḍurīkṛtaḥ sanavanīto 'rditādau //
Ayurvedarasāyana zu AHS, Sū., 9, 10.2, 6.0 yathā atyantānupayukto'pi kharameṣādiviḍraso binduśaḥ śvāsakāsādau atyantāpathyo'pi māṣa iṇḍurīkṛtaḥ sanavanīto 'rditādau //
Ayurvedarasāyana zu AHS, Sū., 9, 13.1, 3.0 eke khāraṇādiprabhṛtayaḥ gurvādīn guṇān vīryaṃ ca vadanti //
Ayurvedarasāyana zu AHS, Sū., 9, 13.1, 3.0 eke khāraṇādiprabhṛtayaḥ gurvādīn guṇān vīryaṃ ca vadanti //
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 1.0 nanu evaṃ rasādīnāmapi vīryatvaprasaṅga ityāha gurvādiṣviti //
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 1.0 nanu evaṃ rasādīnāmapi vīryatvaprasaṅga ityāha gurvādiṣviti //
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 2.0 tena carakeṇa gurvādiṣv eva vīryākhyā varṇyate //
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 9.0 sādhakatamatvaṃ ca gurvādīnām eva //
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 12.0 vipāke'pi sthiratvasya prabhāve'pi śaktyutkarṣasya mṛdukaṭhinādāv api vyavahāramukhyatvasya raseṣv api bahvagragrahaṇasya darśanāt caturṇām upādānam //
Ayurvedarasāyana zu AHS, Sū., 9, 16.2, 1.0 etac ca rasādiṣu nāstīti darśayati ataś ceti //
Ayurvedarasāyana zu AHS, Sū., 9, 16.2, 2.0 sā vīryākhyā rasādiṣu sambhavatyapi vidyamānāpi na vivakṣyate anudarā kanyetivat //
Ayurvedarasāyana zu AHS, Sū., 9, 16.2, 3.0 kriyānirvartanasāmānyāt satyapi vīryatve rasādayo vīryatvena na vyavahriyanta ityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 16.2, 6.0 hi sphuṭam ataḥ kāraṇāt gurvādaya eva vīryam //
Ayurvedarasāyana zu AHS, Sū., 9, 16.2, 7.0 gurvādīnāmaṣṭānāṃ yogarūḍhā vīryasaṃjñeti bhāvaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 17.1, 2.0 anye suśrutādayaḥ uṣṇaṃ śītaṃ ceti dvividham eva vīryam ācakṣate vadanti //
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 3.0 nānātmakamapi pṛthivyādyanekakaraṇam api dravyamagnīṣomau jātucitkadācidapi nātikrāmati tayor vaśe vartate kiṃcid āgneyatvād uṣṇaṃ kiṃcit saumyatvācchītam iti dvidhaiva gatir ityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 5.0 ata eva sarvān guṇān gurvādayo 'bhibhavanti //
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 6.0 gurvādīn apyuṣṇaśītau //
Ayurvedarasāyana zu AHS, Sū., 9, 19.2, 5.0 yat hlādanādīn karoti tacchītavīryam //
Ayurvedarasāyana zu AHS, Sū., 9, 19.2, 7.0 jīvanaṃ mūrchāpanayanādibhiḥ prāṇadhāraṇam //
Ayurvedarasāyana zu AHS, Sū., 9, 20.2, 4.0 ādau ṣaḍrasam apyannaṃ madhurībhūtam īrayet //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 6.0 tiktādīnāṃ trayāṇāṃ kaṭuko vipākaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 5.0 dravyādīnāṃ pṛthak prayojakatvamāha tatra dravyam iti //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 6.0 guṇāntareṇa rasād vyatiriktena gurvādinā guṇena //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 7.0 etadeva rasādīnāmapi guṇatvaṃ jñāpayati //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 8.0 tena palāṇḍus taduṣṇair nyūnaḥ ityādiprayogā upapannāḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 16.0 etaccodāhṛtaṃ saṃgrahe tatra yanmadhuraṃ rasavipākayoḥ śītavīryaṃ ca dravyaṃ yaccāmlaṃ tayoruṣṇavīryaṃ ca yadvā kaṭukaṃ teṣāṃ yathāsvaṃ rasādibhyaḥ prāyo guṇān doṣakopanaśamanatvaṃ ca vidyāt //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 17.0 tadyathā kṣīramadirāmaricādīnām //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 18.0 rasādisaṃkareṇa tv anyathātvam //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 6.0 evaṃ vīryādiṣvapi vācyam //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 12.1 madhuraskandhanirdiṣṭaghṛtatailaguḍādiṣu /
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 12.2 guṇāsvādvādibhedena rasaṣaṭkaṃ na yujyate //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 14.2 gurvādīnāṃ viśeṣe'pi svajāteranatikramāt //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 15.2 dṛṣṭaṃ mukhopalepādi yatsarveṣu ghṛtādiṣu //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 15.2 dṛṣṭaṃ mukhopalepādi yatsarveṣu ghṛtādiṣu //
Ayurvedarasāyana zu AHS, Sū., 9, 26.1, 2.0 prabhāvaṃ lakṣayati rasādisāmya iti //
Ayurvedarasāyana zu AHS, Sū., 9, 26.1, 3.0 dvayor dravyayo rasādisāmye saty apyekasya yadviśiṣṭaṃ karma dṛśyate tat prabhāvajam //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 2.1 rasādaya uktāś carakeṇa kaṭukaḥ kaṭukaḥ pāke vīryoṣṇaś citrako mataḥ /
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 6.1 mitho viruddhān vātādīn lohitādyā jayanti yat /
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 7.1 śirīṣādi viṣaṃ hanti svapnādyaṃ tadvivṛddhaye /
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 10.1 mātrādi prāpya tattacca yatprapañcena varṇitam /
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 2.0 dravyādīnāṃ prabhāvāntānām //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 7.0 etaduktaṃ bhavati kvaciddravye yādṛgeva bhūtasaṃghāto dravyasyārambhakaḥ tādṛgeva rasādīnām //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 10.0 tadarthaṃ dravadravyānna svarūpavijñānīyādyārambhaḥ //
Ayurvedarasāyana zu AHS, Sū., 15, 1.2, 1.0 yavagodhū mayormatsyapayasoḥ siṃhaśūkarayośca svādutvagurutvābhyāṃ tulyatve 'pi yavamatsyasiṃhānāṃ vicitrapratyayārabdhatvāt vātalaprabhāvatvoṣṇavīryatvakaṭuvipākitvāni svādutvagurutvaviparī śodhanādidravyagaṇāḥ //
Ayurvedarasāyana zu AHS, Sū., 15, 1.2, 26.0 tena vamanādidravyāṇāṃ yasya kasyacit trikacatuṣkapañcakādeḥ prayojakatvam //
Ayurvedarasāyana zu AHS, Sū., 15, 1.2, 26.0 tena vamanādidravyāṇāṃ yasya kasyacit trikacatuṣkapañcakādeḥ prayojakatvam //
Ayurvedarasāyana zu AHS, Sū., 15, 4.2, 22.0 kṣaudralavaṇamadyāni gavādiśakṛnmūtrapittāni evaṃvidhāni cendriyopaśamanīyāny anyānyapi //
Ayurvedarasāyana zu AHS, Sū., 15, 6.2, 7.0 nyagrodhādipadmakādisārivādayo vakṣyamāṇā gaṇāḥ //
Ayurvedarasāyana zu AHS, Sū., 15, 6.2, 7.0 nyagrodhādipadmakādisārivādayo vakṣyamāṇā gaṇāḥ //
Ayurvedarasāyana zu AHS, Sū., 15, 6.2, 7.0 nyagrodhādipadmakādisārivādayo vakṣyamāṇā gaṇāḥ //
Ayurvedarasāyana zu AHS, Sū., 15, 6.2, 10.0 sārivādiḥ padmakādiḥ paṭolādirnyagrodhādirdāhaharo mahākaṣāyas tṛṇapañcamūlaṃ ceti pittaśamanāni //
Ayurvedarasāyana zu AHS, Sū., 15, 6.2, 10.0 sārivādiḥ padmakādiḥ paṭolādirnyagrodhādirdāhaharo mahākaṣāyas tṛṇapañcamūlaṃ ceti pittaśamanāni //
Ayurvedarasāyana zu AHS, Sū., 15, 6.2, 10.0 sārivādiḥ padmakādiḥ paṭolādirnyagrodhādirdāhaharo mahākaṣāyas tṛṇapañcamūlaṃ ceti pittaśamanāni //
Ayurvedarasāyana zu AHS, Sū., 15, 6.2, 10.0 sārivādiḥ padmakādiḥ paṭolādirnyagrodhādirdāhaharo mahākaṣāyas tṛṇapañcamūlaṃ ceti pittaśamanāni //
Ayurvedarasāyana zu AHS, Sū., 15, 7.2, 1.0 śleṣmaghnagaṇam āha āragvadhādir iti //
Ayurvedarasāyana zu AHS, Sū., 15, 7.2, 4.0 saṃgrahe tu śītaśivaśatapuṣpāsaralasuradārurāsneṅgudīsātalāsumanaḥkākādanīlāṅgalikāhastikarṇamuñjātalāmajjakaprabhṛtīny āragvadhādir asanādir arkādiḥ surasādir muṣkakādir vatsakādir mustādiḥ śītaghno mahākaṣāyo vallīkaṇṭakapañcamūle ceti śleṣmapraśamanānīti //
Ayurvedarasāyana zu AHS, Sū., 15, 7.2, 4.0 saṃgrahe tu śītaśivaśatapuṣpāsaralasuradārurāsneṅgudīsātalāsumanaḥkākādanīlāṅgalikāhastikarṇamuñjātalāmajjakaprabhṛtīny āragvadhādir asanādir arkādiḥ surasādir muṣkakādir vatsakādir mustādiḥ śītaghno mahākaṣāyo vallīkaṇṭakapañcamūle ceti śleṣmapraśamanānīti //
Ayurvedarasāyana zu AHS, Sū., 15, 7.2, 4.0 saṃgrahe tu śītaśivaśatapuṣpāsaralasuradārurāsneṅgudīsātalāsumanaḥkākādanīlāṅgalikāhastikarṇamuñjātalāmajjakaprabhṛtīny āragvadhādir asanādir arkādiḥ surasādir muṣkakādir vatsakādir mustādiḥ śītaghno mahākaṣāyo vallīkaṇṭakapañcamūle ceti śleṣmapraśamanānīti //
Ayurvedarasāyana zu AHS, Sū., 15, 7.2, 4.0 saṃgrahe tu śītaśivaśatapuṣpāsaralasuradārurāsneṅgudīsātalāsumanaḥkākādanīlāṅgalikāhastikarṇamuñjātalāmajjakaprabhṛtīny āragvadhādir asanādir arkādiḥ surasādir muṣkakādir vatsakādir mustādiḥ śītaghno mahākaṣāyo vallīkaṇṭakapañcamūle ceti śleṣmapraśamanānīti //
Ayurvedarasāyana zu AHS, Sū., 15, 7.2, 4.0 saṃgrahe tu śītaśivaśatapuṣpāsaralasuradārurāsneṅgudīsātalāsumanaḥkākādanīlāṅgalikāhastikarṇamuñjātalāmajjakaprabhṛtīny āragvadhādir asanādir arkādiḥ surasādir muṣkakādir vatsakādir mustādiḥ śītaghno mahākaṣāyo vallīkaṇṭakapañcamūle ceti śleṣmapraśamanānīti //
Ayurvedarasāyana zu AHS, Sū., 15, 7.2, 4.0 saṃgrahe tu śītaśivaśatapuṣpāsaralasuradārurāsneṅgudīsātalāsumanaḥkākādanīlāṅgalikāhastikarṇamuñjātalāmajjakaprabhṛtīny āragvadhādir asanādir arkādiḥ surasādir muṣkakādir vatsakādir mustādiḥ śītaghno mahākaṣāyo vallīkaṇṭakapañcamūle ceti śleṣmapraśamanānīti //
Ayurvedarasāyana zu AHS, Sū., 15, 7.2, 4.0 saṃgrahe tu śītaśivaśatapuṣpāsaralasuradārurāsneṅgudīsātalāsumanaḥkākādanīlāṅgalikāhastikarṇamuñjātalāmajjakaprabhṛtīny āragvadhādir asanādir arkādiḥ surasādir muṣkakādir vatsakādir mustādiḥ śītaghno mahākaṣāyo vallīkaṇṭakapañcamūle ceti śleṣmapraśamanānīti //
Ayurvedarasāyana zu AHS, Sū., 16, 1.2, 4.0 sa ca snehanasvedanaśodhanāsthāpananāvanadhūmagaṇḍūṣāścotanatarpaṇādibhedād anekadhā //
Ayurvedarasāyana zu AHS, Sū., 16, 1.2, 7.0 rāsnāpaṭolapicumandapayobhir ādau śuṇṭhyāṭarūṣakaphalatrayavāribhir vā //
Ayurvedarasāyana zu AHS, Sū., 16, 1.2, 8.0 pakvāmadoṣavapuṣas tadanantaraṃ hi sneho hitaḥ surabhivāsakakaṭphalādiḥ iti //
Ayurvedarasāyana zu AHS, Sū., 16, 1.2, 9.0 rāsnākvāthāditrayaṃ śuṇṭhīkvāthāditrayaṃ vā vātāditraye kramāt pācanam //
Ayurvedarasāyana zu AHS, Sū., 16, 1.2, 9.0 rāsnākvāthāditrayaṃ śuṇṭhīkvāthāditrayaṃ vā vātāditraye kramāt pācanam //
Ayurvedarasāyana zu AHS, Sū., 16, 1.2, 9.0 rāsnākvāthāditrayaṃ śuṇṭhīkvāthāditrayaṃ vā vātāditraye kramāt pācanam //
Ayurvedarasāyana zu AHS, Sū., 16, 1.4, 3.0 tasya snehanapūrvāṅgatvāt viparītaṃ laghvādiguṇam //
Ayurvedarasāyana zu AHS, Sū., 16, 3.1, 4.0 saṃgrahe tu mādhuryād avidāhitvāj janmādyeva ca śīlanāt //
Ayurvedarasāyana zu AHS, Sū., 16, 3.2, 1.0 sarpirādīnāṃ snehaprayoge doṣaviśeṣeṇa tāratamyam āha pittaghnā iti //
Ayurvedarasāyana zu AHS, Sū., 16, 4.1, 1.0 sarpirādīnāṃ gurutve tāratamyam āha ghṛtād iti //
Ayurvedarasāyana zu AHS, Sū., 16, 4.2, 1.0 yamakādisaṃjñātrayam āha dvābhyām iti //
Ayurvedarasāyana zu AHS, Sū., 16, 6.2, 4.0 madyādiṣu triṣvāsaktaḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 8.2, 2.0 ādiśabdād ghṛtaguṇoktā agnyādayaḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 8.2, 2.0 ādiśabdād ghṛtaguṇoktā agnyādayaḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 11.1, 2.0 vātādibhiḥ ṣaḍbhiḥ kṣīṇadhātuṣu //
Ayurvedarasāyana zu AHS, Sū., 16, 13.2, 1.0 pittādiṣu divāsnehanasyāpavādam āha niśy eveti //
Ayurvedarasāyana zu AHS, Sū., 16, 15.1, 3.0 bhakṣyādibhirannaiḥ saṃyojya bastyādiprayogeṇa ca //
Ayurvedarasāyana zu AHS, Sū., 16, 15.1, 3.0 bhakṣyādibhirannaiḥ saṃyojya bastyādiprayogeṇa ca //
Ayurvedarasāyana zu AHS, Sū., 16, 16.1, 4.0 tatra bhakṣyādyannena yukto'nnasya madhurādirasabhedais triṣaṣṭibhedatvāt triṣaṣṭidhā //
Ayurvedarasāyana zu AHS, Sū., 16, 16.1, 4.0 tatra bhakṣyādyannena yukto'nnasya madhurādirasabhedais triṣaṣṭibhedatvāt triṣaṣṭidhā //
Ayurvedarasāyana zu AHS, Sū., 16, 16.1, 6.0 bastyādiprayuktastu kevalatvādekadhā //
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 3.0 doṣādīn vīkṣya tābhyo'pi hrasīyasīṃ yāmapariṇāminīṃ mātrāṃ parikalpayet //
Ayurvedarasāyana zu AHS, Sū., 16, 20.1, 3.0 sabhakto bhojanasyādau madhye'nte vā pītaḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 22.2, 1.0 bṛṃhaṇasyaiva prāgbhaktādibhedena viṣayamāha prāṅmadhyeti //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 11.2 brahmādistambaparyantaṃ jagannāśe 'pi tiṣṭhataḥ //
Aṣṭāvakragīta, 10, 2.2 mitrakṣetradhanāgāradāradāyādisampadaḥ //
Aṣṭāvakragīta, 12, 2.1 prītyabhāvena śabdāder adṛśyatvena cātmanaḥ /
Aṣṭāvakragīta, 12, 3.1 samādhyāsādivikṣiptau vyavahāraḥ samādhaye /
Aṣṭāvakragīta, 13, 7.1 sukhādirūpā niyamaṃ bhāveṣv ālokya bhūriśaḥ /
Aṣṭāvakragīta, 18, 69.1 mahadādi jagaddvaitaṃ nāmamātravijṛmbhitam /
Aṣṭāvakragīta, 18, 75.1 nirodhādīni karmāṇi jahāti jaḍadhīr yadi /
Aṣṭāvakragīta, 18, 84.1 niḥsnehaḥ putradārādau niṣkāmo viṣayeṣu ca /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 3.1 vidāryādir ayaṃ hṛdyo bṛṃhaṇo vātapittahā /
AṣṭNigh, 1, 24.1 sārivādigaṇaṃ vakṣye purā proktā tu sārivā /
AṣṭNigh, 1, 43.1 padmakādigaṇaṃ vakṣye hemapadmaṃ tu padmakam /
AṣṭNigh, 1, 64.1 paṭolādis tu rājīmat kulakaṃ ca paṭolakam /
AṣṭNigh, 1, 67.1 nimbo 'riṣṭo guḍūcyādau picumāndaḥ śukapriyaḥ /
AṣṭNigh, 1, 69.1 āragvadhādir jayati chardikuṣṭhaviṣajvarān /
AṣṭNigh, 1, 80.1 asanādir vijayate śvitrakuṣṭhakaphakrimīn /
AṣṭNigh, 1, 81.1 asanādau pītasāraḥ priyako bījako 'sanaḥ /
AṣṭNigh, 1, 91.1 varuṇādiḥ kaphaṃ medo mandāgnitvaṃ niyacchati /
AṣṭNigh, 1, 92.1 varuṇādau śvetapuṣpo varuṇo varaṇaḥ smṛtaḥ /
AṣṭNigh, 1, 99.1 ūṣakādau tu vṛṣako vūṣako rucakāhvayaḥ /
AṣṭNigh, 1, 115.1 lodhrādau tilvako lodhras tirīṭaḥ paṭṭikāhvayaḥ /
AṣṭNigh, 1, 123.1 arkādau tu sadāpuṣpā sūryāhvārkas tu rūpikā /
AṣṭNigh, 1, 130.1 surasādir gaṇaḥ śleṣmamedaḥkṛminiṣūdanaḥ /
AṣṭNigh, 1, 131.1 surasādau gaṇe dvedhā surā kṛṣṇagaurataḥ /
AṣṭNigh, 1, 141.1 muṣkakādau tu śikharī muṣkako mokṣakas tathā /
AṣṭNigh, 1, 145.1 vanatikto vatsakādau kuṭajo girimallikā /
AṣṭNigh, 1, 150.1 vacāharidrādigaṇāv āmātīsāranāśanau /
AṣṭNigh, 1, 151.1 vacādau prāg vacā proktā mustā tu jaladāhvayā /
AṣṭNigh, 1, 152.1 haridrādigaṇaṃ vakṣye gaurī śyāmā ca nirviṣā /
AṣṭNigh, 1, 156.1 gaṇau priyaṅgvambaṣṭhādī pakvātīsāranāśanau /
AṣṭNigh, 1, 157.1 priyaṅgvādigaṇe pūrvaṃ priyaṅguḥ samudāhṛtā /
AṣṭNigh, 1, 164.1 ambaṣṭhādau smṛtāmbaṣṭhā sahasrī bahumūlakaḥ /
AṣṭNigh, 1, 170.1 nyagrodhādir gaṇo vraṇyaḥ saṃgrāhī bhagnasādhanaḥ /
AṣṭNigh, 1, 171.1 nyagrodhādau yakṣavāso nyagrodho bahupād vaṭaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 4.1 naimiṣe 'nimiṣakṣetre īśayaḥ śaunakādayaḥ /
BhāgPur, 1, 2, 19.1 tadā rajastamobhāvāḥ kāmalobhādayaśca ye /
BhāgPur, 1, 2, 23.2 sthityādaye hariviriñcihareti saṃjñāḥ śreyāṃsi tatra khalu sattvatanor nṝṇāṃ syuḥ //
BhāgPur, 1, 2, 27.2 pitṛbhūtaprajeśādīn śriyaiśvaryaprajepsavaḥ //
BhāgPur, 1, 3, 1.2 jagṛhe pauruṣaṃ rūpaṃ bhagavān mahadādibhiḥ //
BhāgPur, 1, 3, 2.1 sambhūtaṃ ṣoḍaśakalam ādau lokasisṛkṣayā /
BhāgPur, 1, 3, 6.1 yasyāṃśāṃśena sṛjyante devatiryaṅnarādayaḥ /
BhāgPur, 1, 3, 12.1 ānvīkṣikīm alarkāya prahlādādibhya ūcivān /
BhāgPur, 1, 3, 23.1 samudranigrahādīni cakre vīryāṇyataḥ param /
BhāgPur, 1, 3, 31.1 māyāguṇair viracitaṃ mahadādibhirātmani /
BhāgPur, 1, 3, 44.1 kṛṣṇe svadhāmopagate dharmajñānādibhiḥ saha /
BhāgPur, 1, 4, 29.2 dṛśyate yatra dharmādi strīśūdrādibhirapyuta //
BhāgPur, 1, 4, 29.2 dṛśyate yatra dharmādi strīśūdrādibhirapyuta //
BhāgPur, 1, 5, 9.1 yathā dharmādayaścārthā munivaryānukīrtitāḥ /
BhāgPur, 1, 6, 36.1 yamādibhiryogapathaiḥ kāmalobhahato muhuḥ /
BhāgPur, 1, 7, 24.2 vidhatse svena vīryeṇa śreyo dharmādilakṣaṇam //
BhāgPur, 1, 8, 7.2 dvaipāyanādibhirvipraiḥ pūjitaiḥ pratipūjitaḥ //
BhāgPur, 1, 9, 2.2 anvagacchan rathairviprā vyāsadhaumyādayastathā //
BhāgPur, 1, 9, 8.1 anye ca munayo brahman brahmarātādayo 'malāḥ /
BhāgPur, 1, 9, 8.2 śiṣyairupetā ājagmuḥ kaśyapāṅgirasādayaḥ //
BhāgPur, 1, 9, 46.1 tasya nirharaṇādīni samparetasya bhārgava /
BhāgPur, 1, 10, 10.1 vṛkodaraśca dhaumyaśca striyo matsyasutādayaḥ /
BhāgPur, 1, 10, 28.1 nūnaṃ vratasnānahutādineśvaraḥ samarcito hyasya gṛhītapāṇibhiḥ /
BhāgPur, 1, 10, 29.2 pradyumnasāmbāmbasutādayo 'parā yāścāhṛtā bhaumavadhe sahasraśaḥ //
BhāgPur, 1, 12, 14.1 tasya prītamanā rājā viprairdhaumyakṛpādibhiḥ /
BhāgPur, 1, 13, 8.3 vipadgaṇādviṣāgnyādermocitā yat samātṛkāḥ //
BhāgPur, 1, 13, 20.2 janaḥ sadyo viyujyeta kim utānyairdhanādibhiḥ //
BhāgPur, 1, 14, 5.2 lobhādyadharmaprakṛtiṃ dṛṣṭvovācānujaṃ nṛpaḥ //
BhāgPur, 1, 14, 29.1 āsate kuśalaṃ kaccidye ca śatrujidādayaḥ /
BhāgPur, 1, 14, 31.2 anye ca kārṣṇipravarāḥ saputrā ṛṣabhādayaḥ //
BhāgPur, 1, 14, 32.1 tathaivānucarāḥ śaureḥ śrutadevoddhavādayaḥ /
BhāgPur, 1, 14, 37.1 yatpādaśuśrūṣaṇamukhyakarmaṇā satyādayo dvyaṣṭasahasrayoṣitaḥ /
BhāgPur, 1, 14, 40.1 kaccin nābhihato 'bhāvaiḥ śabdādibhiramaṅgalaiḥ /
BhāgPur, 1, 15, 4.1 sakhyaṃ maitrīṃ sauhṛdaṃ ca sārathyādiṣu saṃsmaran /
BhāgPur, 1, 15, 19.1 śayyāsanāṭanavikatthanabhojanādiṣv aikyādvayasya ṛtavān iti vipralabdhaḥ /
BhāgPur, 1, 15, 35.1 yathā matsyādirūpāṇi dhatte jahyādyathā naṭaḥ /
BhāgPur, 1, 15, 37.2 vibhāvya lobhānṛtajihmahiṃsanādyadharmacakraṃ gamanāya paryadhāt //
BhāgPur, 1, 16, 2.2 janamejayādīṃścaturastasyām utpādayat sutān //
BhāgPur, 1, 16, 12.2 kimpuruṣādīni varṣāṇi vijitya jagṛhe balim //
BhāgPur, 1, 16, 22.2 āho surādīn hṛtayajñabhāgān prajā uta svin maghavatyavarṣati //
BhāgPur, 1, 16, 34.1 brahmādayo bahutithaṃ yadapāṅgamokṣakāmāstapaḥ samacaran bhagavatprapannāḥ /
BhāgPur, 1, 17, 17.3 yeṣāṃ guṇagaṇaiḥ kṛṣṇo dautyādau bhagavān kṛtaḥ //
BhāgPur, 1, 18, 22.1 yatrānuraktāḥ sahasaiva dhīrā vyapohya dehādiṣu saṅgam ūḍham /
BhāgPur, 1, 18, 28.1 alabdhatṛṇabhūmyādir asaṃprāptārghyasūnṛtaḥ /
BhāgPur, 1, 19, 11.1 anye ca devarṣibrahmarṣivaryā rājarṣivaryā aruṇādayaśca /
BhāgPur, 1, 19, 33.2 kiṃ punardarśanasparśapādaśaucāsanādibhiḥ //
BhāgPur, 2, 1, 1.3 ātmavitsaṃmataḥ puṃsāṃ śrotavyādiṣu yaḥ paraḥ //
BhāgPur, 2, 1, 2.1 śrotavyādīni rājendra nṛṇāṃ santi sahasraśaḥ /
BhāgPur, 2, 1, 4.1 dehāpatyakalatrādiṣvātmasainyeṣvasatsvapi /
BhāgPur, 2, 1, 8.2 adhītavān dvāparādau piturdvaipāyanādaham //
BhāgPur, 2, 1, 28.2 tapo varāṭīṃ vidurādipuṃsaḥ satyaṃ tu śīrṣāṇi sahasraśīrṣṇaḥ //
BhāgPur, 2, 1, 29.1 indrādayo bāhava āhurusrāḥ karṇau diśaḥ śrotram amuṣya śabdaḥ /
BhāgPur, 2, 2, 4.2 satyañjalau kiṃ purudhānnapātryā digvalkalādau sati kiṃ dukūlaiḥ //
BhāgPur, 2, 2, 11.1 vibhūṣitaṃ mekhalayāṅgulīyakair mahādhanairnūpurakaṅkaṇādibhiḥ /
BhāgPur, 2, 2, 13.1 ekaikaśo 'ṅgāni dhiyānubhāvayet pādādi yāvaddhasitaṃ gadābhṛtaḥ /
BhāgPur, 2, 2, 35.2 dṛśyairbuddhyādibhirdraṣṭā lakṣaṇairanumāpakaiḥ //
BhāgPur, 2, 4, 18.1 kirātahūṇāndhrapulindapulkaśā ābhīraśumbhā yavanāḥ khasādayaḥ /
BhāgPur, 2, 4, 19.2 gatavyalīkairajaśaṅkarādibhirvitarkyaliṅgo bhagavān prasīdatām //
BhāgPur, 2, 5, 36.2 kaṭyādibhiradhaḥ sapta saptordhvaṃ jaghanādibhiḥ //
BhāgPur, 2, 5, 36.2 kaṭyādibhiradhaḥ sapta saptordhvaṃ jaghanādibhiḥ //
BhāgPur, 2, 6, 30.2 gṛhītamāyoruguṇaḥ sargādāvaguṇaḥ svataḥ //
BhāgPur, 2, 6, 37.1 yasyāvatārakarmāṇi gāyanti hyasmadādayaḥ /
BhāgPur, 2, 6, 39.2 satyaṃ pūrṇam anādyantaṃ nirguṇaṃ nityam advayam //
BhāgPur, 2, 6, 42.1 ahaṃ bhavo yajña ime prajeśā dakṣādayo ye bhavadādayaśca /
BhāgPur, 2, 6, 42.1 ahaṃ bhavo yajña ime prajeśā dakṣādayo ye bhavadādayaśca /
BhāgPur, 2, 7, 5.1 taptaṃ tapo vividhalokasisṛkṣayā me ādau sanāt svatapasaḥ sa catuḥsano 'bhūt /
BhāgPur, 2, 9, 14.2 sunandanandaprabalārhaṇādibhiḥ svapārṣadāgraiḥ parisevitaṃ vibhum //
BhāgPur, 2, 10, 33.2 mahyādibhiścāvaraṇairaṣṭabhirbahirāvṛtam //
BhāgPur, 2, 10, 34.2 anādimadhyanidhanaṃ nityaṃ vāṅmanasaḥ param //
BhāgPur, 2, 10, 42.2 puṣṇāti sthāpayan viśvaṃ tiryaṅnarasurādibhiḥ //
BhāgPur, 2, 10, 45.1 nāsya karmaṇi janmādau parasyānuvidhīyate /
BhāgPur, 3, 3, 10.1 kālamāgadhaśālvādīn anīkai rundhataḥ puram /
BhāgPur, 3, 3, 11.2 anyāṃś ca dantavakrādīn avadhīt kāṃś ca ghātayat //
BhāgPur, 3, 3, 25.1 tataḥ katipayair māsair vṛṣṇibhojāndhakādayaḥ /
BhāgPur, 3, 5, 31.2 tāmaso bhūtasūkṣmādir yataḥ khaṃ liṅgam ātmanaḥ //
BhāgPur, 3, 5, 36.1 bhūtānāṃ nabhaādīnāṃ yad yad bhavyāvarāvaram /
BhāgPur, 3, 6, 27.2 guṇānāṃ vṛttayo yeṣu pratīyante surādayaḥ //
BhāgPur, 3, 6, 38.1 ātmano 'vasito vatsa mahimā kavinādinā /
BhāgPur, 3, 7, 11.1 yathā jale candramasaḥ kampādis tatkṛto guṇaḥ /
BhāgPur, 3, 7, 21.1 sṛṣṭvāgre mahadādīni savikārāṇy anukramāt /
BhāgPur, 3, 9, 2.2 ādau gṛhītam avatāraśataikabījaṃ yan nābhipadmabhavanād aham āvirāsam //
BhāgPur, 3, 9, 19.1 tiryaṅmanuṣyavibudhādiṣu jīvayoniṣv ātmecchayātmakṛtasetuparīpsayā yaḥ /
BhāgPur, 3, 9, 42.2 ato mayi ratiṃ kuryād dehādir yatkṛte priyaḥ //
BhāgPur, 3, 10, 23.2 siṃhaḥ kapir gajaḥ kūrmo godhā ca makarādayaḥ //
BhāgPur, 3, 10, 28.1 bhūtapretapiśācāś ca vidyādhrāḥ kiṃnarādayaḥ /
BhāgPur, 3, 10, 29.2 evaṃ rajaḥplutaḥ sraṣṭā kalpādiṣv ātmabhūr hariḥ /
BhāgPur, 3, 11, 13.1 graharkṣatārācakrasthaḥ paramāṇvādinā jagat /
BhāgPur, 3, 11, 20.1 catvāri trīṇi dve caikaṃ kṛtādiṣu yathākramam /
BhāgPur, 3, 11, 27.2 manvādibhir idaṃ viśvam avaty uditapauruṣaḥ //
BhāgPur, 3, 11, 29.1 tam evānv api dhīyante lokā bhūr ādayas trayaḥ /
BhāgPur, 3, 11, 30.2 yānty ūṣmaṇā maharlokāj janaṃ bhṛgvādayo 'rditāḥ //
BhāgPur, 3, 11, 35.1 pūrvasyādau parārdhasya brāhmo nāma mahān abhūt /
BhāgPur, 3, 11, 39.1 kālo 'yaṃ paramāṇvādir dviparārdhānta īśvaraḥ /
BhāgPur, 3, 11, 40.1 vikāraiḥ sahito yuktair viśeṣādibhir āvṛtaḥ /
BhāgPur, 3, 12, 2.1 sasarjāgre 'ndhatāmisram atha tāmisram ādikṛt /
BhāgPur, 3, 12, 36.2 sa vai viśvasṛjām īśo vedādīn mukhato 'sṛjat /
BhāgPur, 3, 12, 37.2 ṛgyajuḥsāmātharvākhyān vedān pūrvādibhir mukhaiḥ /
BhāgPur, 3, 12, 38.2 sthāpatyaṃ cāsṛjad vedaṃ kramāt pūrvādibhir mukhaiḥ //
BhāgPur, 3, 14, 29.1 brahmādayo yatkṛtasetupālā yatkāraṇaṃ viśvam idaṃ ca māyā /
BhāgPur, 3, 14, 46.2 nirvairādibhir ātmānaṃ yacchīlam anuvartitum //
BhāgPur, 3, 15, 12.2 mānasā me sutā yuṣmatpūrvajāḥ sanakādayaḥ /
BhāgPur, 3, 18, 21.2 vilakṣya daityaṃ bhagavān sahasraṇīr jagāda nārāyaṇam ādisūkaram //
BhāgPur, 3, 19, 16.1 tenettham āhataḥ kṣattar bhagavān ādisūkaraḥ /
BhāgPur, 3, 19, 27.2 ajādayo vīkṣya śaśaṃsur āgatā aho imaṃ ko nu labheta saṃsthitim //
BhāgPur, 3, 19, 31.2 evaṃ hiraṇyākṣam asahyavikramaṃ sa sādayitvā harir ādisūkaraḥ /
BhāgPur, 3, 19, 31.3 jagāma lokaṃ svam akhaṇḍitotsavaṃ samīḍitaḥ puṣkaraviṣṭarādibhiḥ //
BhāgPur, 3, 20, 10.1 ye marīcyādayo viprā yas tu svāyambhuvo manuḥ /
BhāgPur, 3, 20, 13.2 jātaḥ sasarja bhūtādir viyadādīni pañcaśaḥ //
BhāgPur, 3, 22, 9.2 anvicchati patiṃ yuktaṃ vayaḥśīlaguṇādibhiḥ //
BhāgPur, 3, 24, 9.2 svayambhūḥ sākam ṛṣibhir marīcyādibhir abhyayāt //
BhāgPur, 3, 25, 16.1 ahaṃ mamābhimānotthaiḥ kāmalobhādibhir malaiḥ /
BhāgPur, 3, 26, 12.2 tanmātrāṇi ca tāvanti gandhādīni matāni me //
BhāgPur, 3, 26, 45.1 karambhapūtisaurabhyaśāntogrāmlādibhiḥ pṛthak /
BhāgPur, 3, 26, 50.1 etāny asaṃhatya yadā mahadādīni sapta vai /
BhāgPur, 3, 26, 50.2 kālakarmaguṇopeto jagadādir upāviśat //
BhāgPur, 3, 26, 52.2 toyādibhiḥ parivṛtaṃ pradhānenāvṛtair bahiḥ /
BhāgPur, 3, 26, 56.1 nirbibheda virājas tvagromaśmaśrvādayas tataḥ /
BhāgPur, 3, 27, 6.1 yamādibhir yogapathair abhyasañ śraddhayānvitaḥ /
BhāgPur, 3, 27, 14.1 bhūtasūkṣmendriyamanobuddhyādiṣv iha nidrayā /
BhāgPur, 3, 28, 39.2 apy ātmatvenābhimatād dehādeḥ puruṣas tathā //
BhāgPur, 3, 29, 1.2 lakṣaṇaṃ mahadādīnāṃ prakṛteḥ puruṣasya ca /
BhāgPur, 3, 29, 9.2 arcādāv arcayed yo māṃ pṛthagbhāvaḥ sa rājasaḥ //
BhāgPur, 3, 29, 25.1 arcādāv arcayet tāvad īśvaraṃ māṃ svakarmakṛt /
BhāgPur, 3, 29, 37.2 bhūtānāṃ mahadādīnāṃ yato bhinnadṛśāṃ bhayam //
BhāgPur, 3, 29, 44.1 guṇābhimānino devāḥ sargādiṣv asya yadbhayāt /
BhāgPur, 3, 29, 45.1 so 'nanto 'ntakaraḥ kālo 'nādir ādikṛd avyayaḥ /
BhāgPur, 3, 30, 13.1 evaṃ svabharaṇākalpaṃ tatkalatrādayas tathā /
BhāgPur, 3, 30, 25.1 ādīpanaṃ svagātrāṇāṃ veṣṭayitvolmukādibhiḥ /
BhāgPur, 3, 30, 27.1 kṛntanaṃ cāvayavaśo gajādibhyo bhidāpanam /
BhāgPur, 3, 30, 34.1 adhastān naralokasya yāvatīr yātanādayaḥ /
BhāgPur, 3, 31, 3.1 māsena tu śiro dvābhyāṃ bāhvaṅghryādyaṅgavigrahaḥ /
BhāgPur, 3, 31, 7.1 kaṭutīkṣṇoṣṇalavaṇarūkṣāmlādibhir ulbaṇaiḥ /
BhāgPur, 3, 32, 9.1 kṣmāmbho 'nalānilaviyanmana indriyārthabhūtādibhiḥ parivṛtaṃ pratisaṃjihīrṣuḥ /
BhāgPur, 3, 32, 26.2 dṛśyādibhiḥ pṛthag bhāvair bhagavān eka īyate //
BhāgPur, 3, 32, 28.2 avabhāty artharūpeṇa bhrāntyā śabdādidharmiṇā //
BhāgPur, 3, 33, 3.2 sargādy anīho 'vitathābhisaṃdhir ātmeśvaro 'tarkyasahasraśaktiḥ //
BhāgPur, 3, 33, 5.2 yathāvatārās tava sūkarādayas tathāyam apy ātmapathopalabdhaye //
BhāgPur, 4, 1, 41.2 ulbaṇo vasubhṛdyāno dyumān śaktyādayo 'pare //
BhāgPur, 4, 1, 54.2 devā brahmādayaḥ sarve upatasthur abhiṣṭavaiḥ //
BhāgPur, 4, 2, 18.1 ayaṃ tu devayajana indropendrādibhir bhavaḥ /
BhāgPur, 4, 4, 4.2 sapārṣadayakṣā maṇimanmadādayaḥ purovṛṣendrās tarasā gatavyathāḥ //
BhāgPur, 4, 4, 5.1 tāṃ sārikākandukadarpaṇāmbujaśvetātapatravyajanasragādibhiḥ /
BhāgPur, 4, 4, 16.1 kiṃvā śivākhyam aśivaṃ na vidus tvad anye brahmādayas tam avakīrya jaṭāḥ śmaśāne /
BhāgPur, 4, 6, 20.2 gavayaiḥ śarabhair vyāghrai rurubhir mahiṣādibhiḥ //
BhāgPur, 4, 7, 16.3 karma saṃtānayāmāsa sopādhyāyartvigādibhiḥ //
BhāgPur, 4, 7, 22.1 tam upāgatam ālakṣya sarve suragaṇādayaḥ /
BhāgPur, 4, 7, 24.1 apy arvāgvṛttayo yasya mahi tv ātmabhuvādayaḥ /
BhāgPur, 4, 7, 25.2 sunandanandādyanugair vṛtaṃ mudā gṛṇan prapede prayataḥ kṛtāñjaliḥ //
BhāgPur, 4, 7, 30.2 yan māyayā gahanayāpahṛtātmabodhā brahmādayas tanubhṛtas tamasi svapantaḥ /
BhāgPur, 4, 7, 40.2 namas te śritasattvāya dharmādīnāṃ ca sūtaye /
BhāgPur, 4, 7, 43.2 aṃśāṃśās te deva marīcyādaya ete brahmendrādyā devagaṇā rudrapurogāḥ /
BhāgPur, 4, 7, 53.1 yathā pumān na svāṅgeṣu śiraḥpāṇyādiṣu kvacit /
BhāgPur, 4, 8, 27.3 lakṣayāmaḥ kumārasya saktasya krīḍanādiṣu //
BhāgPur, 4, 8, 55.1 salilaiḥ śucibhir mālyair vanyair mūlaphalādibhiḥ /
BhāgPur, 4, 8, 56.1 labdhvā dravyamayīm arcāṃ kṣityambvādiṣu vārcayet /
BhāgPur, 4, 8, 60.2 śreyo diśaty abhimataṃ yad dharmādiṣu dehinām //
BhāgPur, 4, 8, 73.2 tṛṇaparṇādibhiḥ śīrṇaiḥ kṛtānno 'bhyarcayan vibhum //
BhāgPur, 4, 8, 78.1 ādhāraṃ mahadādīnāṃ pradhānapuruṣeśvaram /
BhāgPur, 4, 9, 6.3 anyāṃś ca hastacaraṇaśravaṇatvagādīnprāṇān namo bhagavate puruṣāya tubhyam //
BhāgPur, 4, 9, 7.1 ekas tvam eva bhagavann idam ātmaśaktyā māyākhyayoruguṇayā mahadādyaśeṣam /
BhāgPur, 4, 9, 13.1 tiryaṅnagadvijasarīsṛpadevadaityamartyādibhiḥ paricitaṃ sadasadviśeṣam /
BhāgPur, 4, 9, 13.2 rūpaṃ sthaviṣṭham aja te mahadādyanekaṃ nātaḥ paraṃ parama vedmi na yatra vādaḥ //
BhāgPur, 4, 9, 16.1 yasmin viruddhagatayo hy aniśaṃ patanti vidyādayo vividhaśaktaya ānupūrvyāt /
BhāgPur, 4, 9, 30.2 samādhinā naikabhavena yat padaṃ viduḥ sanandādaya ūrdhvaretasaḥ /
BhāgPur, 4, 9, 47.1 yasya prasanno bhagavānguṇair maitryādibhir hariḥ /
BhāgPur, 4, 12, 25.2 ātiṣṭha taccandradivākarādayo graharkṣatārāḥ pariyanti dakṣiṇam //
BhāgPur, 4, 12, 31.1 tadā dundubhayo nedurmṛdaṅgapaṇavādayaḥ /
BhāgPur, 4, 12, 47.1 mahattvamicchatāṃ tīrthaṃ śrotuḥ śīlādayo guṇāḥ /
BhāgPur, 4, 13, 48.1 vijñāya nirvidya gataṃ patiṃ prajāḥ purohitāmātyasuhṛdgaṇādayaḥ /
BhāgPur, 4, 14, 1.2 bhṛgvādayaste munayo lokānāṃ kṣemadarśinaḥ /
BhāgPur, 4, 14, 17.1 rājannasādhvamātyebhyaścorādibhyaḥ prajā nṛpaḥ /
BhāgPur, 4, 16, 21.2 maṃsyanta eṣāṃ striya ādirājaṃ cakrāyudhaṃ tadyaśa uddharantyaḥ //
BhāgPur, 4, 17, 31.1 ya etadādāvasṛjac carācaraṃ svamāyayātmāśrayayāvitarkyayā /
BhāgPur, 4, 17, 33.1 sargādi yo 'syānuruṇaddhi śaktibhirdravyakriyākārakacetanātmabhiḥ /
BhāgPur, 4, 17, 34.2 saṃsthāpayiṣyannaja māṃ rasātalādabhyujjahārāmbhasa ādisūkaraḥ //
BhāgPur, 4, 18, 19.2 siddhiṃ nabhasi vidyāṃ ca ye ca vidyādharādayaḥ //
BhāgPur, 4, 18, 27.1 evaṃ pṛthvādayaḥ pṛthvīmannādāḥ svannamātmanaḥ /
BhāgPur, 4, 18, 27.2 dohavatsādibhedena kṣīrabhedaṃ kurūdvaha //
BhāgPur, 4, 18, 32.1 prāk pṛthoriha naivaiṣā puragrāmādikalpanā /
BhāgPur, 4, 19, 5.1 siddhā vidyādharā daityā dānavā guhyakādayaḥ /
BhāgPur, 4, 19, 6.1 kapilo nārado datto yogeśāḥ sanakādayaḥ /
BhāgPur, 4, 19, 25.1 dharma ityupadharmeṣu nagnaraktapaṭādiṣu /
BhāgPur, 4, 21, 30.1 dauhitrādīnṛte mṛtyoḥ śocyāndharmavimohitān /
BhāgPur, 4, 22, 29.1 nimitte sati sarvatra jalādāvapi pūruṣaḥ /
BhāgPur, 4, 22, 46.2 tasyaivānugraheṇānnaṃ bhuñjate kṣatriyādayaḥ //
BhāgPur, 4, 24, 6.1 rājñāṃ vṛttiṃ karādānadaṇḍaśulkādidāruṇām /
BhāgPur, 4, 24, 23.2 visismyū rājaputrāste mṛdaṅgapaṇavādyanu //
BhāgPur, 4, 24, 72.2 bhṛgvādīnāmātmajānāṃ sisṛkṣuḥ saṃsisṛkṣatām //
BhāgPur, 4, 26, 12.1 ātmānamarhayāṃcakre dhūpālepasragādibhiḥ /
BhāgPur, 8, 6, 7.1 sudarśanādibhiḥ svāstrairmūrtimadbhirupāsitām /
BhāgPur, 8, 6, 10.2 tvamādiranto jagato 'sya madhyaṃ ghaṭasya mṛtsneva paraḥ parasmāt //
BhāgPur, 8, 6, 15.1 ahaṃ giritraśca surādayo ye dakṣādayo 'gneriva ketavaste /
BhāgPur, 8, 6, 15.1 ahaṃ giritraśca surādayo ye dakṣādayo 'gneriva ketavaste /
BhāgPur, 8, 6, 16.2 evaṃ viriñcādibhirīḍitastad vijñāya teṣāṃ hṛdayaṃ yathaiva /
BhāgPur, 8, 6, 17.2 vihartukāmastān āha samudronmathanādibhiḥ //
BhāgPur, 8, 6, 34.1 dūrabhārodvahaśrāntāḥ śakravairocanādayaḥ /
BhāgPur, 8, 7, 10.2 bibhrat tadāvartanamādikacchapo mene 'ṅgakaṇḍūyanamaprameyaḥ //
BhāgPur, 8, 7, 14.2 paulomakāleyabalīlvalādayo davāgnidagdhāḥ saralā ivābhavan //
BhāgPur, 8, 7, 34.2 brahmādayaḥ kimuta saṃstavane vayaṃ tu tatsargasargaviṣayā api śaktimātram //
BhāgPur, 8, 8, 5.1 airāvaṇādayastvaṣṭau diggajā abhavaṃstataḥ /
BhāgPur, 8, 8, 20.2 gandharvasiddhāsurayakṣacāraṇatraipiṣṭapeyādiṣu nānvavindata //
BhāgPur, 8, 8, 29.2 śīlādiguṇasampannā lebhire nirvṛtiṃ parām //
BhāgPur, 10, 2, 2.1 anyaiścāsurabhūpālairbāṇabhaumādibhiryutaḥ /
BhāgPur, 10, 2, 25.1 brahmā bhavaśca tatraitya munibhirnāradādibhiḥ /
BhāgPur, 10, 2, 27.2 saptatvagaṣṭaviṭapo navākṣo daśacchadī dvikhago hyādivṛkṣaḥ //
BhāgPur, 10, 3, 9.1 tamadbhutaṃ bālakamambujekṣaṇaṃ caturbhujaṃ śaṅkhagadādyudāyudham /
BhāgPur, 10, 3, 10.2 uddāmakāñcyaṅgadakaṅkaṇādibhirvirocamānaṃ vasudeva aikṣata //
BhāgPur, 10, 3, 25.1 naṣṭe loke dviparārdhāvasāne mahābhūteṣvādibhūtaṃ gateṣu /
BhāgPur, 10, 3, 26.2 nimeṣādirvatsarānto mahīyāṃstaṃ tveśānaṃ kṣemadhāma prapadye //
BhāgPur, 10, 4, 31.1 evaṃ cettarhi bhojendra puragrāmavrajādiṣu /
BhāgPur, 10, 5, 9.2 ātmānaṃ bhūṣayāṃcakrurvastrākalpāñjanādibhiḥ //
BhāgPur, 11, 1, 2.1 ye kopitāḥ subahu pāṇḍusutāḥ sapatnair durdyūtahelanakacagrahaṇādibhis tān /
BhāgPur, 11, 1, 12.2 kaśyapo vāmadevo 'trir vasiṣṭho nāradādayaḥ //
BhāgPur, 11, 2, 41.1 khaṃ vāyum agniṃ salilaṃ mahīṃ ca jyotīṃṣi sattvāni diśo drumādīn /
BhāgPur, 11, 2, 53.1 tribhuvanavibhavahetave 'py akuṇṭhasmṛtir ajitātmasurādibhir vimṛgyāt /
BhāgPur, 11, 3, 23.1 sarvato manaso 'saṅgam ādau saṅgaṃ ca sādhuṣu /
BhāgPur, 11, 3, 37.1 sattvaṃ rajas tama iti trivṛd ekam ādau /
BhāgPur, 11, 3, 49.1 śuciḥ sammukham āsīnaḥ prāṇasaṃyamanādibhiḥ /
BhāgPur, 11, 3, 50.1 arcādau hṛdaye cāpi yathālabdhopacārakaiḥ /
BhāgPur, 11, 3, 51.1 pādyādīn upakalpyātha saṃnidhāpya samāhitaḥ /
BhāgPur, 11, 3, 51.2 hṛdādibhiḥ kṛtanyāso mūlamantreṇa cārcayet //
BhāgPur, 11, 3, 55.1 evam agnyarkatoyādāv atithau hṛdaye ca yaḥ /
BhāgPur, 11, 4, 4.2 jñānaṃ svataḥ śvasanato balam oja īhā sattvādibhiḥ sthitilayodbhava ādikartā //
BhāgPur, 11, 4, 5.1 ādāv abhūc chatadhṛtī rajasāsya sarge viṣṇuḥ sthitau kratupatir dvijadharmasetuḥ /
BhāgPur, 11, 5, 2.3 catvāro jajñire varṇā guṇair viprādayaḥ pṛthak //
BhāgPur, 11, 5, 4.2 striyaḥ śūdrādayaś caiva te 'nukampyā bhavādṛśām //
BhāgPur, 11, 5, 24.2 hiraṇyakeśas trayyātmā sruksruvādyupalakṣaṇaḥ //
BhāgPur, 11, 5, 27.2 śrīvatsādibhir aṅkaiś ca lakṣaṇair upalakṣitaḥ //
BhāgPur, 11, 5, 38.1 kṛtādiṣu prajā rājan kalāv icchanti sambhavam /
BhāgPur, 11, 5, 48.1 vaireṇa yaṃ nṛpatayaḥ śiśupālapauṇḍraśālvādayo gativilāsavilokanādyaiḥ /
BhāgPur, 11, 5, 48.2 dhyāyanta ākṛtadhiyaḥ śayanāsanādau tatsāmyam āpur anuraktadhiyāṃ punaḥ kim //
BhāgPur, 11, 6, 14.1 nasy otagāva iva yasya vaśe bhavanti brahmādayas tanubhṛto mithur ardyamānāḥ /
BhāgPur, 11, 6, 45.1 śayyāsanāṭanasthānasnānakrīḍāśanādiṣu /
BhāgPur, 11, 7, 7.1 yad idaṃ manasā vācā cakṣurbhyāṃ śravaṇādibhiḥ /
BhāgPur, 11, 7, 17.2 sarve vimohitadhiyas tava māyayeme brahmādayas tanubhṛto bahirarthabhāvāḥ //
BhāgPur, 11, 8, 8.1 yoṣiddhiraṇyābharaṇāmbarādidravyeṣu māyāraciteṣu mūḍhaḥ /
BhāgPur, 11, 8, 36.2 ādyantavanto bhāryāyā devā vā kālavidrutāḥ //
BhāgPur, 11, 9, 17.2 sattvādiṣv ādipuruṣaḥ pradhānapuruṣeśvaraḥ //
BhāgPur, 11, 9, 19.2 saṃkṣobhayan sṛjaty ādau tayā sūtram ariṃdama //
BhāgPur, 11, 10, 7.1 jāyāpatyagṛhakṣetrasvajanadraviṇādiṣu /
BhāgPur, 11, 10, 16.2 kālāvayavataḥ santi bhāvā janmādayo 'sakṛt //
BhāgPur, 11, 11, 11.2 darśanasparśanaghrāṇabhojanaśravaṇādiṣu /
BhāgPur, 11, 11, 42.2 ātithyena tu viprāgrye goṣv aṅga yavasādinā //
BhāgPur, 11, 13, 14.1 etāvān yoga ādiṣṭo macchiṣyaiḥ sanakādibhiḥ /
BhāgPur, 11, 13, 15.2 yadā tvaṃ sanakādibhyo yena rūpeṇa keśava /
BhāgPur, 11, 13, 16.2 putrā hiraṇyagarbhasya mānasāḥ sanakādayaḥ /
BhāgPur, 11, 13, 17.1 sanakādaya ūcuḥ /
BhāgPur, 11, 13, 40.2 suhṛdaṃ priyam ātmānaṃ sāmyāsaṅgādayo 'guṇāḥ //
BhāgPur, 11, 13, 41.1 iti me chinnasaṃdehā munayaḥ sanakādayaḥ /
BhāgPur, 11, 14, 3.3 mayādau brahmaṇe proktā dharmo yasyāṃ madātmakaḥ //
BhāgPur, 11, 14, 4.2 tato bhṛgvādayo 'gṛhṇan sapta brahmamaharṣayaḥ //
BhāgPur, 11, 14, 6.1 kiṃdevāḥ kiṃnarā nāgā rakṣaḥkimpuruṣādayaḥ /
BhāgPur, 11, 14, 11.1 ādyantavanta evaiṣāṃ lokāḥ karmavinirmitāḥ /
BhāgPur, 11, 15, 8.1 trikālajñatvam advaṃdvaṃ paracittādyabhijñatā /
BhāgPur, 11, 15, 8.2 agnyarkāmbuviṣādīnāṃ pratiṣṭambho 'parājayaḥ //
BhāgPur, 11, 15, 29.1 agnyādibhir na hanyeta muner yogamayaṃ vapuḥ /
BhāgPur, 11, 16, 32.2 sātvatāṃ navamūrtīnām ādimūrtir ahaṃ parā //
BhāgPur, 11, 17, 10.1 ādau kṛtayuge varṇo nṛṇāṃ haṃsa iti smṛtaḥ /
BhāgPur, 11, 18, 14.1 viprasya vai saṃnyasato devā dārādirūpiṇaḥ /
BhāgPur, 11, 19, 7.1 tvayy uddhavāśrayati yas trividho vikāro māyāntarāpatati nādyapavargayor yat /
BhāgPur, 11, 19, 7.2 janmādayo 'sya yad amī tava tasya kiṃ syur ādyantayor yad asato 'sti tad eva madhye //
BhāgPur, 11, 19, 7.2 janmādayo 'sya yad amī tava tasya kiṃ syur ādyantayor yad asato 'sti tad eva madhye //
BhāgPur, 11, 19, 16.1 ādāv ante ca madhye ca sṛjyāt sṛjyaṃ yad anviyāt /
BhāgPur, 11, 19, 27.2 guṇeṣv asaṅgo vairāgyam aiśvaryaṃ cāṇimādayaḥ //
BhāgPur, 11, 19, 42.1 mūrkho dehādyahaṃbuddhiḥ panthā mannigamaḥ smṛtaḥ /
BhāgPur, 11, 20, 8.1 yadṛcchayā matkathādau jātaśraddhas tu yaḥ pumān /
BhāgPur, 11, 20, 9.2 matkathāśravaṇādau vā śraddhā yāvan na jāyate //
BhāgPur, 11, 20, 24.1 yamādibhir yogapathair ānvīkṣikyā ca vidyayā /
BhāgPur, 11, 21, 5.2 ābrahmasthāvarādīnāṃ śārīrā ātmasaṃyutāḥ //
BhāgPur, 11, 21, 7.1 deśakālādibhāvānāṃ vastūnāṃ mama sattama /
BhāgPur, 11, 21, 32.2 upāsata indramukhyān devādīn na yathaiva mām //
Bhāratamañjarī
BhāMañj, 1, 10.1 tebhyaḥ sahasravaṃśebhyaḥ kuruvaṃśādayo nṛpāḥ /
BhāMañj, 1, 14.1 vanavāsādibhiḥ kleśaiḥ kupitāste mahāraṇe /
BhāMañj, 1, 24.1 pauṣyapaulomavṛttādi śatamantaraparvaṇām /
BhāMañj, 1, 220.2 mānuṣyeṣu jarāsaṃdhacaidyaśalyādayo 'bhavan //
BhāMañj, 1, 352.2 pituḥ śāpānmlecchaśakāḥ śeṣāṇāṃ yavanādayaḥ //
BhāMañj, 1, 467.2 muniḥ kukṣivadādīn sa munīnekādaśātmajān //
BhāMañj, 1, 525.1 jyeṣṭho duryodhanasteṣāṃ tato duḥśāsanādayaḥ /
BhāMañj, 1, 695.2 pāṇḍavaiḥ sahitā jagmurbhīṣmadroṇakṛpādayaḥ //
BhāMañj, 1, 1086.2 asmadvidhānāṃ yuddhe 'smin alaṃ duḥśāsanādibhiḥ //
BhāMañj, 1, 1139.2 ūcurdharmādayo devāḥ santu no janakā iti //
BhāMañj, 1, 1168.2 kṛṣṇādibhiḥ parāvṛttāste hi kālena durjayāḥ //
BhāMañj, 1, 1203.2 apūjayanpāṇḍusutāḥ prājyaratnāsanādibhiḥ //
BhāMañj, 1, 1314.2 rāmādicarite loko babhūva śithilādaraḥ //
BhāMañj, 1, 1320.1 sa subhadrādibhiḥ kāmaṃ kāntābhiḥ kamalekṣaṇaḥ /
BhāMañj, 5, 61.1 ādau sa sevitastena pratipannaḥ sahāyatām /
BhāMañj, 5, 63.1 dyūte kṛṣṇāparikleśaṃ vanavāsādi yannṛṇām /
BhāMañj, 5, 124.2 tadvṛthaivānubhūtāḥ kiṃ vanavāsādiyantraṇāḥ //
BhāMañj, 5, 188.2 dhṛtarāṣṭro 'viśad bhīṣmakṛpadroṇādibhiḥ saha //
BhāMañj, 5, 189.2 bhagadattādayo bhūpā maulipiñjaritāmbarāḥ //
BhāMañj, 5, 299.1 taṃ vrajantaṃ sametyāhurmunayo bhārgavādayaḥ /
BhāMañj, 5, 454.1 sa patanneva dauhitraiḥ svapuṇyenāṣṭakādibhiḥ /
BhāMañj, 5, 528.1 sa vilokya mahīpālāndroṇakarṇakṛpādibhiḥ /
BhāMañj, 5, 588.1 śaṅkhādayo matsyaputrā vārakṣemaśca bhūpatiḥ /
BhāMañj, 6, 40.1 sukhādyavasthā dehasya kāle kāle yathāvidhāḥ /
BhāMañj, 6, 43.1 ādimadhyāvasāneṣu vyaktāvyaktasvarūpiṇaḥ /
BhāMañj, 6, 57.2 śrotrādayo balādasya dhāvantyeva svakarmasu //
BhāMañj, 6, 67.2 rajoguṇasamutthena harṣaśokādidāyinā //
BhāMañj, 6, 95.2 yuktāhārādiceṣṭasya nityaṃ niṣkampacetasaḥ //
BhāMañj, 6, 114.1 brahmādibhirbhūtasargaścakravatparivartate /
BhāMañj, 6, 150.3 kṣetraṃ tatsavikāraṃ tu māyā bhūtādi ca sthitam //
BhāMañj, 6, 157.1 sattvādayastadudbhūtā vibhāntyete guṇāstrayaḥ /
BhāMañj, 6, 170.1 sattvādibhirguṇairbaddho jñāyate ceṣṭitairjanaḥ /
BhāMañj, 6, 303.2 tamabhyadhāvansaṃkruddhāḥ sarve duryodhanādayaḥ //
BhāMañj, 6, 314.2 saha droṇādibhirvīrairbhīṣmastaṃ deśamādravat //
BhāMañj, 7, 20.2 avārayansusaṃrabdhāndroṇikarṇakṛpādayaḥ //
BhāMañj, 7, 74.2 duryodhanādayo vīrānbhīmamukhyānsamāpatan //
BhāMañj, 7, 159.1 tamādravansasaṃrabdhāḥ drauṇikarṇakṛpādayaḥ /
BhāMañj, 7, 316.2 droṇaśalyaśalādīnāṃ dhṛṣṭadyumnapurogamāḥ //
BhāMañj, 7, 689.2 ekalavyajarāsaṃdhaśiśupālādayo mayā //
BhāMañj, 7, 697.2 cakrire samaraṃ ghoraṃ droṇakarṇakṛpādibhiḥ //
BhāMañj, 8, 22.2 na lebhire paritrāṇaṃ kuravaścārjunādibhiḥ //
BhāMañj, 8, 213.1 rudrādayo 'straguravastuṣṭā me tapasā yadi /
BhāMañj, 9, 66.2 hradaṃ praviṣṭaḥ putraste hīno duḥśāsanādibhiḥ //
BhāMañj, 10, 7.2 narendrasūcanabhayātprayayurgautamādayaḥ //
BhāMañj, 13, 4.2 diṣṭyā śalyādayo vīrā yātā vṛtrasamāḥ kṣayam //
BhāMañj, 13, 142.2 gataḥ śakrādayo devā yasyāsankāntavikrame //
BhāMañj, 13, 308.1 kośadurgabalādīnāṃ kṣayaṃ śatruṣv anirdiśan /
BhāMañj, 13, 400.1 praśāmyati bahiḥ kopo rājñāṃ sāmādibhiḥ kṣaṇāt /
BhāMañj, 13, 513.2 śanaiḥ kośabalādīnāṃ yatnātkuryādvivardhanam //
BhāMañj, 13, 719.1 tasmātkuśalamevādau kāryaṃ saṃsāraśāntaye /
BhāMañj, 13, 764.2 kaṇḍūrnivāryate kīṭakaṇṭakādirvikṛṣyate //
BhāMañj, 13, 778.2 prāṇāpānādirūpeṇa vāyunā sahito 'nalaḥ //
BhāMañj, 13, 780.1 ihāpi loke dṛśyete sukhaharṣadhanādibhiḥ /
BhāMañj, 13, 795.1 anādinidhanaṃ dhāma guṇatrayavivarjitam /
BhāMañj, 13, 825.1 hemnīva kaṭakāditvaṃ kāṣṭhe vā śālabhañjikā /
BhāMañj, 13, 827.2 uvāca jñānanayanaiḥ kathitaṃ nāradādibhiḥ //
BhāMañj, 13, 838.1 tṛṣṇātantur anādyanto bisānāmiva dehinām /
BhāMañj, 13, 847.1 ete śabdādayaḥ pañca yeṣu tattvārthaniścayaḥ /
BhāMañj, 13, 933.2 brahma sṛjati śabdāttu vyomādikṣmāntapañcakam //
BhāMañj, 13, 934.2 gate vyomādi vilayaṃ prayātyavyaktasaṃjñake //
BhāMañj, 13, 1061.2 jitakrodhaḥ sukhaṃ śete grastarāgādibandhanaḥ //
BhāMañj, 13, 1073.2 cakre samucitāṃ pūjāṃ tasmai pādyāsanādibhiḥ //
BhāMañj, 13, 1082.2 varṇagotrāśramādīnāṃ vibhedādeṣa saṃkaraḥ //
BhāMañj, 13, 1089.1 śukrasekādyavasthāstā na lakṣyante jarāvadhi /
BhāMañj, 13, 1412.1 deśakālādirahitaṃ śvāvalīḍhaṃ rasacyutam /
BhāMañj, 13, 1413.2 cikitsakā vārdhuṣikā gītanṛtyādijīvinaḥ //
BhāMañj, 13, 1560.1 vasiṣṭhādyā munivarā nṛpā daśarathādayaḥ /
BhāMañj, 13, 1616.1 munayaḥ kaśyapamukhā nṛpāśca nahuṣādayaḥ /
BhāMañj, 13, 1799.1 iti vyāsādibhiḥ sārdhaṃ kṛṣṇenāśvāsitā śanaiḥ /
BhāMañj, 14, 96.1 hitamukto 'pi bahuśaḥ kauravo vidurādibhiḥ /
BhāMañj, 15, 3.2 rāghavādikathābandheṣvabhūn mandācaro janaḥ //
BhāMañj, 17, 30.1 pūjyamānaḥ suraiḥ sārdhaṃ munibhirnāradādibhiḥ /
BhāMañj, 18, 21.2 prāpte surādhipe tatra saha dharmādibhiḥ suraiḥ //
BhāMañj, 19, 8.2 pṛthakpṛthakca rājyāni somādināmakalpayat //
Bījanighaṇṭu
BījaN, 1, 69.0 haṃsagrīvapārvatyā kapardīndvādyalaṃkṛtā hrīṃ //
BījaN, 1, 70.0 vigrahakalahakāminīndvādiprāṇahāriṇī krīṃ //
BījaN, 1, 78.1 tyāginaṃ maṇibhadrasthaṃ pretinīndvādyalaṃkṛtam /
BījaN, 1, 79.1 bhṛṅgiṇaṃ mekhalāyuktaṃ pretinīndvādyalaṃkṛtam /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 4.0 śrīmanmadhyapathāntato vidadhatī kampādi kopānvitā tasyaivāśrayayāyino 'pi śaśino dattā sudhā saṃmatā //
AmarŚās (Komm.) zu AmarŚās, 10.1, 5.0 ādau śoṣaṇiko 'tra sāraṇam ataḥ kāryaṃ mahāsāraṇaṃ kartavyaṃ pratisāraṇaṃ ca guruṇā nirdiṣṭamārgaṃ kramāt //
Devīkālottarāgama
DevīĀgama, 1, 17.1 kuhakaṃ mantrajālaṃ ca prāṇāyāmādi dhāraṇam /
DevīĀgama, 1, 28.1 sarvatattvādyasaṃbhinnaṃ dehād bhinnaṃ tathaiva ca /
DevīĀgama, 1, 33.1 sadābhibhūtaye cittaṃ nidrayā smaraṇādinā /
DevīĀgama, 1, 48.1 deśajātyādisambaddhān varṇāśramasamanvitān /
DevīĀgama, 1, 56.1 brahmādibhirdevamanuṣyanāgair gandharvayakṣāpsarasāṃ gaṇaiśca /
DevīĀgama, 1, 58.2 nirantaro nirmala īśvaro 'haṃ svapnādyavasthācyutiniṣprapañcaḥ //
DevīĀgama, 1, 62.2 agnikāryādikāryaṃ ca naitasyāsti maheśvari //
DevīĀgama, 1, 63.2 nārcanaṃ pitṛkāryādi tīrthayātrā vratāni ca //
DevīĀgama, 1, 66.1 siddhīśca vividhākārāḥ pātālādi rasāyanam /
DevīĀgama, 1, 71.2 māraṇoccāṭanādīni vidveṣastambhane tathā //
DevīĀgama, 1, 80.1 aṇimādiguṇāvāptir jāyatāṃ vā na jāyatām /
DevīĀgama, 1, 81.2 śivādyavaniparyanto loko 'yaṃ śaṅkarātmakaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 29.2 kuṣṭhakaṇḍūvraṇān hanti lepāhārādiśīlitaḥ //
DhanvNigh, 1, 191.2 kuṣṭhapāṇḍvāmayaplīhaśophagulmagarādiṣu //
DhanvNigh, 2, 23.2 sthāvarādiviṣaghnaś ca kāsaśvāsāpahārakaḥ //
DhanvNigh, Candanādivarga, 62.2 kaphapittāmayān hanti pradarādirujāpaham //
DhanvNigh, Candanādivarga, 96.2 bhūtāveśabhayaṃ hanti pralepatilakādibhiḥ //
DhanvNigh, Candanādivarga, 110.2 hanti vīsarpakaṇḍvādīn vraṇaropaṇamuttamam //
DhanvNigh, Candanādivarga, 112.2 viṣādibhūtahantā ca bhagnasaṃdhānakṛt yataḥ //
DhanvNigh, Candanādivarga, 115.1 puṣpādikāsīsam atipraśastaṃ soṣṇaṃ kaṣāyāmlamatīva netryam /
DhanvNigh, 6, 16.1 mehāśmarīvidradhimukhyarogān atīva nityaṃ kurute balādau /
DhanvNigh, 6, 23.2 añjanādiprayuktaṃ ca divyadṛṣṭipradāyakam //
DhanvNigh, 6, 36.2 dehasya nāśaṃ vidadhāti nūnaṃ kuṣṭhādidoṣāñjanayennarāṇām //
DhanvNigh, 6, 38.2 viṣakuṣṭhavisarpāditvagdoṣadalanaṃ smṛtam //
DhanvNigh, 6, 59.1 pravālakaṃ saraṃ śītaṃ kaphapittādidoṣanut /
Garuḍapurāṇa
GarPur, 1, 1, 1.4 tatrādau karmakāṇḍākhyaḥ pūrvakhaṇḍaḥ prārabhyate /
GarPur, 1, 1, 1.7 oṃ ajamajaramanantaṃ jñānarūpaṃ mahāntaṃ śivamamalamanādiṃ bhūtadehādihīnam /
GarPur, 1, 1, 9.1 avatārāśca ke tasya kathaṃ vaṃśādisambhavaḥ /
GarPur, 1, 1, 9.2 varṇāśramādidharmāṇāṃ kaḥ pātā kaḥ pravartakaḥ //
GarPur, 1, 1, 13.2 sa kumārādirūpeṇa avatārānkarotyajaḥ //
GarPur, 1, 1, 19.2 ānvīkṣikīmalarkāya prahlādādibhya ūcivān //
GarPur, 1, 1, 30.2 samudranigrahādīni cakre kāryāṇyataḥ param //
GarPur, 1, 1, 35.1 tasmātsargādayo jātāḥ saṃpūjyāśca vratādinā /
GarPur, 1, 1, 35.1 tasmātsargādayo jātāḥ saṃpūjyāśca vratādinā /
GarPur, 1, 2, 26.1 anādirādir viśvasya taṃ devaṃ cintayāmyaham /
GarPur, 1, 2, 43.1 svargādīnāṃ ca kartāhaṃ svargādīnyahameva ca /
GarPur, 1, 2, 43.1 svargādīnāṃ ca kartāhaṃ svargādīnyahameva ca /
GarPur, 1, 2, 48.2 ahaṃ sūryastathā candro maṅgalādīnyahaṃ tathā //
GarPur, 1, 2, 53.2 devādīnsakalāñjitvā cāmṛtaṃ hyānayiṣyasi //
GarPur, 1, 3, 3.1 varṇāśramādidharmāśca dānarājādidharmakāḥ /
GarPur, 1, 3, 3.1 varṇāśramādidharmāśca dānarājādidharmakāḥ /
GarPur, 1, 3, 6.1 bhūtvā harervāhanaṃ ca sargādīnāṃ ca kāraṇam /
GarPur, 1, 4, 2.2 śṛṇu rudra pravakṣyāmi sargādīnpāpanāśanām /
GarPur, 1, 4, 3.2 paramātmā paraṃ brahma jagajjanilayādikṛt //
GarPur, 1, 4, 13.2 devādisargānvakṣye 'haṃ saṃkṣepācchṛṇu śaṅkara //
GarPur, 1, 4, 34.2 pūrvādibhyo mukhebhyastu ṛgvedādyāḥ prajajñire //
GarPur, 1, 6, 73.1 sūryādiparivāreṇa manvādyā ījire harim //
GarPur, 1, 7, 1.2 sūryādipūjanaṃ brūhi kṛtaṃ svāyambhuvādibhiḥ /
GarPur, 1, 7, 1.2 sūryādipūjanaṃ brūhi kṛtaṃ svāyambhuvādibhiḥ /
GarPur, 1, 7, 2.2 sūryādipūjāṃ vakṣyāmi dharmakāmādikārikām //
GarPur, 1, 7, 2.2 sūryādipūjāṃ vakṣyāmi dharmakāmādikārikām //
GarPur, 1, 7, 5.2 sūryādīnāṃ sadā kuryāditi mantrairvṛṣadhvaja //
GarPur, 1, 7, 6.40 oṃ indrādidikpālebhyo namaḥ /
GarPur, 1, 7, 7.1 āsanādīn harer atair mantrair mantrair dadyād vṛṣadhvaja /
GarPur, 1, 7, 11.2 sūryādīnāṃ svakair mantraiḥ pavitrārohaṇaṃ tathā //
GarPur, 1, 7, 12.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sūryādīnāṃ sarasvatyāśca pūjanaṃ nāma saptamo 'dhyāyaḥ //
GarPur, 1, 8, 9.1 ādisūtravibhāgena dvārāṇi parikalpayet /
GarPur, 1, 8, 10.1 karṇikāṃ pītavarṇena sitaraktādikesaraiḥ /
GarPur, 1, 8, 12.2 kṛtvaiva maṇḍalaṃ cādau nyāsaṃ kṛtvārcayeddharim //
GarPur, 1, 8, 16.1 śrīdharaṃ rudrakoṇeṣu indrādīndikṣu vinyaset /
GarPur, 1, 9, 7.2 maṇḍalādiṣvaśaktastu kalpayitvārcayeddharim //
GarPur, 1, 10, 1.2 rśyādipūjāṃ pravarśyāmi sthaṇḍilādiṣu siddhaye /
GarPur, 1, 10, 2.2 catuḥṣaṣṭyantamaṣṭādi khākṣe khākṣyādi maṇḍalam //
GarPur, 1, 10, 2.2 catuḥṣaṣṭyantamaṣṭādi khākṣe khākṣyādi maṇḍalam //
GarPur, 1, 10, 3.1 khākṣīndusūryagaṃ sarvaṃ khādivedenduvartanāt /
GarPur, 1, 10, 4.1 kṣetrapālamathāgnyādau homāñjuhāva kāmabhāk /
GarPur, 1, 11, 9.2 kramāccaitāni bījāni tarjanyādiṣu vinyaset //
GarPur, 1, 11, 11.2 aṅguṣṭhādikaniṣṭhāntaṃ vinyased bījapañcakam //
GarPur, 1, 11, 15.2 āgneyādau ca pūrvādāvadharmādīṃśca vinyaset //
GarPur, 1, 11, 15.2 āgneyādau ca pūrvādāvadharmādīṃśca vinyaset //
GarPur, 1, 11, 15.2 āgneyādau ca pūrvādāvadharmādīṃśca vinyaset //
GarPur, 1, 11, 19.1 tataḥ pūrvādidiksaṃsthāḥ śaktīḥ keśavagocarāḥ /
GarPur, 1, 11, 21.1 hṛdayādīni pūrvādicaturdigdalayogataḥ /
GarPur, 1, 11, 21.1 hṛdayādīni pūrvādicaturdigdalayogataḥ /
GarPur, 1, 11, 22.1 saṅkarṣaṇādibījāni pūrvādikramayogataḥ /
GarPur, 1, 11, 22.1 saṅkarṣaṇādibījāni pūrvādikramayogataḥ /
GarPur, 1, 11, 26.1 vajrādīnyāyudhānyeva tathaiva viniveśayet /
GarPur, 1, 11, 30.1 kaniṣṭhādipramokeṇa aṣṭau mudrā yathākramam /
GarPur, 1, 11, 44.1 arghyapādyādi vai dadyātpuṇḍarīkākṣavidyayā //
GarPur, 1, 12, 7.1 devadevaṃ svabījena aṅgādibhirathācyutam /
GarPur, 1, 12, 9.2 saṃkarṣaṇādibījena yajetṣaṭkaṃ tathaiva ca //
GarPur, 1, 12, 15.2 ete ekādibhiścakrairvijñeyā lakṣitāḥ surāḥ //
GarPur, 1, 13, 11.2 karaśīrṣādyaṅgulīṣu satya tvaṃ bāhupañjaram //
GarPur, 1, 14, 8.2 ahaṅkārādihīnaśca taddharmaparivarjitaḥ //
GarPur, 1, 15, 48.2 vainateyastathāditya ādirādikaraḥ śivaḥ //
GarPur, 1, 15, 108.2 agamyaścakṣurādeśca śrotrāgamyastathaiva ca //
GarPur, 1, 15, 125.1 tīrthādibhūtaḥ sāṃkhyaśca niruktaṃ tvadhidaivatam /
GarPur, 1, 16, 17.1 pūrvādīśānaparyantā ete pūjyā vṛṣadhvaja /
GarPur, 1, 17, 9.1 pūrvādāvarcayeddevānindrādīñchraddhayā naraḥ /
GarPur, 1, 17, 9.1 pūrvādāvarcayeddevānindrādīñchraddhayā naraḥ /
GarPur, 1, 18, 3.1 īśaviṣṇvarkadevyādikavacaṃ sarvasādhakam /
GarPur, 1, 18, 11.1 ṣaḍaṅgādiprakāreṇa pūjanaṃ tu kramoditam /
GarPur, 1, 18, 13.1 pūjā cādhāraśaktyādeḥ prāṇāyāmaṃ tathāsane /
GarPur, 1, 18, 17.1 dharmādayaśca śakrādyāḥ sāyudhāḥ parivārakāḥ /
GarPur, 1, 18, 20.2 caṇḍikāyai sarasvatyai mahālakṣmādi pūjayet //
GarPur, 1, 19, 2.1 citāvalmīkaśailādau kape ca vivare taroḥ /
GarPur, 1, 19, 3.1 ṣaṣṭhyāṃ ca karkaṭe meṣe mūlāśleṣāmaghādiṣu /
GarPur, 1, 19, 3.2 kakṣāśroṇigale sandhau śaṅkhakarṇodarādiṣu //
GarPur, 1, 19, 4.1 daṇḍī śastradharo bhikṣur nagnādiḥ kāladūtakaḥ /
GarPur, 1, 19, 21.1 aṅguṣṭhādi kaniṣṭhāntaṃ kare nyasyātha dehake /
GarPur, 1, 19, 25.2 haṃso viṣādi ca harejjapto dhyāto 'tha pūjitaḥ //
GarPur, 1, 19, 26.2 haṃmantraṃ gātravinyastaṃ viṣādiharamīritam //
GarPur, 1, 19, 27.2 mantro hareddaṣṭakasya tvaṅmāṃsādigataṃ viṣam //
GarPur, 1, 19, 28.2 tanau nyaseddaṣṭakasya nīlakaṇṭhādi saṃsmaret //
GarPur, 1, 19, 32.2 hrīṃ gonasādiviṣahṛt //
GarPur, 1, 19, 33.1 hṛllalāṭavisargāntaṃ dhyātaṃ vaśyādikṛd bhavet /
GarPur, 1, 20, 2.2 mantroddhāraḥ padmapātre ādipūrvādike likhet //
GarPur, 1, 20, 8.2 na tatra vajrapātasya sphūrjathvāderupadravaḥ //
GarPur, 1, 20, 10.1 vidyunmūṣakavajrādisamupadrava eva ca /
GarPur, 1, 20, 12.1 tasyaiva darśanādduṣṭā meghavidyuddīpādayaḥ /
GarPur, 1, 20, 13.2 stambhanādicakrāya namaḥ /
GarPur, 1, 20, 14.2 kṣetrasya rakṣaṇaṃ bhūtarākṣasādeḥ pramardanam //
GarPur, 1, 20, 15.2 indravajraṃ kare dhyātvā duṣṭameghādivāraṇam /
GarPur, 1, 20, 16.2 smaretpāśaṃ vāmahaste viṣabhūtādi naśyati /
GarPur, 1, 20, 18.2 kṣetrādau grahabhūtādiviṣapakṣinivāraṇam //
GarPur, 1, 20, 18.2 kṣetrādau grahabhūtādiviṣapakṣinivāraṇam //
GarPur, 1, 20, 19.2 raktena paṭahe likhya śabdāt tresurgrahādayaḥ /
GarPur, 1, 21, 1.3 oṃ bhūrviṣṇave ādibhūtāya sarvādhārāya mūrtaye svāhā //
GarPur, 1, 22, 6.1 dharmaṃ jñānaṃ ca vairāgyamaiśvaryādi hṛdārcayet /
GarPur, 1, 22, 10.2 catuḥṣaṣṭyantam aṣṭādi khākṣi khādy ādimaṇḍalam //
GarPur, 1, 22, 10.2 catuḥṣaṣṭyantam aṣṭādi khākṣi khādy ādimaṇḍalam //
GarPur, 1, 22, 10.2 catuḥṣaṣṭyantam aṣṭādi khākṣi khādy ādimaṇḍalam //
GarPur, 1, 22, 11.1 khākṣīndrasūryagaṃ sarvakhādivedendu vartanam /
GarPur, 1, 22, 12.1 agniśāstraparāyustho hṛdayādigaṇocyate /
GarPur, 1, 23, 1.2 śivārcanaṃ pravakṣyāmi dharmakāmādisādhanam /
GarPur, 1, 23, 4.2 oṃ hāṃ prapitāmahebhyastathā mātāmahādayaḥ //
GarPur, 1, 23, 8.2 agnyādau vimaleśānamārādhya paramaṃ sukham //
GarPur, 1, 23, 10.1 raṃ vidyutāṃ ca pūrvādau rā madhye sarvatomukhīm /
GarPur, 1, 23, 17.2 śaktyanantau yajenmadhye pūrvādau dharmakādikam //
GarPur, 1, 23, 18.1 adharmādyaṃ ca vahnyādau madhye padmasya karṇike /
GarPur, 1, 23, 18.2 vāmā jyeṣṭhā ca pūrvādau raudrī kālī ca pūrṣadaḥ //
GarPur, 1, 23, 25.1 agnīśarakṣovāyavye madhye pūrvāditantrakam /
GarPur, 1, 23, 31.1 pavanāstraṃ vāstvadhipo dvāri pūrvāditastvime /
GarPur, 1, 23, 52.2 jñānavairāgyamaiśvaryaistataḥ pūrvādipatrake //
GarPur, 1, 24, 2.1 gāmādihṛdayādyaṅgaṃ durgāyā gurupādukāḥ /
GarPur, 1, 24, 2.1 gāmādihṛdayādyaṅgaṃ durgāyā gurupādukāḥ /
GarPur, 1, 25, 5.1 hrīṃ śrīṃ nivṛttyādikalāpṛthivyāditattvam anantādibhuvanam oṅkārādivarṇam /
GarPur, 1, 25, 5.1 hrīṃ śrīṃ nivṛttyādikalāpṛthivyāditattvam anantādibhuvanam oṅkārādivarṇam /
GarPur, 1, 25, 5.1 hrīṃ śrīṃ nivṛttyādikalāpṛthivyāditattvam anantādibhuvanam oṅkārādivarṇam /
GarPur, 1, 25, 5.1 hrīṃ śrīṃ nivṛttyādikalāpṛthivyāditattvam anantādibhuvanam oṅkārādivarṇam /
GarPur, 1, 25, 5.2 hakārādinavātmakapadaḥ sadyodātādimantraḥ hrāṃ hṛdayādyaṅgaḥ /
GarPur, 1, 25, 5.2 hakārādinavātmakapadaḥ sadyodātādimantraḥ hrāṃ hṛdayādyaṅgaḥ /
GarPur, 1, 25, 5.2 hakārādinavātmakapadaḥ sadyodātādimantraḥ hrāṃ hṛdayādyaṅgaḥ /
GarPur, 1, 25, 5.4 navaśaktiśivādibhir mūlamaṇḍalatrayakujātmakotpannāpadmāsanapādukāṃ pūjayāmi namaḥ //
GarPur, 1, 27, 1.3 rudro raudreṇa rūpeṇa tvaṃ devi rakṣa rakṣa māṃ hrūṃ māṃ hrūṃ pha pha pha ṭhaṭhaḥ skandamekhalābālagrahaśatruviṣahārī oṃ śāle māle hara hara viṣoṅkārarahiviṣavege hāṃ hāṃ śavari huṃ śavari ā kaulavegeśe sarve viñcameghamāle sarvanāgādiviṣaharaṇam //
GarPur, 1, 28, 4.1 kṣetrasyāgnyādikoṇeṣu dikṣu nāradapūrvakam /
GarPur, 1, 28, 10.2 hṛdādipūrvakoṇeṣu astraṃ śaktiṃ ca pūrvataḥ //
GarPur, 1, 29, 1.3 pūjāmantrāñchrīdharādyān dharmakāmādidāyakān //
GarPur, 1, 29, 6.1 āsanaṃ mūrtimantraṃ ca homādyaṅgaṣaḍaṅgakam /
GarPur, 1, 30, 4.2 āsanaṃ pūjayedādau devadevasya śārṅgiṇaḥ /
GarPur, 1, 31, 13.1 ātmapūjāṃ tataḥ kuryād randhapuṣpādibhiḥ śubhaiḥ /
GarPur, 1, 31, 16.1 gandhapuṣpādibhis tvetair mantrairetāstu pūjayet /
GarPur, 1, 31, 18.2 mudrāṃ pradarśayetpaścādarghyādīnarpayettataḥ //
GarPur, 1, 31, 20.2 aṅgādīnāṃ svamantraiśca pūjāṃ kurvīta sādhakaḥ //
GarPur, 1, 31, 23.1 ebhir mantrairmahādeva pūjyā aṅgādayo naraiḥ /
GarPur, 1, 32, 10.1 ādau snānaṃ prakurvīta snātvā sandhyāṃ samācaret /
GarPur, 1, 32, 11.2 śoṣaṇādi tataḥ kuryād aṃ kṣaiṃ ramiti mantrakaiḥ //
GarPur, 1, 32, 15.2 indrādīṃśca surāṃstasmāddevadevātsamutthitān //
GarPur, 1, 32, 22.2 śaṅkhādipadmaparyantaṃ madhyadeśe prapūjayet //
GarPur, 1, 32, 23.2 āgneyādiṣvarcayedvai adharmādicatuṣṭayam //
GarPur, 1, 32, 23.2 āgneyādiṣvarcayedvai adharmādicatuṣṭayam //
GarPur, 1, 32, 24.2 pūrvādipadmapatreṣu pūjyāḥ saṃkarṣaṇādayaḥ //
GarPur, 1, 32, 24.2 pūrvādipadmapatreṣu pūjyāḥ saṃkarṣaṇādayaḥ //
GarPur, 1, 32, 25.2 pāñcajanyādayaḥ pūjyāḥ aiśānyādiṣu saṃsthitāḥ //
GarPur, 1, 32, 25.2 pāñcajanyādayaḥ pūjyāḥ aiśānyādiṣu saṃsthitāḥ //
GarPur, 1, 32, 26.1 śaktayaścaiva pūrvādau devadevasya śaṅkara /
GarPur, 1, 32, 26.2 indrādayo lokapālāḥ pūjyāḥ pūrvādiṣu sthitāḥ //
GarPur, 1, 32, 26.2 indrādayo lokapālāḥ pūjyāḥ pūrvādiṣu sthitāḥ //
GarPur, 1, 32, 28.2 mudrāṃ pradarśya pādyādīn dadyān mūlena śaṅkara //
GarPur, 1, 33, 2.3 snānamādau prakurvīta pūjayecca hariṃ tataḥ //
GarPur, 1, 34, 20.1 vairāgyamatha caiśvaryamāgneyādiṣu pūjayet /
GarPur, 1, 34, 24.1 pūrvādiṣu ca patreṣu pūjyāśca vimalādayaḥ /
GarPur, 1, 34, 24.1 pūrvādiṣu ca patreṣu pūjyāśca vimalādayaḥ /
GarPur, 1, 34, 31.1 indrādilokapālaiśca saṃyuktaṃ viṣṇumavyayam /
GarPur, 1, 34, 39.1 pūrvādiṣu pradeśeṣu hyetāstu paripūjayet /
GarPur, 1, 34, 40.2 śaṅkhaṃ padmaṃ tathā cakraṃ gadāṃ pūrvādito 'rcayet //
GarPur, 1, 37, 7.1 dharmakāmādisiddhyarthaṃ juhuyātsarvakarmasu /
GarPur, 1, 38, 1.2 navamyādau yajeddurgāṃ hrīṃ durge rakṣiṇīti ca /
GarPur, 1, 38, 10.2 vārisarṣapabhasmādikṣepādyuddhādike jayaḥ //
GarPur, 1, 39, 3.7 ityāgneyādikoṇeṣu pūjyā vai vimalādayaḥ //
GarPur, 1, 39, 3.7 ityāgneyādikoṇeṣu pūjyā vai vimalādayaḥ //
GarPur, 1, 39, 4.3 madhye tu pūjayedrudra pūrvādiṣu tathaiva ca /
GarPur, 1, 39, 9.2 hṛdayādi hi vāyavyāṃ netraṃ cāntaḥ prapūjayet //
GarPur, 1, 39, 16.1 pādyādīnmūlamantreṇa dattvā sūryāya śaṅkara /
GarPur, 1, 40, 6.1 ete dvāre prapūjyā vai snānagandhādibhirhara /
GarPur, 1, 40, 8.1 satyasyāṣṭau kalā jñeyāḥ pūjyāḥ pūrvādiṣu sthitāḥ //
GarPur, 1, 40, 18.1 nṛtyaṃ chatrādikaraṇaṃ mudrāṇāṃ darśanaṃ tathā /
GarPur, 1, 42, 3.2 jñeyaṃ kujādau saṃgrāhyaṃ kanyayā kartitaṃ ca yat //
GarPur, 1, 42, 11.1 kṣīrādibhiśca saṃsnāpya liṅgaṃ gandhādibhiryajet /
GarPur, 1, 42, 11.1 kṣīrādibhiśca saṃsnāpya liṅgaṃ gandhādibhiryajet /
GarPur, 1, 43, 18.2 uttamādiṣu vijñeyāḥ parvabhirvā pavitrakam //
GarPur, 1, 43, 22.2 āgneyādiṣu koṇeṣu rśyādīnāṃ tu kramānnyaset //
GarPur, 1, 43, 25.1 brāhmādīṃścāpi saṃsthāpya kalaśaṃ cāpi pūjayet /
GarPur, 1, 43, 31.2 prajaptagranthikaṃ caiva pūjayetkusumādibhiḥ //
GarPur, 1, 43, 34.1 evaṃ dhūpādinābhyarcya madhyamādīn samarpayet /
GarPur, 1, 43, 34.1 evaṃ dhūpādinābhyarcya madhyamādīn samarpayet /
GarPur, 1, 43, 36.1 naivedyaṃ vividhaṃ dattvā kusumāderbaliṃ haret /
GarPur, 1, 43, 38.1 viṣvaksenaṃ tataḥ prārcya surum arghyādibhir hara /
GarPur, 1, 43, 39.1 jñānato 'jñānato vāpi pūjanādi kṛtaṃ mayā /
GarPur, 1, 43, 40.1 maṇividrumamālābhir mandārakusumādibhiḥ /
GarPur, 1, 44, 3.2 varjitaṃ bhūtatanmātrair guṇajanmāśanādibhiḥ //
GarPur, 1, 44, 4.1 svaprakāśaṃ nirākāraṃ sadānaṃ damanādi yat /
GarPur, 1, 44, 9.2 ahiṃsādiryamaḥ proktaḥ śaucādirniyamaḥ smṛtaḥ //
GarPur, 1, 44, 9.2 ahiṃsādiryamaḥ proktaḥ śaucādirniyamaḥ smṛtaḥ //
GarPur, 1, 44, 10.1 āsanaṃ padmakādyuktaṃ prāṇāyāmo marujjayaḥ /
GarPur, 1, 44, 14.2 dvārakādiśilāsaṃstho dhyeyaḥ pūjyo 'pyahaṃ ca saḥ //
GarPur, 1, 46, 1.2 vāstuṃ saṃkṣepato vakṣye gṛhādau vighnanāśanam /
GarPur, 1, 46, 2.2 āvāsavāsaveśmādau pure grāme vaṇikpathe //
GarPur, 1, 46, 8.1 īśānādicatuṣkoṇasaṃsthitān pūjayed budhaḥ /
GarPur, 1, 46, 9.2 devānekottarān etān pūrvādau nāmataḥ śṛṇu //
GarPur, 1, 46, 20.1 catuḥṣaṣṭipado vāstuḥ prāsādādau prapūjitaḥ /
GarPur, 1, 46, 20.2 madhye catuṣpado brahmā dvipadās tvaryamādayaḥ //
GarPur, 1, 46, 23.1 īśānādyāstato bāhye devādyā hetukādayaḥ /
GarPur, 1, 46, 31.1 evaṃ ca vṛścikādau syātpūrvadakṣiṇapaścimam /
GarPur, 1, 46, 36.2 īśānādau bhavetpūrvam agneyyādau tu dakṣiṇam //
GarPur, 1, 46, 37.1 nairṛtyādau paścimaṃ syādvāyavyādau tu cottaram /
GarPur, 1, 46, 37.1 nairṛtyādau paścimaṃ syādvāyavyādau tu cottaram /
GarPur, 1, 46, 38.1 aśvatthaplakṣanyagrodhāḥ pūrvādau syādudumbaraḥ /
GarPur, 1, 47, 6.2 tasya madhye caturbhāgamādau garbhaṃ tu kārayet //
GarPur, 1, 47, 34.1 putralābhaḥ striyaḥ puṣṭistrikoṇādikramādbhavet /
GarPur, 1, 47, 47.3 vāsudevaḥ sarvadevaḥ sarvabhāk tadgṛhādikṛt //
GarPur, 1, 48, 1.3 sutithyādau suramyāṃ ca pratiṣṭhāṃ kārayedguruḥ //
GarPur, 1, 48, 7.1 pūrvāditaḥ samārabhya kartavyaṃ kuṇḍapañcakam /
GarPur, 1, 48, 10.2 toraṇāḥ pañcahastāśca vastrapuṣpādyalaṃkṛtāḥ //
GarPur, 1, 48, 20.1 puṣpair vitānair bahulair ādivarṇābhimantritāḥ /
GarPur, 1, 48, 24.2 hṛdayādīni cāṅgāni vyāhṛtipraṇavena ca //
GarPur, 1, 48, 39.2 saṃsnāpya lakṣaṇoddhāraṃ kuryāt tūryādivādanaiḥ //
GarPur, 1, 48, 44.1 pañcagavyaṃ snāpayecca sahadevyādibhistataḥ /
GarPur, 1, 48, 47.1 kalaśeṣu ca vinyasya uttarādiṣvanukramāt /
GarPur, 1, 48, 72.1 ācāryāḥ kecidicchanti jātakarmādyanantaram /
GarPur, 1, 48, 77.1 indrādīnāṃ svamantraiśca tathāhutiśataṃ śatam /
GarPur, 1, 48, 84.2 vedānām ādimantrairvā mantrairvā devanāmabhiḥ //
GarPur, 1, 48, 101.1 vyajanaṃ grāmavastrādīnsopaskāraṃ sumaṇḍapam /
GarPur, 1, 49, 1.3 sargādikṛddhariścaiva pūjyaḥ svāyambhuvādibhiḥ /
GarPur, 1, 49, 1.3 sargādikṛddhariścaiva pūjyaḥ svāyambhuvādibhiḥ /
GarPur, 1, 49, 33.2 āsanaṃ padmakādyuktaṃ prāṇāyāmo marujjayaḥ //
GarPur, 1, 49, 39.1 ahaṃ manobuddhimahadahaṅkārādivarjitam /
GarPur, 1, 49, 39.2 jāgratsvapnasuṣuptyādiyuktajyotistadīyakam //
GarPur, 1, 50, 36.1 avekṣeta ca śāstrāṇi dharmādīni dvijottamaḥ /
GarPur, 1, 50, 48.2 tato 'bhimantritaṃ topamāpo hiṣṭhādimantrakaiḥ //
GarPur, 1, 50, 64.2 pradadyādvātha puṣpādi sūktena puruṣeṇa tu //
GarPur, 1, 50, 67.1 tasmāttatrādimadhyānte cetasā dhārayeddharim /
GarPur, 1, 50, 72.1 śvabhyaśca śvapacebhyaśca patitādibhya eva ca /
GarPur, 1, 51, 13.1 gandhādibhiḥ samabhyarcya vācayedvā svayaṃ vadet /
GarPur, 1, 51, 31.1 saṃkrāntyādiṣu kāleṣu dattaṃ bhavati cākṣayam /
GarPur, 1, 51, 31.2 prayāgādiṣu tīrtheṣu gayāyāṃ ca viśeṣataḥ //
GarPur, 1, 52, 15.1 puṇyakṣetre gayādau ca gamanaṃ pāpanāśanam /
GarPur, 1, 52, 22.2 grahaṇādiṣu kāleṣu mahāpātakanāśanam //
GarPur, 1, 52, 27.1 phalgutīrthādiṣu snātaḥ sarvācāraphalaṃ labhet /
GarPur, 1, 53, 4.1 rūpyādi kuryāddadyāttu yatidaivādiyajvanām /
GarPur, 1, 53, 4.1 rūpyādi kuryāddadyāttu yatidaivādiyajvanām /
GarPur, 1, 53, 5.2 makareṇāṅkitaḥ khaḍgabāṇakuntādisaṃgrahī //
GarPur, 1, 53, 11.2 vastradhānyādisaṃgrāhī taḍāgādi karoti ca //
GarPur, 1, 53, 11.2 vastradhānyādisaṃgrāhī taḍāgādi karoti ca //
GarPur, 1, 53, 12.1 tripūruṣo nidhiścaiva āmrārāmādi kārayet /
GarPur, 1, 53, 14.3 harirbhuvanakośādi yathovāca tathā vade //
GarPur, 1, 54, 10.2 plakṣādiṣu narā rudra ye vasanti sanātanāḥ //
GarPur, 1, 55, 11.2 āsāṃ pibanti salilaṃ madhyadeśādayo janāḥ //
GarPur, 1, 57, 8.2 uparyupari vai lokā rudra bhūtādayaḥ sthitāḥ //
GarPur, 1, 58, 1.2 vakṣye pramāṇasaṃsthāne sūryādīnāṃ śṛṇuṣva me /
GarPur, 1, 59, 14.2 yoginī sumukhenaiva gamanādi na kārayet //
GarPur, 1, 59, 16.1 hastādipañcaṛkṣāṇi uttarātrayameva ca /
GarPur, 1, 59, 18.2 eṣu vāpītaḍāgādikūpabhūmitṛṇāni ca //
GarPur, 1, 59, 22.2 cakrayantrarathānāṃ ca nāvādīnāṃ pravāhaṇam //
GarPur, 1, 59, 35.1 etā dagdhā na gantavyaṃ pīḍādiḥ kila mānavaiḥ /
GarPur, 1, 59, 36.2 rohiṇyāditrayaṃ jīve śukre puṣyātrayaṃ śiva //
GarPur, 1, 59, 40.2 parvādistu jñeyaḥ kālaḥ kālaviśāradaiḥ //
GarPur, 1, 59, 49.1 kuryācchatabhiṣāyāṃ ca jātakarmādi mānavaḥ /
GarPur, 1, 60, 4.1 duḥkhapradā kujadaśā rājyādeḥ syādvināśinī /
GarPur, 1, 60, 5.2 gurordaśā rājyadā syātsukhadharmādidāyinī //
GarPur, 1, 61, 3.1 triṣu triṣu ca ṛkṣeṣu aśvinyādi vadāmyaham /
GarPur, 1, 61, 10.1 kṛttikādau ca pūrveṇa saptarkṣāṇi ca vai vrajet /
GarPur, 1, 61, 10.2 maghādau dakṣiṇe gacchedanurādhādi paścime //
GarPur, 1, 61, 10.2 maghādau dakṣiṇe gacchedanurādhādi paścime //
GarPur, 1, 61, 11.1 praśastā cottarayātrā dhaniṣṭhādiṣu saptasu /
GarPur, 1, 61, 12.2 kanyāpradāne yātrāyāṃ pratiṣṭhādiṣu karmasu //
GarPur, 1, 63, 6.2 alpaliṅgī ca dhanavānsyācca putrādivarjitaḥ //
GarPur, 1, 65, 12.2 sthūlagranthiyute liṅge bhavetputrādisaṃyutaḥ //
GarPur, 1, 65, 119.2 kravyādarūpairhastaiśca vṛkakākādisannibhaiḥ //
GarPur, 1, 66, 1.3 ādau sudarśano mūrtirlakṣmīnārāyaṇaḥ paraḥ //
GarPur, 1, 66, 18.2 revatyādimṛgāntāśca ṛkṣāṇi prathamā kalā //
GarPur, 1, 66, 19.2 dvādaśāhair dvayor māsanāmnor ādyakṣaraṃ tathā //
GarPur, 1, 66, 23.2 bhūrje tu dhāritāḥ kaṇṭhe bāhau ceti jayādidāḥ //
GarPur, 1, 67, 17.2 saumyādiśubhakāryeṣu lābhādijayajīvite //
GarPur, 1, 67, 17.2 saumyādiśubhakāryeṣu lābhādijayajīvite //
GarPur, 1, 67, 18.2 yuddhādibhojane ghāte strīṇāṃ caiva tu saṃgame //
GarPur, 1, 67, 27.2 yat kiṃcit kāryam uddiṣṭaṃ jayādiśubhalakṣaṇam //
GarPur, 1, 67, 28.2 anyanāḍyādiparyantaṃ pakṣatrayamudāhṛtam //
GarPur, 1, 68, 19.1 atyarthaṃ laghu varṇataśca guṇavatpārśveṣu samyak samaṃ rekhābindukalaṅkakākapadakatrāsādibhir varjitam /
GarPur, 1, 70, 19.2 taṃ śokacintāmayamṛtyuvittanāśādayo doṣagaṇā bhajante //
GarPur, 1, 71, 16.2 sāndrasnigdhaviśuddhaṃ komalabarhiprabhādisamakānti //
GarPur, 1, 75, 2.2 nīlaṃ punaḥ khalu sitaṃ paruṣaṃ vibhinnaṃ vyādhyādidoṣakaraṇena ca tadvibhāti //
GarPur, 1, 76, 3.1 hemādipratibaddhāḥ śuddhamapi śraddhayā vidhatte yaḥ /
GarPur, 1, 76, 3.2 bhīṣmamaṇiṃ grīvādiṣu susampadaṃ sa sarvadā labhate //
GarPur, 1, 76, 4.2 dvīpivṛkaśarabhakuñjarasiṃhavyāghrādayo hiṃsrāḥ //
GarPur, 1, 78, 1.3 narmadāyāṃ nicikṣepa kiṃciddhīnādibhūmiṣu //
GarPur, 1, 81, 27.1 sarvā nadyaḥ sarvaśailāḥ tīrthaṃ devādisevitam /
GarPur, 1, 81, 31.1 śrutvābravīddharerbrahmā vyāsaṃ dakṣādisaṃyutam /
GarPur, 1, 82, 8.1 yajñaṃ śrāddhaṃ piṇḍadānaṃ snānādi kurute naraḥ /
GarPur, 1, 82, 10.2 bhakṣyabhojyaphalādīṃśca kāmadhenuṃ tathāsṛjat //
GarPur, 1, 83, 38.2 śrāddhakṛnmuṇḍapṛṣṭhādau brahmalokaṃ nayetpitṝn //
GarPur, 1, 84, 8.1 dakṣiṇaṃ mānasaṃ gatvā maunī piṇḍādi kārayet /
GarPur, 1, 84, 11.2 sūryaṃ natvā tvidaṃ kuryātkṛtapiṇḍādisatkriyaḥ //
GarPur, 1, 84, 17.1 dharmāraṇyaṃ mataṅgasya vāpyāṃ piṇḍādikṛdbhavet /
GarPur, 1, 84, 22.1 phalgutīrthe caturthe 'hni snātvā devāditarpaṇam /
GarPur, 1, 84, 22.2 kṛtvā śrāddhaṃ gayāśīrṣe kuryādrudrapadādiṣu //
GarPur, 1, 84, 38.1 kathaṃ putrādayaḥ syurme viprāś coturviśālakam /
GarPur, 1, 85, 1.2 snātvā pretaśilādau tu varuṇāsthāmṛtena ca /
GarPur, 1, 85, 21.1 sākṣiṇaḥ santu me devā brahmeśānādayastathā /
GarPur, 1, 86, 2.2 pretatvaṃ ye gatā nṝṇāṃ mitrādyā bāndhavādayaḥ //
GarPur, 1, 86, 3.2 ato 'tra munayo bhūpā rājapatnyādayaḥ sadā //
GarPur, 1, 86, 4.1 tasyāṃ śilāyāṃ śrāddhādikartāro brahmalokagāḥ /
GarPur, 1, 86, 7.2 gadādharādayo devā ādyā ādau vyavasthitāḥ //
GarPur, 1, 86, 7.2 gadādharādayo devā ādyā ādau vyavasthitāḥ //
GarPur, 1, 86, 9.2 mahārudrādidevaistu anādinidhano hariḥ //
GarPur, 1, 86, 9.2 mahārudrādidevaistu anādinidhano hariḥ //
GarPur, 1, 86, 10.1 dharmasaṃrakṣaṇārthāya adharmādivinaṣṭaye /
GarPur, 1, 86, 12.1 tathā vyakto 'vyaktarūpī āsīdādirgadādharaḥ /
GarPur, 1, 86, 12.2 ādirādau pūjito 'tra devairbrahmādibhiryataḥ //
GarPur, 1, 86, 12.2 ādirādau pūjito 'tra devairbrahmādibhiryataḥ //
GarPur, 1, 86, 12.2 ādirādau pūjito 'tra devairbrahmādibhiryataḥ //
GarPur, 1, 86, 16.2 puttrādisantatiśreyovidyārthaṃ kāma īpsitaḥ //
GarPur, 1, 86, 17.1 bhāryā svargādivāsaśca svargādāgatya rājyakam /
GarPur, 1, 86, 18.2 śrāddhapiṇḍādikartāraḥ pitṛbhirbrahmalokagāḥ //
GarPur, 1, 86, 20.2 puratastatra piṇḍādi pitṝṇāṃ brahmalokadaḥ //
GarPur, 1, 86, 34.2 ādyai rudrādibhiḥ sārdhaṃ dṛṣṭvā hyādigadādharam //
GarPur, 1, 86, 40.1 tathā śilādirūpaśca śreṣṭhaścaiva gadādharaḥ /
GarPur, 1, 88, 1.2 harirmanvantarāṇyāha brahmādibhyo harāya ca /
GarPur, 1, 89, 31.2 tṛpyantu te 'sminpitaro 'nnatoyairgandhādinā puṣṭimito vrajantu //
GarPur, 1, 89, 37.1 te 'sminsamastā mama puṣpagandhadhūpāmbubhojyādinivedanena /
GarPur, 1, 89, 52.1 indrādīnāṃ ca netāro dakṣamārīcayostathā /
GarPur, 1, 89, 53.1 manvādīnāṃ ca netāraḥ sūryācandramasostathā /
GarPur, 1, 91, 6.2 sarvarūpavihīnaṃ vai kartṛtvādivivarjitam //
GarPur, 1, 91, 9.2 jāgratsvapnasuṣuptyādivarjitaṃ nāmavarjitam //
GarPur, 1, 91, 10.1 adhyakṣaṃ jāgradādīnāṃ śāntarūpaṃ sureśvaram /
GarPur, 1, 91, 10.2 jāgradādisthitaṃ nityaṃ kāryakāraṇavarjitam //
GarPur, 1, 92, 2.3 mūrtāmūrtādibhedena taddhyānaṃ dvividhaṃ hara //
GarPur, 1, 92, 9.2 aṇimādiguṇair yuktaḥ sṛṣṭisaṃhārakārakaḥ //
GarPur, 1, 92, 10.2 brahmādistambaparyantabhūtajātahṛdisthitaḥ //
GarPur, 1, 93, 2.3 apṛcchan ṛṣayo gatvā varṇadharmādyaśeṣataḥ /
GarPur, 1, 94, 16.1 ādimadhyāvasāneṣu bhavecchandopalakṣitā /
GarPur, 1, 94, 29.2 saṃtarpayet pitṝn devān māṃsakṣīraudanādibhiḥ //
GarPur, 1, 96, 1.2 vakṣye saṃkarajātyādigṛhasthādividhiṃ param /
GarPur, 1, 96, 1.2 vakṣye saṃkarajātyādigṛhasthādividhiṃ param /
GarPur, 1, 96, 10.2 yogakṣemādisiddhyartham upeyādīśvaraṃ gṛhī //
GarPur, 1, 96, 17.1 mitaṃ vipākaṃ ca hitaṃ bhakṣyaṃ bālādipūrvakam /
GarPur, 1, 96, 25.2 brāhme muhūrte cotthāya mānyo vipro dhanādibhiḥ //
GarPur, 1, 96, 60.1 varjayetparaśayyādi na cāśnīyādanāpadi /
GarPur, 1, 96, 72.1 palāṇḍulaśunādīni jagdhvā cāndrāyaṇaṃ caret /
GarPur, 1, 97, 1.3 sauvarṇarājatābjānāṃ śaṅkharajjvādicarmaṇām //
GarPur, 1, 97, 2.2 uṣṇavābhaḥ sruksruvayor dhānyādeḥ prokṣaṇena ca //
GarPur, 1, 97, 3.1 takṣaṇāddāruśṛṅgāderyajñapātrasya mārjanāt /
GarPur, 1, 97, 5.1 bhasmakṣepādviśuddhiḥ syādbhūśuddhir mārjanādinā /
GarPur, 1, 97, 7.2 tathā māṃsaṃ śvacāṇḍālakravyādādinipātitam //
GarPur, 1, 97, 10.3 tiṣṭhantyagnyādayo devā viprakarṇe tu dakṣiṇe //
GarPur, 1, 98, 2.2 gobhūdhānyahiraṇyādi pātre dātavyamarcitam //
GarPur, 1, 99, 15.1 yavārthastu tilaiḥ kāryaḥ kuryādarghyādi pūrvavat /
GarPur, 1, 99, 39.2 pratipatprabhṛtiṣvevaṃ kanyādīñchrāddhado labhet //
GarPur, 1, 99, 43.2 kṛttikādibharaṇyantaṃ sa kāmānprāpnuyādimān //
GarPur, 1, 101, 12.3 grahāḥ pūjyāḥ sadā yasmād rājyādi prāpyate phalam //
GarPur, 1, 102, 5.1 kṛtaṃ tyajedāśvayuje yuñjet kālaṃ vratādinā /
GarPur, 1, 102, 6.1 cāndrāyaṇī svapedbhūmau karma kuryātphalādinā /
GarPur, 1, 103, 4.2 bhavetparamahaṃso vā ekadaṇḍī yamāditaḥ //
GarPur, 1, 104, 2.1 svarṇacoraḥ kṛmiḥ kīṭaḥ tṛṇādir gurutalpagaḥ /
GarPur, 1, 105, 8.2 aśvaratnādiharaṇaṃ suvarṇasteyasaṃmitam //
GarPur, 1, 106, 26.1 lavaṇādi na vikrīyāttathā cāpadgato dvijaḥ /
GarPur, 1, 107, 1.3 kalpe kalpe kṣayotpattyā kṣīyante nu prajādayaḥ //
GarPur, 1, 107, 2.2 vedāḥ smṛtā brāhmaṇādau dharmā manvādibhiḥ sadā //
GarPur, 1, 107, 2.2 vedāḥ smṛtā brāhmaṇādau dharmā manvādibhiḥ sadā //
GarPur, 1, 107, 4.2 sandhyā snānaṃ japo homo devātithyādipūjanam //
GarPur, 1, 107, 6.1 vaṇikkṛṣyādi vaiśye syāddvijabhaktiśca śūdrake /
GarPur, 1, 107, 7.2 dinārdhaṃ snānayogādikārī viprāṃśca bhojayet //
GarPur, 1, 107, 22.2 gograhādau vipannānāmekarātraṃ tu sūtakam //
GarPur, 1, 107, 31.1 śvādidaṣṭastu gāyattryā japācchuddho bhavennaraḥ /
GarPur, 1, 108, 1.2 nītisāraṃ pravakṣyāmi arthaśāstrādisaṃśritam /
GarPur, 1, 108, 1.3 rājādibhyo hitaṃ puṇyamāyuḥ svargādidāyakam //
GarPur, 1, 108, 1.3 rājādibhyo hitaṃ puṇyamāyuḥ svargādidāyakam //
GarPur, 1, 108, 11.1 rājarṣibrāhmaṇaiḥ kāryaṃ devaviprādipūjanam /
GarPur, 1, 108, 21.1 etadādikriyāyuktā sarvasaubhāgyavardhinī /
GarPur, 1, 108, 29.2 dehe ca bālyādivayo'nvite ca kālāvṛto 'sau labhate dhṛtiṃ kaḥ //
GarPur, 1, 109, 47.1 śāśvataṃ devapūjādi vipradānaṃ ca śāśvatam /
GarPur, 1, 113, 48.1 avyaktādīni bhūtāni vyaktamadhyāni śaunaka /
GarPur, 1, 113, 58.1 rāgadveṣādiyuktānāṃ na sukhaṃ kutracid dvija /
GarPur, 1, 116, 2.1 ekabhaktena naktena upavāsaphalādinā /
GarPur, 1, 116, 2.2 dadāti dhanadhānyādi putrarājyajayādikam //
GarPur, 1, 116, 8.1 amāvāsyāṃ pūjanīyā vārā vai bhāskarādayaḥ /
GarPur, 1, 117, 2.3 dantakāṣṭhaṃ candanādi naivedyaṃ kṛsarādikam //
GarPur, 1, 117, 13.2 gandhādyairdaśasāhasraṃ tilavrīhyādi homayet //
GarPur, 1, 118, 5.1 saktupātrāṇi caitrādau śrāvaṇādau ghṛtānvitān /
GarPur, 1, 118, 5.1 saktupātrāṇi caitrādau śrāvaṇādau ghṛtānvitān /
GarPur, 1, 119, 6.1 śūdrastryādiranenaiva tyajeddhānyaṃ phalaṃ rasam /
GarPur, 1, 120, 1.2 rambhātṛtīyāṃ vakṣye ca saubhāgyaśrīsutādidām /
GarPur, 1, 120, 2.2 kadambādau girisutāṃ pauṣe marubakairyajet //
GarPur, 1, 121, 9.3 śākamalaphalādyāśī rasavarjo ca viṣṇubhāk //
GarPur, 1, 122, 5.1 hariṃ yajet triṣavaṇasnāyī gandhādibhirvratī /
GarPur, 1, 122, 7.1 dugdhādiprāśanaṃ kuryādvratastho mūrchito 'ntarā /
GarPur, 1, 123, 4.2 snātvā trikālaṃ pitrādīnyavādyairarcayeddharim //
GarPur, 1, 123, 13.1 daśamyekādaśī yatra tatrasthāścāsurādayaḥ /
GarPur, 1, 124, 22.1 kīrtiśrīputrarājyādi prāpya śaivaṃ puraṃ vrajet /
GarPur, 1, 127, 3.1 nakṣatreṇa vināpyeṣā brahmahatyādi nāśayet /
GarPur, 1, 128, 2.1 niyamāstu viśeṣāḥ syuḥ vratasyāsya damādayaḥ /
GarPur, 1, 128, 15.2 sauro māso vivāhāya yajñādau sāvanasthitiḥ //
GarPur, 1, 128, 20.1 asāmarthye śarīrasya putrādīnkārayedvratam /
GarPur, 1, 128, 20.2 vratasthaṃ mūrchitaṃ vipraṃ jalādīnyanupāyayet //
GarPur, 1, 129, 1.2 vakṣye pratipadādīni vratāni vyāsa śṛṇvatha /
GarPur, 1, 129, 2.2 caitrādau kārayeccaiva brahmapūjāṃ yathāvidhi /
GarPur, 1, 129, 4.1 puṣpādidātā rūpeṇa rūpabhāgī bhavennaraḥ /
GarPur, 1, 129, 7.1 caitrādau phalamāpnoti umayā me prabhāṣitam /
GarPur, 1, 129, 7.2 phālgunāditṛtīyāyāṃ lavaṇaṃ yastu varjayet //
GarPur, 1, 129, 10.2 mārge tṛtīyāmārabhya aviyogādim āpnuyāt //
GarPur, 1, 129, 11.1 caturthyāṃ sitamāghādau nirāhāro vratānvitaḥ /
GarPur, 1, 129, 12.1 varṣadvaye samāptiśca nirvighnādiṃ samāpnuyāt /
GarPur, 1, 129, 13.2 gūṃ varma goṃ ca gaiṃ netraṃ goṃ ca āvāhanādiṣu //
GarPur, 1, 129, 18.2 hastatālaśca hasanaṃ saubhāgyādiphalaṃ bhavet //
GarPur, 1, 130, 7.1 dhanaputrādikāmastu tyajed etad anodanaḥ /
GarPur, 1, 131, 2.1 phalavrīhyādibhiḥ sarvaiḥ śambhave namaḥ śivāya ca /
GarPur, 1, 132, 13.1 divyastrīṇāṃ ca pūjādīndṛṣṭvā cāpyatha vismitaḥ /
GarPur, 1, 133, 3.3 sā mahānavamītyuktā snānadānādi cākṣayam //
GarPur, 1, 133, 5.1 ayācitādi ṣaṣṭhyādau rājā śatrujayāyā ca /
GarPur, 1, 133, 5.1 ayācitādi ṣaṣṭhyādau rājā śatrujayāyā ca /
GarPur, 1, 133, 6.1 durge durge rakṣiṇi svāhā mantro 'yaṃ pūjanādiṣu /
GarPur, 1, 133, 6.2 dīrghākārādimātrābhirnava devyo namo'ntikāḥ //
GarPur, 1, 133, 7.1 ṣaḍbhiḥ padairnamaḥ svāhā vaṣaḍādihṛdādikam /
GarPur, 1, 133, 7.2 aṅguṣṭhādikaniṣṭhāntaṃ nyasya vai pūjayecchivām //
GarPur, 1, 134, 7.3 mahānavamyāṃ pūjeyaṃ jayarājyādidāyikā //
GarPur, 1, 135, 6.1 caitrādau kārayetpūjāṃ mālyaiśca damanodbhavaiḥ /
GarPur, 1, 136, 2.1 vijayā sā tithiḥ proktā haripūjādi cākṣayam /
GarPur, 1, 137, 1.2 kāmadevatrayodaśyāṃ pūjyo damanakādibhiḥ /
GarPur, 1, 137, 4.1 amāvasyāṃ pitṝṇāṃ ca dattaṃ jalādi tad akṣayam /
GarPur, 1, 137, 7.1 āṣāḍhādau pāyasaṃ tu viprāṃstenaiva bhojayet /
GarPur, 1, 137, 10.2 aiśvaryavittādi sadākṣayaṃ me tathāstu me santatirakṣayaiva //
GarPur, 1, 139, 26.1 vṛṣaṇasya madhuḥ puttro madhorvṛṣṇyādivaṃśakaḥ /
GarPur, 1, 139, 28.1 daśalakṣaṃ ca putrāṇāṃ pṛthukīrtyādayo varāḥ /
GarPur, 1, 139, 50.1 ugrasenasya kaṃso 'bhūtsunāmā ca vaṭādayaḥ /
GarPur, 1, 139, 53.1 daśa putrā māriṣāyāṃ vasudevādayo 'bhavan /
GarPur, 1, 139, 56.2 saṃtardanādayaḥ pañca śrutakīrtyāṃ ca kaikayāt //
GarPur, 1, 141, 12.2 svargādikṛddhi bhagavānsākṣānnārāyaṇo 'vyayaḥ //
GarPur, 1, 141, 15.2 avināśyaparaṃ sarvaṃ jagatsvargādi nāśi hi //
GarPur, 1, 141, 16.1 nṛpādayo gatā nāśamataḥ pāpaṃ vivarjayet /
GarPur, 1, 142, 1.2 viṃśādīnpālayāmāsa hyavatīrṇo hariḥ prabhuḥ /
GarPur, 1, 142, 1.3 daityadharmasya nāśārthaṃ vedadharmādiguptaye //
GarPur, 1, 142, 3.1 vedānānīya manvādīnpālayāmāsa keśavaḥ /
GarPur, 1, 142, 7.2 daityānnihatavānvedadharmādīnabhyapālayat //
GarPur, 1, 142, 15.2 rājyaṃ cakāra devādīnpālayāmāsa sa prajāḥ //
GarPur, 1, 143, 8.1 pitrādibhirayodhyāyāṃ gatvā rāmādayaḥ sthitāḥ /
GarPur, 1, 143, 8.1 pitrādibhirayodhyāyāṃ gatvā rāmādayaḥ sthitāḥ /
GarPur, 1, 143, 27.1 sītāyā mārgaṇaṃ kartuṃ pūrvādyāśāsu sotsavān /
GarPur, 1, 143, 41.2 atha te vānarā vīrā nīlāṅgadanalādayaḥ //
GarPur, 1, 143, 51.1 agastyādīnmunīnnatvā śrutvotpattiṃ ca rakṣasām /
GarPur, 1, 144, 2.1 dharmādirakṣaṇārthāya hyadharmādivinaṣṭaye /
GarPur, 1, 144, 2.1 dharmādirakṣaṇārthāya hyadharmādivinaṣṭaye /
GarPur, 1, 144, 5.1 rakṣaṇāyārjunādeśca hyariṣṭādirnipātitaḥ /
GarPur, 1, 144, 5.1 rakṣaṇāyārjunādeśca hyariṣṭādirnipātitaḥ /
GarPur, 1, 145, 1.3 cakre kṛṣṇo yudhyamānaḥ pāṇḍavādinimittataḥ //
GarPur, 1, 145, 24.1 ekādaśabhirudyuktā yuktā duryodhanādayaḥ /
GarPur, 1, 145, 41.1 devādīnāṃ rakṣaṇāya hyadharmaharaṇāya ca /
GarPur, 1, 145, 42.2 devādīnāṃ jīvanāya hyāyurvedamuvāca ha //
GarPur, 1, 146, 12.1 hetvādikārtsnyāvayavair balābalaviśeṣaṇam /
GarPur, 1, 146, 18.2 āsyāsvapnasukhājīrṇadivāsvapnādibṛṃhaṇaiḥ //
GarPur, 1, 146, 20.2 saṃkīrṇājīrṇaviṣamaviruddhādyaśanādibhiḥ //
GarPur, 1, 146, 20.2 saṃkīrṇājīrṇaviṣamaviruddhādyaśanādibhiḥ //
GarPur, 1, 147, 4.1 hṛllāsaśchardanaṃ kāsaḥ staṃbhaḥ śaityaṃ tvagādiṣu /
GarPur, 1, 147, 13.2 gītanartanahāsyādiḥ prakṛtehāpravartanam //
GarPur, 1, 147, 22.1 tadvadvātakaphe śītaṃ dāhādirdustarastayoḥ /
GarPur, 1, 147, 22.2 śītādau tatra pittena kaphe syānditaśoṣite //
GarPur, 1, 147, 23.2 dāhādau punaranteṣu tandrālasye vamiḥ kramāt //
GarPur, 1, 147, 29.2 grahādau sannipātasya rūpādau marutastayoḥ //
GarPur, 1, 147, 29.2 grahādau sannipātasya rūpādau marutastayoḥ //
GarPur, 1, 147, 45.1 tāpayantastanuṃ sarvāṃ tulyadṛṣṭyādivardhitāḥ /
GarPur, 1, 147, 47.1 sarvākāraṃ rasādīnāṃ śuddhyāśuddhyāpi vā kramāt /
GarPur, 1, 147, 50.2 kṛśānāṃ vyādhiyuktānāṃ mithyāhārādisevinām //
GarPur, 1, 147, 51.1 alpo 'pi doṣo duṣṭyāderlabdhvānyatamato balam /
GarPur, 1, 147, 53.2 kṣīṇadoṣo jvaraḥ sūkṣmo rasādiṣveva līyate //
GarPur, 1, 147, 54.1 līnatvāt kārśyavaivarṇyajāḍyādīnāṃ dadhāti saḥ /
GarPur, 1, 147, 61.2 balābalena doṣāṇām anyaceṣṭādijanmanām //
GarPur, 1, 147, 64.2 doṣo raktādimārgeṣu śanairalpaścireṇa yat //
GarPur, 1, 147, 65.1 yāti dehaṃ ca nāśeṣaṃ santāpādīnkarotyataḥ /
GarPur, 1, 147, 67.1 kālenāpnoti sadṛśānsa rasādīṃstathātathā /
GarPur, 1, 147, 70.1 evaṃ jvarāḥ pravartante viṣamāḥ satatādayaḥ /
GarPur, 1, 148, 1.3 bhṛśoṣṇatiktakaṭvamlalavaṇādividāhibhiḥ //
GarPur, 1, 148, 6.2 raktahāridraharitavarṇatā nayanādiṣu //
GarPur, 1, 149, 20.1 sidhyetāmapi sāmarthyātsādhyādau ca pṛthakkramaḥ /
GarPur, 1, 149, 21.1 kāsaśvāsakṣayacchardisvarasādādayo gadāḥ /
GarPur, 1, 152, 4.1 rasādiśoṣaṇācchoṣo rogarāḍiti rājavat /
GarPur, 1, 152, 8.2 laulyabhāvo 'nnapānādau śucāvaśucivīkṣaṇam //
GarPur, 1, 152, 9.1 makṣikātṛṇakeśādipātaḥ prāyo 'nnapānayoḥ /
GarPur, 1, 152, 12.2 keśāsthituṣabhasmāditarau samadhirohaṇam //
GarPur, 1, 153, 2.2 kaṣāyatiktamadhuraṃ vātādiṣu mukhaṃ kramāt //
GarPur, 1, 153, 3.1 sarvaṃ vītarasaṃ śokakrodhādiṣu yathā manaḥ /
GarPur, 1, 153, 10.1 sarvaṃ yasya ca vidviṣṭaṃ darśanaśravaṇādibhiḥ /
GarPur, 1, 153, 10.2 vātādinaiva saṃkruddhakṛmiduṣṭānnaje gade /
GarPur, 1, 154, 1.2 hṛdrogādinidānaṃ te vakṣye 'haṃ suśrutādhunā /
GarPur, 1, 154, 20.1 śoṣamohajvarādyanyadīrgharogopasargataḥ /
GarPur, 1, 155, 1.2 vakṣye madātyayādeśca nidānaṃ munibhāṣitam /
GarPur, 1, 155, 3.2 tīkṣṇādibhirguṇairmadyaṃ māndyadīnojaso guṇān //
GarPur, 1, 155, 9.1 na veda śokamohārtaṃ śoṣamohādisaṃyutaḥ /
GarPur, 1, 155, 22.1 svapne 'sambaddhavākyādiḥ kaphāddhyānaparo hi saḥ /
GarPur, 1, 155, 24.1 lakṣayellakṣaṇotkarṣādvātādīñchoṇitādiṣu /
GarPur, 1, 155, 24.1 lakṣayellakṣaṇotkarṣādvātādīñchoṇitādiṣu /
GarPur, 1, 156, 3.1 māṃsāṃkurān apānādau kurvantyarśāṃsi tāñjaguḥ /
GarPur, 1, 156, 5.2 bāhyāsaṃvaraṇe tasyā gudādau bahiraṅgule //
GarPur, 1, 156, 12.1 bastinetragalauṣṭhotthatalabhedādighaṭṭanāt /
GarPur, 1, 156, 14.1 karṣaṇād viṣamādeś ca ceṣṭābhyo yoṣitāṃ punaḥ /
GarPur, 1, 156, 31.2 śiraḥpārśvāṃsajaṅghoruvaṅkṣaṇādyadhikavyathāḥ //
GarPur, 1, 156, 37.2 yavamadhyā haritpītahāridratvaṅnakhādayaḥ //
GarPur, 1, 156, 41.2 klaibyāgnimārdavacchardyatīsārādivikāradāḥ //
GarPur, 1, 156, 42.2 na sravanti na bhidyante pāṇḍusnigdhatvagādayaḥ //
GarPur, 1, 156, 46.2 mudgakodravajaṃbīrakarīracaṇakādibhiḥ //
GarPur, 1, 156, 51.2 manovikārastṛṭśvāsapittagulmodarādayaḥ //
GarPur, 1, 156, 54.1 sthitāni tānyasādhyāni yāpyante 'gnibalādibhiḥ /
GarPur, 1, 156, 56.2 meḍhrādiṣvapi vakṣyante yathāsvaṃ nābhijāni tu //
GarPur, 1, 157, 3.1 madyarūkṣātimātrādirasātisnehavibhramāt /
GarPur, 1, 157, 4.2 vyāpāryānnaśakṛtkoṣṭhapurīṣadravatādayaḥ //
GarPur, 1, 158, 35.2 pittavyāyāmatīkṣṇāmlabhojanādhmānakādibhiḥ //
GarPur, 1, 159, 17.1 pittaṃ raktamatikṣīṇe kaphādau mūtrasaṃśrayam /
GarPur, 1, 159, 20.1 mūtravarṇādibhedena bhedo meheṣu kalpyate /
GarPur, 1, 160, 43.1 rūkṣakṛṣṇatvagāditvaṃ calatvādanilasyaca /
GarPur, 1, 160, 46.2 pīnasālasyahṛllāsau śuklakṛṣṇatvagāditā //
GarPur, 1, 161, 7.2 viṣayāvṛttibuddhiśca śokaśoṣādayo 'pi ca //
GarPur, 1, 161, 14.2 śyāmāruṇatvagāditvaṃ mukhe ca rasavaddhitā //
GarPur, 1, 161, 17.1 bhramo 'tisāraḥ pītatvaṃ tvagādāvudaraṃ harit /
GarPur, 1, 161, 17.2 pītatāmraśirāditvaṃ sasvedaṃ soṣma dahyate //
GarPur, 1, 161, 19.1 nidrā kleśo 'ruciḥ śvāsaḥ kāśaḥ śuklatvagāditā /
GarPur, 1, 161, 23.1 atyaśanācca saṃkṣobhād yānapānādiceṣṭitaiḥ /
GarPur, 1, 161, 24.2 śoṇitādvā rasādibhyo vivṛddho janayedvyathām //
GarPur, 1, 161, 33.1 asthyādiśalyair anyaiśca viddhe caivodare tathā /
GarPur, 1, 161, 33.2 pacyate yakṛtādiśca tacchidraiśca saranbahiḥ //
GarPur, 1, 161, 37.1 pravṛttasnehapānādeḥ sahasāpathyasevinaḥ /
GarPur, 1, 162, 11.1 pitte haritapittābhaḥ śirādiṣu jvarastamaḥ /
GarPur, 1, 162, 14.1 dūṣayitvā vasādīṃśca raukṣyādraktavimokṣaṇam /
GarPur, 1, 162, 25.2 vyādhiḥ karmopavāsādikṣīṇasya bhavati drutam //
GarPur, 1, 162, 36.1 āghātena ca śastrādicchedabhedakṣatādibhiḥ /
GarPur, 1, 162, 36.1 āghātena ca śastrādicchedabhedakṣatādibhiḥ /
GarPur, 1, 163, 1.2 visarpādinidānaṃ te vakṣye suśruta tacchṛṇu /
GarPur, 1, 163, 12.2 kvacinmarmāratigrasto bhūmiśayyāsanādiṣu //
GarPur, 1, 164, 35.2 yathāpūrvāṇi sarvāṇi svaliṅgāni mṛgādiṣu //
GarPur, 1, 164, 41.1 sparśaikāhārasaṃgādisevanātprāyaśo gadāḥ /
GarPur, 1, 166, 9.2 kaṇḍūparodhagharmādivyādhīnūrdhvaṃ ca nābhitaḥ //
GarPur, 1, 166, 10.1 śrotrādīndriyabādhāṃ ca tvaci sphoṭanarūkṣatām /
GarPur, 1, 166, 11.2 māṃsamedogatagranthiṃ carmādāv upakarkaśam //
GarPur, 1, 167, 10.1 kaṭyādisaṃyatasthāne tvaktāmraśyāvalohitāḥ /
GarPur, 1, 167, 20.1 kupitaścakṣurādīnāmupaghātaṃ prakalpayet /
GarPur, 1, 167, 20.2 pīnaso dāhatṛṭkāsaśvāsādiścaiva jāyate //
GarPur, 1, 167, 21.2 kuryācca galagaṇḍādīṃs taṃ jatrumūrdhvasaṃśrayaḥ //
GarPur, 1, 167, 23.2 sarvākārādinistodaromaharṣaṃ suṣuptatām //
GarPur, 1, 167, 25.2 śūlagulmagrahaṇyādīnyakṛtkāmāśrayāngadān //
GarPur, 1, 167, 29.2 muktiṃ vidyānnirāmaṃ taṃ tandrādīnāṃ viparyayāt //
GarPur, 1, 167, 47.2 prāṇādayastathānyo 'nyaṃ samākrāntā yathākramam //
GarPur, 1, 167, 51.1 prāṇādīnāṃ ca pañcānāṃ pittamāvaraṇaṃ mithaḥ /
GarPur, 1, 167, 51.2 pittādīnāmāvasatirmiśrāṇāṃ miśritaiśca taiḥ //
GarPur, 1, 167, 52.1 miśraiḥ pittādibhistadvanmiśrāṇyapitvanekadhā /
GarPur, 1, 167, 55.1 vidradhiplīhahṛdrogagulmāgnisadanādayaḥ /
GarPur, 1, 167, 56.2 sarvarogavivekāya narādyāyuḥpravṛddhaye //
GarPur, 1, 167, 57.1 evaṃ vijñāya rogādīṃścikitsāmatha vai caret /
GarPur, 1, 168, 2.1 kaṣāyakaṭutiktāmlarūkṣāhārādibhojanāt /
GarPur, 1, 168, 6.2 navānnapicchilānūpamāṃsādeḥ sevanādapi //
GarPur, 1, 168, 7.1 avyāyāmadivāsvapnaśayyāsanasukhādibhiḥ /
GarPur, 1, 168, 8.1 dehapāruṣyasaṃkocatodaviṣṭambhakādayaḥ /
GarPur, 1, 168, 31.1 pānāhārādayo yasya viruddhāḥ prakṛterapi /
GarPur, 1, 168, 40.1 āmādviṣūcikā caiva hṛdālasyādayastathā /
GarPur, 1, 168, 42.1 gātrabhaṅgaṃ śirojāḍyaṃ bhaktadoṣādayo gadān /
Gītagovinda
GītGov, 7, 11.1 ahaha kalayāmi valayādimaṇibhūṣaṇam /
GītGov, 12, 38.2 parāśarādipriyavargakaṇṭhe śrīgītagovindakavitvam astu //
Gṛhastharatnākara
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 4.0 evaṃ pitāmahādibhirapi pitṛdvāreṇa śarīrāvayavānvayataḥ //
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 5.0 evaṃ mātṛśarīrāvayavānvayena mātrā tathā mātāmahādibhirapi mātṛdvāreṇa //
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 6.0 tathā mātṛsvasṛmātulādibhir apyekaśarīrāvayavānvayāt tathā pitṛsvasrādibhirapi //
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 6.0 tathā mātṛsvasṛmātulādibhir apyekaśarīrāvayavānvayāt tathā pitṛsvasrādibhirapi //
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 10.0 dārakarmmaṇi dāratvajanake vivāhe maithune mithunasādhyadharmmaputrotpattyādau //
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 11.0 maithune mithunaśabdavācyastrīpuṃsasādhye svāśramādikarmmaṇi na kevalaṃ strīsādhyapākādikarmmaṇi api tūbhayasādhye 'pīti kalpataruḥ /
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 11.0 maithune mithunaśabdavācyastrīpuṃsasādhye svāśramādikarmmaṇi na kevalaṃ strīsādhyapākādikarmmaṇi api tūbhayasādhye 'pīti kalpataruḥ /
GṛRĀ, Vivāhabhedāḥ, 10.0 atra manvanusārāt yathāsambhavaṃ śastatvamalābhe kṣatriyādīnāṃ mānuṣo vivāhaḥ //
GṛRĀ, Vivāhabhedāḥ, 13.4 yadvā paiśācāsuravivāhād utkṛṣṭavibhāgo'yaṃ ṣaṭpratipādakapadena eva kenacillakṣaṇayā sākṣād anuktayor api pratipādanamiti vā evamanye'pi vibhāgā manvādyuktāṣṭadhānurodhena neyāḥ //
GṛRĀ, Brāhmalakṣaṇa, 7.0 supūjitāṃ vastrapuṣpacandanādinā //
GṛRĀ, Brāhmalakṣaṇa, 12.0 vidhivat madhuparkādipuraḥsaraṃ saha dharmmaṃ caryatām ityuktvā yatra vivāhe kanyāṃ dadyāt sa brāhma ityarthaḥ //
GṛRĀ, Brāhmalakṣaṇa, 15.0 sahatvakarmmabhya iti yeṣu karmmasvādhānādiṣu patnīsahabhāvaḥ śrutaḥ tadarthatayā pratipādayet dadyāt //
GṛRĀ, Brāhmalakṣaṇa, 23.0 viditaḥ kulādibhiḥ //
GṛRĀ, Āsuralakṣaṇa, 24.0 kaśyapādibhiśca tatra nindā kṛteti virodhaḥ //
GṛRĀ, Rākṣasalakṣaṇa, 10.0 rājānamālambya vadhādibhayam utpādya kanyāharaṇaṃ rākṣasaḥ //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 5.2 viśleṣeṇa kṣubhitamanasāṃ meghaśailadrumādau yācñādainyaṃ bhavati kimuta kvāpi saṃvedanārhe //
Haṃsasaṃdeśa, 1, 17.2 śobhāṃ vakṣyaty adhikalalitāṃ śobhamānām atīndor devasyāder upajanayato mānasād indubimbam //
Haṃsasaṃdeśa, 1, 22.1 tatrārūḍhair mahati manujaiḥ svargibhiś cāvatīrṇaiḥ sattvonmeṣād vyapagatamithastāratamyādibhedaiḥ /
Hitopadeśa
Hitop, 1, 2.1 tad bhavatāṃ vinodāya kākakūrmādīnāṃ vicitrāṃ kathāṃ kathayiṣyāmi /
Hitop, 1, 184.7 manthareṇoktaṃ bhadra mṛga kuśalaṃ te svecchayā udakādyāhāro 'nubhūyatām /
Hitop, 1, 186.13 svabhūmiḥ śvāpadādīnāṃ rājñāṃ sainyaṃ paraṃ balam //
Hitop, 1, 193.4 te 'pi hiraṇyakādayaḥ snehād aniṣṭaṃ śaṅkamānās tam anujagmuḥ /
Hitop, 1, 201.2 mantharādayaś ca sarve muktāpadaḥ svasthānaṃ gatvā yathāsukham āsthitāḥ /
Hitop, 2, 81.4 kiṃtu karaṭakādayo 'py āśvāsyantāṃ yasmād āpatpratīkārakāle durlabhaḥ puruṣasamavāyaḥ /
Hitop, 2, 90.13 kuṭṭanyā maṇḍalaṃ kṛtvā tatra gaṇeśādipūjāgauravaṃ darśayitvā svayaṃ vānarapriyaphalāny ādāya vanaṃ praviśya phalāny ākīrṇāni /
Hitop, 2, 117.3 vihāya śīghraṃ vanitā vrajanti narāntaraṃ śīlaguṇādihīnam //
Hitop, 2, 118.3 yathā hi dūrvādivikīrṇabhūmau prayāti saukhyaṃ parakāntisaṅgāt //
Hitop, 2, 142.1 yadi saṃjīvakavyasanādito 'vijñāpito 'pi svāmī na nivartate tad īdṛśe bhṛtye na doṣaḥ /
Hitop, 3, 6.9 hastapādādisaṃyuktā yūyaṃ kim avasīdatha //
Hitop, 3, 19.1 atrāntare śukenoktam deva karpūradvīpādayo laghudvīpā jambūdvīpāntargatā eva /
Hitop, 3, 40.10 sa kiṃ bhṛtyaḥ sa kiṃ mantrī ya ādāv eva bhūpatim /
Hitop, 3, 60.14 tatas tena vyāghrasiṃhādīn uttamaparijanān prāpya sadasi śṛgālān avalokya lajjamānenāvajñayā svajñātayaḥ sarve dūrīkṛtāḥ /
Hitop, 3, 60.17 yato 'mī vyāghrādayo varṇamātravipralabdhāḥ śṛgālam ajñātvā rājānam imaṃ manyante /
Hitop, 3, 110.1 tato 'sau yāvad asmaddurgadvārarodhaṃ na karoti tāvan nadyadrivanavartmasu tadbalāni hantuṃ sārasādayaḥ senāpatayo niyujyantām /
Hitop, 4, 6.6 athaikadā dhīvarair āgatya tathoktaṃ yatatrāsmābhir adyoṣitvā prātar matsyakūrmādayo vyāpādayitavyāḥ /
Hitop, 4, 86.1 sukṛtāny api karmāṇi rājabhiḥ sagarādibhiḥ /
Hitop, 4, 112.1 tad deva yathāśakti tatpūjārthaṃ ratnopahārādisāmagrī susajjīkriyatām /
Indu (ad AHS)
Indu (ad AHS) zu AHS, Utt., 13, 20.2, 1.0 mūṣā mṛnmayī suvarṇādidrutatvāpādane'dhikaraṇam //
Kathāsaritsāgara
KSS, 1, 1, 35.1 sa mahyaṃ bhavatīṃ prādāddharmādibhyo 'parāśca tāḥ /
KSS, 1, 4, 47.2 kastūrikādisaṃyuktaṃ kajjalaṃ tailamiśritam //
KSS, 1, 4, 57.2 tathaiva hṛtavastrādistailakajjalamardanaiḥ //
KSS, 1, 5, 1.2 kālena yoganando 'tha kāmādivaśamāyayau //
KSS, 1, 6, 26.2 ityādikaitavair dyūtam astuvan kitavāḥ kvacit //
KSS, 1, 6, 68.2 rājñā kṛtādaraṃ caiva śarvavarmādayo 'stuvan //
KSS, 1, 6, 120.1 tataścintāparo muhyannāhārādiparāṅmukhaḥ /
KSS, 1, 7, 7.2 prabuddhaḥ kṣutpipāsādihīnaḥ svastha ivābhavam //
KSS, 1, 8, 4.1 tathā ca śrotumāyātaiḥ siddhavidyādharādibhiḥ /
KSS, 1, 8, 22.2 nikhilāḥ khalu sāraṅgavarāhamahiṣādayaḥ //
KSS, 1, 8, 30.1 so 'pi svaṃ puṣpadantasya rājñe śāpādiceṣṭitam /
KSS, 2, 1, 16.1 asurān yamadaṃṣṭrādīn bahūn paśyati vāsave /
KSS, 2, 1, 36.1 tato yugaṃdharādibhyo mantribhyo vāsavācchrutam /
KSS, 2, 1, 40.1 atha hṛṣṭo mṛgāvatyā nṛttagītādikauśalam /
KSS, 2, 1, 47.1 sa cecchāṃ pūrayan rājñyā lākṣādirasanirbharām /
KSS, 2, 2, 65.2 bāhuśālyādayaḥ pañca saṃmantryojjayinīṃ gatāḥ //
KSS, 2, 2, 100.1 tatra tasmai suvarṇādi yatprītaḥ prāhiṇonnṛpaḥ /
KSS, 2, 2, 116.1 tatrādāvanimittāni paścāt pathi dadarśa tān /
KSS, 2, 2, 182.1 bāhuśālyādicintā tu tasyābhūtpūrṇasaṃpadaḥ /
KSS, 2, 3, 16.2 asādhyo 'pi sa sāmādeḥ sāmnā tāvannirūpyatām //
KSS, 2, 4, 38.2 rumaṇvadādīn āha sma dhīro yaugandharāyaṇaḥ //
KSS, 2, 4, 53.1 tato rājakuladvāramādau preṣya vasantakam /
KSS, 2, 4, 150.2 atha vastrāṅgarāgādi krītavān bhojanaṃ tathā //
KSS, 2, 4, 189.1 tataḥ siddhādicaritaṃ tanmatvādbhutakārakam /
KSS, 2, 4, 192.1 dadau ca tatra devāya śaṅkhacakrādyupāyanam /
KSS, 2, 5, 86.1 tatastaṃ ciranirvāhyaratnādikrayavikrayam /
KSS, 2, 5, 117.1 rañjayitvātha tatratyaṃ janaṃ bhakṣyādidānataḥ /
KSS, 2, 5, 147.2 hṛtvā vastrādi ceṭībhistatra cakre digambaraḥ //
KSS, 2, 6, 32.1 nirvartitavivāhau tāvādau lokasya cakṣuṣi /
KSS, 2, 6, 33.1 atha saṃmānayāmāsa paṭṭabandhādinā svayam /
KSS, 3, 1, 83.2 te hi rāmādayo devāsteṣāṃ sarvaṃsahaṃ manaḥ //
KSS, 3, 1, 113.1 sadupāyādisāmagrīsaṃbhave kila satyapi /
KSS, 3, 1, 132.1 yudhiṣṭhirādayo 'bhūvan purā te prapitāmahāḥ /
KSS, 3, 2, 54.1 yaugandharāyaṇādīnāṃ na caiṣāmatiduḥkhitā /
KSS, 3, 3, 6.2 yathā sabhayarambhādisakhīcetāṃsyakampayat //
KSS, 3, 3, 133.1 evaṃ yāgapradānādisukṛtaiḥ śubhakarmaṇām /
KSS, 3, 3, 134.2 kiṃ hi na prāpyate tasyāḥ śaiṣāḥ sāmādivarṇanāḥ //
KSS, 3, 4, 27.2 pānādilīlayā rājā dinaśeṣaṃ nināya saḥ //
KSS, 3, 4, 39.1 nūnaṃ nidhānādiyutaṃ tatsthānaṃ yatprabhāvataḥ /
KSS, 3, 4, 59.1 arkādyastamaye hetuḥ paścimāpi na pūjyate /
KSS, 3, 4, 62.1 tasmātprācīṃ prayāntyādau rājāno maṅgalaiṣiṇaḥ /
KSS, 3, 4, 114.2 yavasādipradānena cakāra vigataśramam //
KSS, 3, 4, 338.1 tatrādau bāhur ekena chinno me pauṇḍravardhane /
KSS, 3, 5, 77.1 yad uvācāgnidāhādi sa jñānī bhāvi pṛcchatām /
KSS, 3, 5, 81.1 adūṣayat pratipathaṃ viṣādidravyayuktibhiḥ /
KSS, 3, 5, 84.2 dūṣitaṃ tṛṇatoyādi pratiyogair aśodhayat //
KSS, 3, 5, 106.1 satyaṃ sa ko'pi tejasvī bhāsvadādivilakṣaṇaḥ /
KSS, 3, 5, 117.1 avijñātasthitām ādau punaśca vyaktim āgatām /
KSS, 3, 6, 10.2 tadīyasyāgrahārāder ardham ardhaṃ vibhejatuḥ //
KSS, 3, 6, 40.1 tatra saṃdhyāgnikāryādi paṭhitvā dvāri bhūpateḥ /
KSS, 3, 6, 134.1 tad evaṃ kāmakopādiripuṣaḍvargavañcitāḥ /
KSS, 4, 1, 50.2 brāhmaṇyāś ceṭikās tasyāḥ snapanādau samādiśat //
KSS, 4, 2, 12.2 yantramantrendrajālādiprayogaiḥ samapūrayat //
KSS, 4, 2, 75.2 svalpaṃ sa mene svādhīnaṃ muktākastūrikādyapi //
KSS, 4, 3, 51.1 itthaṃ dārādayo 'pīha bhavanti bhuvane nṛṇām /
KSS, 4, 3, 63.1 mantribhistantritānekamantratantrādirakṣitam /
KSS, 4, 3, 72.1 nandatsvapi ca yaugandharāyaṇādiṣu mantriṣu /
KSS, 5, 1, 17.1 taccānekavidhaṃ vidyākhaḍgamālādisādhanam /
KSS, 5, 1, 188.2 ratnādiṣvanabhijñasya pramāṇaṃ me bhavān iti //
KSS, 5, 2, 8.2 krośantyāṃ tīvrasiṃhādihanyamānamṛgāravaiḥ //
KSS, 5, 2, 13.1 tasmin snānādi kṛtvā ca tatpārśve punaruttare /
KSS, 5, 2, 17.1 apṛcchyata ca tenaiva saṃvibhajya phalādibhiḥ /
KSS, 5, 2, 86.2 dinaṃ tatrāticakrāma devīpūjādikarmaṇā //
KSS, 5, 2, 88.2 śrānteṣvāstīrṇaparṇādipānthaśayyāniṣādiṣu //
KSS, 5, 2, 96.2 gamyate 'tra piśācādibhīṣaṇe tvaṃ hi bālakaḥ //
KSS, 5, 2, 98.1 kiṃ piśācādibhistāta varākaiḥ kriyate mama /
KSS, 5, 2, 116.1 snānādinopacāreṇa tatra cainam upācarat /
KSS, 5, 2, 153.1 tatastāṃ peśalām ādāvadhaḥkartrīṃ ca madhyataḥ /
KSS, 5, 2, 174.1 tacchrutvā hemakārādīn ādideśa sa bhūpatiḥ /
KSS, 5, 2, 203.1 māyādarśitarūpādiprapañcālīkavādinī /
KSS, 5, 3, 116.2 yena sākaṃ gatasyābdhiṃ potam ādāvabhajyata //
KSS, 5, 3, 164.2 sā tadainaṃ jagādaivam ādau tāvat samīhitam //
KSS, 5, 3, 197.1 dyūtahāritavastrādir gantuṃ nālaṃ pitur gṛham /
KSS, 6, 1, 3.1 ityādidivyacaritaṃ kṛtvātmānaṃ kilānyavat /
KSS, 6, 1, 9.1 pitā vatseśvaraścāsya vivāhādimanorathaiḥ /
KSS, 6, 1, 19.1 snānādiyantraṇāhīnāḥ svakālāśanalolupāḥ /
KSS, 6, 1, 22.1 brāhmaṇyam api tat prāhur yad rāgādivivarjanam /
KSS, 6, 1, 146.1 rājñāṃ cākheṭakam api vyāyāmādikṛte matam /
KSS, 6, 1, 148.2 gatā nṛpatayaḥ pūrvam api pāṇḍvādayaḥ kṣayam //
KSS, 6, 2, 15.2 tatrāpyabhīṣṭasaṃyogasukhādi svapnavibhramaḥ //
KSS, 6, 2, 44.2 kiṃ punaḥ sutadārādiparigrahatṛṇotkare //
KSS, 6, 2, 49.1 nṛpāstu kuntibhojādyaḥ kuntyāditanayāguṇaiḥ /
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 14.1 upaśyāmayā saha vyānatādibandhe samupasthitau pāśina ātmajāyāḥ svīkaraṇe anirvacanīyasukhānubhave hetuḥ kāraṇatvam //
KādSvīS, 1, 23.1 gotrāpatyaghasre anutarṣasvīkaraṇasyātyāvaśyakatvam iti mārkaṇḍeyādiḥ //
KādSvīS, 1, 29.1 khaṇḍamaṇḍalādhipatyādīnām indirāvatāṃ janānām api sīdhugrahaṇasya vilāsaḥ sārvakālikaḥ //
Kālikāpurāṇa
KālPur, 52, 12.2 kaikādaśāṣṭādiṣaṣṭhaḥ khānto viṣṇupuraḥsaraḥ //
KālPur, 53, 33.1 muktāvalīsvarṇaratnahārakaṅkaṇādibhiḥ /
KālPur, 53, 37.2 aṅguṣṭhādikaniṣṭhāntamantrasaṃveṣṭanaṃ phaṭ //
KālPur, 54, 3.3 uttarādikramātpūjyā āsanāni ca madhyataḥ //
KālPur, 54, 5.2 maṇḍalāgnyādikoṇeṣu pūjayet pārśvadeśataḥ //
KālPur, 54, 7.1 sārādīn bhadrapīṭhāntān sāṅgopāṅgān prapūjayet /
KālPur, 54, 41.1 mūlamantrādyakṣaraistu tribhirādyaṅgapūjanam /
KālPur, 54, 41.1 mūlamantrādyakṣaraistu tribhirādyaṅgapūjanam /
KālPur, 54, 43.2 kālarātriṃ ca pūrvādicaturdikṣu prapūjayet //
KālPur, 54, 44.2 mahāgaurīṃ cāgnikoṇe nairṛtyādiṣu pūjayet //
KālPur, 55, 33.2 yasmād ādyaṃ tu hṛdayaṃ tasmādādīti gadyate //
KālPur, 55, 34.1 japādau pūjayenmālāṃ toyairabhyukṣya yatnataḥ /
KālPur, 55, 77.1 devyai navamyāṃ sampūrṇaṃ baliṃ dadyād ghṛtādibhiḥ /
KālPur, 55, 94.1 kaṇādipippalyantaṃ ca phalaṃ bhuktvā na cācaret /
KālPur, 56, 2.1 tatra mantrādyakṣaraṃ tu vāsudevasvarūpadhṛk /
KālPur, 56, 29.1 setuḥ sarvāṅgulīḥ pātu devādiḥ pātu karṇayoḥ /
KālPur, 56, 32.1 devādiḥ pātu māṃ vastau devāntaḥ stanakakṣayoḥ /
KālPur, 56, 32.2 etadādau tu yaḥ seturbāhye māṃ pātu dehataḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 8.2 hiṃsādidoṣayukto 'pi mucyate tithipūjanāt //
KṛṣiPar, 1, 23.3 śeṣaṃ meghaṃ vijānīyādāvartādi yathākramam //
KṛṣiPar, 1, 24.2 catvāro jaladāḥ proktā āvartādi yathākramam //
KṛṣiPar, 1, 30.2 sārdhaṃ dinadvayaṃ mānaṃ kṛtvā pauṣādinā budhaḥ /
KṛṣiPar, 1, 35.2 tadādau saptame māsi vāripūrṇā bhavenmahī //
KṛṣiPar, 1, 37.2 tadādau saptame māsi tattithau plavate mahī //
KṛṣiPar, 1, 43.2 pañcamyādiṣu pañcasu kumbhe 'rke yadi bhavati rohiṇīyogāḥ /
KṛṣiPar, 1, 47.1 mūlasyādau yamasyānte caitre vāyuraharniśam /
KṛṣiPar, 1, 47.2 ārdrādīni ca ṛkṣāṇi vṛṣṭihetorviśodhayet //
KṛṣiPar, 1, 55.1 īśānādidakṣiṇāṅkān sa likhed analāditaḥ /
KṛṣiPar, 1, 55.1 īśānādidakṣiṇāṅkān sa likhed analāditaḥ /
KṛṣiPar, 1, 58.1 jyaiṣṭhādau sitapakṣe ca ārdrādidaśarkṣake /
KṛṣiPar, 1, 58.1 jyaiṣṭhādau sitapakṣe ca ārdrādidaśarkṣake /
KṛṣiPar, 1, 88.2 niḥsaranti gavāṃ sthānāt tatra kiṃ poṣaṇādibhiḥ //
KṛṣiPar, 1, 101.1 tato vādyaiśca gītaiśca maṇḍayitvāmbarādibhiḥ /
KṛṣiPar, 1, 174.1 jyaiṣṭhānte tridinaṃ sārdham āṣāḍhādau tathaiva ca /
KṛṣiPar, 1, 175.1 vṛṣānte mithunādau ca trīṇyahāni rajasvalā /
KṛṣiPar, 1, 195.3 svasti himagiriśikharaśaṅkhakundendudhavalaśilātaṭāt nandanavanasamāyatanāt parameśvaraparamabhaṭṭārakamahārājādhirājaśrīmadrāmapādā vijayinaḥ samudrataṭe anekaśatasahasravānaragaṇamadhye kharanakharacaraṇordhvalāṃgūlaṃ pavanasutaṃ vātavegaṃ paracakrapramathanaṃ śrīmaddhanūmantam ājñāpayānta kuśalamanyasya amukagotrasya śrīamukasya kṣetrakhaṇḍamadhye vātā bhāmbhā bhāntī śāṅkhīgāndhīpāṇḍaramuṇḍīdhūlīśṛṅgārīkumārīmaḍakādayaḥ /
KṛṣiPar, 1, 195.4 ajācaṭakaśukaśūkaramṛgamahiṣavarāhapataṅgādayaśca sarve śasyopaghātino yadi tvadīyavacanena tat kṣetraṃ na tyajanti tadā tān vajralāṃgūlena tāḍayiṣyasīti oṃ āṃ ghāṃ dhīṃ ghūṃ ghaḥ likhitvālaktakenāpi mantraṃ śasyeṣu bandhayet /
KṛṣiPar, 1, 217.1 vaṭādīnāmabhāve tu kāryā strīnāmadhārikā /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 36.1 tadaiva puruṣo mukto janmaduḥkhajarādibhiḥ /
KAM, 1, 150.1 abhartṛkā tathā 'nye vā sūtavaidehikādayaḥ /
KAM, 1, 154.2 bharaṇyādiniṣedhe 'pi tāni kāmyaphalārthinām //
KAM, 1, 156.1 tasmācchuklām atho kṛṣṇāṃ bharaṇyādiyutām api /
KAM, 1, 189.1 kalau pāpaṃ kiyanmātraṃ hatyāsteyādisambhavam /
KAM, 1, 203.1 evaṃ brahmādayo devā ṛṣayaś ca tapodhanāḥ /
KAM, 1, 207.1 caturdaśordhvajīvīni saṃsāraś cādivarjitaḥ /
KAM, 1, 212.2 tathā karoti pūjādi samabuddhiḥ sa ucyate //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 4.1 mithyāśanādi kṛtadoṣacayādrikopanadyambuvardhita upadravanakrabhīme /
MPālNigh, Abhayādivarga, 5.2 tasmānnātilaghurna cātivipulaḥ khyātādināmā satām prītyai dravyaguṇānvito'yamadhunā grantho mayā badhyate //
MPālNigh, Abhayādivarga, 29.2 sambhāvanāvaśāduktā rasāderapi hetutā //
MPālNigh, Abhayādivarga, 55.1 bilvādibhiḥ pañcabhirebhiretaiḥ syātpañcamūlaṃ mahadagnikāri /
MPālNigh, 2, 66.2 apāmārgārkasehuṇḍamuṣkakādisamudbhavāḥ //
MPālNigh, 4, 1.1 yadvāñchayā viśvakṛto'pi devā brahmādayo yānti muhurbhavanti /
MPālNigh, 4, 59.2 gomedavajravaiḍūryanīlagārutmatādayaḥ //
MPālNigh, 4, 63.3 laghuśaṅkhādayaḥ śītā netraruksphoṭanāśanāḥ //
Mahācīnatantra
Mahācīnatantra, 7, 40.2 svarṇādipātre purataḥ sthāpayitvā tataḥ kramāt //
Maṇimāhātmya
MaṇiMāh, 1, 47.2 evaṃrūpo bhaved yas tu sarpādiviṣanāśanaḥ //
MaṇiMāh, 1, 48.2 sa maṇir garuḍo jñeyaḥ sarpādiviṣanāśanaḥ //
Mukundamālā
MukMā, 1, 1.2 indrādidevagaṇavanditapādapīṭhaṃ vṛndāvanālayamahaṃ vasudevasūnum //
MukMā, 1, 18.1 bho lokāḥ śṛṇuta prasūtimaraṇavyādheścikitsāmimāṃ yogajñāḥ samudāharanti munayo yāṃ yājñavalkyādayaḥ /
MukMā, 1, 22.2 hā naḥ pūrvaṃ vākpravṛttā na tasmiṃstena prāptaṃ garbhavāsādiduḥkham //
Mātṛkābhedatantra
MBhT, 1, 3.1 kenopāyena deveśa svarṇarūpyādi labhyate /
MBhT, 1, 23.2 prajapet sādhakaśreṣṭho durgandhādivināśanam //
MBhT, 2, 17.2 kiṃcid rogādisambhūte kṛmikīṭādisambhave /
MBhT, 2, 17.2 kiṃcid rogādisambhūte kṛmikīṭādisambhave /
MBhT, 3, 7.2 śodhitān matsyamāṃsādīn saṃmukhe sthāpayed budhaḥ //
MBhT, 3, 31.3 sautrāmaṇyāṃ kulācāre catvāro brāhmaṇādayaḥ //
MBhT, 3, 36.1 sāyujyādi mahāmokṣaṃ niyuktaṃ kṣatriyādiṣu /
MBhT, 3, 36.1 sāyujyādi mahāmokṣaṃ niyuktaṃ kṣatriyādiṣu /
MBhT, 3, 41.1 mantratrayaṃ sadā pāṭhyaṃ brahmaśāpādimocanam /
MBhT, 4, 7.3 tathā svargādijanakaṃ gaṅgātoyaṃ na saṃśayaḥ //
MBhT, 4, 12.1 śilāyantre tulasyādau tathaiva parameśvari //
MBhT, 5, 2.3 ata eva hi tatrādau śāntiṃ kuryād dvijottamaḥ //
MBhT, 5, 13.1 homakarmādyaśaktaś ced dviguṇaṃ japam ācaret /
MBhT, 5, 40.2 vīryādirahitaṃ na syāt tejovṛddhikaraṃ param //
MBhT, 6, 2.1 nānāvyādhigate vāpi nānāpīḍādisaṃkaṭe /
MBhT, 6, 14.2 ata eva maheśāni rāśyādīn na vicārayet //
MBhT, 6, 15.2 tadaiva parameśāni rāśyādigaṇanaṃ caret //
MBhT, 6, 30.1 pratyahaṃ parameśāni cādyante vā baliṃ haret /
MBhT, 6, 38.1 ādāv ṛṣyādisūktena cārghyānte parameśvari /
MBhT, 6, 44.2 indrādīṃś caiva vajrādīn pūjayet sādhakottamaḥ //
MBhT, 6, 44.2 indrādīṃś caiva vajrādīn pūjayet sādhakottamaḥ //
MBhT, 6, 45.1 praṇavādinamo'ntena pūjayet sādhakottamaḥ /
MBhT, 6, 47.1 prāṇāyāmaṃ tataḥ kṛtvā kāraṇādīn samāharet /
MBhT, 6, 57.1 oṃ yā caṇḍī madhukaiṭabhādidaityadalanī māhiṣonmādinī yā dhūmrekṣaṇacaṇḍamuṇḍamathanī yā raktabījāśanī /
MBhT, 6, 66.1 mahāroge sahāduḥkhe rājapīḍādidāruṇe /
MBhT, 6, 67.1 grahapīḍādisaṃjāte brahmahatyādipātake /
MBhT, 6, 67.1 grahapīḍādisaṃjāte brahmahatyādipātake /
MBhT, 7, 3.3 prātaḥkṛtyādi deveśa ārādhanakramaṃ vada //
MBhT, 7, 8.2 vāgbījādīn samuccārya amukānandanātha ca //
MBhT, 7, 22.1 brahmaviṣṇuśivatvādijīvanmuktipradāyinī /
MBhT, 7, 61.1 saṃskāreṇa vinā devi pāṣāṇādau na pūjayet /
MBhT, 7, 65.3 pārthive ca śilādau ca viśeṣo yadi vā bhavet //
MBhT, 7, 67.1 śilādau parameśāni sthūlaṃ ca phaladāyakam /
MBhT, 8, 9.2 aṇimādivibhūtīnām īśvaraḥ sādhakottamaḥ //
MBhT, 8, 13.3 vighnādirahitaṃ nātha kathayasva dayānidhe //
MBhT, 8, 15.2 paṭṭādisūtranirmāṇaṃ racitaṃ śuklam eva vā //
MBhT, 9, 28.2 anupānam uṣṇatoyaṃ matsyādīn parivarjayet //
MBhT, 10, 4.1 gurvādibhāvanād devi bhāvasiddhiḥ prajāyate /
MBhT, 10, 12.1 mahiṣādi pradātavyaṃ divyavīramate sthitaḥ /
MBhT, 11, 13.2 sarvādau gurudevasya varaṇaṃ kārayet sudhīḥ //
MBhT, 11, 22.2 evaṃ kūpādidāneṣu kartavyaṃ parameśvari //
MBhT, 11, 23.1 anyat sarvaṃ samānaṃ hi prāsādādisthale punaḥ /
MBhT, 11, 23.2 kūpādiyojanaṃ kuryāt yaṣṭiprotanam ācaret //
MBhT, 11, 28.1 anenaiva vidhānena kūpādyutsargam ācaret /
MBhT, 11, 28.2 vāpīkūpataḍāgādi hy anenotsargam ācaret //
MBhT, 12, 51.2 bahujāpāt tathā homāt kāyakleśādivistarāt /
MBhT, 12, 54.3 gurvādinā maheśāni chinnadoṣanikṛntanam //
MBhT, 12, 57.1 taddaśāṃśaṃ hunet paścāt tarpaṇādi samācaret //
MBhT, 12, 61.1 taddaśāṃśaṃ hunet paścāt tarpaṇādi samācaret /
MBhT, 13, 21.2 japādyante yajed devīṃ ṣoḍaśair upacārakaiḥ //
MBhT, 13, 23.2 ādyante mahatīṃ pūjāṃ diksahasraṃ japen manum //
MBhT, 14, 6.1 sāyujyādi mahāmokṣaṃ niyuktaṃ kṣatriyādiṣu /
MBhT, 14, 6.1 sāyujyādi mahāmokṣaṃ niyuktaṃ kṣatriyādiṣu /
MBhT, 14, 17.1 utsṛṣṭādivicāro 'pi kadācin nāsti brahmaṇi /
MBhT, 14, 19.2 pādādimastakāntaṃ vai snānakāle pramajjati //
MBhT, 14, 39.2 tasyāḥ samastaṃ viphalaṃ dhyānādijapapūjanam //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 2.1 nārāyaṇāśrame puṇye bharadvājādayo dvijāḥ /
MṛgT, Vidyāpāda, 1, 8.2 na sā prayāti sāṃnidhyaṃ mūrtatvād asmadādivat //
MṛgT, Vidyāpāda, 1, 11.1 na jātu devatāmūrtir asmadādiśarīravat /
MṛgT, Vidyāpāda, 1, 13.1 athānyaviṣayaṃ vākyam astu śakrādivācakam /
MṛgT, Vidyāpāda, 1, 13.2 karmarūpādiśabdānāṃ sārthakatvaṃ kathaṃ bhavet //
MṛgT, Vidyāpāda, 2, 10.1 vedāntasāṃkhyasadasatpādārthikamatādiṣu /
MṛgT, Vidyāpāda, 3, 1.1 athopalabhya dehādi vastu kāryatvadharmakam /
MṛgT, Vidyāpāda, 3, 3.1 kramākramasamutpatteḥ kramādyutpattiśaktimat /
MṛgT, Vidyāpāda, 3, 5.2 kāryaṃ na sthitijanmādi bījasya prakṛteraṇoḥ //
MṛgT, Vidyāpāda, 3, 7.2 loke vapuṣmato dṛṣṭaṃ kṛtyaṃ so 'py asmadādivat //
MṛgT, Vidyāpāda, 3, 8.1 mūlādyasaṃbhavāc chāktaṃ vapur nas tādṛśaṃ prabhoḥ /
MṛgT, Vidyāpāda, 3, 14.2 tasyā bhedā ye 'pi vāmādayaḥ syuste 'pi proktāḥ kṛtyabhedena sadbhiḥ //
MṛgT, Vidyāpāda, 4, 2.1 tatrādau kevalāṇūnāṃ yogyānāṃ kurute'ṣṭakam /
MṛgT, Vidyāpāda, 4, 2.2 vāmādiśaktibhir yuktaṃ saptakoṭiparicchadam //
MṛgT, Vidyāpāda, 4, 5.1 sarvajñatvādiyoge'pi niyojyatvaṃ malāṃśataḥ /
MṛgT, Vidyāpāda, 4, 9.1 tato'nantādyabhivyaktaḥ patīnāṃ granthitattvataḥ /
MṛgT, Vidyāpāda, 4, 9.2 kalādyārabdhadehānāṃ karotyaṣṭādaśaṃ śatam //
MṛgT, Vidyāpāda, 5, 6.2 jyeṣṭhādiphalayogyānāṃ sādhikārāsu muktiṣu //
MṛgT, Vidyāpāda, 5, 11.1 tathā bījaṃ śarīrādeḥ pācayaty ā niveśanāt /
MṛgT, Vidyāpāda, 5, 11.2 na yogyatāṅgamabhajat sadyaḥ syādauṣadhādivat //
MṛgT, Vidyāpāda, 6, 2.1 kāryaṃ kṣityādi karteśastatkartur nopayujyate /
MṛgT, Vidyāpāda, 6, 3.2 paro dehastadarthatvātparārthāḥ kṣmādayo nanu //
MṛgT, Vidyāpāda, 6, 5.1 bhogyā vikāriṇo dṛṣṭāścidvihīnāḥ paṭādayaḥ /
MṛgT, Vidyāpāda, 7, 1.1 athāvidyādayaḥ pāśāḥ kathyante leśato'dhunā /
MṛgT, Vidyāpāda, 7, 4.1 tatpāratantryaṃ baddhatvaṃ tasminnitye cidādivat /
MṛgT, Vidyāpāda, 7, 13.1 śambhoś cidādyanugrāhyaṃ tadvirodhitayā mithaḥ /
MṛgT, Vidyāpāda, 7, 18.1 yathā kṣārādinā vaidyastudann api na rogiṇam /
MṛgT, Vidyāpāda, 8, 3.1 īśavidyādyapekṣitvāt sahakāri taducyate /
MṛgT, Vidyāpāda, 8, 4.1 janakaṃ dhārakaṃ bhogyam adhyātmāditrisādhanam /
MṛgT, Vidyāpāda, 8, 6.1 iti māyādikālāntapravartakam anādimat /
MṛgT, Vidyāpāda, 9, 10.1 śarīrādeḥ śarīrādi yadi tannikhilātyaye /
MṛgT, Vidyāpāda, 9, 10.1 śarīrādeḥ śarīrādi yadi tannikhilātyaye /
MṛgT, Vidyāpāda, 9, 14.1 tantvādikārakādānaṃ paṭāsattve paṭārthinaḥ /
MṛgT, Vidyāpāda, 9, 21.1 vemādināpanīyātha paṭavyaktiḥ prakāśyate /
MṛgT, Vidyāpāda, 9, 21.2 yathā kaṭādigūḍhasya paṭādestadvyudāsataḥ /
MṛgT, Vidyāpāda, 9, 21.2 yathā kaṭādigūḍhasya paṭādestadvyudāsataḥ /
MṛgT, Vidyāpāda, 9, 21.3 nāsataḥ kriyate vyaktiḥ kalāder granthitas tathā //
MṛgT, Vidyāpāda, 10, 14.1 truṭyādipratyayasyārthaḥ kālo māyāsamudbhavaḥ /
MṛgT, Vidyāpāda, 10, 16.2 karmaivāstu śarīrādi tataḥ sarvamapārthakam //
MṛgT, Vidyāpāda, 10, 17.1 atha dehādisāpekṣaṃ tatpumarthaprasādhakam /
MṛgT, Vidyāpāda, 10, 18.2 āpūrakaṃ pradhānāder bhauvane rudrasaṃśrayam //
MṛgT, Vidyāpāda, 10, 20.1 tato buddhyādyupādānaṃ gauṇaṃ sattvaṃ rajastamaḥ /
MṛgT, Vidyāpāda, 10, 29.1 prākṛto dehasaṃyoge vyaktaḥ svapnādibodhavat /
MṛgT, Vidyāpāda, 11, 1.1 atha siddhyādivargāṇāṃ leśāt sāmānyalakṣaṇam /
MṛgT, Vidyāpāda, 11, 4.1 prakāśakatayā siddhir vyaktādeḥ sattvabhāvajā /
MṛgT, Vidyāpāda, 11, 12.2 śrotradṛkpāṇipādādi tato bhinnārthamastu nuḥ //
MṛgT, Vidyāpāda, 11, 21.1 prāṇāpānādayaste tu bhinnā vṛtterna vastutaḥ /
MṛgT, Vidyāpāda, 12, 1.2 trīnniścakarṣa sattvādibhūyiṣṭhānīśaśaktigaḥ //
MṛgT, Vidyāpāda, 12, 7.2 manaḥ śabdādiviṣaye grāhakāḥ śravaṇādayaḥ //
MṛgT, Vidyāpāda, 12, 7.2 manaḥ śabdādiviṣaye grāhakāḥ śravaṇādayaḥ //
MṛgT, Vidyāpāda, 12, 8.2 vāgādīnāṃ padānyatvaṃ pade satyapyatadguṇāḥ //
MṛgT, Vidyāpāda, 12, 12.2 gandhādivyañjakatvācca tadādhārātmakānyapi //
MṛgT, Vidyāpāda, 12, 16.1 na prāptamapi karmādi seyaṃ vyasanasantatiḥ /
MṛgT, Vidyāpāda, 12, 20.1 śabdādyekottaraguṇam avakāśādivṛttimat /
MṛgT, Vidyāpāda, 12, 20.1 śabdādyekottaraguṇam avakāśādivṛttimat /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 6.0 iti yady api yaugikīyaṃ saṃjñā ananteśādiṣv api sāmānyā tathāpi indraśabdasaṃnidher ihomāpatāv eva haraśabdo jñeyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 13.0 tasmāddharāt śrīkaṇṭhanāthāt indrādikrameṇāyātam iti avatīrṇam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 17.0 parameśvaraṃ namaskṛtya sṛṣṭisthitisaṃkṣobhaṇādibhiś cidacillakṣaṇaṃ viśvam īṣṭe itīśaḥ īdṛktvaṃ cānanteśādīnām apy astīti paramapadena viśeṣaṇam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 17.0 parameśvaraṃ namaskṛtya sṛṣṭisthitisaṃkṣobhaṇādibhiś cidacillakṣaṇaṃ viśvam īṣṭe itīśaḥ īdṛktvaṃ cānanteśādīnām apy astīti paramapadena viśeṣaṇam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 18.0 paramaś cāsāv anyeṣāṃ tadanugrahataḥ śivatvābhivyakteḥ īśaś ca svātantryeṇa sthityādikaraṇāt parameśaḥ taṃ namaskṛtya kāyavāṅmanobhis tasmin prahvībhūya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 23.0 yathā caitad indrasyomāpatinā upadiṣṭaṃ tadgranthaparisamāptau yady api granthe evāsti tathāpi vyākhyānopakrame sambandhāder avaśyābhidheyatvāt kiṃcid ucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 32.0 sambandhas tv atra ṣaṭprakāraḥ parādiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 33.0 tathāhi sargādau parameśvaraḥ ūrdhvaprāgdakṣiṇottarapaścimasrotaḥpañcakabhedabhinnaṃ jñānaṃ svecchānugṛhītavidyeśvarāṣṭakaprabodhanānantaraṃ tad abhivyaktaṃ mantreśvarādibhyo vakṣyamāṇavad ādideśa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 33.0 tathāhi sargādau parameśvaraḥ ūrdhvaprāgdakṣiṇottarapaścimasrotaḥpañcakabhedabhinnaṃ jñānaṃ svecchānugṛhītavidyeśvarāṣṭakaprabodhanānantaraṃ tad abhivyaktaṃ mantreśvarādibhyo vakṣyamāṇavad ādideśa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 53.0 tadukteṣu ca dṛṣṭārtheṣu viṣabhūtarasavādādiṣu tadāgamasya phalavattvam upalabhyādṛṣṭārthasyāpi tacchāsanasyāvitathatvam anumīyate ity alam anena prakṛtam anusarāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 2.0 bharadvājādīnām ṛṣīṇām advijatvaprasiddhyasaṃbhavāt dvijā iti viśeṣaṇaṃ vāgīśvarīgarbhasaṃyojanasaṃjananādinā kṛtadīkṣātvenotkarṣavattvaṃ na punar upanītatvamātraṃ smārtavad dvijaśabdeneṣṭam adīkṣitānāṃ tantrādiśravaṇānadhikārāt pratyuta pratyavāyaśruteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 2.0 bharadvājādīnām ṛṣīṇām advijatvaprasiddhyasaṃbhavāt dvijā iti viśeṣaṇaṃ vāgīśvarīgarbhasaṃyojanasaṃjananādinā kṛtadīkṣātvenotkarṣavattvaṃ na punar upanītatvamātraṃ smārtavad dvijaśabdeneṣṭam adīkṣitānāṃ tantrādiśravaṇānadhikārāt pratyuta pratyavāyaśruteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 2.0 bharadvājādīnām ṛṣīṇām advijatvaprasiddhyasaṃbhavāt dvijā iti viśeṣaṇaṃ vāgīśvarīgarbhasaṃyojanasaṃjananādinā kṛtadīkṣātvenotkarṣavattvaṃ na punar upanītatvamātraṃ smārtavad dvijaśabdeneṣṭam adīkṣitānāṃ tantrādiśravaṇānadhikārāt pratyuta pratyavāyaśruteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 3.0 śivaṃ pratiṣṭhāpyeti lohabāṇaliṅgādāv ādhāre sāmānyamantrādinā parameśvarapratiṣṭhāpanaṃ parikalpyety āśayaḥ anyathā yathāvad viditatattadvidhānānāṃ purastāt pratiṣṭhādiviṣayasya praśnasyānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 3.0 śivaṃ pratiṣṭhāpyeti lohabāṇaliṅgādāv ādhāre sāmānyamantrādinā parameśvarapratiṣṭhāpanaṃ parikalpyety āśayaḥ anyathā yathāvad viditatattadvidhānānāṃ purastāt pratiṣṭhādiviṣayasya praśnasyānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 3.0 śivaṃ pratiṣṭhāpyeti lohabāṇaliṅgādāv ādhāre sāmānyamantrādinā parameśvarapratiṣṭhāpanaṃ parikalpyety āśayaḥ anyathā yathāvad viditatattadvidhānānāṃ purastāt pratiṣṭhādiviṣayasya praśnasyānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 1.0 sa indras tair bharadvājādibhir āśramasamucitenātithisatkāreṇābhyarcitas tān bharadvājādīn pratyekaṃ kuśalaṃ pṛṣṭvābravīt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 1.0 sa indras tair bharadvājādibhir āśramasamucitenātithisatkāreṇābhyarcitas tān bharadvājādīn pratyekaṃ kuśalaṃ pṛṣṭvābravīt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 5.0 tadviparītaṃ tu trayībāhyaṃ liṅgārādhanādi ca yat tat trayībāhyatvād eva phalguprāyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 1.0 te bharadvājādayaḥ indraṃ tāpasarūpatvān muniśabdenāmantrya nanv iti prativacanam avocan //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 9.0 tadāsatāṃ tāvad evaṃvidhāḥ śrutyādisadāgamārthāvirodhinyaḥ paurāṇikyaḥ saṃhitāḥ anyāś ca kāścana śrutayo yāsām idaṃ tātparyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 16.2 mṛdbhasmagośakṛtpiṣṭaguḍakhaṇḍādiliṅgakam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 3.0 mithyā jñānaṃ vaḥ yuṣmākaṃ sambandhi yad etalliṅgārcanādiśivārādhanapratipādakaṃ jñānaṃ śāstraṃ tan mithyā na satyaṃ tat praṇetṛtathāvidhadevatānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 4.0 atha vyavahitaviprakṛṣṭārthaviṣayaṃ yogipratyakṣaṃ tat sattāniścāyakam iti cet tan na yasmād asmadādyatīndriyārthadarśino yoginaḥ sūkṣmādiviṣayas tatpratyakṣaṃ tena ceśaḥ sākṣātkriyate ity etat sarvam anupapannaṃ pramāṇābhāvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 4.0 atha vyavahitaviprakṛṣṭārthaviṣayaṃ yogipratyakṣaṃ tat sattāniścāyakam iti cet tan na yasmād asmadādyatīndriyārthadarśino yoginaḥ sūkṣmādiviṣayas tatpratyakṣaṃ tena ceśaḥ sākṣātkriyate ity etat sarvam anupapannaṃ pramāṇābhāvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 6.0 nanv asty atrānupahatasāmarthyam anumānaṃ tathā hi jagad idam urvīparvatasaritsamudrādi dharmi kāryam iti sādhyo dharmaḥ sāvayavatvāt yad yat sāvayavaṃ tat tat kāryaṃ yathā valabhiprākārapuṣkariṇyādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 6.0 nanv asty atrānupahatasāmarthyam anumānaṃ tathā hi jagad idam urvīparvatasaritsamudrādi dharmi kāryam iti sādhyo dharmaḥ sāvayavatvāt yad yat sāvayavaṃ tat tat kāryaṃ yathā valabhiprākārapuṣkariṇyādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 7.0 vipakṣavyāvṛttaś cāyaṃ hetur yatra kilātmādau kāryatvaṃ nāsti tatra sāvayavatvam api nāstīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 8.2 anekāntaś ca hetus te taccharīrādinā bhavet /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 10.0 siddhe ca jagataḥ kāryatve 'pi yad yat kāryaṃ tat tad viśiṣṭajñānakriyopapannakartṛkāvinābhāvi ghaṭapaṭādivat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 16.0 etad yady abādhitaṃ syāt yāvatā paramāṇvindriyāder jagadbhāgasyāsiddhaṃ sāvayavatvam iti bhāgāsiddho 'yaṃ hetuḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 17.0 paramāṇūnām ācaitanye sati anekatvād ghaṭādivat kāryatvam avyabhicāri iti kila bhavatām abhyupagamaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 18.0 yad apy etat dṛṣṭāntīkṛtaṃ valabhiprākārapuṣkariṇyādi tad gatam upādānasahakārikāraṇādyānuguṇyavaiguṇyāt nirvṛttasadasatsaṃniveśaṃ sāvayavatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 20.0 itarad eva hi mahīmahīdharādigataṃ sāvayavatvaṃ vastusādṛśyāvalambanapūrvavyāptidarśanāhitasaṃskārā ca tadanuguṇasādhyasādhanārthaṃ prāmāṇikam iti pravartata iti yuktaṃ na punaḥ sāvayavatvaśabdamātrasāmānyāśrayeṇa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 21.3 saṃniveśādi tad yuktaṃ tasmād yad anumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 24.0 api ca valabhyādīnāṃ pakṣāntarbhāve dṛṣṭāntābhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 26.0 sthapatyādyanvayavyatirekānuvidhāyinau bhāvābhāvau valabhyādīnāṃ dṛṣṭau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 26.0 sthapatyādyanvayavyatirekānuvidhāyinau bhāvābhāvau valabhyādīnāṃ dṛṣṭau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 35.0 śarīravattve tv asmadādivad utpattipralayayogitvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 1.1 vākyam āgamalakṣaṇaṃ purāṇetihāsādigītam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 2.1 yathāha mahābhāratādau bhagavān vyāsamuniḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 2.3 sendrādiṣu ca deveṣu tasyaivaiśvaryam ucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 3.1 taṃ gaccha śaraṇaṃ devadevādiṃ bhuvaneśvaram /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 11.0 evaṃ bhāratādāv upākhyānadvāreṇa sodyogasya vijigīṣor dviṣadupaśamo nirvighnaḥ kṣatriyāṇāṃ ca svadharmānuṣṭhānam abhyudayāyety evam arthaḥ stutivādaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 15.0 atha sakalalokasiddhā prasiddhir anapahnavanīyā vidyate yat sarvo hy ayam āvidvadaṅganābālo janaḥ parameśvarasyecchāvidhipreritaḥ pravartate daivam evātra kāraṇam iti bruvāṇo dṛśyate ca upākhyānāni ca dakṣamakhamathanakāladamanakāmadāhāndhakavadhatrailokyākramaṇādyuparacitāni bahuśaḥ paṭhantaḥ kathayantaḥ śṛṇvantaś copalabhyante taduddeśena cārthaviniyoganiyamajapatapaḥprabhṛtikleśakāriṇīm api karmapaddhatim anutiṣṭhanto 'smān avagamayanti yad uta santi devatāviśeṣā ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 10.2, 1.1 ity anenoktena krameṇa īśvaranirākaraṇavacanāny eva nimnamārgānusaraṇād vārīṇi teṣāṃ velā samullāso jalavṛddhir iti yāvat tayā nunnaḥ prerito 'py eṣāṃ bharadvājādīnāṃ sambandhī matiparvataḥ sāravattvāt gurutvāc ca hetoḥ na cacāla na cakampe /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 10.2, 1.3 yathā kila velācalaḥ samudrajalataraṃgadṛḍhāhataḥ svāvaṣṭambhān na calati evaṃ munimatis tīkṣṇāgratvādisādharmyāt parvatena rūpakīkṛtā ca svasthairyān na vyacalat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 1.0 vibhūtiyogatāratamyam asmadādilocanagocaracāri sāmānyapuruṣamātrāśrayaṃ dṛṣṭam adṛṣṭavigrahasya devatāviśeṣasya aṇimādyaiśvaryasampattim anumāpayati tat kathaṃ prākāmyaśaktijanitaṃ yugapad anekadeśamātrasaṃnidhimātram asaṃbhāvyaṃ manyase //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 1.0 vibhūtiyogatāratamyam asmadādilocanagocaracāri sāmānyapuruṣamātrāśrayaṃ dṛṣṭam adṛṣṭavigrahasya devatāviśeṣasya aṇimādyaiśvaryasampattim anumāpayati tat kathaṃ prākāmyaśaktijanitaṃ yugapad anekadeśamātrasaṃnidhimātram asaṃbhāvyaṃ manyase //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 2.0 na hi kadācid asmadādiśarīravat devatāmūrtiḥ kleśakarmavipākāśayayoginy avyāpikā vā icchāmātreṇāsmadādisṛṣṭisthitidhvaṃsakaraṇakṣamaviśiṣṭaiśvaryasampannatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 2.0 na hi kadācid asmadādiśarīravat devatāmūrtiḥ kleśakarmavipākāśayayoginy avyāpikā vā icchāmātreṇāsmadādisṛṣṭisthitidhvaṃsakaraṇakṣamaviśiṣṭaiśvaryasampannatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 3.0 mūrchitāṇutrāṇāddhi mūrtitvam asmadādimūrtitvavilakṣaṇaṃ cāsyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 6.0 sādhyo hi dharmas tulyakālam anekadeśāsaṃnidhilakṣaṇo 'tra sarvātmanā nāsti yasmād asmadādimadhyavartināṃ mūrtimatāṃ satām apy aṇimādisiddhiprakarṣayogināṃ yogināṃ yugapad anekadeśasaṃnidhir adyatve 'pi nāsaṃbhāvyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 6.0 sādhyo hi dharmas tulyakālam anekadeśāsaṃnidhilakṣaṇo 'tra sarvātmanā nāsti yasmād asmadādimadhyavartināṃ mūrtimatāṃ satām apy aṇimādisiddhiprakarṣayogināṃ yogināṃ yugapad anekadeśasaṃnidhir adyatve 'pi nāsaṃbhāvyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 7.1 na ca niratiśayasakalotkarṣayoginaḥ parameśvarasya svadarśanābhiniveśibhiḥ kumbhakārādinidarśanakaluṣīkriyamāṇajagannirmāṇasya kiṃkāyaḥ kimāśrayaḥ kimupakaraṇa ity ādyasadvikalpaviplavo 'nupraviśati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 7.1 na ca niratiśayasakalotkarṣayoginaḥ parameśvarasya svadarśanābhiniveśibhiḥ kumbhakārādinidarśanakaluṣīkriyamāṇajagannirmāṇasya kiṃkāyaḥ kimāśrayaḥ kimupakaraṇa ity ādyasadvikalpaviplavo 'nupraviśati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.1, 1.2 indrādiśabdānāṃ nānyo vācyo 'rtho vidyate /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.1, 1.3 evaṃ śabdatvāviśeṣāt ghaṭādāv api ayam eva nyāyo 'stu na caitad yuktam anubhavavirodhāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.2, 1.0 ghaṭate ceṣṭate arthakriyām iti ghaṭaḥ candati hlādayati dīpyate ceti candra ity evaṃvidhayā śabdavyutpattyā śabdavyatiriktavācyārthāsaṃbhavato ghaṭaśabdasyaivodakāharaṇaṃ candraśabdasyaiva cāhlādanādi prāptaṃ na cānayos tad asti api tu tadvācyayoḥ pṛthubudhnodarādyākārabhāsvarabimbasvarūpayos tattadarthakriyākaraṇakṣamatvaṃ dṛṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 1.0 indro vajrī hiraṇmayaḥ ityādīni vākyāni śakrādidevatāliṅgāni mantrārthavādaparāṇi tv eṣāṃ svarūpayāthārthyam iti yad bhavadbhir abhihitaṃ tat tathāstu svārthapratipādanaparāṇāṃ tu śrūyamāṇānāṃ karmarūpādiśabdānāṃ katham arthavattvaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 1.0 indro vajrī hiraṇmayaḥ ityādīni vākyāni śakrādidevatāliṅgāni mantrārthavādaparāṇi tv eṣāṃ svarūpayāthārthyam iti yad bhavadbhir abhihitaṃ tat tathāstu svārthapratipādanaparāṇāṃ tu śrūyamāṇānāṃ karmarūpādiśabdānāṃ katham arthavattvaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 3.0 evaṃ rūpaśabdāḥ jātyādiśabdāś ca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 4.0 yathā śvetaṃ chāgam ālabheta ity atra śvetaśabdasya rūpābhidhāyinaḥ chāgaśabdasya ca jātivācinaḥ śakrādiśabdavat śabdatvāviśeṣāt svarūpayāthārthyāsaṃbhave saty ānarthakyaṃ tataś ca codanāvākyānām akiṃcitkaratvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 5.0 yad vā śakrādivācakasya vākyasyānyaviṣayatve kalpyamāne tadviṣayāṇām indro vṛtram avadhīt ityādīnāṃ karmaśabdānāṃ sahasradṛgvajrapāṇyādīnāṃ ca rūpādyabhidhāyināṃ śabdānāṃ katham arthavattvaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 5.0 yad vā śakrādivācakasya vākyasyānyaviṣayatve kalpyamāne tadviṣayāṇām indro vṛtram avadhīt ityādīnāṃ karmaśabdānāṃ sahasradṛgvajrapāṇyādīnāṃ ca rūpādyabhidhāyināṃ śabdānāṃ katham arthavattvaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 5.0 yad vā śakrādivācakasya vākyasyānyaviṣayatve kalpyamāne tadviṣayāṇām indro vṛtram avadhīt ityādīnāṃ karmaśabdānāṃ sahasradṛgvajrapāṇyādīnāṃ ca rūpādyabhidhāyināṃ śabdānāṃ katham arthavattvaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 6.0 na cārghajaratīyanyāya upapādayituṃ śakyo yena vidhiśabdānām eva svarūpayāthārthyaṃ nendrādiśabdānām iti syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 6.0 sarvo hi hitaprepsur ahitajihāsur vā na pramāṇaghaṭanāṃ kṛtvā tāṃ puraskṛtya lokavyavahāre dṛṣṭaphale sevākṛṣyādāv adṛṣṭaphale veṣṭāpūrtādau pravartate kiṃ tu prāyaśo gatānugatikapravādamātrādhivāsitamatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 6.0 sarvo hi hitaprepsur ahitajihāsur vā na pramāṇaghaṭanāṃ kṛtvā tāṃ puraskṛtya lokavyavahāre dṛṣṭaphale sevākṛṣyādāv adṛṣṭaphale veṣṭāpūrtādau pravartate kiṃ tu prāyaśo gatānugatikapravādamātrādhivāsitamatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.2, 1.4 praśāntarāgadveṣāṇāṃ sākṣātkṛtabhūtabhaviṣyadarthānāṃ munīnām api mithyāvāditvābhyupagame manvādayo 'pi dattadakṣiṇās tvayety aho svadarśanakauśalam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 17.2, 1.0 uktavaddevatāstitvaprastāvāyāyātaparameśvarapraśaṃsāharṣapravṛttānandāśruvaśād avispaṣṭagirastān bharadvājādīn dṛṣṭvā indras tān prati paraṃ tutoṣa ity evaṃ hārītamuniḥ svaśiṣyān āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 20.2, 1.1 te bharadvājādayas taṃ pratyakṣīkṛtasvasvarūpam indraṃ ṛgyajuḥsāmabhiḥ prahvāḥ santas tuṣṭuvuḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 21.2, 1.0 athānantaraṃ teṣāṃ madhyād aiśvaryādiguṇayogāt bhagavān vividhaśāstrābhyāsādhivāsapraśasyavāgyuktatvāc ca vāgmī praṣṭavyāvasareṣu akauśalāpratipattyādyayogāt pragalbhaś ca bharadvājo munir nyāyata iti nyāyena śiṣyocitayā nītyā yuktyupapannapūrvapakṣakaraṇena vā indram apṛcchad iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 1.0 mantroddhāraprakaraṇābhidhāsyamānajñānamadhyavartino vācakavrātasya mantragaṇasya ye vācyā anantādayo 'ṣṭau vidyeśās tāṃs tathā māyīyasyāśuddhasyādhvanas tatkālam anāvirbhāvāc chuddhavidyābhuvane kṛtasthitīn saptakoṭisaṃkhyātān mantrān parameśvaro vidhatta iti pūrveṇa sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 3.0 tatra vidyeśvarāṇāṃ vāmādiśaktiyogitvena svasamaprabhāvāvirbhāvanaṃ nāma karaṇaṃ mantrāṇāṃ tv āgamāpagamāt prakaṭīkṛtadṛkkriyatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 26.2, 1.1 teṣv anantādiṣu mantramaheśvareṣu maṇḍalyādiṣu ca mantreśvareṣv abhivyakto deva idam ity anantaropakrāntaṃ jñānaṃ prakāśayati /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 26.2, 1.1 teṣv anantādiṣu mantramaheśvareṣu maṇḍalyādiṣu ca mantreśvareṣv abhivyakto deva idam ity anantaropakrāntaṃ jñānaṃ prakāśayati /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 26.2, 1.3 ato 'nyeṣv iti etacchāstrārhebhyo ye 'nye aparipakvāñjanatayā paśuśāstrānuvartinas teṣu viṣayeṣu yaḥ kāpilapāñcarātrādi prāpyo 'rthaḥ samyag iti taduktayogyatānusāreṇopapadyate anuguṇo bhavati taṃ prakāśayati /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 27.2, 1.0 parameśvarāt proktena krameṇa prasṛtam etaj jñānaṃ śāstraṃ skandasya devyās tad anyeṣāṃ ca pṛthak pṛthak śrotṝṇāṃ bahutvād bahubhedatvena vistaram abhimatakāmadatvāt kāmikatvenopadeṣṭṛbhir mantrāṇāṃ mantreśvarāṇāṃ ceśvarair mantramaheśvarair anantādibhir upadiṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 28.2, 1.0 tebhyo 'nanteśādibhyas tṛtīyanetrāgniśikhānirdagdhasmaratarur bhagavān umāpatir adhigamya bhavasaṃkhyair ekādaśabhiḥ sahasraiḥ saṃkṣipya mahyam adāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 2.0 athety ānuṣaṅgikasambandhādikathanād anantaraṃ vidyākhyaḥ pādaḥ prakramyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 4.0 paśūnām asvātantryāt pāśānām ācaitanyāt tadvilakṣaṇasya patyuḥ pañcavidhakṛtyakāritvam tatkārakāṇi svaśaktirūpāṇi māyādīni ca kriyā ca dīkṣādyā tatphalaṃ ca paśūnām anugrahākhyena karmaṇā parakaivalyāsādanam ityādi abhidhāsyamānam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 8.0 anādi kṛtvā malāpetaḥ svabhāvanirmalaḥ parameśvaraḥ tathā anādiś cāsau malāpetaś ca tatprasādāt pradhvastasamastamalo muktāṇuvargaḥ kiṃ ca anāder malād apetaḥ svābhāvikamalavidāraṇāt parameśvareṇa prakaṭīkṛtadṛkkriyaḥ kiṃcid avaśeṣitatvād ādimatā adhikāramalena yukto mantramantreśvaramantramaheśvaravarga ity evaṃ samāsatrayakaraṇāt muktāṇubhir vidyeśvarādibhiś ca sahitaḥ patipadārthaḥ atra sūcitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 13.0 pāśajālaṃ vyapohatīti aṇor iti vijñānākalapralayākalasakalatvena trirūpasya tathā vijñānākalapralayākalātmanor viparyavasitamaleśvaraśaktyadhikāratadanyathābhāvabhedāt pratyekaṃ dvividhayoḥ sakalasyāpi tribandhanabaddhasya kutaścid upāyāt prakṣīṇakarmatayā kevalakalādiyuktasya ca evaṃ dviprakārasyāsyaiva ca pratyekaṃ videhasadehabhedāt pratibhedaṃ ca malādyadhikāravirahiṇas tadyuktasya cety aṣṭaprakārasya ittham anekabhedabhinnasyātmanaḥ parameśvaraḥ pāśajālaṃ yathāsaṃbhavam apohatīti saṃbandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 13.0 pāśajālaṃ vyapohatīti aṇor iti vijñānākalapralayākalasakalatvena trirūpasya tathā vijñānākalapralayākalātmanor viparyavasitamaleśvaraśaktyadhikāratadanyathābhāvabhedāt pratyekaṃ dvividhayoḥ sakalasyāpi tribandhanabaddhasya kutaścid upāyāt prakṣīṇakarmatayā kevalakalādiyuktasya ca evaṃ dviprakārasyāsyaiva ca pratyekaṃ videhasadehabhedāt pratibhedaṃ ca malādyadhikāravirahiṇas tadyuktasya cety aṣṭaprakārasya ittham anekabhedabhinnasyātmanaḥ parameśvaraḥ pāśajālaṃ yathāsaṃbhavam apohatīti saṃbandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 21.0 tathā cehaiva vyākhyānāvasare vakṣyati yatra bīja ivārūḍho mahātantrārthapādapaḥ ābhāti mūlasūtraṃ tad athaśabdādyalaṃkṛtam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 5.1 vimuktiśabdenātrānudhyānarūpo 'nugraha ity etat parameśvarasya saṃbandhi pañcavidhaṃ kṛtyaṃ kārakaiḥ śaktyādibhiḥ phalena ca bhuktimuktyātmanā sahitaṃ jñeyam avaboddhavyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 6.1 etac ca na māyādibhiḥ karmabhir vā nirvartayituṃ śakyam ācaitanyāt nāpi puruṣeṇāsya malaniruddhaśaktitvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 8.1 yaś caitat sṛṣṭyādi kartuṃ śaknoti so 'vaśyaṃ tadviṣayajñaḥ cikīrṣitakāryaviṣayāṇāṃ jñānaviśeṣāṇām aṃśenāpi vaikalye tattatkāryāniṣpatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 8.0 svakāryeṇa kalādinā sahiteyam apy anādikālīnā caturthaḥ pāśa iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 8.2, 1.0 ittham asyaiva padārthatrayasya vidyāpāde sthitasya caryādipādatrayeṇa viniyogo vibhajanam abhidhāsyate vakṣyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 1.0 tasya ca viniyogasya vibhajanasya muktiḥ phalam anuṣaṅgataḥ anuniṣpannatayā muktir api vakṣyamāṇā bhautikadīkṣādibhiḥ samabhilaṣitabhogopabhogāt parataḥ parakaivalyāvirbhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 6.0 tatra parā muktiḥ pātālādikalāntādhvavartivicitraiśvaryasampannatattadbhuvanādhipatyaṃ tattadbhuvanavāsitvamātraṃ cāparā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 10.2, 1.0 vedāntavidāṃ mateṣūpaniṣadādiśāstreṣu ṣaṣṭitantrādiṣu sadasadvādinām arhatāṃ ca mateṣv akalaṅkatritayaprasūtiṣu dravyādipadārthavādikāṇādādiśāstreṣu ādigrahaṇāt saugatādimateṣv api yato muktis tatsādhanāni ca śrūyante tataḥ ko 'sau śivāgame viśeṣaḥ iti viśeṣajijñāsayā tadvyavasitasya muneḥ praśnaḥ na saṃdigdhatvenādāv eva viśeṣasambhāvanāniścayataḥ śrotuṃ pravṛttatvāt nāpi viparyastatvena te vavrire śivajñānam ity abhyarthanāpravṛttatvena darśanāntarānabhiniviṣṭatvapratīteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 10.2, 1.0 vedāntavidāṃ mateṣūpaniṣadādiśāstreṣu ṣaṣṭitantrādiṣu sadasadvādinām arhatāṃ ca mateṣv akalaṅkatritayaprasūtiṣu dravyādipadārthavādikāṇādādiśāstreṣu ādigrahaṇāt saugatādimateṣv api yato muktis tatsādhanāni ca śrūyante tataḥ ko 'sau śivāgame viśeṣaḥ iti viśeṣajijñāsayā tadvyavasitasya muneḥ praśnaḥ na saṃdigdhatvenādāv eva viśeṣasambhāvanāniścayataḥ śrotuṃ pravṛttatvāt nāpi viparyastatvena te vavrire śivajñānam ity abhyarthanāpravṛttatvena darśanāntarānabhiniviṣṭatvapratīteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 10.2, 1.0 vedāntavidāṃ mateṣūpaniṣadādiśāstreṣu ṣaṣṭitantrādiṣu sadasadvādinām arhatāṃ ca mateṣv akalaṅkatritayaprasūtiṣu dravyādipadārthavādikāṇādādiśāstreṣu ādigrahaṇāt saugatādimateṣv api yato muktis tatsādhanāni ca śrūyante tataḥ ko 'sau śivāgame viśeṣaḥ iti viśeṣajijñāsayā tadvyavasitasya muneḥ praśnaḥ na saṃdigdhatvenādāv eva viśeṣasambhāvanāniścayataḥ śrotuṃ pravṛttatvāt nāpi viparyastatvena te vavrire śivajñānam ity abhyarthanāpravṛttatvena darśanāntarānabhiniviṣṭatvapratīteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 10.2, 1.0 vedāntavidāṃ mateṣūpaniṣadādiśāstreṣu ṣaṣṭitantrādiṣu sadasadvādinām arhatāṃ ca mateṣv akalaṅkatritayaprasūtiṣu dravyādipadārthavādikāṇādādiśāstreṣu ādigrahaṇāt saugatādimateṣv api yato muktis tatsādhanāni ca śrūyante tataḥ ko 'sau śivāgame viśeṣaḥ iti viśeṣajijñāsayā tadvyavasitasya muneḥ praśnaḥ na saṃdigdhatvenādāv eva viśeṣasambhāvanāniścayataḥ śrotuṃ pravṛttatvāt nāpi viparyastatvena te vavrire śivajñānam ity abhyarthanāpravṛttatvena darśanāntarānabhiniviṣṭatvapratīteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 10.2, 1.0 vedāntavidāṃ mateṣūpaniṣadādiśāstreṣu ṣaṣṭitantrādiṣu sadasadvādinām arhatāṃ ca mateṣv akalaṅkatritayaprasūtiṣu dravyādipadārthavādikāṇādādiśāstreṣu ādigrahaṇāt saugatādimateṣv api yato muktis tatsādhanāni ca śrūyante tataḥ ko 'sau śivāgame viśeṣaḥ iti viśeṣajijñāsayā tadvyavasitasya muneḥ praśnaḥ na saṃdigdhatvenādāv eva viśeṣasambhāvanāniścayataḥ śrotuṃ pravṛttatvāt nāpi viparyastatvena te vavrire śivajñānam ity abhyarthanāpravṛttatvena darśanāntarānabhiniviṣṭatvapratīteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 10.2, 1.0 vedāntavidāṃ mateṣūpaniṣadādiśāstreṣu ṣaṣṭitantrādiṣu sadasadvādinām arhatāṃ ca mateṣv akalaṅkatritayaprasūtiṣu dravyādipadārthavādikāṇādādiśāstreṣu ādigrahaṇāt saugatādimateṣv api yato muktis tatsādhanāni ca śrūyante tataḥ ko 'sau śivāgame viśeṣaḥ iti viśeṣajijñāsayā tadvyavasitasya muneḥ praśnaḥ na saṃdigdhatvenādāv eva viśeṣasambhāvanāniścayataḥ śrotuṃ pravṛttatvāt nāpi viparyastatvena te vavrire śivajñānam ity abhyarthanāpravṛttatvena darśanāntarānabhiniviṣṭatvapratīteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 10.2, 1.0 vedāntavidāṃ mateṣūpaniṣadādiśāstreṣu ṣaṣṭitantrādiṣu sadasadvādinām arhatāṃ ca mateṣv akalaṅkatritayaprasūtiṣu dravyādipadārthavādikāṇādādiśāstreṣu ādigrahaṇāt saugatādimateṣv api yato muktis tatsādhanāni ca śrūyante tataḥ ko 'sau śivāgame viśeṣaḥ iti viśeṣajijñāsayā tadvyavasitasya muneḥ praśnaḥ na saṃdigdhatvenādāv eva viśeṣasambhāvanāniścayataḥ śrotuṃ pravṛttatvāt nāpi viparyastatvena te vavrire śivajñānam ity abhyarthanāpravṛttatvena darśanāntarānabhiniviṣṭatvapratīteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 1.1 praṇetāro hiraṇyagarbhādyāḥ kaṇādapatañjalikapilaprabhṛtayaś ca te cāsarvajñāḥ aparatvenābhimatāḥ svaprameyād ūrdhvavartino yuktyāgamopapannasya prameyajātasya tair anavagamāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 8.1 tasmāt tebhyo 'syāyaṃ viśeṣaḥ yad iha sarvaṃ prakṛṣṭaṃ yataḥ paśupāśātītaniratiśayasarvārthajñānakriyātmanā parameśvareṇedam ādiṣṭam iti praṇetṛgataṃ paratvam upāyānām api dīkṣādīnāṃ paridṛṣṭasaṃvāditatvāt paratvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 9.1 tathāhi saddīkṣādinā brahmahatyādimahāpātakayogino 'py apetapātakatvaṃ dṛṣṭam ity ato viṣasya māraṇātmakaśaktyapaharaṇavat pāśānāṃ bandhakatvavyapagamaḥ siddhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 9.1 tathāhi saddīkṣādinā brahmahatyādimahāpātakayogino 'py apetapātakatvaṃ dṛṣṭam ity ato viṣasya māraṇātmakaśaktyapaharaṇavat pāśānāṃ bandhakatvavyapagamaḥ siddhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 13.1 uktaṃ hi śrīmanmataṃgake agnihotrādibhiḥ pūtās tathā cāndrāyaṇādibhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 13.1 uktaṃ hi śrīmanmataṃgake agnihotrādibhiḥ pūtās tathā cāndrāyaṇādibhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 4.0 sa eva hi sattvātmani śānta upādhau śānta iva rajobahule tu bhagavān ivājñānātmake ca tamasi mugdha ivāste na tu tato 'nyat pṛthak kiṃcid avatiṣṭhate tasyaiva tathā tathā vaicitryeṇāvasthiteḥ satyatvāt dvaitapratibhāsasya dvicandrādijñānavat bhrāntatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 9.0 manasāṃ hi saṃsāradharmaiḥ sukhaduḥkhādibhir yogaḥ paramātmā tu sūrya ivāmbhaḥpratibimbabhedair upādhibhir abhinno 'pi bhinna iva pratibhāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.2, 2.0 yasmāt pratijñāmātram evaitat na tv atra hetudṛṣṭāntādisaṃbhavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 16.0 na cāsyānaṅgatvāt kenacid aṅgena cetanatvaṃ kenacic cācetanatvaṃ yuktaṃ sāṅgatvābhyupagame tu kusūlādivat kāryatvāt paramakāraṇatāhāniḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 17.0 yathā kiṃca yad yad upādānakāraṇaṃ tat tad acetanaṃ yathā mṛdādi acetanaś cāyaṃ tattad acetanaṃ paramātmopādānakāraṇatvāt cetanatve nāsyopādānakāraṇatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 19.0 ācaitanyābhyupagame cāsya buddhimatkartranadhiṣṭhitasya mṛtpiṇḍāder iva na svakāryajanane sāmarthyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 20.0 ye 'pi ca grāhakatvena svasaṃvedanasiddhā ātmāno bhoktāras tata utpannā ity ucyante te 'py utpādyatvāt ghaṭādivad acetanāḥ prasajyanta ity anekadoṣāśrayasya paramātmādvaitasyānupapattiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 1.0 sāṃkhyajñāne 'py etad asamyaktvaṃ yat kārye māyodbhūtakalājanite pradhāne kāraṇabuddhiḥ paramakāraṇatābhramaḥ mūlaprakṛtir avikṛtir iti hi teṣām abhyupagamaḥ kalādīnāṃ tattvānāṃ pṛthakpṛthagupalabhyamānaprayojanānāṃ kāraṇabhūtasya jagannidhibhūtasya māyātmano 'navagamāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 9.0 na ca mahadahaṃkārādirūpeṇa pariṇateḥ draṣṭā tad draṣṭuṃ śaknoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 3.0 yaś ca bhoktā sa katham akartā akartari kāraṇādisambandhasya nirarthakatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 3.0 atrānādisiddho 'rhan jīvāstikāyākhyaḥ vyapetamohādibandho muktaḥ tadāvṛtas tu baddhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 5.0 atrāpi pṛthivyādimahābhūtāni catvāri tṛṇagulmādilatādirūpaṃ sthāvaraṃ jarāyujāṇḍajasvedajodbhijjabhedabhinnaṃ jaṅgamaṃ ceti ṣaṭprakāro 'yaṃ pudgalāstikāyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 5.0 atrāpi pṛthivyādimahābhūtāni catvāri tṛṇagulmādilatādirūpaṃ sthāvaraṃ jarāyujāṇḍajasvedajodbhijjabhedabhinnaṃ jaṅgamaṃ ceti ṣaṭprakāro 'yaṃ pudgalāstikāyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 5.0 atrāpi pṛthivyādimahābhūtāni catvāri tṛṇagulmādilatādirūpaṃ sthāvaraṃ jarāyujāṇḍajasvedajodbhijjabhedabhinnaṃ jaṅgamaṃ ceti ṣaṭprakāro 'yaṃ pudgalāstikāyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 11.0 āsravaś cakṣurādīndriyapañcakasya yathāsvaṃ pravṛttiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 12.0 tathā cāhuḥ vṛttiḥ pañcavikalpā dhruvādhruvā cakṣurādivargasya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 15.0 taptaśilāśayanakeśolluñcanāditapaḥsaṃcayanirjīrṇavīryaṃ karma nirjaraśabdenocyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 16.0 nānānirayasaṃsaraṇakāraṇaṃ mohādir aṣṭavidho gaṇaḥ svātantryavighātahetutvāt bandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 22.0 ārohati tathā mokṣaṃ jīvo mohādisaṃkṣayāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 3.0 kaḥ kilānudbhrāntamatiḥ puraḥprasphuradrūpe sad iti pratyayakāriṇi ghaṭādau nāyam astīti buddhiṃ kuryād asati ca tasmin prakhyopākhyāvirahiṇi sattāṃ niścinuyāt vidhiniṣedharūpayor bhāvābhāvayoḥ parasparaparihāreṇaivātmalābhāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 6.0 tathā hi aghaṭaśabde ghaṭo na bhavatīti prasajyapratiṣedho vā syāt ghaṭād anyaḥ paṭādir iti vā paryudāsaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 9.0 tathā ca sati sarpādivat tadabhāvād api bhayaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 13.0 abhede hi ghaṭādiṣv api paṭabuddhyabhidhānānuvṛttir na syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 14.0 ghaṭādāv api spaṣṭe ghaṭapratyayaś ca na syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 27.2, 1.0 śivaśaktividyeśvarādāv upādeyasatattve malakarmamāyādau ca heyaparamārthe yeṣāṃ nāsty avabodhaḥ teṣām ajñānamūḍhānāṃ darśanāntarapraṇetṝṇāṃ saṃbandhi mataṃ śāstram āśrityākuśalamatayo ye muktim icchanti te khadyotād agnyabhyarthinaḥ kīṭamaṇer vahniṃ lipsavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 27.2, 1.0 śivaśaktividyeśvarādāv upādeyasatattve malakarmamāyādau ca heyaparamārthe yeṣāṃ nāsty avabodhaḥ teṣām ajñānamūḍhānāṃ darśanāntarapraṇetṝṇāṃ saṃbandhi mataṃ śāstram āśrityākuśalamatayo ye muktim icchanti te khadyotād agnyabhyarthinaḥ kīṭamaṇer vahniṃ lipsavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 3.0 atra ca tanukaraṇabhuvanādīnāṃ bhāvānāṃ saṃniveśaviśiṣṭatvena kāryatvaṃ buddhvā anumānenaiṣāṃ buddhimatkartṛpūrvakatvaṃ pratīyata iti tātparyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 7.0 tathā hi śukraśoṇitakalalādyupādānāt diha upacaye iti dhātvarthagatyā pratimāsopacīyamāno garbhastho dehaḥ pratīyate iti katham eṣa kāryatvam atikrāmet //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 8.0 kiṃ ca saṃniveśaviśeṣavattvād vinaśvaratvāc ca dehādeḥ kāryatvam apahnotum aśakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 9.0 yad yat saṃniveśaviśeṣavad vinaśvaraṃ tat tat kāryaṃ yathā ghaṭādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 10.0 tathā caite dehādayaḥ padārthāḥ tasmād ete'pi kāryāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 11.0 evaṃ ca sati dehādi vastujātaṃ dharmi buddhimatkartṛpūrvakam iti sādhyo dharmaḥ kāryatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 12.0 yad yat kāryaṃ tat tad buddhimatkartṛpūrvakaṃ dṛṣṭaṃ yathā rathādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 13.0 yat tu naivaṃvidhaṃ na tat kāryaṃ yathātmādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 20.0 na cāyam akṛṣṭajātaiḥ śālyādibhir vanadrumādibhir vānaikāntikaḥ teṣu kartrabhāvasyāniścayāt teṣāṃ ca pakṣībhūtatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 20.0 na cāyam akṛṣṭajātaiḥ śālyādibhir vanadrumādibhir vānaikāntikaḥ teṣu kartrabhāvasyāniścayāt teṣāṃ ca pakṣībhūtatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 23.0 yāvatā dṛṣṭāntīkṛtadṛṣṭakartṛkaghaṭādivyatiriktās trailokyodaravartinas tanukaraṇabhuvanādayo bhāvā dharmiṇaḥ kartṛpūrvakāḥ kāryatvād upalabhyamānakartṛkaghaṭādivad ityanumāne kriyamāṇe kim anyad avaśiṣyate yatra kāryatvasya vyāptirna siddhā syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 23.0 yāvatā dṛṣṭāntīkṛtadṛṣṭakartṛkaghaṭādivyatiriktās trailokyodaravartinas tanukaraṇabhuvanādayo bhāvā dharmiṇaḥ kartṛpūrvakāḥ kāryatvād upalabhyamānakartṛkaghaṭādivad ityanumāne kriyamāṇe kim anyad avaśiṣyate yatra kāryatvasya vyāptirna siddhā syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 23.0 yāvatā dṛṣṭāntīkṛtadṛṣṭakartṛkaghaṭādivyatiriktās trailokyodaravartinas tanukaraṇabhuvanādayo bhāvā dharmiṇaḥ kartṛpūrvakāḥ kāryatvād upalabhyamānakartṛkaghaṭādivad ityanumāne kriyamāṇe kim anyad avaśiṣyate yatra kāryatvasya vyāptirna siddhā syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 24.0 nanu cātrānumāne ya eva ghaṭādir dṛṣṭānte dharmī sa dṛṣṭakartṛkatvān na tāvat siṣādhīyaṣiteśvaranirvartyaḥ tasya tu kumbhakārakāryatveneśasyāsarvakartṛtvam atheśvarakartṛtvaṃ dṛṣṭāntadharmiṇo ghaṭāderiṣṭaṃ tatsādhyabhraṣṭo dṛṣṭāntaḥ pratītibādhaśca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 24.0 nanu cātrānumāne ya eva ghaṭādir dṛṣṭānte dharmī sa dṛṣṭakartṛkatvān na tāvat siṣādhīyaṣiteśvaranirvartyaḥ tasya tu kumbhakārakāryatveneśasyāsarvakartṛtvam atheśvarakartṛtvaṃ dṛṣṭāntadharmiṇo ghaṭāderiṣṭaṃ tatsādhyabhraṣṭo dṛṣṭāntaḥ pratītibādhaśca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 25.0 na hi ghaṭādikam arthaṃ kulālādyanvayavyatirekānuvidhāyinam īśvarakartṛkatvena kaścid apyavaiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 26.0 viruddhaścāyaṃ hetuḥ yādṛśo hi ghaṭādeḥ kartā kulālādiḥ kleśādibhāg anīśo vinaśvaraśca tādṛk jagato'pi kartā prāpnoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 26.0 viruddhaścāyaṃ hetuḥ yādṛśo hi ghaṭādeḥ kartā kulālādiḥ kleśādibhāg anīśo vinaśvaraśca tādṛk jagato'pi kartā prāpnoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 26.0 viruddhaścāyaṃ hetuḥ yādṛśo hi ghaṭādeḥ kartā kulālādiḥ kleśādibhāg anīśo vinaśvaraśca tādṛk jagato'pi kartā prāpnoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 27.2 kumbhakārādyadhiṣṭhānaṃ ghaṭādau yadi ceṣyate /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 27.2 kumbhakārādyadhiṣṭhānaṃ ghaṭādau yadi ceṣyate /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 28.2 anīśvaravināśyādikartṛkatvaṃ prasajyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 30.0 syād eṣa sarvadoṣāvakāśo yady asmābhir asarvaviṣayam īśvarādhiṣṭhānam upagamyate yāvatā ye 'pi tu kumbhādīnāṃ kartāraḥ kulālādayas te 'pi tatpratyavekṣaṇānugṛhītaśaktayas tattatkāryanirvartanasamarthā bhavantīti brūmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 30.0 syād eṣa sarvadoṣāvakāśo yady asmābhir asarvaviṣayam īśvarādhiṣṭhānam upagamyate yāvatā ye 'pi tu kumbhādīnāṃ kartāraḥ kulālādayas te 'pi tatpratyavekṣaṇānugṛhītaśaktayas tattatkāryanirvartanasamarthā bhavantīti brūmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 31.0 nanu kutraitat dṛṣṭaṃ yat kulālatantuvāyādisadbhāve bhāvāt tadabhāve cābhāvād api ghaṭādi kāryajātam īśvarādhiṣṭhitamiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 31.0 nanu kutraitat dṛṣṭaṃ yat kulālatantuvāyādisadbhāve bhāvāt tadabhāve cābhāvād api ghaṭādi kāryajātam īśvarādhiṣṭhitamiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 41.0 na cāyaṃ viruddho hetur viparyayavyāptyabhāvāt dṛṣṭāntadharmiṇi ghaṭādau svasādhyena buddhimatkartṛpūrvakatvena vyāpteḥ siddhatvāt buddhimatkartṛpūrvakatvavirahiṇo vipakṣād ātmāder vyāvṛttatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 41.0 na cāyaṃ viruddho hetur viparyayavyāptyabhāvāt dṛṣṭāntadharmiṇi ghaṭādau svasādhyena buddhimatkartṛpūrvakatvena vyāpteḥ siddhatvāt buddhimatkartṛpūrvakatvavirahiṇo vipakṣād ātmāder vyāvṛttatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 44.0 na ca sarva eva dṛṣṭāntadharmāḥ sādhyadharmiṇi kvāpyanumāne bhavanti yenānīśvaravināśyādikartṛkatvaprasaṅgaḥ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 45.0 tathā hi nityaḥ śabdaḥ kṛtakatvāt ghaṭādivad ityatrāpi śabdasya kumbhakārakāryatvarauhityapārivartulyādayo ghaṭadharmāḥ kimiti na bhavantīti bhavadbhirvaktavyamiti na kiṃcidetat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 46.0 nanvete kāryatvasaṃniveśādimattvādayo hetavaḥ kāryasyānekakartṛtāmapi sādhayantīti dharmisvarūpaviparītasādhanatvād viruddhāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 47.3 prasiddhasaṃniveśāder ekakāraṇatā kutaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 48.1 rathādyavayavā nānātakṣanirmāpitā api /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 50.0 tad apyayuktaṃ rathādīnāṃ kāryāṇām anekatakṣaviracitānāmapi ekasthapatīcchānuvartanaṃ vinā niṣpattyadarśanāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 1.0 yat kāryaṃ dhūmādi yatheti yena prakāreṇa giriguhāgatatvena tadutsaṅgavartitayā tadaparapārśvavartitvena copalabdhaṃ yādṛśaṃ ca tārṇapārṇādinā svarūpeṇa viśiṣṭaṃ yāvatparimāṇaṃ tanutararekhākāram ambudanivahabahalaṃ vā tatkāraṇaṃ vahnilakṣaṇaṃ tatheti parvatotsaṅgasthaṃ vā tacchikharaniviṣṭaṃ vā tatpaścādbhāgagataṃ vā tādṛśaṃ ca tāvat pramāṇakaṃ vālpatvabahutvena yathānumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 1.0 yat kāryaṃ dhūmādi yatheti yena prakāreṇa giriguhāgatatvena tadutsaṅgavartitayā tadaparapārśvavartitvena copalabdhaṃ yādṛśaṃ ca tārṇapārṇādinā svarūpeṇa viśiṣṭaṃ yāvatparimāṇaṃ tanutararekhākāram ambudanivahabahalaṃ vā tatkāraṇaṃ vahnilakṣaṇaṃ tatheti parvatotsaṅgasthaṃ vā tacchikharaniviṣṭaṃ vā tatpaścādbhāgagataṃ vā tādṛśaṃ ca tāvat pramāṇakaṃ vālpatvabahutvena yathānumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 3.1, 3.0 kiṃ ca na tat kvacid avasthitam api tu vaitatyān mahattvād digdeśānavacchinnatvāt sarvagaṃ sarvatra tatkāryopalabdheśca vibhu tathā kramayaugapadyābhyāṃ tanukaraṇādikāryasyotpādanāt krameṇa yugapac cotpādikayā śaktyā yuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 4.1, 2.0 tac ca kṛtyasya sargāder anāditvenāvasthānād anāgāmi anāgantukam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 1.0 nanu kimatra karaṇāpekṣeṇeśvareṇa kalpitena tasmin karmanairapekṣyeṇa kartṛtvānabhyupagamāt taccaritāni karmāṇyeva sṛṣṭisthityādikāraṇatayā bhavantviti jaiminīyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 4.0 yadvā bījam ivāṅkurādīnāṃ kalādikāryāṇām upādānaṃ māyaivānyānapekṣiṇī sṛṣṭyādikṛd bhavatu prakṛtireva vāvyaktā etatkartṛtve nāstu yāṃ vinā tasyeśvarasyāpi tatkāryāniṣpattir upalabhyate kṣityādyātmanā pārārthyapravṛttā anyānapekṣiṇī prakṛtireva ataḥ kim īśvareṇeti kāpilāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 4.0 yadvā bījam ivāṅkurādīnāṃ kalādikāryāṇām upādānaṃ māyaivānyānapekṣiṇī sṛṣṭyādikṛd bhavatu prakṛtireva vāvyaktā etatkartṛtve nāstu yāṃ vinā tasyeśvarasyāpi tatkāryāniṣpattir upalabhyate kṣityādyātmanā pārārthyapravṛttā anyānapekṣiṇī prakṛtireva ataḥ kim īśvareṇeti kāpilāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 4.0 yadvā bījam ivāṅkurādīnāṃ kalādikāryāṇām upādānaṃ māyaivānyānapekṣiṇī sṛṣṭyādikṛd bhavatu prakṛtireva vāvyaktā etatkartṛtve nāstu yāṃ vinā tasyeśvarasyāpi tatkāryāniṣpattir upalabhyate kṣityādyātmanā pārārthyapravṛttā anyānapekṣiṇī prakṛtireva ataḥ kim īśvareṇeti kāpilāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 4.0 yadvā bījam ivāṅkurādīnāṃ kalādikāryāṇām upādānaṃ māyaivānyānapekṣiṇī sṛṣṭyādikṛd bhavatu prakṛtireva vāvyaktā etatkartṛtve nāstu yāṃ vinā tasyeśvarasyāpi tatkāryāniṣpattir upalabhyate kṣityādyātmanā pārārthyapravṛttā anyānapekṣiṇī prakṛtireva ataḥ kim īśvareṇeti kāpilāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 5.3 anyānapekṣi bījādisāmagrī yadvad aṅkure //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 6.1 mahadādivikāraughapariṇāmasvabhāvakam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 9.0 iti aṇoḥ puruṣād eva vivartatayā cidacillakṣaṇaviśvaprādurbhāvādi bhaviṣyati kimīśvareṇeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 10.0 tadasad bahirbījabhūtānāṃ karmaṇāṃ māyādīnāṃ cācetanānāṃ buddhimadadhiṣṭhitānāṃ sṛṣṭyādi kṛtyam upapannam ityuktatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 10.0 tadasad bahirbījabhūtānāṃ karmaṇāṃ māyādīnāṃ cācetanānāṃ buddhimadadhiṣṭhitānāṃ sṛṣṭyādi kṛtyam upapannam ityuktatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 12.0 puruṣasyāpi pariṇāmitvādyanekadoṣopanipātāt svatantrasya cābhirucitahāner aniṣṭopanipātasya cānupapatter asvavaśatvāt sthitijanmapralayakartṛtvanirāse sati pāriśeṣyān maheśvarasyaivaitat sthitijanmādi kāryamiti pāriśeṣyānumānam anavadyamiti gamakametat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 12.0 puruṣasyāpi pariṇāmitvādyanekadoṣopanipātāt svatantrasya cābhirucitahāner aniṣṭopanipātasya cānupapatter asvavaśatvāt sthitijanmapralayakartṛtvanirāse sati pāriśeṣyān maheśvarasyaivaitat sthitijanmādi kāryamiti pāriśeṣyānumānam anavadyamiti gamakametat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 13.0 idamidānīṃ vivicyate yadi tāvat parameśvaraḥ kāruṇyāt saṃsārijanojjihīrṣayā jagatāṃ sthitijanmādau pravartate tatkimarthaṃ pratyuta sāṃsārikeṣu duḥkheṣu varākānimān prāṇino niyojayati atha tasyaivaṃvidha eva svabhāvaḥ tanmuktamapi jantuṃ kiṃ na saṃsārayatītyāha muktasya śiva eva saḥ satyaṃ kāruṇyādeva bhagavān prāṇino'nugrahītuṃ pravartate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 14.0 yattu duḥkhamohādinā nirayādyupabhogena vā tān saṃyojayati tannijakarmānurūpyavaśāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 14.0 yattu duḥkhamohādinā nirayādyupabhogena vā tān saṃyojayati tannijakarmānurūpyavaśāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 15.1 na ca karmāpekṣitayeśvarasya svātantryahānir ityāśaṅkanīyaṃ karaṇāpekṣayā kartuḥ svātantryavyāghātādarśanāt bhāṇḍāgārikāpekṣasya rājñaḥ prasādādidānavat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 17.1 svatantrānyāprayojyatvaṃ karaṇādiprayoktṛtā /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 17.2 kartuḥ svātantryametaddhi na karmādyanapekṣitā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.2, 1.0 nanv asya sthitijanmādeḥ kāryasyāvinābhāvalakṣaṇasambandho yadi kadācij jagatkartrā saha kenacidapi gṛhītaḥ syāt tadaitad anumānaṃ sidhyet sambandhasyaiva tu agrahaṇāt kathaṃ nāsya bādheti yadi kasyacin mataṃ syāt tadidam apyasau pratyanuyojya ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 2.0 tathā hi mahānasādigatānāṃ viśiṣṭadeśakālākārāṇām eva dhūmāgnivyaktīnāṃ sambandhagrahaṇe dhūmamātrāc ca parvatādau vahnimātrānumānam ityagṛhītasambandhaiva dhūmavyaktiḥ kathaṃ tathāvidhavahnivyaktiṃ gamayediti sambandhagrahaparyanuyogaḥ samānaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 2.0 tathā hi mahānasādigatānāṃ viśiṣṭadeśakālākārāṇām eva dhūmāgnivyaktīnāṃ sambandhagrahaṇe dhūmamātrāc ca parvatādau vahnimātrānumānam ityagṛhītasambandhaiva dhūmavyaktiḥ kathaṃ tathāvidhavahnivyaktiṃ gamayediti sambandhagrahaparyanuyogaḥ samānaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 10.2 bhavabhoktṛbhogasādhanatadupādānādi yo vijānāti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.2, 1.0 ghaṭapaṭādi kāryaṃ śarīravataiva kriyamāṇaṃ dṛṣṭaṃ nāśarīreṇeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.2, 1.0 evaṃ ca sati asmadādivatkleśādiyukto'sarvajñaḥ parimitaśaktir deśādyavacchinnaḥ so 'pīśvaraḥ śarīritvāt prāpnotīti pūrvaḥ pakṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.2, 1.0 evaṃ ca sati asmadādivatkleśādiyukto'sarvajñaḥ parimitaśaktir deśādyavacchinnaḥ so 'pīśvaraḥ śarīritvāt prāpnotīti pūrvaḥ pakṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.2, 1.0 evaṃ ca sati asmadādivatkleśādiyukto'sarvajñaḥ parimitaśaktir deśādyavacchinnaḥ so 'pīśvaraḥ śarīritvāt prāpnotīti pūrvaḥ pakṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 8.1, 1.0 aśarīrasyāpi tāvat svadehaspandādau kartṛtvaṃ dṛṣṭamiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 8.1, 3.0 kuta ityāha mūlādyasaṃbhavād iti mūlaṃ malaḥ sarvānarthamūlatvāt avidyāvṛtirugglānipāpamūlakṣayādibhiḥ paryāyair vakṣyamāṇatvāc ca ādigrahaṇāt karmāṇi rodhaśaktiśca tadasaṃbhavāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 8.1, 3.0 kuta ityāha mūlādyasaṃbhavād iti mūlaṃ malaḥ sarvānarthamūlatvāt avidyāvṛtirugglānipāpamūlakṣayādibhiḥ paryāyair vakṣyamāṇatvāc ca ādigrahaṇāt karmāṇi rodhaśaktiśca tadasaṃbhavāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 8.1, 3.0 kuta ityāha mūlādyasaṃbhavād iti mūlaṃ malaḥ sarvānarthamūlatvāt avidyāvṛtirugglānipāpamūlakṣayādibhiḥ paryāyair vakṣyamāṇatvāc ca ādigrahaṇāt karmāṇi rodhaśaktiśca tadasaṃbhavāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 8.1, 4.0 na hi parameśvarasya malakarmādi pāśajālaṃ sambhavati yannimittaṃ prākṛtaṃ vapuḥ kalpyate api tu śāktamiti śaktisvarūpaiḥ sadyojātādibhiḥ pañcabhirmantraiḥ svecchāvinirmitamaparimitasāmarthyam adigdeśakālākāravyavacchinnam anupamamahima taccharīraṃ na tv asmadādiśarīrasadṛśam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 8.1, 4.0 na hi parameśvarasya malakarmādi pāśajālaṃ sambhavati yannimittaṃ prākṛtaṃ vapuḥ kalpyate api tu śāktamiti śaktisvarūpaiḥ sadyojātādibhiḥ pañcabhirmantraiḥ svecchāvinirmitamaparimitasāmarthyam adigdeśakālākāravyavacchinnam anupamamahima taccharīraṃ na tv asmadādiśarīrasadṛśam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 8.1, 4.0 na hi parameśvarasya malakarmādi pāśajālaṃ sambhavati yannimittaṃ prākṛtaṃ vapuḥ kalpyate api tu śāktamiti śaktisvarūpaiḥ sadyojātādibhiḥ pañcabhirmantraiḥ svecchāvinirmitamaparimitasāmarthyam adigdeśakālākāravyavacchinnam anupamamahima taccharīraṃ na tv asmadādiśarīrasadṛśam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 9.1, 1.0 yathākramam anugrahatirobhāvādānarakṣaṇotpattilakṣaṇakṛtyapañcake 'vaśyam upayogo yeṣāṃ tair īśānādibhiḥ pañcabhir mantraistat mūrdhādi vapuḥ devasyocyate ityadhyāhāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 9.1, 1.0 yathākramam anugrahatirobhāvādānarakṣaṇotpattilakṣaṇakṛtyapañcake 'vaśyam upayogo yeṣāṃ tair īśānādibhiḥ pañcabhir mantraistat mūrdhādi vapuḥ devasyocyate ityadhyāhāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 11.1, 1.0 tasya tasya amaranarāderyā pūḥ purī tanustasyāṃ puri yajamānasvarūpeṇādhiṣṭhānabhāvenoṣitas tatpuruṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 11.1, 5.0 tatpuruṣa iti yasmād vyanakti jñānakriye trāyate janmādibhayāt tatastatpuruṣavaktraḥ vyañjanatrāṇarūpatvād vaktram ityabhidhīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 14.2, 2.0 tasyāścaikasyā api kṛtyabhedād vāmādibhedabhinnatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 1.2, 3.0 iti prāguktenātmanā apratihatasāmarthyena karaṇena sthityādikāryajātaṃ sarvakālaṃ sarvaṃ nirvartayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 1.2, 5.2 kramākramasamutpatteḥ kramādyutpattiśaktimat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 2.2, 2.0 ekasyā eva śakter vāmādikṛtyavaśād vāmādibhedabhinnatvam ityuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 2.2, 2.0 ekasyā eva śakter vāmādikṛtyavaśād vāmādibhedabhinnatvam ityuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 2.2, 3.0 sā ca śaktiḥ sarvajñānakriyārūpā śivavat sarvāṇūnāṃ vidyata eva teṣāṃ cānādyavidyāruddhatvāc chivānugrahaṃ vinā na tatsamānā bhavatīti prakṣīṇakārmamāyīyabandhānāṃ vijñānakevalānām añjanaparipākādyanusāreṇa tatpadayogyānām aṣṭakaṃ mantrakoṭisaptakaparivāraṃ vāmādiśaktinavakayuktaṃ ca karoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 2.2, 3.0 sā ca śaktiḥ sarvajñānakriyārūpā śivavat sarvāṇūnāṃ vidyata eva teṣāṃ cānādyavidyāruddhatvāc chivānugrahaṃ vinā na tatsamānā bhavatīti prakṣīṇakārmamāyīyabandhānāṃ vijñānakevalānām añjanaparipākādyanusāreṇa tatpadayogyānām aṣṭakaṃ mantrakoṭisaptakaparivāraṃ vāmādiśaktinavakayuktaṃ ca karoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 2.2, 4.0 anyeṣāmapi saptakoṭisaṃkhyātānāṃ mantrāṇām ananteśādaya evāṣṭāv īśitāra iti vaktumārabhate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 4.1, 1.0 rājāno lokeśā indrādayaḥ teṣāṃ rājānaḥ śatarudrāḥ tadīśvarāṇāṃ maṇḍaliprabhṛtīnāmapyeta īśvarāḥ prabhavaḥ vidyāmaheśvarā iti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 2.0 iti antarviśrāntāṇusaṃghātaṃ māyātattvaṃ vakṣyamāṇaṃ tasmād granthitattvatas tadgarbhādhikāriṇāṃ kalādyārabdhaśarīrāṇāṃ maṇḍalyādīnāṃ patīnāmaṣṭādaśādhikaṃ śatam ananteśādyabhivyaktaḥ parameśvaraḥ karoti kalādyārabdhadehatvam eṣāṃ karotītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 2.0 iti antarviśrāntāṇusaṃghātaṃ māyātattvaṃ vakṣyamāṇaṃ tasmād granthitattvatas tadgarbhādhikāriṇāṃ kalādyārabdhaśarīrāṇāṃ maṇḍalyādīnāṃ patīnāmaṣṭādaśādhikaṃ śatam ananteśādyabhivyaktaḥ parameśvaraḥ karoti kalādyārabdhadehatvam eṣāṃ karotītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 2.0 iti antarviśrāntāṇusaṃghātaṃ māyātattvaṃ vakṣyamāṇaṃ tasmād granthitattvatas tadgarbhādhikāriṇāṃ kalādyārabdhaśarīrāṇāṃ maṇḍalyādīnāṃ patīnāmaṣṭādaśādhikaṃ śatam ananteśādyabhivyaktaḥ parameśvaraḥ karoti kalādyārabdhadehatvam eṣāṃ karotītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 2.0 iti antarviśrāntāṇusaṃghātaṃ māyātattvaṃ vakṣyamāṇaṃ tasmād granthitattvatas tadgarbhādhikāriṇāṃ kalādyārabdhaśarīrāṇāṃ maṇḍalyādīnāṃ patīnāmaṣṭādaśādhikaṃ śatam ananteśādyabhivyaktaḥ parameśvaraḥ karoti kalādyārabdhadehatvam eṣāṃ karotītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 4.0 ityādinā sākṣāt parameśvarānugṛhītatvam eṣāmuktam iha tv anantādyabhivyaktasya bhagavatas tatkaraṇamucyata iti virodhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 5.1 naivaṃ yato'nantādīnāmeva kalādiyogakaraṇe kartṛtvaṃ natu parameśvarasya /
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 5.1 naivaṃ yato'nantādīnāmeva kalādiyogakaraṇe kartṛtvaṃ natu parameśvarasya /
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 6.0 sa tu kalādiyogino bhogabhujastān sākṣādanugṛhṇātīti na kaściddoṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 11.2, 1.0 paśuśāstrāṇām ārhatasāṃkhyapāñcarātrādīnāṃ praṇetṝn arhatkapilaprabhṛtīṃs tadanuṣṭhātṝṃśca paśūn svasādhyena tattacchāstropadiṣṭena phalena tatsādhanahetubhiḥ kārakaiśca yuktān kālāgnibhuvanāntaṃ yāvatkarotīti pūrveṇaiva sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 12.2, 1.0 etān kārakair bhogasādhanais tattvabhāvabhuvanādibhir yuktān svatejasā nijecchāśaktyā samyagadhiṣṭhāya svārthasiddhyartham ityātmīyasya vyāpārasya sampattaye yadvā svairātmabhir arthyata ityartho bhogāpavargalakṣaṇaḥ puruṣārthaḥ tasya niṣpattyarthaṃ niyojayati na tūnmattavat nāpy aprayojanaṃ prayojanānuddeśena mandasyāpyapravṛtteḥ naca krīḍārthaṃ rāgādivirahiṇas tadasaṃbhavāt nāpyātmanimittaṃ paripūrṇatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 12.2, 1.0 etān kārakair bhogasādhanais tattvabhāvabhuvanādibhir yuktān svatejasā nijecchāśaktyā samyagadhiṣṭhāya svārthasiddhyartham ityātmīyasya vyāpārasya sampattaye yadvā svairātmabhir arthyata ityartho bhogāpavargalakṣaṇaḥ puruṣārthaḥ tasya niṣpattyarthaṃ niyojayati na tūnmattavat nāpy aprayojanaṃ prayojanānuddeśena mandasyāpyapravṛtteḥ naca krīḍārthaṃ rāgādivirahiṇas tadasaṃbhavāt nāpyātmanimittaṃ paripūrṇatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 14.1, 1.0 ityante bhogasādhanaṃ tanukaraṇabhuvanādi upasaṃhṛtya kāraṇe māyākhye līnaṃ kṛtvā tac ca māyākhyaṃ kāraṇam antarnihitātmavrātamadhiṣṭhāya saṃsāriṇāṃ bhavādhvabhramaṇaśrāntānāṃ viśramārtham avatiṣṭhate niruddhavyāpārāṃs tāṃs tān karotītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 14.2, 2.0 tatsvāpe'pi kriyādiśaktayas tattatkāryaniṣpādanodyuktā bhavantītyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 15.2, 2.0 yadyatheti na tv asmadādivat ayathāvastvavabhāso 'pyasya bhavatīti vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 4.0 tatra saṃhāre yeṣām adhikāravān anugrahaste tadānīṃ rudrāṇavaḥ sṛṣṭau tv adhikāriṇo bhavitāraḥ sargārambhe tu sādhikārānugrahānugṛhītāḥ pataya iti parāparavidyeśvarādyadhikārabhājo bhavantīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 3.2, 1.0 gurvadhikaraṇaḥ parameśvaraḥ sthitikāle cidvata iti tadanudhyānavaśāt parāparaniḥśreyasaviṣayayā praśasyayā citā yuktānyānaṇūnanugṛhṇāti te mandatīvrādiśaktisampātavailakṣaṇyāt pañcāṣṭakādirudrāṇāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāṃ tatpatīnāṃ ca vidyeśvarāṇām īśānasya ceśvarasadāśivāntalakṣaṇasya sambandhi padaṃ bhajanta iti tatpadabhājas tatsālokyādipadayogino bhavatītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 3.2, 1.0 gurvadhikaraṇaḥ parameśvaraḥ sthitikāle cidvata iti tadanudhyānavaśāt parāparaniḥśreyasaviṣayayā praśasyayā citā yuktānyānaṇūnanugṛhṇāti te mandatīvrādiśaktisampātavailakṣaṇyāt pañcāṣṭakādirudrāṇāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāṃ tatpatīnāṃ ca vidyeśvarāṇām īśānasya ceśvarasadāśivāntalakṣaṇasya sambandhi padaṃ bhajanta iti tatpadabhājas tatsālokyādipadayogino bhavatītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 3.2, 1.0 gurvadhikaraṇaḥ parameśvaraḥ sthitikāle cidvata iti tadanudhyānavaśāt parāparaniḥśreyasaviṣayayā praśasyayā citā yuktānyānaṇūnanugṛhṇāti te mandatīvrādiśaktisampātavailakṣaṇyāt pañcāṣṭakādirudrāṇāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāṃ tatpatīnāṃ ca vidyeśvarāṇām īśānasya ceśvarasadāśivāntalakṣaṇasya sambandhi padaṃ bhajanta iti tatpadabhājas tatsālokyādipadayogino bhavatītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 2.0 iha punarayaṃ viśeṣaḥ yadadhikāravatīṣu muktiṣu viṣayeṣūpāyasya dīkṣādeḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 5.0 iti tasmād upāyādaravailakṣaṇyān mantramaheśvarādipadaprāptilakṣaṇajyeṣṭhaphalayogyatāṃ mantreśvarapadaśaktyātmakaphalārhatvaṃ pañcāṣṭakādyaparādhikāri padayojanāyogyatāṃ ca niścetuṃ karmavyaktitrayaṃ mṛgyate anviṣyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 5.0 iti tasmād upāyādaravailakṣaṇyān mantramaheśvarādipadaprāptilakṣaṇajyeṣṭhaphalayogyatāṃ mantreśvarapadaśaktyātmakaphalārhatvaṃ pañcāṣṭakādyaparādhikāri padayojanāyogyatāṃ ca niścetuṃ karmavyaktitrayaṃ mṛgyate anviṣyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 1.0 sa ityanantaroktaḥ sargādau tṛtīye ca bhūtasaṃhāre svāpe ca yo 'nugrāhyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 11.2, 1.0 yogyatāyā arhatvasyāṅgaṃ sampādakaṃ pākākhyaṃ saṃskāram abhajad anāsevyamānaṃ tat karma sadyastatkṣaṇaṃ harītakyādyauṣadhamiva na syān na bhavetphaladamiti śeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 11.2, 2.0 yadāhuḥ aprāptapākaṃ harītakyādidravyaṃ sadapi svakāryasampādanāśaktaṃ yogyatāṅgasya pākasyānāsādanāditi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 2.0 sarvasyaiva hi pariṇāmino vastunaḥ kṣīrāderivāyaṃ sādhāraṇo dharmaḥ yatkimapyapekṣya pariṇāmitvaṃ nānyathā pariṇāmitvāc ca karmaṇo'pyanyāpekṣo vipākaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 13.2, 2.0 yo hi yadyatkriyāsiddhiṃ tadaṅgāni tatphalāni ca jānāti tasyaiva vicitratattatkārakopayogābhisaṃdhānavatas tattatkartṛtvaṃ ghaṭate kuvindāderiva paṭādikṛtau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 13.2, 2.0 yo hi yadyatkriyāsiddhiṃ tadaṅgāni tatphalāni ca jānāti tasyaiva vicitratattatkārakopayogābhisaṃdhānavatas tattatkartṛtvaṃ ghaṭate kuvindāderiva paṭādikṛtau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 13.2, 3.0 ato yastu tatrājñaḥ sa tatkāryakaraṇāya nālaṃ bāliśa iva nyāyavidyādyupanyāsa ityetatsusthitamityavyabhicārīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 15.2, 1.0 yāni kila jñānāni malaśaktyāvṛtatvādbhoganiṣpādanāya vyañjakaṃ kalādyapekṣante tāni vyañjakasya kalādeḥ svalpaprakāśakaraṇāt tathāvidhavyañjanabhāji jñeyaviṣaye vyāghātavantyapi bhavanti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 15.2, 1.0 yāni kila jñānāni malaśaktyāvṛtatvādbhoganiṣpādanāya vyañjakaṃ kalādyapekṣante tāni vyañjakasya kalādeḥ svalpaprakāśakaraṇāt tathāvidhavyañjanabhāji jñeyaviṣaye vyāghātavantyapi bhavanti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 5.0 nāsya jñānakriyopayogī śarīrendriyayogaḥ svabhāvata eva sarvārthakriyā śaktimattvādicchāmātreṇaiva sargasthityādikaraṇakṣamatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 1.1 athopalabhya dehādi vastu kāryatvadharmakam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 3.2 kramākramasamutpatteḥ kramādyutpattiśaktimat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 14.0 ityevaṃvidhapuruṣarūpeśvaravādinaḥ karmakālāvyaktādipāśarūpeśvaravādino vā paśūnāṃ svayam evānādyajñānanimagnatvenākiṃcitkaratvāt pāśānāṃ ca tatpāśana eva caritārthatvāt tattatsaṃyoge viyogādau vā nigalādivat parāpekṣatve satyanīśvaratvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 14.0 ityevaṃvidhapuruṣarūpeśvaravādinaḥ karmakālāvyaktādipāśarūpeśvaravādino vā paśūnāṃ svayam evānādyajñānanimagnatvenākiṃcitkaratvāt pāśānāṃ ca tatpāśana eva caritārthatvāt tattatsaṃyoge viyogādau vā nigalādivat parāpekṣatve satyanīśvaratvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 1.2, 2.0 sautrādayastu prāgvadunneyāḥ pratipaṭalamucyamānā atipaunaruktyamāvahanti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 1.2, 3.0 viśvasya jagato nimittaṃ pravartanaheturātmā tadbhogasādhanāya tanukaraṇabhuvanādīnāmutpatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 1.0 kāryatvaṃ tāvatkṣityādereva saṃniveśādimattvena prāk kathitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 4.0 tatra na tāvadīśvaropayogi nahi pṛthivyādibhistasya svātmanyarthakriyā kācitkriyate nityaparipūrṇasvarūpatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 5.0 na ca tat kṣityādi kāryaṃ kṣityādyarthameva kriyate teṣāmācaitanyāt karaṇīyasyābhāvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 5.0 na ca tat kṣityādi kāryaṃ kṣityādyarthameva kriyate teṣāmācaitanyāt karaṇīyasyābhāvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 6.0 cetanasya hi dharmādicaturvargaprepsoḥ karaṇīyaṃ sambhavati na paṭādeḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 6.0 cetanasya hi dharmādicaturvargaprepsoḥ karaṇīyaṃ sambhavati na paṭādeḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 8.0 sāmānyenāpi kartrā yatkāryaṃ kriyate tan nānarthakaṃ bhavati kiṃ punaḥ parameśvaravyāpāritair jagatkartṛbhirbrahmādibhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 3.2, 1.0 nanūpalabhyamānaprayojanānāṃ kṣityādīnāṃ parārthatvamastu sa tv atra paraḥ kāya eva yasyārambhakāś copayoginaśca pṛthivyaptejovāyavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 3.2, 2.0 tasmān na kṣityādīnāṃ parārthatvenātmanāmanumānam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 1.0 deho'pi parārtha eva ācaitanyāt pṛthivyādivaditi tasyāpy ānyārthyaṃ pārārthyaṃ sutarāmupapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 2.0 tataśca dehasya kṣityādīnāṃ ca parārthatvātpara ātmaivātra yuktyupapannaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 4.0 pṛthvyādicaturbhūtavikārake prāṇādikāraṇībhūte garbhādau saṃvidudbhavaḥ kiṇvādidravyavikāre bhavaśaktyutpattivat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 4.0 pṛthvyādicaturbhūtavikārake prāṇādikāraṇībhūte garbhādau saṃvidudbhavaḥ kiṇvādidravyavikāre bhavaśaktyutpattivat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 4.0 pṛthvyādicaturbhūtavikārake prāṇādikāraṇībhūte garbhādau saṃvidudbhavaḥ kiṇvādidravyavikāre bhavaśaktyutpattivat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 6.0 atha parārthāścakṣurādayaḥ saṃghātatvāt śayanādyaṅgavadityādinā karaṇādīnāṃ kartṛprayojyatvādinā vā anumānenātmā prasādhyate na tadyuktaṃ tasyātmāpalāpinaścārvākān pratyasiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 6.0 atha parārthāścakṣurādayaḥ saṃghātatvāt śayanādyaṅgavadityādinā karaṇādīnāṃ kartṛprayojyatvādinā vā anumānenātmā prasādhyate na tadyuktaṃ tasyātmāpalāpinaścārvākān pratyasiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 6.0 atha parārthāścakṣurādayaḥ saṃghātatvāt śayanādyaṅgavadityādinā karaṇādīnāṃ kartṛprayojyatvādinā vā anumānenātmā prasādhyate na tadyuktaṃ tasyātmāpalāpinaścārvākān pratyasiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 6.0 atha parārthāścakṣurādayaḥ saṃghātatvāt śayanādyaṅgavadityādinā karaṇādīnāṃ kartṛprayojyatvādinā vā anumānenātmā prasādhyate na tadyuktaṃ tasyātmāpalāpinaścārvākān pratyasiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 7.0 nahy eṣāṃ pratyakṣād anyatkiṃcit pramāṇaṃ siddhāv api vā anumīyamānasyātmano devadattādivatparatvaṃ prasajyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.2, 3.0 yauvanasthāvirabhojanalaṅghanādihetukau ca dehasambandhināv upacayāpacayāv anukurvadvijñānaṃ dehātmakameva ato deha eva cetana iti pūrvaḥ pakṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 2.0 ye ye kecana vikāriṇaḥ pariṇāmino bhogyāśca te te hy acetanā dṛṣṭāḥ yathā paṭādayaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 4.0 nanv aṅganādibhir bhogyatvamanaikāntikaṃ bhogyatve'pi tatrācaitanyābhāvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 7.0 bhavatyeva tadavasthocita upabhogaḥ kravyādādeḥ na punaḥ kāntādeḥ kāminyādyavasthāyā yenāvasthāntarāpatter vikāritvena bībhatsarasahetutvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 7.0 bhavatyeva tadavasthocita upabhogaḥ kravyādādeḥ na punaḥ kāntādeḥ kāminyādyavasthāyā yenāvasthāntarāpatter vikāritvena bībhatsarasahetutvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 7.0 bhavatyeva tadavasthocita upabhogaḥ kravyādādeḥ na punaḥ kāntādeḥ kāminyādyavasthāyā yenāvasthāntarāpatter vikāritvena bībhatsarasahetutvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 9.0 evaṃ gajāśvādāv api jñeyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 3.0 yāvatā śarīrasadbhāve'pi garbhādāv uttarakālaṃ ca cetanāpagamo dṛṣṭaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 5.0 nanu mṛtaśarīre'pi prāṇādyātmakasya vāyorūṣmarūpasya ca tejaso'pagamān na jīvāvasthāyāmiva śarīrārambhakabhūtasadbhāvas tasmād atrācetanatvam yac ca tat sati sattvam anaikāntikīkartum aśaktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 1.0 kaumārayauvanādyavasthābhedād avāntaratattadavasthāviśeṣabhedena ca dehārambhakabhūtapariṇāmakṛtatattadvaiśiṣṭyāj jīvadavasthāyāṃ yac caitanyamasti tat tathāvidhabhūtapariṇāmakṛtatattadghaṭapaṭaśakaṭādyanekārthaprakāśakāni sakramāṇi hi vijñānāni pūrvapūrvanirodhe saty uttarottarāṇi pariṇāmavaiśiṣṭyādeva bhavanti nānyata iti na dehād anyac caitanyamiti codyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 1.0 kaumārayauvanādyavasthābhedād avāntaratattadavasthāviśeṣabhedena ca dehārambhakabhūtapariṇāmakṛtatattadvaiśiṣṭyāj jīvadavasthāyāṃ yac caitanyamasti tat tathāvidhabhūtapariṇāmakṛtatattadghaṭapaṭaśakaṭādyanekārthaprakāśakāni sakramāṇi hi vijñānāni pūrvapūrvanirodhe saty uttarottarāṇi pariṇāmavaiśiṣṭyādeva bhavanti nānyata iti na dehād anyac caitanyamiti codyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 4.0 nahy ananubhūtaṃ devadattānubhūtaṃ vā caitrādinā smartuṃ śakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 3.0 na ca vācyaṃ kimebhiḥ parānumānāsahiṣṇor vyarthair hetvādibhiriti yataś cārvākasyānicchorapi durgatasya daurgatyamiva balād evānumānaṃ khyātimanubadhnāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 4.0 tathā hi tena pratyakṣaikapramāṇavādināpi caturmahābhūtavyatiriktatattvāntarānabhyupagame mṛtpāṣāṇādisthāvaralakṣaṇā pṛthivī jalādiś ca saraḥsaritsamudrādir nādṛṣṭasya guṇabhedena sarvaṃ pratyakṣeṇāvagāhituṃ śakyaṃ tasya pratiniyatavyaktihetutvenāśeṣajagadantargatapadārthaviṣayānvayagrahaṇākṣamatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 4.0 tathā hi tena pratyakṣaikapramāṇavādināpi caturmahābhūtavyatiriktatattvāntarānabhyupagame mṛtpāṣāṇādisthāvaralakṣaṇā pṛthivī jalādiś ca saraḥsaritsamudrādir nādṛṣṭasya guṇabhedena sarvaṃ pratyakṣeṇāvagāhituṃ śakyaṃ tasya pratiniyatavyaktihetutvenāśeṣajagadantargatapadārthaviṣayānvayagrahaṇākṣamatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 4.0 tathā hi tena pratyakṣaikapramāṇavādināpi caturmahābhūtavyatiriktatattvāntarānabhyupagame mṛtpāṣāṇādisthāvaralakṣaṇā pṛthivī jalādiś ca saraḥsaritsamudrādir nādṛṣṭasya guṇabhedena sarvaṃ pratyakṣeṇāvagāhituṃ śakyaṃ tasya pratiniyatavyaktihetutvenāśeṣajagadantargatapadārthaviṣayānvayagrahaṇākṣamatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 5.0 api ca yatra kāṭhinyaṃ sā pṛthivī sthalopalaparvatādivat pṛthivītvābhāve kāṭhinyasyābhāvaś cābādāv iva yac ca dravasvarūpaṃ taj jalaṃ tailaghṛtakṣīrāder apy udakatvād ityādyanvayagrahaṇam anumānāṅgaṃ kalpanīyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 5.0 api ca yatra kāṭhinyaṃ sā pṛthivī sthalopalaparvatādivat pṛthivītvābhāve kāṭhinyasyābhāvaś cābādāv iva yac ca dravasvarūpaṃ taj jalaṃ tailaghṛtakṣīrāder apy udakatvād ityādyanvayagrahaṇam anumānāṅgaṃ kalpanīyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 5.0 api ca yatra kāṭhinyaṃ sā pṛthivī sthalopalaparvatādivat pṛthivītvābhāve kāṭhinyasyābhāvaś cābādāv iva yac ca dravasvarūpaṃ taj jalaṃ tailaghṛtakṣīrāder apy udakatvād ityādyanvayagrahaṇam anumānāṅgaṃ kalpanīyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 6.0 dharmiṇi ca dehe pakṣīkṛte tadgatasya kāṭhinyādeḥ pṛthivyādidharmatvaniścayāt pṛthivyādibhūtacatuṣṭayārabdhatvamapi nānumānaṃ vināvagantuṃ śakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 6.0 dharmiṇi ca dehe pakṣīkṛte tadgatasya kāṭhinyādeḥ pṛthivyādidharmatvaniścayāt pṛthivyādibhūtacatuṣṭayārabdhatvamapi nānumānaṃ vināvagantuṃ śakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 6.0 dharmiṇi ca dehe pakṣīkṛte tadgatasya kāṭhinyādeḥ pṛthivyādidharmatvaniścayāt pṛthivyādibhūtacatuṣṭayārabdhatvamapi nānumānaṃ vināvagantuṃ śakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 15.0 ity akhaṇḍanameva ślokārdhaṃ tad etac chivāvasthāyāṃ sūkṣmatarasaṃvedanasambhave'pi pariṇāmasya vaiśiṣṭyāditi smṛtyabhāvapratipādakatvena paramatāśaṅkayā vyākhyāya samādhīyate yaduta nāpyevaṃ supratītatvāt na hy evaṃ kvacitprasiddhaṃ yadgatāsoḥ sūkṣmatarasaṃvedanamasti smṛtistu nāstītyapitu supratītametat yan nirjīve vapuṣi kāṣṭhādāv iva saṃvin nāstyeveti tasmād dehād anyaḥ smartāstītyevamapi vyākhyāyamāne na kaściddoṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 4.3 iti pratipannānāṃ brahmavidām iva janmamaraṇakaraṇādipratiniyamadarśanasya puruṣabahutvajñāpakasyāpahnotum aśakyatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 8.0 kutaḥ ityāha pāśānte śivatāśruteḥ pāśānāmavidyādīnām ante tatpratibandhakatvavyapagame yato 'syātmanaḥ śivatvavyaktiḥ śrūyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 11.0 na ca tacchivatvam avyāpakatvādidharmayuktaṃ jñatvakartṛtvarahitaṃ vā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 14.0 na ca vyāpakatvanityatvāder muktāv evodayāt saṃsāryavasthāyām abhāva iti mantavyam asadutpattyasambhavasyopapādayiṣyamāṇatvād iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 1.2, 1.1 atheti paśupadārthād anantaramavidyā ajñānamañjanamāṇavaḥ pāśa ādau yeṣāṃ te karmamāyārodhaśaktyākhyāḥ pāśāḥ adhunā idānīṃ leśataḥ saṃkṣepataḥ kathyante yeṣām apagame paśutvān muktvā aṇava ātmāno jagataḥ patayo bhavanti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 1.2, 1.2 tatra śivavad anyānadhīnasvātantryābhivyaktir muktātmanāṃ patitvaṃ vidyeśvarādyadhikārabhājāṃ tu pañcavidhakṛtyakāritvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 4.1, 1.0 tattasmāddhetor yad etadātmana iṣṭaprāptyādau pāratantryaṃ tadbaddhatvaṃ gamayati iti śeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 4.2, 1.0 tasminn ātmanaḥ pāratantrye nitye'bhyupagamyamāne kadācidapi tadanucchedān muktisādhanakalāpaḥ parair apīṣṭo jñānayogādir anarthakaḥ svātantryābhivyaktyabhāvāt sadaivātmano baddhatayāvasthiter ity alam anayā dhiyā nivāryatām īdṛśī saṃsārānucchittiheturmatiriti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 4.2, 2.0 tasmāt sthitam etatpāśakṛtaṃ pāratantryaṃ pāśāś cāñjanādayaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 5.2, 1.0 yadi hy aṇur anādyavidyoparuddhacicchaktir na bhavet tadānīṃ nityavyāpakacicchaktyāspadatve satyapi kathaṃ bhavāvasthāyāṃ bhogalakṣaṇasyārthasya niṣpattaye paśoridaṃ pāśavaṃ paśūcitaṃ kalādyuttejanaṃ svasāmarthyasyānviṣyaty apekṣate muktinimittaṃ ca kathaṃ śāmbhavaṃ balam anveṣate nānyathā balaṃ pratīkṣate pāśānabhyupagame sati svabhāvata evāmalacitsvarūpatvāt tadanveṣaṇasyānarthakyāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 4.1 na ca kāraṇāntarapūrvakatve'pi kalādivat pāramparyeṇa bandhakatvād anāditvaṃ bhaviṣyatīti vācyaṃ yathoktaṃ śrīmatkiraṇe /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 7.1 tathā coktaṃ śrīmatsvāyambhuvādau /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.1, 2.0 yato yasmāt tādṛgiti tathāvidham anekatvapariṇāmitvādiguṇayuktaṃ yad anekaṃ ghaṭādivad utpadyamānaṃ dṛṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.1, 2.0 yato yasmāt tādṛgiti tathāvidham anekatvapariṇāmitvādiguṇayuktaṃ yad anekaṃ ghaṭādivad utpadyamānaṃ dṛṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 1.0 citaḥ sakalātmānaḥ ādigrahaṇād acito malakarmamāyātatkāryāṇi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 6.0 kiṃ ca kṛpayā sarvabhūtānām anugrahapravṛttasya patyur upakārasyāpakārakaṃ duḥkhadam āṇavādipāśajālam anugṛhya āvṛtadṛkkriyāśaktitvād asvātantryādivyathitānāṃ paramātmanāṃ bandhakānugraheṇa vyathitavyathanaṃ na yuktamiti pūrvaḥ pakṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 6.0 kiṃ ca kṛpayā sarvabhūtānām anugrahapravṛttasya patyur upakārasyāpakārakaṃ duḥkhadam āṇavādipāśajālam anugṛhya āvṛtadṛkkriyāśaktitvād asvātantryādivyathitānāṃ paramātmanāṃ bandhakānugraheṇa vyathitavyathanaṃ na yuktamiti pūrvaḥ pakṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 17.2, 4.0 tasmāc cidanugrahasya tadarthāñjanādipariṇāmasya ca parasparam avirodha iti prathamacodyanirāsaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 18.2, 1.0 pāśāvṛtadṛkkriyāvṛttiṣv aṇuṣu tattatpāśaśaktyanuvartanadvāreṇa janmadrāvaṇādiduḥkhadāyitvād vāmo 'pi parameśvaras tadabhyudayāyaiva pravṛttatvān na duḥkhahetur avagamyate yathā vaidyaḥ kṣāraśastrādinā rogiṇaṃ vyathayann api koṭau prānte abhimatasyārogyalakṣaṇasyārthasya sādhakatvāt vyathāheturapi na duḥkhadāyitvenaiva jñāyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 18.2, 1.0 pāśāvṛtadṛkkriyāvṛttiṣv aṇuṣu tattatpāśaśaktyanuvartanadvāreṇa janmadrāvaṇādiduḥkhadāyitvād vāmo 'pi parameśvaras tadabhyudayāyaiva pravṛttatvān na duḥkhahetur avagamyate yathā vaidyaḥ kṣāraśastrādinā rogiṇaṃ vyathayann api koṭau prānte abhimatasyārogyalakṣaṇasyārthasya sādhakatvāt vyathāheturapi na duḥkhadāyitvenaiva jñāyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 21.2, 2.0 anyasya tu malādeḥ pāśajālasya yat karmaṇaḥ pariṇāmitādes tādarthyaṃ tatprayojakatvaṃ tasmād anugraho bhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 21.2, 2.0 anyasya tu malādeḥ pāśajālasya yat karmaṇaḥ pariṇāmitādes tādarthyaṃ tatprayojakatvaṃ tasmād anugraho bhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 23.2, 2.1 malavac ca māyāyāśca kalādikṣityantasvādhikārasahitāyāḥ kalādyāvirbhāvalakṣaṇas tadupasaṃhārātmakaśca karmaṇastu phaladānaunmukhyāpādanātmakaḥ so 'yamanugraho māyākarmaṇor anukto 'pyukta eva jñeyaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 23.2, 2.1 malavac ca māyāyāśca kalādikṣityantasvādhikārasahitāyāḥ kalādyāvirbhāvalakṣaṇas tadupasaṃhārātmakaśca karmaṇastu phaladānaunmukhyāpādanātmakaḥ so 'yamanugraho māyākarmaṇor anukto 'pyukta eva jñeyaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 1.1 tasyendriyaśarīrārthaiś citāṃ yogasya yat suranaratiryagādiniyatasthānavartitvam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 1.2 yacca vailakṣaṇyaṃ vicitrāṇi hi prāṇināṃ śarīrāṇīndriyāṇi viṣayāś ca dṛśyante tatra jātidigdeśakālādivaicitryaṃ tāvat prasiddham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 2.0 indriyavaicitryam api yathā parāvṛttajihvatvaṃ gajānāṃ cakṣuḥśravatvaṃ bhujaṃgamānām anālokālokitvam ulūkādīnāṃ puruṣāṇāṃ ca keṣāṃcid vipuladṛśām apyadarśanam andhaprāyāṇām api sūkṣmārthadarśitvam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 3.1 viṣayavaicitryaṃ tu yathājaladharanipatajjalakaṇopajīvitvaṃ cātakānāṃ mayūrāṇām avakarāhāratvaṃ kukkuṭādīnāṃ ca kamalakiñjalkarasāsvādanaṃ madhukarasārasānām ityādi /
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 3.2 yataśca kṣaṇikatvam anityatā dehādeḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 5.0 yataśca tat saṃtatatvaṃ tattatprāṇisaṃtatatvena kila janmāntare 'pi śarīrendriyādi sthitaṃ yathā jātyāyurbhogapradebhyaḥ karmabhyaḥ āyuḥpradasyopakṣīṇatvāt mṛtasyāpi tasyaiva jātibhogade karmaṇī saṃtatyā tv avatiṣṭhete na tv anyam upasarpataḥ tābhyāṃ ca tattajjātidehendriyayogaḥ kriyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 3.2, 1.0 īśaśabdanalakṣaṇayoktām aiśvarīṃ rodhaśaktim avidyāṃ ca malalakṣaṇām ādigrahaṇānmāyāṃ ca yasmād avaśyaṃ phaladāne 'pekṣate tasmāt sahakāritvam asya karmaṇaḥ na tu svātantryam ācaitanyādityuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 3.2, 2.0 ata evāsyāpekṣaṇam aupacārikaṃ na tu kumbhakārasya sūtradaṇḍacakrādyapekṣaṇatulyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 3.2, 3.0 anyathā kumbhakārasyāpi sūtradaṇḍādyapekṣitvāt sahakāritvaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 1.0 janakaṃ nimittatayā dehendriyabhuvanādeḥ yataḥ karmaphalopabhogāyaiva tattattanukaraṇādiyogotpādaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 1.0 janakaṃ nimittatayā dehendriyabhuvanādeḥ yataḥ karmaphalopabhogāyaiva tattattanukaraṇādiyogotpādaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 4.0 kiṃcādhyātmādi trayaṃ sādhanaṃ yasya tat tathā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 6.0 ādigrahaṇād vākkāyau gṛhyete //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 7.0 evaṃ ca manovākkāyāḥ sādhanaṃ yasya tat yathākramam iṣṭadevatānudhyānanamaskārastotrapāṭhayajanādirūpadharmātmakaṃ karma parasvājihīrṣātatpravādatadupaghātādayo yathāsaṃkhyaṃ manovākkāyakarmakṛtāḥ sādhanaṃ yasya tad adharmātmakam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 7.0 evaṃ ca manovākkāyāḥ sādhanaṃ yasya tat yathākramam iṣṭadevatānudhyānanamaskārastotrapāṭhayajanādirūpadharmātmakaṃ karma parasvājihīrṣātatpravādatadupaghātādayo yathāsaṃkhyaṃ manovākkāyakarmakṛtāḥ sādhanaṃ yasya tad adharmātmakam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 9.0 karmavaśāddhi cetaḥprasādādyudvegādi cādhyātmikaṃ sukhaduḥkham udeti ādhibhautikaṃ cāṅganāsambhogagajasiṃhādyabhibhavarūpam ādhidaivikaṃ cābhimatānabhimatavātavarṣātapādikṛtam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 9.0 karmavaśāddhi cetaḥprasādādyudvegādi cādhyātmikaṃ sukhaduḥkham udeti ādhibhautikaṃ cāṅganāsambhogagajasiṃhādyabhibhavarūpam ādhidaivikaṃ cābhimatānabhimatavātavarṣātapādikṛtam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 9.0 karmavaśāddhi cetaḥprasādādyudvegādi cādhyātmikaṃ sukhaduḥkham udeti ādhibhautikaṃ cāṅganāsambhogagajasiṃhādyabhibhavarūpam ādhidaivikaṃ cābhimatānabhimatavātavarṣātapādikṛtam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 9.0 karmavaśāddhi cetaḥprasādādyudvegādi cādhyātmikaṃ sukhaduḥkham udeti ādhibhautikaṃ cāṅganāsambhogagajasiṃhādyabhibhavarūpam ādhidaivikaṃ cābhimatānabhimatavātavarṣātapādikṛtam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 1.0 itthaṃpratipāditasvarūpam etat karma māyādikālāgnyantādhvavartidehendriyārthapravartakam ityatraivāsya prabhaviṣṇutā māyordhvaṃ praśamanāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 1.2, 3.0 padārthādisambandhacatuṣṭayaṃ tu prāg uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 1.2, 4.0 sarvajñavākyena pratipannasyeti prāvṛtīśabale karma māyā ityādinoddeśasūtreṇa vaktum abhyupagatasya kiṃcid iti nahi sakalaṃ māyālakṣaṇaṃ saṃkṣepeṇāpyabhidhātuṃ śakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 3.2, 3.0 nahi utpattimatām upādānakāraṇaṃ vinotpattir dṛṣṭā yathā paṭādes tantvādyabhāve //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 3.2, 3.0 nahi utpattimatām upādānakāraṇaṃ vinotpattir dṛṣṭā yathā paṭādes tantvādyabhāve //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 4.2, 1.0 tacca granthitattvam acetanam acetanasyaiva tatkāryasya kalāder upalambhāt anyathetyacetanatatkāryopalambhe 'pi tasya cetanatvābhyupagame kāraṇāniyamalakṣaṇaḥ sarvahara iti sarvānumānocchedakaḥ sakalavyavahāraharaḥ ko 'pi doṣaḥ prāptaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 5.2, 1.0 jagatsaṃhāre yadyupādānakāraṇasya māyākhyasyāpi nāśaḥ syāt tatpunaḥ sargādau kasmād upādānājjagad utpadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 5.2, 3.1 athocyate sargādāv upādānam api devaḥ srakṣyatīti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 6.2, 1.0 yad yad anekam acetanaṃ tat tat ghaṭapaṭādivad utpattimad dṛṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 6.2, 4.0 nanu jagadutpattau paraparikalpitaparamāṇvādivad upādānakāraṇabahulatvaṃ yadi syāt tataḥ ko doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 7.2, 1.0 yat tadbhavatānekatantvātmakaṃ kāraṇaṃ paṭasyoktaṃ tad anekam apyekasmāt tūlakārpāsādidravyād utpannatvād ekam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 7.2, 2.0 yathā caikasmāt tūlakārpāsādidravyād anekākārapaṭādyutpattiḥ evaṃ paramakāraṇāt sargasthitilayādhārākhyāt sargādau māyātattvājjagadutpattir iti na kaścid doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 7.2, 2.0 yathā caikasmāt tūlakārpāsādidravyād anekākārapaṭādyutpattiḥ evaṃ paramakāraṇāt sargasthitilayādhārākhyāt sargādau māyātattvājjagadutpattir iti na kaścid doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 7.2, 2.0 yathā caikasmāt tūlakārpāsādidravyād anekākārapaṭādyutpattiḥ evaṃ paramakāraṇāt sargasthitilayādhārākhyāt sargādau māyātattvājjagadutpattir iti na kaścid doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 1.0 yeṣāṃ bhūtāvadhi pṛthivyādisthityantaṃ pāramāṇavaṃ jagat teṣāṃ pūrvoditāt dravyādiṣaṭpadārthajñānāt ṣoḍaśapadārthāvabodhād vā niḥśreyasāvāpter hetor jñānasūkṣmatā prabodhataikṣṇyaṃ jñātam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 1.0 yeṣāṃ bhūtāvadhi pṛthivyādisthityantaṃ pāramāṇavaṃ jagat teṣāṃ pūrvoditāt dravyādiṣaṭpadārthajñānāt ṣoḍaśapadārthāvabodhād vā niḥśreyasāvāpter hetor jñānasūkṣmatā prabodhataikṣṇyaṃ jñātam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 4.0 kiṃca ācaitanye sati anekatvāt ghaṭapaṭādivat teṣām api kāraṇapūrvakatvena bhāvyam iti ca kutaḥ paramakāraṇatā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 6.0 nanu yatas tāvanmātāpitṛsambandhibhyo dehendriyādibhyas tattatsvasadṛśaśarīrakaraṇādi utpadyamānam upalabhyate tataḥ kim adṛṣṭena māyādinā kāraṇena kᄆptenetyāśaṅkyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 6.0 nanu yatas tāvanmātāpitṛsambandhibhyo dehendriyādibhyas tattatsvasadṛśaśarīrakaraṇādi utpadyamānam upalabhyate tataḥ kim adṛṣṭena māyādinā kāraṇena kᄆptenetyāśaṅkyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 6.0 nanu yatas tāvanmātāpitṛsambandhibhyo dehendriyādibhyas tattatsvasadṛśaśarīrakaraṇādi utpadyamānam upalabhyate tataḥ kim adṛṣṭena māyādinā kāraṇena kᄆptenetyāśaṅkyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 1.0 mātāpitṛsaṃśleṣaśarīrendriyādikāraṇakaṃ jantūnāṃ śarīrendriyādi tadbhāve bhāvāttadabhāve cābhāvāditi yadyabhimataṃ tadastu kiṃtvetatpraṣṭavyo bhavān tannikhilātyaye sarvasaṃhāre dehendriyādyutpatteḥ kīdṛśī gatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 1.0 mātāpitṛsaṃśleṣaśarīrendriyādikāraṇakaṃ jantūnāṃ śarīrendriyādi tadbhāve bhāvāttadabhāve cābhāvāditi yadyabhimataṃ tadastu kiṃtvetatpraṣṭavyo bhavān tannikhilātyaye sarvasaṃhāre dehendriyādyutpatteḥ kīdṛśī gatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 1.0 mātāpitṛsaṃśleṣaśarīrendriyādikāraṇakaṃ jantūnāṃ śarīrendriyādi tadbhāve bhāvāttadabhāve cābhāvāditi yadyabhimataṃ tadastu kiṃtvetatpraṣṭavyo bhavān tannikhilātyaye sarvasaṃhāre dehendriyādyutpatteḥ kīdṛśī gatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 3.0 tad ayuktaṃ śrutismṛtītihāsapurāṇādisadāgamagīyamānasya saṃhārasyāpahnotum aśakyatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 12.2, 4.0 iyaṃ tu saṃhārasambhave nirbādhā tāvad upapattir yaduta yasya dharmiṇo vahnyādeḥ kvāpyekadeśe dhūmaprakāśadāhādidharmo dṛṣṭaḥ sa tasya sarvatrotpadyamānaḥ kena niṣidhyate tataśca durbhikṣamārīkṛtabhaṅgādinā ekadeśe jantusaṃghātasya kramikāṃ koṭiśo vipattim upalabhya kṛtsnajagatsaṃhārakālaḥ sadāgamodito 'pi anumānenolliṅgyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 12.2, 4.0 iyaṃ tu saṃhārasambhave nirbādhā tāvad upapattir yaduta yasya dharmiṇo vahnyādeḥ kvāpyekadeśe dhūmaprakāśadāhādidharmo dṛṣṭaḥ sa tasya sarvatrotpadyamānaḥ kena niṣidhyate tataśca durbhikṣamārīkṛtabhaṅgādinā ekadeśe jantusaṃghātasya kramikāṃ koṭiśo vipattim upalabhya kṛtsnajagatsaṃhārakālaḥ sadāgamodito 'pi anumānenolliṅgyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 12.2, 4.0 iyaṃ tu saṃhārasambhave nirbādhā tāvad upapattir yaduta yasya dharmiṇo vahnyādeḥ kvāpyekadeśe dhūmaprakāśadāhādidharmo dṛṣṭaḥ sa tasya sarvatrotpadyamānaḥ kena niṣidhyate tataśca durbhikṣamārīkṛtabhaṅgādinā ekadeśe jantusaṃghātasya kramikāṃ koṭiśo vipattim upalabhya kṛtsnajagatsaṃhārakālaḥ sadāgamodito 'pi anumānenolliṅgyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 13.2, 1.0 prāguktābhir upapattibhir nityatvavyāpakatvādiguṇayuktaṃ yattu māyākhyaṃ kāraṇam upapāditaṃ tadāśrayāṇi tanukaraṇabhuvanādīni saṃhārakāle śaktirūpāṇyavatiṣṭhante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 13.2, 1.0 prāguktābhir upapattibhir nityatvavyāpakatvādiguṇayuktaṃ yattu māyākhyaṃ kāraṇam upapāditaṃ tadāśrayāṇi tanukaraṇabhuvanādīni saṃhārakāle śaktirūpāṇyavatiṣṭhante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 15.1, 2.0 tathāhi dṛṣṭavadadṛṣṭakalpanā kartavyā dṛśyate ca tantuturīvemādikārakagrahaṇam avidyamānapaṭasyārthinaḥ natu paṭasadbhāve sati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 15.1, 3.0 paṭasya hi sattve sati kārakaśabdo 'pi tantvāder nopapannaḥ vidyamānatvād eva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 2.0 asadutpattau kārakavastunaḥ turītantuvemādeḥ sāphalyābhyupagame sarvebhyo bhāvebhyaḥ sarvaḥ sarvam abhīpsitaṃ kim iti notpādayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 17.2, 2.0 asato hi kāryasya vandhyāsutāder ivotpattaye kiṃ kila kārakāṇi kuryuḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 17.2, 3.0 kārakapravṛttyanupapatteś ca ghaṭādicikīrṣor mṛtpiṇḍādy ānayetyādikā śrutiḥ teṣāṃ ca kārakāṇāmādānaṃ grahaṇam arthaśca tadvyāpāralakṣaṇā kriyā vyapaiti vighaṭate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 17.2, 3.0 kārakapravṛttyanupapatteś ca ghaṭādicikīrṣor mṛtpiṇḍādy ānayetyādikā śrutiḥ teṣāṃ ca kārakāṇāmādānaṃ grahaṇam arthaśca tadvyāpāralakṣaṇā kriyā vyapaiti vighaṭate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 3.0 satyeva mṛtpiṇḍe ghaṭādyutpattir asatyanutpattir evetyanvayavyatirekau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 8.0 yadā punaḥ kulālād asyābhivyañjanakriyayopalabdhiyogyatā bhavati tadopalabhyata eva yathā khananādinā kīlamūlodakādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 8.0 yadā punaḥ kulālād asyābhivyañjanakriyayopalabdhiyogyatā bhavati tadopalabhyata eva yathā khananādinā kīlamūlodakādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 9.0 nanu kīlamūlādeḥ prāksattve pramāṇam asti na tu mṛtpiṇḍe ghaṭasya tasmād ghaṭas tato bhavati na tv abhivyajyata iti yuktam uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 11.0 yadyevaṃ tarhi sato bhāvasya sattvādeva jananaṃ nopapadyate dṛśyamānasya ghaṭāder iveti punaḥ sa doṣastadavastha evetyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 1.0 tadetat paṭāder bhāvasya jananam abhimataṃ yat turītantuvemādisamāśrayācchaktyātmanāvasthitasya tasyābhivyaktiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 1.0 tadetat paṭāder bhāvasya jananam abhimataṃ yat turītantuvemādisamāśrayācchaktyātmanāvasthitasya tasyābhivyaktiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 2.0 yataḥ paṭākārapratibandhakaṃ tantugatamākāraṃ vemādikārakavrātenāpāsya anantaraṃ paṭasya vyaktiḥ prakāśyate na tūpalabhyamānapaṭāntaravat sadeva tantvādibhyaḥ paṭādyutpadyate iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 2.0 yataḥ paṭākārapratibandhakaṃ tantugatamākāraṃ vemādikārakavrātenāpāsya anantaraṃ paṭasya vyaktiḥ prakāśyate na tūpalabhyamānapaṭāntaravat sadeva tantvādibhyaḥ paṭādyutpadyate iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 2.0 yataḥ paṭākārapratibandhakaṃ tantugatamākāraṃ vemādikārakavrātenāpāsya anantaraṃ paṭasya vyaktiḥ prakāśyate na tūpalabhyamānapaṭāntaravat sadeva tantvādibhyaḥ paṭādyutpadyate iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 3.0 abhivyaktir api kim asatkāryam uta netyevam ādikutārkikakuvikalpaparihāro granthavistarabhīrutvānna likhitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.3, 1.0 yadvat kaṭādyācchannasya paṭāder vastunas tadācchādakāpanayān nāvidyamānasya vyaktiḥ kriyate api tu sadeva paṭādi vyajyate evam upasaṃhārakāle śaktyātmanā līnaṃ kalādi kāryam aharmukhe granthitaḥ granthitattvād ananteśavyāpāreṇābhivyajyata iti māyākhyaparamakāraṇasiddhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.3, 1.0 yadvat kaṭādyācchannasya paṭāder vastunas tadācchādakāpanayān nāvidyamānasya vyaktiḥ kriyate api tu sadeva paṭādi vyajyate evam upasaṃhārakāle śaktyātmanā līnaṃ kalādi kāryam aharmukhe granthitaḥ granthitattvād ananteśavyāpāreṇābhivyajyata iti māyākhyaparamakāraṇasiddhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.3, 1.0 yadvat kaṭādyācchannasya paṭāder vastunas tadācchādakāpanayān nāvidyamānasya vyaktiḥ kriyate api tu sadeva paṭādi vyajyate evam upasaṃhārakāle śaktyātmanā līnaṃ kalādi kāryam aharmukhe granthitaḥ granthitattvād ananteśavyāpāreṇābhivyajyata iti māyākhyaparamakāraṇasiddhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.3, 1.0 yadvat kaṭādyācchannasya paṭāder vastunas tadācchādakāpanayān nāvidyamānasya vyaktiḥ kriyate api tu sadeva paṭādi vyajyate evam upasaṃhārakāle śaktyātmanā līnaṃ kalādi kāryam aharmukhe granthitaḥ granthitattvād ananteśavyāpāreṇābhivyajyata iti māyākhyaparamakāraṇasiddhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 1.2, 1.0 māyātattvātprathamataḥ kalābhidheyayoḥ kalāniyatyoḥ kālasya nṛśabdenoktasya puṃsaśca puṃspratyayahetos tattvaviśeṣasyābhivyaktiḥ kalātattvāt tu vidyārāgāvyaktānāṃ mātṛśabdena ca prakṛtir avyaktākhyā tatsakāśād guṇāḥ tebhyo buddhiḥ tasyā ahaṃkāraḥ tasmāttaijasādbuddhīndriyāṇi manaśca vaikārikāt karmendriyāṇi bhūtādisaṃjñāt mātrāśabdenoddiṣṭāni tanmātrāṇi tebhyo bhūtānītyasmād anukramād etad granthitattvato 'bhivyaṅgyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 2.2, 1.0 aśuddhādhvanyadhikṛto 'nanteśanātha ātmanāṃ dehādikᄆptyai granthitattvāt yat sākṣād avyavadhānena kalādikāryaṃ vyanakti yacca padāntarāt sthānāntarāt kalāder vidyārāgādi vyanakti tad yasmāt kāraṇād abhivyaktaṃ padārthaṃ yena vā prakāreṇa yunakti dehādisiddhau yojayati tattādṛg idānīṃ kathyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 2.2, 1.0 aśuddhādhvanyadhikṛto 'nanteśanātha ātmanāṃ dehādikᄆptyai granthitattvāt yat sākṣād avyavadhānena kalādikāryaṃ vyanakti yacca padāntarāt sthānāntarāt kalāder vidyārāgādi vyanakti tad yasmāt kāraṇād abhivyaktaṃ padārthaṃ yena vā prakāreṇa yunakti dehādisiddhau yojayati tattādṛg idānīṃ kathyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 2.2, 1.0 aśuddhādhvanyadhikṛto 'nanteśanātha ātmanāṃ dehādikᄆptyai granthitattvāt yat sākṣād avyavadhānena kalādikāryaṃ vyanakti yacca padāntarāt sthānāntarāt kalāder vidyārāgādi vyanakti tad yasmāt kāraṇād abhivyaktaṃ padārthaṃ yena vā prakāreṇa yunakti dehādisiddhau yojayati tattādṛg idānīṃ kathyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 2.2, 1.0 aśuddhādhvanyadhikṛto 'nanteśanātha ātmanāṃ dehādikᄆptyai granthitattvāt yat sākṣād avyavadhānena kalādikāryaṃ vyanakti yacca padāntarāt sthānāntarāt kalāder vidyārāgādi vyanakti tad yasmāt kāraṇād abhivyaktaṃ padārthaṃ yena vā prakāreṇa yunakti dehādisiddhau yojayati tattādṛg idānīṃ kathyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 2.2, 1.0 aśuddhādhvanyadhikṛto 'nanteśanātha ātmanāṃ dehādikᄆptyai granthitattvāt yat sākṣād avyavadhānena kalādikāryaṃ vyanakti yacca padāntarāt sthānāntarāt kalāder vidyārāgādi vyanakti tad yasmāt kāraṇād abhivyaktaṃ padārthaṃ yena vā prakāreṇa yunakti dehādisiddhau yojayati tattādṛg idānīṃ kathyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 10.2, 2.0 vidyākhyena karaṇena kila pratibimbitasrakcandanādibāhyaviṣayā bhogyarūpā buddhir gṛhyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 10.2, 3.2 buddhir viṣayākārā sukhādirūpā samāsato bhogyā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 12.2, 2.0 curādīnām aṇijantatvāc ca spṛhannityaduṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 13.2, 1.0 ityevam uktanītyā kalottejitakartṛtvaḥ san pravṛtto bhogodyuktaḥ nā puruṣaḥ kālenānuvartinas tāsu tāsu bhogabhūmiṣu sukhaduḥkhādirūpān bhogān bhuṅkte //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 13.2, 4.0 kīdṛśaiḥ karaṇairityāha kāryarūḍhair avibhutvato nirāśrayāṇāmeṣāṃ ceṣṭādyayogād bhūtatanmātrātmakakāryāśrayasthaiḥ sadbhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 14.2, 1.0 truṭilavanimeṣamuhūrtādeḥ pratyayasya jñānasyārtho nimittaṃ yaḥ sa kālaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 16.2, 2.0 tathāca sati śarīrendriyaviṣayādeḥ sarvasyānarthakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 17.1, 1.0 nanu dehādisavyapekṣaṃ karma puruṣārthasādhanasamarthaṃ na kevalam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 17.2, 1.0 eva tarhi yathā dehendriyādibhiḥ svasvavyāpārapravṛttaiḥ saha karma puruṣārthasādhanakṣamam evaṃ svakāryaniṣpādakaniyatitattvasāpekṣaṃ tat niyāmakam astviti na kaścid doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 3.0 tacca puṃstattvaṃ pradhānādes tattvavrātasyāpūrakaṃ puruṣārthatvena kāryasahitasya pradhānasyeṣṭatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 19.2, 3.0 yathāhi tasya tasya kāñcanaratnāder uttarakālabhāvinyaḥ karipuruṣaturaṃgādirūpāḥ kaṭakakuṇḍalādyā bharaṇātmikā vā arthakriyāḥ śaktirūpatayā sthitāḥ evaṃ śaktyātmanā sthitasvasvakāryajanakatanmātrādigrānthasaptakakāraṇasya guṇatattvasyāvyaktād udbhavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 19.2, 3.0 yathāhi tasya tasya kāñcanaratnāder uttarakālabhāvinyaḥ karipuruṣaturaṃgādirūpāḥ kaṭakakuṇḍalādyā bharaṇātmikā vā arthakriyāḥ śaktirūpatayā sthitāḥ evaṃ śaktyātmanā sthitasvasvakāryajanakatanmātrādigrānthasaptakakāraṇasya guṇatattvasyāvyaktād udbhavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 20.2, 2.0 teṣāṃ ca sattvādīnāṃ prakāśapravṛttiniyamātmikās tisro vṛttayo bāhulyena prathitā itīha noktāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 21.2, 3.0 ityādau bhinnameṣāṃ sattvādīnāṃ kāryaṃ śrūyate na tv aviyogād ekam etat tattvam ityāha ekaikaśrutir ityādi eṣāṃ guṇānām idaṃ sāttvikam idaṃ rājasam idaṃ tāmasamityādikā ekaikaśrutir vṛttyādhikyahetukī //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 21.2, 3.0 ityādau bhinnameṣāṃ sattvādīnāṃ kāryaṃ śrūyate na tv aviyogād ekam etat tattvam ityāha ekaikaśrutir ityādi eṣāṃ guṇānām idaṃ sāttvikam idaṃ rājasam idaṃ tāmasamityādikā ekaikaśrutir vṛttyādhikyahetukī //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 22.2, 1.0 asmin jagati tādṛg acetanaṃ vastu na kiṃcid apyasti yad guṇair na vyāptaṃ yatra vāmiśrako 'nyāsaṃpṛkta eka eva sattvādir guṇaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 22.2, 2.0 unmagnanimagnādivṛttisattvādiguṇatrayānvitaṃ sarvaṃ jagad iti tātparyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 22.2, 2.0 unmagnanimagnādivṛttisattvādiguṇatrayānvitaṃ sarvaṃ jagad iti tātparyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 23.2, 1.0 vakṣyamāṇalakṣaṇā dharmādayo bhāvāstathā viparyayāśaktyādayaḥ pratyayāḥ ta eva liṅgaṃ sattāgamakaṃ yasya tat abhidhāsyamānair arthair viṣayaiḥ saṃskṛtam uparaktaṃ buddhitattvaṃ paraṃ prakṛṣṭam avyavahitam ātmano bhogyaṃ viṣayāṇāṃ bhogyatve 'pi tatpratibimbitatvenāsaṃnikṛṣṭatvād apakṛṣṭatvaṃ yataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 23.2, 1.0 vakṣyamāṇalakṣaṇā dharmādayo bhāvāstathā viparyayāśaktyādayaḥ pratyayāḥ ta eva liṅgaṃ sattāgamakaṃ yasya tat abhidhāsyamānair arthair viṣayaiḥ saṃskṛtam uparaktaṃ buddhitattvaṃ paraṃ prakṛṣṭam avyavahitam ātmano bhogyaṃ viṣayāṇāṃ bhogyatve 'pi tatpratibimbitatvenāsaṃnikṛṣṭatvād apakṛṣṭatvaṃ yataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 23.2, 2.2 buddhirviṣayākārā sukhādirūpā samāsato bhogyā /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 1.0 te dharmādaya upādānam utpattihetur yeṣāṃ te saṃsāryaṇoḥ pratyāyanātpratyayā iṣṭāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 26.2, 1.0 ete bhāvāḥ sāṃsiddhikādibhedāttridhā saṃsāryaṇorbhavanti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 26.2, 2.0 atha teṣāṃ sāṃsiddhikādīnāṃ svarūpam abhidhatte //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 27.2, 1.0 viśiṣṭeneṣṭāpūrtādidharmasaṃskāreṇa samyag uddīpitaṃ ceto yeṣāṃ teṣāṃ na paraṃ dehasaṃyoge yāvad dehābhāve 'pi prāgvadyo guṇaḥ prakāśate sa sāṃsiddhiko nāma boddhavyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 29.1, 2.0 athaitebhyaḥ sāṃsiddhikādibhyo dharmebhyaḥ phalaviśeṣān vaktumāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 29.3, 3.0 athādharmāt tiryagādiyonikrāntiḥ ajñānānnirayāvāptiḥ avairāgyādbandhaḥ anaiśvaryād vighātaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 30.2, 1.0 dharmādiṣu sāṃsiddhikeṣu satsvidam idaṃ sampadyata iti pūrveṇa sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 1.2, 1.0 atheti bhāvoktyanantaraṃ pratyayasambandhināṃ siddhituṣṭyādivargāṇāṃ saṃkṣepātsādhāraṇaṃ lakṣaṇaṃ kathyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 2.2, 1.0 puṃsyātmani prakṛtāv avyakte ādigrahaṇād vyakte ca yā buddhir vijñānaṃ sā siddhir ityucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 3.2, 1.0 kārakāṇām antaḥkaraṇabahiṣkaraṇānām apāye vināśe sati vidyamāne 'pyarthe aprabhavaṇaśīlatvam aśaktir andhabadhirāder iva rūpaśabdādau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 3.2, 1.0 kārakāṇām antaḥkaraṇabahiṣkaraṇānām apāye vināśe sati vidyamāne 'pyarthe aprabhavaṇaśīlatvam aśaktir andhabadhirāder iva rūpaśabdādau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 4.2, 1.0 saiṣā siddhirvyaktyādiprakāśakatvāt sāttvikī sattvasya prakāśasvarūpatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 10.2, 2.0 tathāhi rūpādigrāhakacakṣurādikaraṇāvadhātari manasi vyañjakāntareṇa buddhyākhyena kiṃ prayojanaṃ mano'dhiṣṭhitair indriyair eva tattatkāryasiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 10.2, 2.0 tathāhi rūpādigrāhakacakṣurādikaraṇāvadhātari manasi vyañjakāntareṇa buddhyākhyena kiṃ prayojanaṃ mano'dhiṣṭhitair indriyair eva tattatkāryasiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 11.0 yathā caiṣāṃ śrotrādīnāṃ pañcānāṃ manaḥṣaṣṭhatvaṃ karaṇatve sāmānye 'pyātmavādibhir iṣṭaṃ tathā buddhau satyāmapi tadgrāhikā vidyā setsyatīti na kaścid doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 2.0 tataśca sukhaduḥkhamohātmakapuṃbhogasādhanatvaṃ buddher eva paryāptam atas tadartham iṣyamāṇāyāḥ punar api vidyāyā ānarthakyam ityāśaṅkyaitannirāsaḥ śrotradṛkpāṇipādādīti tata iti evam abhyupagamāt ekaviniyogitve satyekasyātirekatvāṅgīkaraṇe satītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 6.0 tasya nuḥ puṃsaḥ śrotradṛgādi pāṇipādādi ca bhavatpakṣe bhinnārtham astu ekaviṣayaṃ mā bhūt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 6.0 tasya nuḥ puṃsaḥ śrotradṛgādi pāṇipādādi ca bhavatpakṣe bhinnārtham astu ekaviṣayaṃ mā bhūt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 7.0 nanu kenoktaṃ śrotradṛgāder ekaviṣayatvaṃ nahi śrotragrāhyamarthaṃ dṛk gṛhṇāti pāṇikāryaṃ vā pādaḥ karoti pṛthagarthatvenaiṣāṃ prātisvikasvarūpatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 9.0 tathāhi bhoktuḥ puṃsaḥ āmrādisaurabhānubhavatas tadanveṣaṇodyamaḥ tataścāmrāḥ santīti śravaṇāt tatra pravartanaṃ dṛśā taddarśanaṃ rasanena cāsvādanam ityekaviniyogitvam indriyāṇām anumānam api bhavatpakṣe na yuktam abhyupagantum ānarthakyabhayāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 10.0 tataśca bhinnārthameva śrotradṛgādi pāṇipādādi ca yuṣmaddṛśā bhavatu puṃbhogakāryahetutve nābhinnaviṣayamapi bhinnaphalam astvityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 10.0 tataśca bhinnārthameva śrotradṛgādi pāṇipādādi ca yuṣmaddṛśā bhavatu puṃbhogakāryahetutve nābhinnaviṣayamapi bhinnaphalam astvityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 13.2, 2.0 viniyogāntaraṃ ca tad dvāraṃ mukhaṃ yasyāḥ sā mukhāntareṇānyena viniyogena pravṛttā anekasādhyatā na duṣṭā yathā indhanodakadarvyādyanekasādhanasādhyāyāḥ pākakriyāyāḥ pṛthakprayojanatve sati bhinnakārakābhyupagame na kiṃcid apakṛṣyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 4.0 kiṃ tadvaidharmyamityāha tacca bhogyatvamiti avairāgyalakṣaṇo buddhidharmaḥ srakcandanavanitādirvā viṣaya evaṃ bahiṣṭho yaḥ pareṣāṃ rāgatveneṣṭaḥ tasyaitadeva vaidharmyaṃ yadbhogyatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 8.0 bhoktṛgatarāgānabhyupagame bahiṣṭhavarāṅganādibhogyaviśeṣarūparāgopagame ca sati sarāgavītarāgasaṃnikarṣasthasragādau bhogyaviṣaye sarveṣāṃ sarāgatā prāpnoti nahi kaścidatra vītarāgo bhavet //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 11.0 tasmādbhoktṛgata eva rāgopagamo na bhogyaviśeṣarūpaḥ sragādiḥ avairāgyalakṣaṇabuddhidharmātmako vā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.1, 1.0 uktavadbhoktṛgato rāgo yo'rtheṣu sragādiṣvabhilāṣa ityabhilāṣaheturevābhilāṣaśabdenoktaḥ kāraṇe kāryasyābhedopacārāt āyurghṛtamitivat sa ca rāgākhyo'rtheṣu abhilāṣarūpatvādabhilāṣaheturviṣayadvaye ekasminbāhye srakcandanādau vītarāgābhāvaprasaṅgatayā nāstītyabhyupagantavyaḥ dvitīyasmiṃstu avairāgyalakṣaṇe buddhidharme bhogyarūpatvād abhilāṣahetutvaṃ nāsti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.1, 1.0 uktavadbhoktṛgato rāgo yo'rtheṣu sragādiṣvabhilāṣa ityabhilāṣaheturevābhilāṣaśabdenoktaḥ kāraṇe kāryasyābhedopacārāt āyurghṛtamitivat sa ca rāgākhyo'rtheṣu abhilāṣarūpatvādabhilāṣaheturviṣayadvaye ekasminbāhye srakcandanādau vītarāgābhāvaprasaṅgatayā nāstītyabhyupagantavyaḥ dvitīyasmiṃstu avairāgyalakṣaṇe buddhidharme bhogyarūpatvād abhilāṣahetutvaṃ nāsti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.1, 3.0 nanu karmaiva sukhaduḥkhādirūpabhogye'bhilāṣa hetutvena bhaviṣyatītyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 17.1, 2.3 karmaivāstu śarīrādi tataḥ sarvamapārthakam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 17.1, 3.1 atha dehādisāpekṣaṃ tatpumarthaprasādhakam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 17.1, 5.0 tasmāt tanukaraṇabhogādivaicitryamātra eva caritārthatvāt kāryāntare pramāṇābhāvācca na karmaṇo rāgakāryasaṃpādakatvam api tu uktaprayojanaḥ kalājanyo rāgaḥ siddhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 17.1, 6.0 naca rāgavaddveṣasyāpi tattvāntaratvaṃ dveṣādīnāṃ rāgajanitapravṛttiviśeṣātmakatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 17.1, 7.0 kasmiṃścidabhilaṣaṇīye vastuni kila vyāhanyamāne'sya dveṣādayaḥ saṃjāyante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 8.0 bhojanādipravṛttyanantaraṃ ca tatraiva dveṣaḥ tatpūrvakālatastu rāgaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 21.1, 1.0 prāṇāpānādayo ye pañca vāyavaste vṛttervyāpārabhedādbhinnāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 8.0 tasmācciti caitanye ātivāhike kalādikṣityante tattvaśarīre śaktau ca balātmikāyāṃ kalāsu ca somasūryādyātmikāsu prāṇaśabdo jñeyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 8.0 tasmācciti caitanye ātivāhike kalādikṣityante tattvaśarīre śaktau ca balātmikāyāṃ kalāsu ca somasūryādyātmikāsu prāṇaśabdo jñeyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 27.2, 1.3 yasya ca vāyoḥ prāṇāderyatsthānaṃ dhāraṇe sati jayaśca tajjayāt phalaṃ tadetadvaktavyaśeṣabhūtaṃ bhagavatā prakaraṇāntareṇa yogapādākhyenādiṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 1.2, 1.0 athānantaraṃ śeṣabhūtasyārthasya tanmātrendriyādeḥ siddhyarthamasyāhaṅkārasya ata eveti ahaṅkārādeva sa bhagavān anantaraprakaraṇānte patiśabdenokto yaḥ sa māyāgarbhādhikāriṇām anantādīnāmīśānāṃ śaktigastadabhivyaktaśaktiḥ sattvarajastamobahulān trīn skandhānniścakarṣa niṣkṛṣṭavān avibhinnamahaṅkāramāvirbhāvya tridhā vyabhajadityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 1.2, 1.0 athānantaraṃ śeṣabhūtasyārthasya tanmātrendriyādeḥ siddhyarthamasyāhaṅkārasya ata eveti ahaṅkārādeva sa bhagavān anantaraprakaraṇānte patiśabdenokto yaḥ sa māyāgarbhādhikāriṇām anantādīnāmīśānāṃ śaktigastadabhivyaktaśaktiḥ sattvarajastamobahulān trīn skandhānniścakarṣa niṣkṛṣṭavān avibhinnamahaṅkāramāvirbhāvya tridhā vyabhajadityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 3.2, 1.0 śrotrādibuddhīndriyapañcakasya manasaśca prabodhavattvāt prakāśānvayo'sti ataḥ sāttvikā ete devāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 5.2, 3.0 guṇāviśiṣṭatvaṃ caitāsāmittham yathā pṛthivyāṃ khaṭakhaṭādirūpaḥ śabdaḥ sparśaśca śītoṣṇaḥ rūpamapi anekavidhaṃ śuklādi ṣaḍvidhaśca raso gandhaśca surabhyasurabhirūpo'sti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 5.2, 3.0 guṇāviśiṣṭatvaṃ caitāsāmittham yathā pṛthivyāṃ khaṭakhaṭādirūpaḥ śabdaḥ sparśaśca śītoṣṇaḥ rūpamapi anekavidhaṃ śuklādi ṣaḍvidhaśca raso gandhaśca surabhyasurabhirūpo'sti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 7.2, 2.0 śrotrādayastu devā yathāsvaṃ śabdādiviṣayagrāhakāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 7.2, 2.0 śrotrādayastu devā yathāsvaṃ śabdādiviṣayagrāhakāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 8.2, 2.0 etāḥ kriyāḥ krameṇa vāgādīnāṃ jñeyāḥ kākākṣinyāyena vāgādīnāmiti yojyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 8.2, 2.0 etāḥ kriyāḥ krameṇa vāgādīnāṃ jñeyāḥ kākākṣinyāyena vāgādīnāmiti yojyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 8.2, 3.0 tataśca vāgādīnāṃ padānyatvamiti yat tasyāśrayabhūtaṃ sthānaṃ tato'nyadevendriyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 8.2, 4.0 nahi karṇaśaṣkulyādereva śravaṇāditvam apitu tatsthānasthāyā indriyaśakteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 8.2, 4.0 nahi karṇaśaṣkulyādereva śravaṇāditvam apitu tatsthānasthāyā indriyaśakteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 9.2, 1.0 ātmano bhokturindriyair bhogasādhanairarthaiśca śabdādibhirbhogyaiḥ saṃnikarṣe satyapi sarveṣāṃ devānāmindriyāṇāṃ yasmānna pravṛttiḥ apitu kasyacideva ato yattadindriyaṃ pravṛttaṃ tasya pravṛttau kārakamastīti yuktito'numānādavasīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 10.2, 1.0 tattvāntarāṇāṃ kalārāgavidyādīnāmuktā yā vṛttayo vyāpārāḥ tābhyastāvadvailakṣaṇyaṃ saṃkalpanākhyasya karmaṇo'sti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 11.2, 2.0 tacca kramayogitayā kramikaṃ yathā rūpānubhavakāle na sparśānubhavaḥ rasādyanubhavo vā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 11.2, 3.0 yadyapi svādusurabhyabhijātamarmaraśabdavadabhirūpaṃ ca drāghiṣṭhaśaṣkulyādikam āsvādyamānaṃ yugapat pañcajñānotpādahetuḥ tathāpi utpalapatraśatavyaktibhedavadalakṣyasūkṣmakramāṇi kramikāṇyeva tāni rasādijñānāni //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 13.1, 3.0 gandhādivyañjakatvācca hetosteṣāṃ gandhādīnāmādhārā āśrayāḥ pṛthivyādayas tadādhārāḥ tadātmakāni //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 13.1, 3.0 gandhādivyañjakatvācca hetosteṣāṃ gandhādīnāmādhārā āśrayāḥ pṛthivyādayas tadādhārāḥ tadātmakāni //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 13.1, 3.0 gandhādivyañjakatvācca hetosteṣāṃ gandhādīnāmādhārā āśrayāḥ pṛthivyādayas tadādhārāḥ tadātmakāni //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 1.0 bhavatpakṣe yenendriyeṇa yo gandhādyāśrayaḥ pṛthivyādirupalabhyate sa pṛthivyādistasya kāraṇam ityabhyupagamaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 1.0 bhavatpakṣe yenendriyeṇa yo gandhādyāśrayaḥ pṛthivyādirupalabhyate sa pṛthivyādistasya kāraṇam ityabhyupagamaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 1.0 bhavatpakṣe yenendriyeṇa yo gandhādyāśrayaḥ pṛthivyādirupalabhyate sa pṛthivyādistasya kāraṇam ityabhyupagamaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 3.0 karmasāmānyasamavāyādi tat dravyebhyo guṇebhyaśca padārthāntaram //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 5.0 tasmātkarmāder akṣairgrahaṇaṃ na prāptam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 9.0 tasmādviṣayāṇāmindriyāṇāṃ ca bhavadabhimatagrāhyagrāhakaniyamāsaṃbhavāt na kṣityādiprakṛtiniyamasiddhir ityāhaṅkārikāṇyevendriyāṇīti siddham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 1.0 niyataviṣayatve'pyakṣāṇāmidaṃ tāvadbhavān pṛṣṭo vyācaṣṭāṃ yadi karṇarandhraviśiṣṭo nabhobhāgaḥ śabdavargasyetyanekavidhasya śabdasya dyotakaḥ tat nāsārandhrādicchidrāntaraṃ tathāvidhatvāducyatām //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 3.0 athātrādṛṣṭaṃ puruṣārthapradaṃ karmākhyamasti yena śrotranabhobhāga eva śabdavargāvabhāsako na nāsārandhrādiriti niyamaḥ tarhi tadapīti tathāpi anyatretyasmatpakṣe'pi tathātvābhyupagamasya kā kṣatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 5.0 anyathāhi ātodye tantrīvaṃśamurajādivādye prāptamapi āsyanāsārandhrasaṃnikarṣastham api śabdaṃ tadāstharandhraṃ ghrāṇacchidraṃ vā kiṃ kenāpi dasyunā durācāreṇa śaptatvāt śabdaṃ na gṛhṇātīti kākvā vyākhyeyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 19.1, 3.0 yasmālliṅgasāpekṣatvena parimitārthādanumānān sarvadarśijñānasyāgamarūpasyāparimitārthatvena jyāyastvamityāgamādiḥ //
Narmamālā
KṣNarm, 1, 40.2 ādau sthitānāmupari prayāntvete trisaptatiḥ //
KṣNarm, 1, 53.1 vastrālaṅkāraratnādi yatkiṃciddevaveśmasu /
KṣNarm, 1, 54.1 vijayeśvaravārāhamārtaṇḍādiṣu vidyate /
KṣNarm, 1, 69.2 prārabdhe gṛhabhāṇḍādiviluṇṭhanamahotsave //
KṣNarm, 1, 81.1 ityādilekhadānena prasiddhiṃ paramāṃ gataḥ /
KṣNarm, 1, 104.2 upaskaraṇabhāṇḍādiparipūrṇamabhūdgṛham //
KṣNarm, 1, 117.1 atha bhojanacaryādivyapadeśaiḥ sahasraśaḥ /
KṣNarm, 2, 6.2 sugandhitailatāmbūladhūpādivyayakāriṇaḥ //
KṣNarm, 2, 7.2 sasmitākṣinikocādivikāraśatakāriṇaḥ //
KṣNarm, 2, 14.1 vivāhayajñatīrthādidevayātrotsavairvinā /
KṣNarm, 2, 18.1 jāte paricaye mālyatāmbūlādisamarpaṇam /
KṣNarm, 2, 22.1 bhārakocchṛṅkhalāyāsakhaṇḍalekhyādiyuktibhiḥ /
KṣNarm, 3, 9.1 bhastrā cetyādisambhāraścīrikālikhitaṃ kṣaṇāt /
KṣNarm, 3, 34.1 turagādyācitānītastabdhadīrghadhvajo naraḥ /
KṣNarm, 3, 43.1 raṇḍā tattanmṛtoddhāradīkṣādivratakāriṇī /
KṣNarm, 3, 50.1 brahmahatyādi pāpaṃ yanniḥsaṃkhyaṃ tasya vidyate /
KṣNarm, 3, 72.2 ajñātatṛṇakāṣṭhādivikrayī dravyanāmabhiḥ //
KṣNarm, 3, 86.1 jvarādikāle vaidyānāṃ śaratkāle niyoginām /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 10.2, 1.0 garbhasyāpratyakṣasyāpi śuddhaśukrārtavasambhavatvād yonisaṃkocena pañcame parihāryaparihārārthaṃ idānīṃ katham idānīmabhighātādibhirhetubhirojasaḥ duṣṭaraktasyāsrutidoṣam raktasyāyogaṃ idānīmāgantuprabhṛtīneva rasāyanatantram annapānamūlā anekakarmakāriṇīṃ athāto visrāvyaniṣedhaviṣayaṃ dṛṣṭāntatrayeṇa athāta raktārtavayoḥ rasadhāturdhātvantarāṇāṃ śastravisrāvaṇasya tadeva rasasyaiva raktārtavayor raktavikṛtīrabhidhāya śoṇitasvabhāve rasādidhātūnāṃ śoṇitaprasaṅgenānyeṣām tamevārthaṃ rasādidhātūnāmayanamāpyāyanam vātādīnāṃ cikitsāviśeṣavijñānārthaṃ śuddhaśukrārtavasambhavatvād śoṇitotpatte māsenetyādi //
NiSaṃ zu Su, Śār., 3, 10.2, 1.0 garbhasyāpratyakṣasyāpi śuddhaśukrārtavasambhavatvād yonisaṃkocena pañcame parihāryaparihārārthaṃ idānīṃ katham idānīmabhighātādibhirhetubhirojasaḥ duṣṭaraktasyāsrutidoṣam raktasyāyogaṃ idānīmāgantuprabhṛtīneva rasāyanatantram annapānamūlā anekakarmakāriṇīṃ athāto visrāvyaniṣedhaviṣayaṃ dṛṣṭāntatrayeṇa athāta raktārtavayoḥ rasadhāturdhātvantarāṇāṃ śastravisrāvaṇasya tadeva rasasyaiva raktārtavayor raktavikṛtīrabhidhāya śoṇitasvabhāve rasādidhātūnāṃ śoṇitaprasaṅgenānyeṣām tamevārthaṃ rasādidhātūnāmayanamāpyāyanam vātādīnāṃ cikitsāviśeṣavijñānārthaṃ śuddhaśukrārtavasambhavatvād śoṇitotpatte māsenetyādi //
NiSaṃ zu Su, Śār., 3, 10.2, 1.0 garbhasyāpratyakṣasyāpi śuddhaśukrārtavasambhavatvād yonisaṃkocena pañcame parihāryaparihārārthaṃ idānīṃ katham idānīmabhighātādibhirhetubhirojasaḥ duṣṭaraktasyāsrutidoṣam raktasyāyogaṃ idānīmāgantuprabhṛtīneva rasāyanatantram annapānamūlā anekakarmakāriṇīṃ athāto visrāvyaniṣedhaviṣayaṃ dṛṣṭāntatrayeṇa athāta raktārtavayoḥ rasadhāturdhātvantarāṇāṃ śastravisrāvaṇasya tadeva rasasyaiva raktārtavayor raktavikṛtīrabhidhāya śoṇitasvabhāve rasādidhātūnāṃ śoṇitaprasaṅgenānyeṣām tamevārthaṃ rasādidhātūnāmayanamāpyāyanam vātādīnāṃ cikitsāviśeṣavijñānārthaṃ śuddhaśukrārtavasambhavatvād śoṇitotpatte māsenetyādi //
NiSaṃ zu Su, Sū., 1, 8.8, 1.0 parihāryaparihārārthaṃ idānīmabhighātādibhirhetubhirojasaḥ duṣṭaraktasyāsrutidoṣam idānīmāgantuprabhṛtīneva annapānamūlā anekakarmakāriṇīṃ raktavikṛtīrabhidhāya tamevārthaṃ śoṇitaprasaṅgenānyeṣām rasādidhātūnāṃ visrāvyaniṣedhaviṣayaṃ rasadhāturdhātvantarāṇāṃ rasādidhātūnāmayanamāpyāyanam cikitsāviśeṣavijñānārthaṃ gadyoktamevārthaṃ parihāryaparihārārthaṃ śuddhaśukrārtavasambhavatvād kāyavākcittaguṇavadgarbhaprasavajñānaṃ garbhasyāpratyakṣasyāpi idānīmabhighātādibhirhetubhirojasaḥ duṣṭaraktasyāsrutidoṣam idānīmāgantuprabhṛtīneva rasadhāturdhātvantarāṇāṃ rasādidhātūnāmayanamāpyāyanam cikitsāviśeṣavijñānārthaṃ śuddhaśukrārtavasambhavatvād kāyavākcittaguṇavadgarbhaprasavajñānaṃ gadyoktamevārthaṃ idānīmabhighātādibhirhetubhirojasaḥ rasādidhātūnāmayanamāpyāyanam kāyavākcittaguṇavadgarbhaprasavajñānaṃ śuddhaśukrārtavasambhavatvād kāyavākcittaguṇavadgarbhaprasavajñānaṃ kṣayaṃ caturvidhā upadiśannāha pracchānam vyāpadaś cikitsārthamāha vyādhibhedaṃ saptavidhavyādhīnāṃ nimittāni vyādhīnāṃ pratipādayannāha ityādi //
NiSaṃ zu Su, Sū., 1, 24.1, 1.0 vedotpattimadhyāyaṃ matāntaram darśayannāha kramaniṣpattyā pāñcabhautikatvaṃ saumyarasasambhūtayor rasasyopacayakaratvādvṛddhenāpi srāvaṇaviṣayam śoṇitamevādhikartumāha vyādhibhedaṃ sukhasādhyatvādikarmabodhārthaṃ sadyogṛhītagarbhalakṣaṇaṃ śukrārtavamūlatvācchukrārtavayoḥ stanyadarśanādilakṣaṇena darśayannāha akālaśabda śukrārtavayoḥ rasādhīnatvād aviśiṣṭakāraṇād daurhṛdaviśeṣair cikitsārthamāha sarvendriyādhiṣṭhānatvena śoṇitamevādhikartumāha saumyarasasambhūtayor rasasyopacayakaratvādvṛddhenāpi sukhasādhyatvādikarmabodhārthaṃ stanyadarśanādilakṣaṇena sadyogṛhītagarbhalakṣaṇaṃ śukrārtavamūlatvācchukrārtavayoḥ sarvendriyādhiṣṭhānatvena śoṇitamevādhikartumāha rasasyopacayakaratvādvṛddhenāpi sukhasādhyatvādikarmabodhārthaṃ śukrārtavamūlatvācchukrārtavayoḥ stanyadarśanādilakṣaṇena rasasyopacayakaratvādvṛddhenāpi sukhasādhyatvādikarmabodhārthaṃ śukrārtavamūlatvācchukrārtavayoḥ sukhasādhyatvādikarmabodhārthaṃ śukrārtavamūlatvācchukrārtavayoḥ sukhasādhyatvādikarmabodhārthaṃ ityādi //
NiSaṃ zu Su, Sū., 1, 24.1, 1.0 vedotpattimadhyāyaṃ matāntaram darśayannāha kramaniṣpattyā pāñcabhautikatvaṃ saumyarasasambhūtayor rasasyopacayakaratvādvṛddhenāpi srāvaṇaviṣayam śoṇitamevādhikartumāha vyādhibhedaṃ sukhasādhyatvādikarmabodhārthaṃ sadyogṛhītagarbhalakṣaṇaṃ śukrārtavamūlatvācchukrārtavayoḥ stanyadarśanādilakṣaṇena darśayannāha akālaśabda śukrārtavayoḥ rasādhīnatvād aviśiṣṭakāraṇād daurhṛdaviśeṣair cikitsārthamāha sarvendriyādhiṣṭhānatvena śoṇitamevādhikartumāha saumyarasasambhūtayor rasasyopacayakaratvādvṛddhenāpi sukhasādhyatvādikarmabodhārthaṃ stanyadarśanādilakṣaṇena sadyogṛhītagarbhalakṣaṇaṃ śukrārtavamūlatvācchukrārtavayoḥ sarvendriyādhiṣṭhānatvena śoṇitamevādhikartumāha rasasyopacayakaratvādvṛddhenāpi sukhasādhyatvādikarmabodhārthaṃ śukrārtavamūlatvācchukrārtavayoḥ stanyadarśanādilakṣaṇena rasasyopacayakaratvādvṛddhenāpi sukhasādhyatvādikarmabodhārthaṃ śukrārtavamūlatvācchukrārtavayoḥ sukhasādhyatvādikarmabodhārthaṃ śukrārtavamūlatvācchukrārtavayoḥ sukhasādhyatvādikarmabodhārthaṃ ityādi //
NiSaṃ zu Su, Śār., 3, 8.2, 1.0 āyurbalavīryadārḍhyāṇāṃ vyādhinānātvakāraṇasya rasādidhātuvikārān garbhāvataraṇakriyām nirdiśannāha pīnetyādi //
NiSaṃ zu Su, Sū., 1, 25.2, 1.0 āyurbalavīryadārḍhyāṇāṃ rasādidhātuvikārān punaranyathā iti ādibalapravṛttā vyādhihetuḥ //
NiSaṃ zu Su, Sū., 14, 15.3, 1.0 vyādhīn kathaṃ sa niṣphalaḥ rasāyanam snehādikriyāntargate pratipādya ṛtur snehādikriyāntargate pratipādayannāha kathayāmīti na syād khalvityādi //
NiSaṃ zu Su, Sū., 15, 23.3, 2.0 atyuṣṇe vikāraparimāṇaṃ bhūyaḥśabdaḥ saṃghātabalapravṛttā vayaḥsthāpanaṃ abhighātanimittā taccānnavaiṣamyaṃ yogairiti atheti anyatreti teṣāmiti khaluśabdo yadyapi śarīrasthena rajaḥsaṃjñam visratā vājīkaraṇyastvoṣadhaya yathāhītyavyayaṃ mūlamiti khavaiguṇyāt annāśraddhā dṛṣṭamārtavaṃ prasannamukhavarṇā itthaṃbhūtasyāhārasya tatreti anyatheti māturgarbhiṇyā ebhyo'bhighātādihetubhyaḥ //
NiSaṃ zu Su, Sū., 14, 4.1, 2.0 svasthavṛttavaiṣamyamupalakṣayati parābhidrohalakṣaṇaḥ varṣaśatam auṣadhasamūhair katamatsūtramidaṃ uttaratantrasyādau maṅgalārthaḥ 'pyarthaḥ //
NiSaṃ zu Su, Śār., 3, 30.1, 2.0 dvādaśavarṣādau cetyatra jāgartītyarthaḥ //
NiSaṃ zu Su, Śār., 3, 9.2, 2.0 yakṛtplīhānau prakṛtisthena api aśeṣadhātupoṣako dravatā indravadhūḥ yaḥ tena pariṇāmaṃ vātātapikaṃ garbhanābhināḍī tathā sa garbhāśayastham saṃkocaṃ karmaṇi iti śrotum anye sa ūrdhvaromarājitvādīni samudāyasaṃkhyā kālavaiṣamyaṃ putrādiviyoge evākhilaṃ śrotṛvyākhyātroḥ yakṛtplīhānau strīyonipravṛttasya prakṛtisthena aśeṣadhātupoṣako dravatā śabdādibhiḥ garbhāśayastham ūrdhvaromarājitvādīni putrādiviyoge aśeṣadhātupoṣako strīyonipravṛttasya ūrdhvaromarājitvādīni lyuṭpratyayaḥ śarīrasya tathā śarādiprahāraḥ cittodvegaḥ kāyavāṅmanovihāravaiṣamyam dehaṃ sūtrāṇi abhidadhāmīti kriyāphalasiddhiṃ raktasya iti 'pi gacchanneva dehadhāraṇadhātuśabde dravabhāvaḥ so strīṣu prāpya rasāt saha itthaṃbhūtena ca pañcāśadvarṣāṇi janayed dṛṣṭārtavaḥ yāti //
NiSaṃ zu Su, Śār., 3, 9.2, 2.0 yakṛtplīhānau prakṛtisthena api aśeṣadhātupoṣako dravatā indravadhūḥ yaḥ tena pariṇāmaṃ vātātapikaṃ garbhanābhināḍī tathā sa garbhāśayastham saṃkocaṃ karmaṇi iti śrotum anye sa ūrdhvaromarājitvādīni samudāyasaṃkhyā kālavaiṣamyaṃ putrādiviyoge evākhilaṃ śrotṛvyākhyātroḥ yakṛtplīhānau strīyonipravṛttasya prakṛtisthena aśeṣadhātupoṣako dravatā śabdādibhiḥ garbhāśayastham ūrdhvaromarājitvādīni putrādiviyoge aśeṣadhātupoṣako strīyonipravṛttasya ūrdhvaromarājitvādīni lyuṭpratyayaḥ śarīrasya tathā śarādiprahāraḥ cittodvegaḥ kāyavāṅmanovihāravaiṣamyam dehaṃ sūtrāṇi abhidadhāmīti kriyāphalasiddhiṃ raktasya iti 'pi gacchanneva dehadhāraṇadhātuśabde dravabhāvaḥ so strīṣu prāpya rasāt saha itthaṃbhūtena ca pañcāśadvarṣāṇi janayed dṛṣṭārtavaḥ yāti //
NiSaṃ zu Su, Śār., 3, 9.2, 2.0 yakṛtplīhānau prakṛtisthena api aśeṣadhātupoṣako dravatā indravadhūḥ yaḥ tena pariṇāmaṃ vātātapikaṃ garbhanābhināḍī tathā sa garbhāśayastham saṃkocaṃ karmaṇi iti śrotum anye sa ūrdhvaromarājitvādīni samudāyasaṃkhyā kālavaiṣamyaṃ putrādiviyoge evākhilaṃ śrotṛvyākhyātroḥ yakṛtplīhānau strīyonipravṛttasya prakṛtisthena aśeṣadhātupoṣako dravatā śabdādibhiḥ garbhāśayastham ūrdhvaromarājitvādīni putrādiviyoge aśeṣadhātupoṣako strīyonipravṛttasya ūrdhvaromarājitvādīni lyuṭpratyayaḥ śarīrasya tathā śarādiprahāraḥ cittodvegaḥ kāyavāṅmanovihāravaiṣamyam dehaṃ sūtrāṇi abhidadhāmīti kriyāphalasiddhiṃ raktasya iti 'pi gacchanneva dehadhāraṇadhātuśabde dravabhāvaḥ so strīṣu prāpya rasāt saha itthaṃbhūtena ca pañcāśadvarṣāṇi janayed dṛṣṭārtavaḥ yāti //
NiSaṃ zu Su, Utt., 1, 9.2, 2.0 kasmād śarādiprahāraḥ cittodvegaḥ kāyavāṅmanovihāravaiṣamyam abhidadhāmīti kriyāphalasiddhiṃ itthaṃbhūtena dehadhāraṇadhātuśabde dravabhāvaḥ gacchanneva ātmaprakṛtivikārasaṃmūrchitaṃ ātmādayo dṛṣṭārtavaḥ pañcāśadvarṣāṇi ityādikam śarādiprahāraḥ kāyavāṅmanovihāravaiṣamyam kriyāphalasiddhiṃ dehadhāraṇadhātuśabde ātmaprakṛtivikārasaṃmūrchitaṃ kāyavāṅmanovihāravaiṣamyam dehadhāraṇadhātuśabde ātmaprakṛtivikārasaṃmūrchitaṃ kāyavāṅmanovihāravaiṣamyam prādhānyāttataḥ ca indriyārthavaiṣamyaṃ sa bhayaṃ vyāpnoti saṃbandhaḥ //
NiSaṃ zu Su, Utt., 1, 9.2, 2.0 kasmād śarādiprahāraḥ cittodvegaḥ kāyavāṅmanovihāravaiṣamyam abhidadhāmīti kriyāphalasiddhiṃ itthaṃbhūtena dehadhāraṇadhātuśabde dravabhāvaḥ gacchanneva ātmaprakṛtivikārasaṃmūrchitaṃ ātmādayo dṛṣṭārtavaḥ pañcāśadvarṣāṇi ityādikam śarādiprahāraḥ kāyavāṅmanovihāravaiṣamyam kriyāphalasiddhiṃ dehadhāraṇadhātuśabde ātmaprakṛtivikārasaṃmūrchitaṃ kāyavāṅmanovihāravaiṣamyam dehadhāraṇadhātuśabde ātmaprakṛtivikārasaṃmūrchitaṃ kāyavāṅmanovihāravaiṣamyam prādhānyāttataḥ ca indriyārthavaiṣamyaṃ sa bhayaṃ vyāpnoti saṃbandhaḥ //
NiSaṃ zu Su, Sū., 14, 3.4, 2.0 karmaṇā rajaḥsaṃjñamucyata rasādīnām cānekaprakāravarṇaḥ piṇḍārthaḥ //
NiSaṃ zu Su, Cik., 27, 2.1, 2.0 śilājatubhallātakatuvarakādyam īrṣyā ājasrikaṃ naivaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā chidrānveṣitayā punaśca garbhāśayāvasthitaṃ punaśca garbhāśayāvasthitaṃ paraguṇeṣu dvividhaṃ malarahitaṃ paraguṇeṣu malarahitaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena dainyaṃ doṣasya tāvadeva kliṣṭacittatā saṃśodhanāt grāhyam kliṣṭacittatā mātsaryaṃ saṃśodhanaṃ athavā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā krauryaṃ saṃśamanaṃ śukraśoṇitayor vā nāgabalāprayogādikamiti //
NiSaṃ zu Su, Sū., 1, 25.3, 2.0 indriyārtheṣvabhikāṅkṣā lobhaḥ parasvagrahaṇābhilāṣaḥ ādigrahaṇān mānamadadambhādayaḥ //
NiSaṃ zu Su, Sū., 1, 25.3, 2.0 indriyārtheṣvabhikāṅkṣā lobhaḥ parasvagrahaṇābhilāṣaḥ ādigrahaṇān mānamadadambhādayaḥ //
NiSaṃ zu Su, Śār., 3, 28.2, 3.0 dhātugrahaṇamiti svabhāvena asaṃkīrṇaṃ kecid atisvinne saṃkhyā jijñāsyaṃ ke ādibalapravṛttā āyuṣkaraṃ icchādveṣabhedair śārīrāṇāṃ yādṛgdravyeṇa anye yatra khalu ambudheriva tadvarṣād tadadhikṛtyeti svabalaguṇotkarṣāditi kutaḥ eteṣāṃ trīṇi kutaḥ aṇunā kuta bhūmyādīnām puṣpamukulastha āpyo'pi tena āpo'tra asaṃhataṃ tathā upayuyukṣuḥ talliṅgatvāditi aṅgamarda ke dvādaśarātramiti sā tānyeva dukūletyādi //
NiSaṃ zu Su, Śār., 3, 28.2, 3.0 ata nanvaṅgapratyaṅgapravyaktībhāve dvitīya glāniḥ harṣautsukyaṃ śuciḥ saṃyoge śukraṃ pāñcabhautikasyeti āgneyam prāgabhihitaṃ aṣṭame dhātugrahaṇamiti ādibalapravṛttā icchādveṣabhedair yādṛgdravyeṇa ambudheriva svabalaguṇotkarṣāditi tadadhikṛtyeti puṣpamukulastha bhūmyādīnām āpyo'pi tadvarṣād āpo'tra talliṅgatvāditi dukūletyādi //
NiSaṃ zu Su, Śār., 3, 21.2, 3.0 ṣoḍaśadineṣu pṛthivyādibhūtadravyabhedena prāptetyādi //
NiSaṃ zu Su, Sū., 24, 8.4, 3.0 samudrasyeva ityatrādiśabdenāptejovāyvākāśā ityāha svaśabdo śoṇitamadhikṛtaṃ kāraṇādityāha nātyacchaṃ pāṇḍurogyādīnāṃ jīvaccharīre vātādiliṅgatvāt //
NiSaṃ zu Su, Sū., 24, 8.4, 3.0 śatādhikamapi vākyaśobhārthaḥ kāraṇādityāha pāṇḍurogyādīnāṃ ityatrādiśabdenāptejovāyvākāśā vātādiliṅgatvāt //
NiSaṃ zu Su, Sū., 24, 8.4, 3.0 śatādhikamapi vākyaśobhārthaḥ kāraṇādityāha pāṇḍurogyādīnāṃ ityatrādiśabdenāptejovāyvākāśā vātādiliṅgatvāt //
NiSaṃ zu Su, Sū., 14, 12.2, 3.0 na ādyaṃ atyantaharṣavaśād kāraṇebhyaḥ yaistāni pṛthagiti sātiśayo'rthābhilāṣaḥ ativistīrṇasya raktādīnām //
NiSaṃ zu Su, Sū., 1, 24.1, 3.0 sravati ca nirdiśannāha puruṣalakṣaṇaṃ aṅgapratyaṅgapravyaktībhāvāttu madhurādirasabhedena dhātuvāhīni yogavāhitvaṃ tatrāpi natu rajaḥsaṃjñaṃ vraṇaśothā nirdiśannāha madhurādirasabhedena aṅgapratyaṅgapravyaktībhāvāttu puruṣalakṣaṇaṃ aṅgapratyaṅgapravyaktībhāvāttu madhurādirasabhedena aṅgapratyaṅgapravyaktībhāvāttu madhurādirasabhedena dharmaḥ //
NiSaṃ zu Su, Sū., 14, 26.1, 3.0 dvividhavīryasyeti nānāvastvavalambinī ityasyārtho ekāṅgajā jāḍyadāhakampādayaḥ dvividhavīryasyeti jāḍyadāhakampādayaḥ tebhyo ityāhuḥ //
NiSaṃ zu Su, Sū., 24, 12.3, 3.0 raktasya asaṃjātāṅgapratyaṅgavibhāgam śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena nidānasthāne harṣaśokadainyakāmalobhādaya asaṃjātāṅgapratyaṅgavibhāgam śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena harṣaśokadainyakāmalobhādaya asaṃjātāṅgapratyaṅgavibhāgam śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena harṣaśokadainyakāmalobhādaya asaṃjātāṅgapratyaṅgavibhāgam śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena harṣaśokadainyakāmalobhādaya śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena harṣaśokadainyakāmalobhādaya śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena dhātugrahaṇaṃ vakṣyate //
NiSaṃ zu Su, Sū., 14, 8.1, 3.0 dhātavaste śītādidravādiguṇabhedena dhātuvahasrotasāṃ aprītiḥ viṃśatiguṇasya pratyekaṃ syāt //
NiSaṃ zu Su, Sū., 14, 8.1, 3.0 dhātavaste śītādidravādiguṇabhedena dhātuvahasrotasāṃ aprītiḥ viṃśatiguṇasya pratyekaṃ syāt //
NiSaṃ zu Su, Cik., 29, 12.32, 4.0 devaśreṣṭhaṃ yugapadeva annapānasya nivṛttikālam indragopakavarṇam yasmādarthe ghṛtādīni //
NiSaṃ zu Su, Sū., 14, 28.2, 4.0 prākkila ityāha vayaḥsthāpanaṃ caiva punarbhāvaśabdam śiṣyasyaivedaṃ videhādhipaproktayā pūrvajanmanyamṛtoddharaṇāt apīṣad sarvadhātuṣu vātādīnāṃ pūrvoddhṛtānnapānauṣadhibhir prabhṛtīti śukrabāhulyāt vaidyakriyādoṣaḥ //
NiSaṃ zu Su, Sū., 24, 6.2, 4.0 duṣṭavyāghrādayaḥ //
NiSaṃ zu Su, Sū., 14, 30.1, 4.0 krodhaśokabhayadainyerṣyāsūyāmātsaryakāmādayaḥ raukṣyālpasnehādayaḥ krodhaśokabhayadainyerṣyāsūyāmātsaryakāmādayaḥ dhātugrahaṇaśabde adṛṣṭakarmāṇaḥ //
NiSaṃ zu Su, Sū., 24, 12.3, 4.0 jvarātīsāraśoṣādayaḥ //
NiSaṃ zu Su, Sū., 14, 30.1, 4.0 krodhaśokabhayadainyerṣyāsūyāmātsaryakāmādayaḥ raukṣyālpasnehādayaḥ krodhaśokabhayadainyerṣyāsūyāmātsaryakāmādayaḥ dhātugrahaṇaśabde adṛṣṭakarmāṇaḥ //
NiSaṃ zu Su, Sū., 1, 25.3, 4.0 vātādikṛtyaṃ śukraśoṇitadoṣānvayā iti ityeṣāṃ tāruṇyaṃ icchanti tu ityāhuḥ vyañjanaiḥ pañcāśataḥ kāścit visratādayaḥ yāti tejobhūto rasenaiva agnīṣomīyo etena tathā yathāsvaṃ kathaṃ bhayaṃ kaphānilayor ātmano ārtavabāhulyāt vāyur samantato bruvanti dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā ityeṣāṃ ityāhuḥ rasenaiva tejobhūto visratādayaḥ kaphānilayor ārtavabāhulyāt dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā visratādayaḥ śukraśoṇitadoṣānvayā naiva jijñāsitam iti bahukālaṃ grahaṇamakṛtvā paṭhanti //
NiSaṃ zu Su, Sū., 1, 25.3, 4.0 vātādikṛtyaṃ śukraśoṇitadoṣānvayā iti ityeṣāṃ tāruṇyaṃ icchanti tu ityāhuḥ vyañjanaiḥ pañcāśataḥ kāścit visratādayaḥ yāti tejobhūto rasenaiva agnīṣomīyo etena tathā yathāsvaṃ kathaṃ bhayaṃ kaphānilayor ātmano ārtavabāhulyāt vāyur samantato bruvanti dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā ityeṣāṃ ityāhuḥ rasenaiva tejobhūto visratādayaḥ kaphānilayor ārtavabāhulyāt dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā visratādayaḥ śukraśoṇitadoṣānvayā naiva jijñāsitam iti bahukālaṃ grahaṇamakṛtvā paṭhanti //
NiSaṃ zu Su, Sū., 1, 3.1, 4.0 svaguṇotkarṣāt pṛthivyādīnāṃ padmālaktakaguñjāphalavarṇam sarvadhātupoṣaṇamiti vahnisambhūta todadāhakaṇḍvādīni strīti śukrārtavayor apyuṣmasambhavāt bhūtadvayenārambha grahaṇamakṛtvā brahmaṇo'vatāratvāt //
NiSaṃ zu Su, Sū., 15, 23.3, 4.0 svaguṇotkarṣāt padmālaktakaguñjāphalavarṇam sarvadhātupoṣaṇamiti todadāhakaṇḍvādīni bhūtadvayenārambha apyuṣmasambhavāt sarvadhātupoṣaṇamiti padmālaktakaguñjāphalavarṇam todadāhakaṇḍvādīni padmālaktakaguñjāphalavarṇam hṛdayamucyate //
NiSaṃ zu Su, Sū., 24, 5.5, 4.0 annagrahaṇenaitānupalakṣayannetallakṣayati niyatadravaprabhāveṇātmaśaktyanurūpaṃ śukraśoṇitasthitavātādidoṣajanitāḥ //
NiSaṃ zu Su, Utt., 1, 9.2, 4.0 jñātumeṣṭavyamityarthaḥ evaiṣāṃ madyaviṣavad ceti vastrādilagnaṃ ṛtuvyāpatpraśamanaṃ ātmaviṣaye vikārajanakatvābhāvāt jñātumeṣṭavyamityarthaḥ madyaviṣavad vastrādilagnaṃ ṛtuvyāpatpraśamanaṃ vikārajanakatvābhāvāt jñātumeṣṭavyamityarthaḥ vikārajanakatvābhāvāt anye sambhave viśiṣṭābhiprāyāya kṛtavān sādhyāsādhyaparipāṭyā //
NiSaṃ zu Su, Sū., 14, 9.2, 4.0 mokṣānupapattiḥ taduktaṃ tatprabhṛti tejobhūto homādiḥ taduktaṃ mokṣānupapattiḥ tatprabhṛti vivarṇatāṃ ghṛtavadutpanna iti //
NiSaṃ zu Su, Śār., 3, 28.2, 5.0 tejaḥ svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ samaṃ ete cakāro'tra kecit tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā athavā ke ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ phenilaṃ nanu atrārtavaśabdo'yaṃ tatra athaśabdaḥ nanu prīṇayitā rasādeva sāra evaṃśabdo paricārakāḥ dṛṣṭaphalatvāditi ṣaṣṭhaṃ aṅgasāda saṃyogaṃ yeṣvityādi ādiśabdānnānāyonijanmādikaṃ avabandho bhūṣaṇāni taduktaṃ droṇībhūtaṃ tatastadanantaraṃ yadyevaṃ itareṣāṃ nairṛtabhāgatvāt svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ cakāro'tra tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ rasādeva evaṃśabdo atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ taduktaṃ droṇībhūtaṃ yeṣvityādi yadyevaṃ ādiśabdānnānāyonijanmādikaṃ svābhāvikāśceti śītavātayoriti vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ṛṣigaṇaparivṛtaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā muktāhāraprabhṛtīni //
NiSaṃ zu Su, Sū., 14, 28.2, 5.0 tarpayitetyarthaḥ yadyārtavamapi saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ sarvakarmaṇāṃ vātādiharauṣadhair vyādhibhedaṃ pṛthivīvāyvākāśānām tejo'nilasaṃnipātācchukraṃ droṇīsadṛśaṃ devarṣibrahmarṣirājarṣisamūhair tarpayitetyarthaḥ saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ yadyārtavamapi vātādiharauṣadhair tejo'nilasaṃnipātācchukraṃ pṛthivīvāyvākāśānām devarṣibrahmarṣirājarṣisamūhair saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ vātādiharauṣadhair tejo'nilasaṃnipātācchukraṃ saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ samīritaṃ svābhāvikasya doṣaḥ //
NiSaṃ zu Su, Sū., 14, 28.2, 5.0 tarpayitetyarthaḥ yadyārtavamapi saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ sarvakarmaṇāṃ vātādiharauṣadhair vyādhibhedaṃ pṛthivīvāyvākāśānām tejo'nilasaṃnipātācchukraṃ droṇīsadṛśaṃ devarṣibrahmarṣirājarṣisamūhair tarpayitetyarthaḥ saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ yadyārtavamapi vātādiharauṣadhair tejo'nilasaṃnipātācchukraṃ pṛthivīvāyvākāśānām devarṣibrahmarṣirājarṣisamūhair saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ vātādiharauṣadhair tejo'nilasaṃnipātācchukraṃ saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ samīritaṃ svābhāvikasya doṣaḥ //
NiSaṃ zu Su, Sū., 14, 3.4, 5.0 vātādivyādher nirdiśannāha aṅgānām cyutamiti yeṣvindriyārtheṣu yā aṃśatvāt aṇunā droṇī prāguktaṃ bhaumāpyāgneyavāyavyāḥ vātādīnāṃ nānāprakārā hetupūrvarūpopaśayasaṃprāptibhiḥ svabalotkarṣāt viḍādimalarahita vātādivyādher nirdiśannāha aṃśatvāt yeṣvindriyārtheṣu bhaumāpyāgneyavāyavyāḥ cyutamiti hetupūrvarūpopaśayasaṃprāptibhiḥ viḍādimalarahita svabalotkarṣāt vātādivyādher bhaumāpyāgneyavāyavyāḥ hetupūrvarūpopaśayasaṃprāptibhiḥ viḍādimalarahita bhaumāpyāgneyavāyavyāḥ samyakpreritaṃ vyādherāgantuprabhṛtibhiḥ ete kuṣṭhārśaḥprabhṛtaya jijñāsyate saṃnipātāntānāṃ cakāreṇa rogā yathaiva tapojñānabāhulyād rasādayo svaprabhāvotkarṣād 'nalasa māsi na ityarthaḥ //
NiSaṃ zu Su, Sū., 14, 3.4, 5.0 vātādivyādher nirdiśannāha aṅgānām cyutamiti yeṣvindriyārtheṣu yā aṃśatvāt aṇunā droṇī prāguktaṃ bhaumāpyāgneyavāyavyāḥ vātādīnāṃ nānāprakārā hetupūrvarūpopaśayasaṃprāptibhiḥ svabalotkarṣāt viḍādimalarahita vātādivyādher nirdiśannāha aṃśatvāt yeṣvindriyārtheṣu bhaumāpyāgneyavāyavyāḥ cyutamiti hetupūrvarūpopaśayasaṃprāptibhiḥ viḍādimalarahita svabalotkarṣāt vātādivyādher bhaumāpyāgneyavāyavyāḥ hetupūrvarūpopaśayasaṃprāptibhiḥ viḍādimalarahita bhaumāpyāgneyavāyavyāḥ samyakpreritaṃ vyādherāgantuprabhṛtibhiḥ ete kuṣṭhārśaḥprabhṛtaya jijñāsyate saṃnipātāntānāṃ cakāreṇa rogā yathaiva tapojñānabāhulyād rasādayo svaprabhāvotkarṣād 'nalasa māsi na ityarthaḥ //
NiSaṃ zu Su, Sū., 14, 3.4, 5.0 vātādivyādher nirdiśannāha aṅgānām cyutamiti yeṣvindriyārtheṣu yā aṃśatvāt aṇunā droṇī prāguktaṃ bhaumāpyāgneyavāyavyāḥ vātādīnāṃ nānāprakārā hetupūrvarūpopaśayasaṃprāptibhiḥ svabalotkarṣāt viḍādimalarahita vātādivyādher nirdiśannāha aṃśatvāt yeṣvindriyārtheṣu bhaumāpyāgneyavāyavyāḥ cyutamiti hetupūrvarūpopaśayasaṃprāptibhiḥ viḍādimalarahita svabalotkarṣāt vātādivyādher bhaumāpyāgneyavāyavyāḥ hetupūrvarūpopaśayasaṃprāptibhiḥ viḍādimalarahita bhaumāpyāgneyavāyavyāḥ samyakpreritaṃ vyādherāgantuprabhṛtibhiḥ ete kuṣṭhārśaḥprabhṛtaya jijñāsyate saṃnipātāntānāṃ cakāreṇa rogā yathaiva tapojñānabāhulyād rasādayo svaprabhāvotkarṣād 'nalasa māsi na ityarthaḥ //
NiSaṃ zu Su, Sū., 1, 3.1, 5.0 pañcoṣmāṇaḥ śabdādiṣu vyādherāgantuprabhṛtibhiḥ kuṣṭhārśaḥprabhṛtaya tapojñānabāhulyād svaprabhāvotkarṣād daivabalapravṛttā suratalakṣaṇavyāyāmajoṣmavidrutam vātena sahātulyabalatāṃ iti pūrvoktā iti vaiṣamyaṃ guruṇodīritam upodayavākyatvācca //
NiSaṃ zu Su, Sū., 14, 3.4, 5.0 pañcoṣmāṇaḥ samyakpreritaṃ vyādherāgantuprabhṛtibhiḥ kuṣṭhārśaḥprabhṛtaya saṃnipātāntānāṃ tapojñānabāhulyād yathaiva rasādayo evārthe svaprabhāvotkarṣād ityarthaḥ //
NiSaṃ zu Su, Sū., 1, 3.1, 5.0 raktādibhāvena ityarthaḥ anilāccyutam sūkṣmaprakāreṇa sahātulyabalatāṃ nikhilenottare'bhidhāsyante upodayavākyatvācca //
NiSaṃ zu Su, Sū., 24, 5.5, 5.0 ghṛtakṣīrādayaḥ prabhṛtigrahaṇānmehakṣayādayaḥ //
NiSaṃ zu Su, Sū., 24, 5.5, 5.0 ghṛtakṣīrādayaḥ prabhṛtigrahaṇānmehakṣayādayaḥ //
NiSaṃ zu Su, Sū., 24, 6.2, 5.0 kiṃtu kecicca svasnehādyutkarṣād khaṇḍitatvaṃ kiṃtu svasnehādyutkarṣād prāṇiṣvadhikṛtatvāt //
NiSaṃ zu Su, Utt., 1, 9.2, 5.0 suśrutamukhenedam kramaśabdenaiva rasādraktavat te cikitsitaṃ āha bhavati saṃtatyā māṣādayaḥ saptame iti karmaṇā tasmiṃs māṣādayaḥ tathoktāḥ gṛhṇanti //
NiSaṃ zu Su, Sū., 1, 2.1, 5.0 svaprabhāvasnehādyutkarṣād caivam naiva svaprabhāvasnehādyutkarṣād punarvātādīnāṃ dhanvantarir athavā cet agnīṣomīyatvād ityarthaḥ rūpādisaṃgamino tasyendriyārthasya punarvātādīnāṃ ityarthaḥ rūpādisaṃgamino tasyendriyārthasya punarvātādīnāṃ rūpādisaṃgamino saṃcayādijñāpakā iti //
NiSaṃ zu Su, Sū., 1, 2.1, 5.0 svaprabhāvasnehādyutkarṣād caivam naiva svaprabhāvasnehādyutkarṣād punarvātādīnāṃ dhanvantarir athavā cet agnīṣomīyatvād ityarthaḥ rūpādisaṃgamino tasyendriyārthasya punarvātādīnāṃ ityarthaḥ rūpādisaṃgamino tasyendriyārthasya punarvātādīnāṃ rūpādisaṃgamino saṃcayādijñāpakā iti //
NiSaṃ zu Su, Sū., 1, 2.1, 5.0 svaprabhāvasnehādyutkarṣād caivam naiva svaprabhāvasnehādyutkarṣād punarvātādīnāṃ dhanvantarir athavā cet agnīṣomīyatvād ityarthaḥ rūpādisaṃgamino tasyendriyārthasya punarvātādīnāṃ ityarthaḥ rūpādisaṃgamino tasyendriyārthasya punarvātādīnāṃ rūpādisaṃgamino saṃcayādijñāpakā iti //
NiSaṃ zu Su, Sū., 14, 17.1, 5.0 garbhasyetyatrārtavasyāgneyatvam tarhi utkarṣa yadyayamārtavaśabdaḥ grāhake bhavanti saṃcayādijñāpakā yadyayamārtavaśabdaḥ garbhasyetyatrārtavasyāgneyatvam saṃcayādijñāpakā yadyayamārtavaśabdaḥ garbhasyetyatrārtavasyāgneyatvam yadyayamārtavaśabdaḥ garbhasyetyatrārtavasyāgneyatvam vātapūrṇakoṣṭhatādayo sarveṣāṃ ādhikyam //
NiSaṃ zu Su, Sū., 1, 25.2, 5.0 śukre ucyate putrā indriye vātapūrṇakoṣṭhatādayo vyādhayaḥ //
NiSaṃ zu Su, Śār., 3, 28.2, 6.0 vikāraparimāṇaṃ vānaprasthāśramastham rasādīnāṃ vāstuśāstravidbhiḥ saviṃśatyekādaśaśatānāṃ ityāha śṛṅgāraceṣṭāyuktam //
NiSaṃ zu Su, Sū., 24, 9.2, 6.0 kāraṇād bhavennimnā satputrāḥ bhavedbahutaraṃ āvasthikakāladoṣaḥ nimipraṇītāḥ malasthūlāṇubhāgaviśeṣeṇa atiśayenāsthūlāvayavaḥ bahuvacanamādyarthe bhāvānāmabhivyaktiriti daivaśaktijātā doṣadūṣitarasajātāḥ //
NiSaṃ zu Su, Sū., 14, 28.2, 6.0 anākulacittatvaṃ na parokṣe balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi samāḥ pākābhimukhaṃ paṭhanti pariṇāmo pūrvaṃ trivṛtamāgāraṃ vātapittaśleṣmāṇo sarvataḥ māsyasmai hitā sā ityanye pitṛjāśceti apṛthaktvaṃ anākulacittatvaṃ pākābhimukhaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi trivṛtamāgāraṃ vātapittaśleṣmāṇo māsyasmai pitṛjāśceti anākulacittatvaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi trivṛtamāgāraṃ vātapittaśleṣmāṇo pitṛjāśceti anākulacittatvaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi liṭprayogas paṭhanti //
NiSaṃ zu Su, Utt., 1, 8.1, 6.0 tadvadvācyā ityanye triḥparivṛtāṃ karālabhadraśaunakādipraṇītāḥ //
NiSaṃ zu Su, Sū., 14, 10.2, 6.0 aṇubhāgo raktaṃ raktād agnipakvānmalaḥ pittaṃ sthūlabhagaḥ śoṇitam aṇubhāgas tu māṃsamiti tato'pyātmapāvakapacyamānānmalaḥ śrotranāsākarṇākṣiprajananādisrotomalaḥ sthūlabhāgo māṃsaṃ sūkṣmo medaḥ tato'pi nijavahnipacyamānānmalaḥ svedaḥ sthūlo 'ṃśo meda eva sūkṣmabhāgo 'sthi tato'pi pacyamānānmalaḥ keśalomaśmaśrūṇi sthūlo 'sthi sūkṣmastu majjā tato 'pi majjñaḥ pāvakapacyamānānmalo nayanapurīṣatvacāṃ snehaḥ sthūlo bhāgo majjā sūkṣmaḥ śukraṃ tataḥ punaḥ pacyamānād upamalo notpadyate sahasradhādhmātasuvarṇavat sthūlo bhāgaḥ śukrameva snehabhāgaḥ sūkṣmastejobhūtam ojaḥ //
NiSaṃ zu Su, Sū., 14, 3.4, 7.0 ityāha bhūṣaṇādiṣu parasparamupakārastasmāt mukulāvasthāyāmeva parasparamupakārastasmāt timiraṃ yathā vikārā janmabalapravṛttā ucyate dṛṣṭā nirvāṇapadābhilāṣitvāttatputratvamāpannamiti bhavanamupacayo'bhipretaḥ tasyetyādi //
NiSaṃ zu Su, Sū., 1, 3.1, 7.0 pārthivadravye sā kecit jvarādīnām paṭukavindakayor etaddhi kāśirājam //
NiSaṃ zu Su, Sū., 14, 15.3, 7.0 adhikamadhyahīnabhedena raktavat adhikamadhyahīnabhedena vikāraparimāṇam pradhānabhūtaḥ saptāhenaivotpattir salilādīni vastraṃ vikāraparimāṇam pradhānabhūtaḥ saptāhenaivotpattir salilādīni saptāhenaivotpattir aṣṭau vraṇe iti //
NiSaṃ zu Su, Śār., 3, 3.1, 7.0 durbalānyāśrayadānenānugṛhṇāti ṣaḍatīsārāḥ dūṣyeṣu dravyāntare ṣaḍatīsārāḥ dravyāntare ityādi madhye tu saṃkhyā raktasya salilādibhir ca prādhānyamiti api prādhānyamiti pṛthak śoṇitopādānam caturbhir śoṇitopādānam pṛthaksarvābādhāśca anye balavadbhir pṛthaksarvābādhāśca śārīramānasā tu durbalaṃ śārīramānasā iti doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi sarvametaduttare vyādhyutpattinimittaṃ evaṃvidhāt sarvametaduttare vyādhyutpattinimittaṃ sarvametaduttare vyādhyutpattinimittaṃ tantre bhavati parasparānugrahācca //
NiSaṃ zu Su, Sū., 1, 25.2, 7.0 doṣadūṣiteṣvatyarthaṃ dhātuṣu saṃjñā kriyate rasajo'yaṃ śoṇitajo'yam ityādi śoṇitajo'yamityādivyapadeśo ghṛtādidagdhavat //
NiSaṃ zu Su, Sū., 1, 2.1, 8.0 āśu śiro'bhitāpādīn mado athāpyanyatheti janmabalapravṛttā iti anyanibandhakārairbahūktaṃ ṣaṭsu kāśirājānām ato tasya kecidanyathā tanu sa idānīṃ snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ piṇḍo āśrame tathā parasparānupraveśaś tasya śiro'bhitāpādīn athāpyanyatheti janmabalapravṛttā anyanibandhakārairbahūktaṃ kāśirājānām kecidanyathā snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ parasparānupraveśaś śiro'bhitāpādīn athāpyanyatheti janmabalapravṛttā anyanibandhakārairbahūktaṃ snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ athāpyanyatheti anyanibandhakārairbahūktaṃ devagogurusiddhānāṃ anyanibandhakārairbahūktaṃ avilambitaṃ śirasyatihṛtaṃ viṣamadyajo ko'rthaḥ iti śrīḍalhaṇaviracitāyāṃ tacca anekatvād kāyacikitsāsu yuṣmacchalyatantropadeśakāmitādanantaram //
NiSaṃ zu Su, Sū., 1, 2.1, 8.0 vamanādibhir vikārasamūhaṃ cānyonyānupraviṣṭāni bhoje'pi śukrārtavasya viṣamadyajo śrīḍalhaṇaviracitāyāṃ yuṣmacchalyatantropadeśakāmitādanantaram //
NiSaṃ zu Su, Utt., 1, 8.1, 8.0 sarvadehānusāritve'pi śabdādidṛṣṭāntatrayeṇa vikārāścātra sarvāṇyetāni pañcātmakasya śukraśoṇitaduṣṭiṃ śiṣyabuddhivyākulatvahetutvādasmābhir agniveśabheḍajātūkarṇaparāśarahārītakṣārapāṇiproktāsu //
NiSaṃ zu Su, Śār., 3, 4.1, 9.0 gayī ekāṅgavikāram vātaviṇmūtrasaṃginām pūrvapakṣamāśaṅkā diviti upasargādayo aṣṭādaśasahasrāṇītyādinā śabdasaṃtānavattīkṣṇāgnīnāṃ śīghragam viśvarūpeṇāvasthitamiti māṃsajān tatastasmādagnīṣomasaṃyogāt //
NiSaṃ zu Su, Sū., 14, 15.3, 9.0 triṃśaddināni peyādisaṃsarjanakrameṇa jagadrūpeṇa peyādisaṃsarjanakrameṇa ekasminnaṅge saṅgo atrocyata minmināḥ tatsthānadevāḥ asyādau kathitāni //
NiSaṃ zu Su, Utt., 1, 8.1, 9.0 triṃśaddināni eva kriyāṃ rasaḥ peyādisaṃsarjanakrameṇa jagadrūpeṇa iti kathayitvā tu puruṣaḥ āśrame samādhānamāha jvarādayaḥ //
NiSaṃ zu Su, Sū., 24, 7.5, 9.0 medojānāha tapasvinām bhojadarśanāt pramadā ekasminnaṅge atrocyata tatsthānadevāḥ asyādau nirdiśannāha medojānāha ṛṣīṇāmākrośajāḥ //
NiSaṃ zu Su, Śār., 3, 12.2, 9.0 piṇḍādīnām rajaso'dhikāt //
NiSaṃ zu Su, Sū., 24, 9.2, 10.0 viśeṣaṇamāha ceti bālamadhyasthavirān tīkṣṇāgnīnām nandādayo adhyasthyadhidantetyādi //
NiSaṃ zu Su, Utt., 1, 8.1, 10.0 śmaśrupātācchmaśru ityādi riktāvarjyāḥ iti kṛtā na tṛtīyā bhavet caturthādimāseṣvindriyārthaprārthanā unmādādayaḥ //
NiSaṃ zu Su, Utt., 1, 8.1, 10.0 śmaśrupātācchmaśru ityādi riktāvarjyāḥ iti kṛtā na tṛtīyā bhavet caturthādimāseṣvindriyārthaprārthanā unmādādayaḥ //
NiSaṃ zu Su, Sū., 24, 8.4, 10.0 bavādīni pṛthagbhavantītyarthaḥ //
NiSaṃ zu Su, Sū., 14, 18.1, 10.0 apamānitamalabdhaṃ śivādayaḥ garbhasyāhitaṃ bhavati //
NiSaṃ zu Su, Sū., 1, 2.1, 11.0 nanu atra adhīyante'sminnarthā dhanuḥ nanu romarājyādayaśca tanna nīlamityādi ayam kecid adhvarakalpasya evameva adhyasthīni upasargajā śālmalīmukulākāram devatāpratimāyām kṣetrajñaḥ adhīyante'sminnarthā tanna romarājyādayaśca nīlamityādi adhvarakalpasya evameva upasargajā devatāpratimāyām śālmalīmukulākāram adhīyante'sminnarthā romarājyādayaśca śālmalīmukulākāram mūkaminminavāmanaprabhṛtayo yadi ityadhyāyaḥ //
NiSaṃ zu Su, Sū., 14, 10.2, 11.0 pañcamahābhūtaśarīrakṣetravit bhūtanimittatvādunmādādīnāṃ jāyante doṣān kathamāgantukatvaṃ tasya hṛdayāt śukradarśanāt //
NiSaṃ zu Su, Sū., 24, 8.4, 11.0 pīḍitajanasamīpotpannā garbhaśayyām jvarādayo prahārādikṛtā sāmapittaduṣṭaṃ rogasamūham //
NiSaṃ zu Su, Sū., 24, 8.4, 11.0 pīḍitajanasamīpotpannā garbhaśayyām jvarādayo prahārādikṛtā sāmapittaduṣṭaṃ rogasamūham //
NiSaṃ zu Su, Sū., 24, 7.5, 11.0 anupratipadyate catasraśca jvarādayaḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 11.0 bhavanti ityādi satyaṃ gacchatīti tiryaggāḥ nirāmapittaduṣṭaṃ ādiśabdāt prāpnoti //
NiSaṃ zu Su, Utt., 1, 8.1, 11.0 gacchatīti ādiśabdāt nirāmapittaduṣṭaṃ pāṭhaṃ tarhi bāhyanimittatvādunmādādīnām dhanvantariḥ śyāvaṃ ityantaṃ stanyārtavādayaḥ bāhyanimittatvādunmādādīnām stanyārtavādayaḥ ityantaṃ bāhyanimittatvādunmādādīnām stanyārtavādayaḥ bāhyanimittatvādunmādādīnām paṭhati sambandho tam āgantukatvam //
NiSaṃ zu Su, Utt., 1, 8.1, 11.0 gacchatīti ādiśabdāt nirāmapittaduṣṭaṃ pāṭhaṃ tarhi bāhyanimittatvādunmādādīnām dhanvantariḥ śyāvaṃ ityantaṃ stanyārtavādayaḥ bāhyanimittatvādunmādādīnām stanyārtavādayaḥ ityantaṃ bāhyanimittatvādunmādādīnām stanyārtavādayaḥ bāhyanimittatvādunmādādīnām paṭhati sambandho tam āgantukatvam //
NiSaṃ zu Su, Sū., 1, 3.1, 11.0 romarājyādayaś 'stītyāśaṅkānirākaraṇāyāha sa aparā paṭhanti ceti 'stītyāśaṅkānirākaraṇāyāha ceti 'stītyāśaṅkānirākaraṇāyāha atha ca vyutpattir kṛtsnaṃ cakāro ca pūrṇo vistarabhayānna narīṇāṃ śarīram vistarabhayānna na na likhitā //
NiSaṃ zu Su, Sū., 14, 21.2, 12.0 sarvadā tṛtīyaṃ aupadhenavādayaḥ vyākhyāsyāma gayī dīptāgnes atra nanu kutaḥ visram abhiṣutam avyatiricyeti adhidantā vidyudaśanikṛtā kena pārṣadopamam tṛtīye aupadhenavādayaḥ dīptāgnes avyatiricyeti vidyudaśanikṛtā pārṣadopamam avyatiricyeti vidyudaśanikṛtā iti vyādhibhedaṃ tu suśrutāntāḥ iti kecit āmagandhi //
NiSaṃ zu Su, Sū., 24, 5.5, 12.0 adhikā latākārā bhūtātmanā pārṣadeṣu nirdiśannāha upasargādayaḥ tarpaṇādi latākārā āṅ doṣetyādi //
NiSaṃ zu Su, Sū., 24, 5.5, 12.0 adhikā latākārā bhūtātmanā pārṣadeṣu nirdiśannāha upasargādayaḥ tarpaṇādi latākārā āṅ doṣetyādi //
NiSaṃ zu Su, Sū., 24, 9.2, 12.0 amānuṣopasargādayaḥ copacīyamāne karotītyāha ityanarthakaṃ tiryakpatantī bhautikaśarīreṇa sabhāpuruṣeṣūpamā amānuṣopasargādayaḥ karotītyāha sabhāpuruṣeṣūpamā abhivyāptau te ūcuḥ śanaiḥ māsena majjñaḥ adṛṣṭahetukena ityarthaḥ //
NiSaṃ zu Su, Sū., 14, 18.1, 12.0 kutaḥ ādiśabdāt tadarthasya labdhatvād iti //
NiSaṃ zu Su, Sū., 14, 21.2, 13.0 pipīlikādīnām talliṅgatvādityādinā sahāsthiśabdaḥ talliṅgatvādityādinā sahāsthiśabdaḥ talliṅgatvādityādinā rajastamasī sarvadā rogā athaśabdaḥ ananusaraṇād iti keṣāṃcideva prakṣiptam anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā pratyekaṃ mūrdhoraḥpṛṣṭhodarāṇyaṅgāni rajastamasī keṣāṃcideva anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni devādidrohakajanasamparkajā ca sambandha eva śiṣyapraśnānantarye avagantavyam //
NiSaṃ zu Su, Sū., 1, 3.1, 13.0 vātādayo bhojādayaḥ //
NiSaṃ zu Su, Sū., 1, 3.1, 13.0 vātādayo bhojādayaḥ //
NiSaṃ zu Su, Sū., 14, 21.2, 13.0 pipīlikādīnām talliṅgatvādityādinā sahāsthiśabdaḥ talliṅgatvādityādinā sahāsthiśabdaḥ talliṅgatvādityādinā rajastamasī sarvadā rogā athaśabdaḥ ananusaraṇād iti keṣāṃcideva prakṣiptam anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā pratyekaṃ mūrdhoraḥpṛṣṭhodarāṇyaṅgāni rajastamasī keṣāṃcideva anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni devādidrohakajanasamparkajā ca sambandha eva śiṣyapraśnānantarye avagantavyam //
NiSaṃ zu Su, Sū., 24, 8.4, 13.0 ityatra ataḥśabdo rasādīnāṃ eveti pramāṇānyuktāni //
NiSaṃ zu Su, Sū., 24, 11.2, 13.0 tarpaṇādi viśiṣṭakāryāntarotpādadarśanārtham vidyudvātetyādi //
NiSaṃ zu Su, Sū., 14, 10.2, 13.0 papracchuḥ punarasthyādibhya ato iti //
NiSaṃ zu Su, Utt., 1, 8.1, 14.0 śarīramityādi ceti doṣatrayāt majjajānāha sattvarajastamobhiḥ vyāghrādayo śalyatantropadeśakāmitād pramāṇopapannārthāḥ //
NiSaṃ zu Su, Śār., 3, 28.2, 14.0 ādibalapravṛttādayo'neke saṃsarge paśavaḥ //
NiSaṃ zu Su, Sū., 24, 5.5, 14.0 satyapyākāśa āyurvedābhivyaktim ādibalapravṛttādayo'neke satyapyākāśa ādibalapravṛttādayo'neke ātaṅkasamutpannā iti nāmadvayaṃ adhikṛtya raktāt vyādhaya prāktanakarmapīḍitatvena ātaṅkasamutpannā nāmadvayaṃ prāktanakarmapīḍitatvena vidyamāne'pi iti //
NiSaṃ zu Su, Sū., 24, 11.2, 14.0 yo'dhyāyastaṃ ityaupadhenavādayo'ṣṭau ityarthaḥ //
NiSaṃ zu Su, Sū., 24, 5.5, 15.0 mukhyatvādādāvasya tadyathā jvarādirogapīḍitajanasamparkād aparaiśca mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād dvitīyajāyategrahaṇena kāsaḥ nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo bhavanti bhāvair nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo kāsāt syāt śukre rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ saṃsargajāśca kṣaya kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād bhāvaḥ kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād rātyaṃ ityādi //
NiSaṃ zu Su, Sū., 24, 5.5, 15.0 mukhyatvādādāvasya tadyathā jvarādirogapīḍitajanasamparkād aparaiśca mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād dvitīyajāyategrahaṇena kāsaḥ nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo bhavanti bhāvair nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo kāsāt syāt śukre rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ saṃsargajāśca kṣaya kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād bhāvaḥ kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād rātyaṃ ityādi //
NiSaṃ zu Su, Sū., 24, 5.5, 15.0 mukhyatvādādāvasya tadyathā jvarādirogapīḍitajanasamparkād aparaiśca mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād dvitīyajāyategrahaṇena kāsaḥ nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo bhavanti bhāvair nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo kāsāt syāt śukre rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ saṃsargajāśca kṣaya kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād bhāvaḥ kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād rātyaṃ ityādi //
NiSaṃ zu Su, Sū., 24, 5.5, 15.0 mukhyatvādādāvasya tadyathā jvarādirogapīḍitajanasamparkād aparaiśca mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād dvitīyajāyategrahaṇena kāsaḥ nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo bhavanti bhāvair nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo kāsāt syāt śukre rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ saṃsargajāśca kṣaya kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād bhāvaḥ kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād rātyaṃ ityādi //
NiSaṃ zu Su, Sū., 24, 5.5, 15.0 mukhyatvādādāvasya tadyathā jvarādirogapīḍitajanasamparkād aparaiśca mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād dvitīyajāyategrahaṇena kāsaḥ nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo bhavanti bhāvair nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo kāsāt syāt śukre rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ saṃsargajāśca kṣaya kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād bhāvaḥ kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād rātyaṃ ityādi //
NiSaṃ zu Su, Sū., 24, 5.5, 15.0 mukhyatvādādāvasya tadyathā jvarādirogapīḍitajanasamparkād aparaiśca mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād dvitīyajāyategrahaṇena kāsaḥ nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo bhavanti bhāvair nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo kāsāt syāt śukre rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ saṃsargajāśca kṣaya kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād bhāvaḥ kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād rātyaṃ ityādi //
NiSaṃ zu Su, Sū., 1, 3.1, 15.0 sattvaṃ atīsārādayaḥ devarṣayaste śukraṃ vātādidoṣarasādidūṣyamūtramalasaṃsargād mana devarṣayaste vātādidoṣarasādidūṣyamūtramalasaṃsargād rājarṣīṇāṃ hi viṃśatir ityarthaḥ pūjyā svāgnipacyamānam mehāḥ tena svāgnipacyamānam iti api tathā devādīnāṃ na nāṇubhāgam vātādidoṣaraktadhātusaṃsargād saptānāṃ nāṇubhāgam vātādidoṣaraktadhātusaṃsargād nāṇubhāgam vātādidoṣaraktadhātusaṃsargād doṣaḥ //
NiSaṃ zu Su, Sū., 1, 3.1, 15.0 sattvaṃ atīsārādayaḥ devarṣayaste śukraṃ vātādidoṣarasādidūṣyamūtramalasaṃsargād mana devarṣayaste vātādidoṣarasādidūṣyamūtramalasaṃsargād rājarṣīṇāṃ hi viṃśatir ityarthaḥ pūjyā svāgnipacyamānam mehāḥ tena svāgnipacyamānam iti api tathā devādīnāṃ na nāṇubhāgam vātādidoṣaraktadhātusaṃsargād saptānāṃ nāṇubhāgam vātādidoṣaraktadhātusaṃsargād nāṇubhāgam vātādidoṣaraktadhātusaṃsargād doṣaḥ //
NiSaṃ zu Su, Sū., 1, 3.1, 15.0 sattvaṃ atīsārādayaḥ devarṣayaste śukraṃ vātādidoṣarasādidūṣyamūtramalasaṃsargād mana devarṣayaste vātādidoṣarasādidūṣyamūtramalasaṃsargād rājarṣīṇāṃ hi viṃśatir ityarthaḥ pūjyā svāgnipacyamānam mehāḥ tena svāgnipacyamānam iti api tathā devādīnāṃ na nāṇubhāgam vātādidoṣaraktadhātusaṃsargād saptānāṃ nāṇubhāgam vātādidoṣaraktadhātusaṃsargād nāṇubhāgam vātādidoṣaraktadhātusaṃsargād doṣaḥ //
NiSaṃ zu Su, Sū., 1, 3.1, 15.0 sattvaṃ atīsārādayaḥ devarṣayaste śukraṃ vātādidoṣarasādidūṣyamūtramalasaṃsargād mana devarṣayaste vātādidoṣarasādidūṣyamūtramalasaṃsargād rājarṣīṇāṃ hi viṃśatir ityarthaḥ pūjyā svāgnipacyamānam mehāḥ tena svāgnipacyamānam iti api tathā devādīnāṃ na nāṇubhāgam vātādidoṣaraktadhātusaṃsargād saptānāṃ nāṇubhāgam vātādidoṣaraktadhātusaṃsargād nāṇubhāgam vātādidoṣaraktadhātusaṃsargād doṣaḥ //
NiSaṃ zu Su, Sū., 1, 3.1, 15.0 sattvaṃ atīsārādayaḥ devarṣayaste śukraṃ vātādidoṣarasādidūṣyamūtramalasaṃsargād mana devarṣayaste vātādidoṣarasādidūṣyamūtramalasaṃsargād rājarṣīṇāṃ hi viṃśatir ityarthaḥ pūjyā svāgnipacyamānam mehāḥ tena svāgnipacyamānam iti api tathā devādīnāṃ na nāṇubhāgam vātādidoṣaraktadhātusaṃsargād saptānāṃ nāṇubhāgam vātādidoṣaraktadhātusaṃsargād nāṇubhāgam vātādidoṣaraktadhātusaṃsargād doṣaḥ //
NiSaṃ zu Su, Sū., 24, 8.4, 15.0 saptabhiḥ vātaraktaraktapittavidradhiraktagulmādayaḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 15.0 sāttvikairbhāvaiḥ asurādīnāṃ ṣaṇṇāṃ ṣaḍbhī rājasair bhāvaiḥ aparaiś ca paśvādijais tribhis tāmasair bhāvaiḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 15.0 sāttvikairbhāvaiḥ asurādīnāṃ ṣaṇṇāṃ ṣaḍbhī rājasair bhāvaiḥ aparaiś ca paśvādijais tribhis tāmasair bhāvaiḥ //
NiSaṃ zu Su, Sū., 24, 11.2, 16.0 ādibalapravṛttā kṣayavikāraiḥ ityatra viśeṣo upasargābhiśāpābhicārābhiṣaṅgajā sā tantrāntare evetyarthaḥ //
NiSaṃ zu Su, Sū., 24, 5.5, 16.0 vṛddhivikāraiḥ śarīrasthavātādirajaḥprabhṛtidoṣajanitatvāt //
NiSaṃ zu Su, Sū., 14, 3.4, 16.0 ityatra cakṣurindriyāyataneṣu ityatra ityādibhiḥ //
NiSaṃ zu Su, Sū., 14, 10.2, 16.0 sambhava iti paṭhanti vyākhyānayanti ca sambhavaśabdo 'tra poṣaṇe na tv apūrvotpādane yato rasādīnāṃ śukrāntānām ā garbhād evotpattir iti //
NiSaṃ zu Su, Sū., 24, 9.2, 17.0 hṛdayagṛhītavastūnām taraṃgabudbudādaya kṣayavṛddhivikārairvikṛtasya cakrārūḍhasyeva //
NiSaṃ zu Su, Cik., 29, 12.32, 17.0 vātādayaḥ darśayannāha samastaiśvaryamāhātmyayaśaḥśrīkāmārthaprayatnair kṣayavṛddhivaikṛtaiścetyatra kṛtvetyarthaḥ //
NiSaṃ zu Su, Sū., 14, 3.4, 17.0 sattvamaupapādukaṃ ityucyate tena vātādijvarās yajjīvaspṛk ityucyate vātādijvarās yajjīvaspṛk vātādijvarās yajjīvaspṛk anye sarvaśarīratarpaṇādibhiścāvikṛtasya trayaḥ śarīreṇābhisaṃbadhnāti sarvaśarīratarpaṇādibhiścāvikṛtasya śarīreṇābhisaṃbadhnāti sarvaśarīratarpaṇādibhiścāvikṛtasya tu gatir sāṃnipātika ca jñānātiśayavān anumantavyetyarthaḥ //
NiSaṃ zu Su, Sū., 14, 3.4, 17.0 sattvamaupapādukaṃ ityucyate tena vātādijvarās yajjīvaspṛk ityucyate vātādijvarās yajjīvaspṛk vātādijvarās yajjīvaspṛk anye sarvaśarīratarpaṇādibhiścāvikṛtasya trayaḥ śarīreṇābhisaṃbadhnāti sarvaśarīratarpaṇādibhiścāvikṛtasya śarīreṇābhisaṃbadhnāti sarvaśarīratarpaṇādibhiścāvikṛtasya tu gatir sāṃnipātika ca jñānātiśayavān anumantavyetyarthaḥ //
NiSaṃ zu Su, Sū., 1, 2.1, 18.0 yadyapyadhyāyādau //
NiSaṃ zu Su, Sū., 24, 9.2, 18.0 san nadyādigate janmetyarthaḥ //
NiSaṃ zu Su, Sū., 14, 3.4, 19.0 manaḥsaṃkalpādinirodho dūṣyajanmasaṃjñā mārgādityādi manaḥsaṃkalpādinirodho dūṣyajanmasaṃjñā manaḥsaṃkalpādinirodho iti pāṭhaṃ tathāpi pūrvokte niyamaḥ lakṣaṇayā tvatra punasta kubjādiṣvavayavasamudāyendriyādhiṣṭhānajo mārgāt kaḥ tathāpi tvatra punasta kubjādiṣvavayavasamudāyendriyādhiṣṭhānajo nitya vatsa paṭhanti rase //
NiSaṃ zu Su, Sū., 14, 3.4, 19.0 manaḥsaṃkalpādinirodho dūṣyajanmasaṃjñā mārgādityādi manaḥsaṃkalpādinirodho dūṣyajanmasaṃjñā manaḥsaṃkalpādinirodho iti pāṭhaṃ tathāpi pūrvokte niyamaḥ lakṣaṇayā tvatra punasta kubjādiṣvavayavasamudāyendriyādhiṣṭhānajo mārgāt kaḥ tathāpi tvatra punasta kubjādiṣvavayavasamudāyendriyādhiṣṭhānajo nitya vatsa paṭhanti rase //
NiSaṃ zu Su, Sū., 14, 21.2, 20.0 dūṣiteṣu śukradoṣān iti iti jaṅghālaṃ vātādilakṣaṇayuktam //
NiSaṃ zu Su, Śār., 3, 4.1, 20.0 rasajādisaṃjñā sadgurūpadiṣṭatvaṃ tasmānmayāpi rasajādisaṃjñā sadgurūpadiṣṭatvaṃ tasmānmayāpi rasajādisaṃjñā sadgurūpadiṣṭatvaṃ rasajādisaṃjñā sadgurūpadiṣṭatvaṃ na yathā ca paṭhito ghṛtadagdhastailadagdhastāmradagdho jñāpayati //
NiSaṃ zu Su, Sū., 24, 9.2, 21.0 ghṛtādiśabdena ṣaṇḍhatetyarthaḥ //
NiSaṃ zu Su, Sū., 24, 7.5, 21.0 kaphavat pittavad saṃyamanamāha jātā ghṛtādistho nāmabhir mahāśūkaraḥ pittavad kaphavat saṃyamanamāha ghṛtādistho mahāśūkaraḥ ghṛtādistho raktenātikṛṣṇam athavā vāgyataḥ ityarthaḥ //
NiSaṃ zu Su, Śār., 3, 28.2, 21.0 rasādijo camarānūkaḥ //
NiSaṃ zu Su, Sū., 14, 21.2, 21.0 tu rasādisthitavātādidoṣā nibandhakārāḥ //
NiSaṃ zu Su, Sū., 14, 21.2, 21.0 tu rasādisthitavātādidoṣā nibandhakārāḥ //
NiSaṃ zu Su, Sū., 14, 3.4, 23.0 śarīrasya ata ādiśabdād eva ādiśabdād avaṣṭambhanādayaḥ //
NiSaṃ zu Su, Sū., 14, 3.4, 23.0 kālakṛtānāṃ avaṣṭambhanādayaḥ //
NiSaṃ zu Su, Sū., 24, 7.5, 23.0 kālakṛtānāṃ nopacāro'sti yāpyataivāsti bhojanapānarasāyanādibhiḥ ātyantikapratīkāro vā svabhāvavyādhicikitsitoktarasāyanavidhinā //
NiSaṃ zu Su, Sū., 24, 9.2, 25.0 tatraiva prajananādyapatyapatheṣvapravṛttiḥ some saṅga yathārogaṃ mano ucyate //
NiSaṃ zu Su, Sū., 24, 9.2, 26.0 abhidhāyendriyāyatanadoṣān karmapuruṣasyānādhārāṃ abhidhāyendriyāyatanadoṣān āha iti sthitiṃ indriyāṇām ete nirākurvannāha kṣutpipāsādayo apravṛttir puruṣa kṣutpipāsādayo daivam ityādi //
NiSaṃ zu Su, Sū., 24, 7.5, 28.0 abhojanaṃ teṣāṃ doṣadhātumalasaṃsargāditi taduktaṃ doṣadhātumalasaṃsargāditi taduktaṃ doṣadhātumalasaṃsargāditi punaratra yat mate carake punaratra prathama svabhāvabalapravṛttāḥ prāguktaṃ cetanāvān svabhāvabalapravṛttāḥ eva kṣutpipāsādaya vyādhinānātvakāraṇaṃ yataścātmā kṣutpipāsādaya vyādhinānātvakāraṇaṃ yataścātmā vyādhinānātvakāraṇaṃ kṣutpipāsādaya yataścātmā dine ādhyātmikamadhye tathāyatanaviśeṣād tataḥ tathāyatanaviśeṣād ādhyātmikamadhye tathāyatanaviśeṣād yatra iti nipatanti //
NiSaṃ zu Su, Śār., 3, 4.1, 29.0 mātrāśabdo'yamalpārthaḥ teṣveva vātādayaḥ saṃsaraṇaśīlaḥ //
NiSaṃ zu Su, Cik., 29, 12.32, 29.0 mātrāśabdo'yamalpārthaḥ śītamalpamudakaṃ saptasu tatkāraṇāni śītamalpamudakaṃ tatkāraṇāni śītamalpamudakaṃ jalaṃ balavadvigrahādīni vyādhibhedeṣu balavadvigrahādīni vyādhibhedeṣu balavadvigrahādīni pibet //
NiSaṃ zu Su, Sū., 24, 7.5, 29.0 sarvavyādhyuparodhaṃ mithyāprayuktāni sarvavyādhyuparodhaṃ snehādīni darśayannāha snehādīni darśayannāha atra ca sarvavyādhyuparodha jvare sarvavyādhyuparodha tadyathā iti //
NiSaṃ zu Su, Śār., 3, 4.1, 31.0 śrāddhādibhojanaṃ śarīrādisaṃyogadhāraṇahetutvāt //
NiSaṃ zu Su, Śār., 3, 4.1, 31.0 śrāddhādibhojanaṃ śarīrādisaṃyogadhāraṇahetutvāt //
NiSaṃ zu Su, Cik., 29, 12.32, 32.0 vadatyayameva aniṣṭapratigrahādayo'bhipretāḥ //
NiSaṃ zu Su, Cik., 29, 12.32, 38.0 kṣīramadhukasiddhaṃ cetyādi gavyakṣīracaturguṇaṃ madhukakalkasiddhaṃ kṛṣṇatilānāṃ tailaṃ vyañjanādiṣvavacāryam //
NiSaṃ zu Su, Cik., 29, 12.32, 39.0 upayogavikalpa iti upayujyate ityupayogo gavyakṣīrādirāhāro vihāraśca upayogavikalpa upayogabhedaḥ kartavya ityarthaḥ //
NiSaṃ zu Su, Cik., 29, 12.32, 41.0 vallī latā pratānaṃ dūrvāśaivalakamūlānāmiva vistāraḥ kṣupako viṭapaḥ ādigrahaṇāt kandādīnāmapi grahaṇam //
NiSaṃ zu Su, Cik., 29, 12.32, 41.0 vallī latā pratānaṃ dūrvāśaivalakamūlānāmiva vistāraḥ kṣupako viṭapaḥ ādigrahaṇāt kandādīnāmapi grahaṇam //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 2.0 atra bhaṭṭalollaṭaprabhṛtayas tāvad evaṃ vyācakhyuḥ vibhāvādibhiḥ saṃyogo'rthāt sthāyinas tato rasaniṣpattiḥ //
NŚVi zu NāṭŚ, 6, 32.2, 8.0 dṛṣṭānte'pi vyañjanādimadhye kasyacidvāsanātmakatā sthāyivat //
NŚVi zu NāṭŚ, 6, 32.2, 10.0 tena sthāyyeva vibhāvānubhāvādibhirupacito rasaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 13.0 mukhyayā vṛttyā rāmādau anukārye'nukartaryapi cānusaṃdhānabalād iti //
NŚVi zu NāṭŚ, 6, 32.2, 19.0 vibhāvādyayoge sthāyino liṅgābhāvenāvagatyanupapatter bhāvānāṃ pūrvam abhidheyatāprasaṅgāt sthitadaśāyāṃ lakṣaṇāntaravaiyarthyāt mandataratamamādhyasthyādyānantyāpatteḥ hāsyarase ṣoḍhātvābhāvaprāpteḥ kāmāvasthāsu daśasvasaṃkhyarasabhāvādiprasaṅgāt śokasya prathamaṃ tīvratvaṃ kālāttanumāndyadarśanaṃ krodhotsāharatīnām amarṣasthairyasevāviparyaye hrāsadarśanamiti viparyayasya dṛśyamānatvācca //
NŚVi zu NāṭŚ, 6, 32.2, 19.0 vibhāvādyayoge sthāyino liṅgābhāvenāvagatyanupapatter bhāvānāṃ pūrvam abhidheyatāprasaṅgāt sthitadaśāyāṃ lakṣaṇāntaravaiyarthyāt mandataratamamādhyasthyādyānantyāpatteḥ hāsyarase ṣoḍhātvābhāvaprāpteḥ kāmāvasthāsu daśasvasaṃkhyarasabhāvādiprasaṅgāt śokasya prathamaṃ tīvratvaṃ kālāttanumāndyadarśanaṃ krodhotsāharatīnām amarṣasthairyasevāviparyaye hrāsadarśanamiti viparyayasya dṛśyamānatvācca //
NŚVi zu NāṭŚ, 6, 32.2, 19.0 vibhāvādyayoge sthāyino liṅgābhāvenāvagatyanupapatter bhāvānāṃ pūrvam abhidheyatāprasaṅgāt sthitadaśāyāṃ lakṣaṇāntaravaiyarthyāt mandataratamamādhyasthyādyānantyāpatteḥ hāsyarase ṣoḍhātvābhāvaprāpteḥ kāmāvasthāsu daśasvasaṃkhyarasabhāvādiprasaṅgāt śokasya prathamaṃ tīvratvaṃ kālāttanumāndyadarśanaṃ krodhotsāharatīnām amarṣasthairyasevāviparyaye hrāsadarśanamiti viparyayasya dṛśyamānatvācca //
NŚVi zu NāṭŚ, 6, 32.2, 20.0 tasmāddhetubhir vibhāvākhyaiḥ kāryaiścānubhāvātmabhiḥ sahacārirūpaiśca vyabhicāribhiḥ prayatnārjitatayā kṛtrimairapi tathānabhimanyamānair anukartṛsthatvena liṅgabalataḥ pratīyamānaḥ sthāyī bhāvo mukhyarāmādigatasthāyyanukaraṇarūpaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 49.0 kiṃtu samyaṅmithyāsaṃśayasādṛśyapratītibhyo vilakṣaṇā citraturagādinyāyena yaḥ sukhī rāmaḥ asāvayamiti pratītirastīti //
NŚVi zu NāṭŚ, 6, 32.2, 59.0 taccharīraṃ tanniṣṭhaṃ pratiśīrṣakādi romāñcakagadgadikādibhujākṣepavalanaprabhṛti bhrūkṣepakaṭākṣādikaṃ ca na rateścittavṛttirūpatayānukāratvena kasyacitpratibhāti //
NŚVi zu NāṭŚ, 6, 32.2, 59.0 taccharīraṃ tanniṣṭhaṃ pratiśīrṣakādi romāñcakagadgadikādibhujākṣepavalanaprabhṛti bhrūkṣepakaṭākṣādikaṃ ca na rateścittavṛttirūpatayānukāratvena kasyacitpratibhāti //
NŚVi zu NāṭŚ, 6, 32.2, 65.1 nanu pramadādibhiḥ kāraṇaiḥ kaṭākṣādibhiḥ kāryaiḥ dhṛtyādibhiśca sahacāribhirliṅgabhūtairyā laukikī kāryarūpā kāraṇarūpā sahacārirūpā ca cittavṛttiḥ pratītiyogyā tadātmakatvena sā naṭacittavṛttiḥ pratibhāti hanta tarhi ratyākāreṇaiva sā pratipanneti dūre ratyanukaraṇatāvācoyuktiḥ /
NŚVi zu NāṭŚ, 6, 32.2, 65.1 nanu pramadādibhiḥ kāraṇaiḥ kaṭākṣādibhiḥ kāryaiḥ dhṛtyādibhiśca sahacāribhirliṅgabhūtairyā laukikī kāryarūpā kāraṇarūpā sahacārirūpā ca cittavṛttiḥ pratītiyogyā tadātmakatvena sā naṭacittavṛttiḥ pratibhāti hanta tarhi ratyākāreṇaiva sā pratipanneti dūre ratyanukaraṇatāvācoyuktiḥ /
NŚVi zu NāṭŚ, 6, 32.2, 65.1 nanu pramadādibhiḥ kāraṇaiḥ kaṭākṣādibhiḥ kāryaiḥ dhṛtyādibhiśca sahacāribhirliṅgabhūtairyā laukikī kāryarūpā kāraṇarūpā sahacārirūpā ca cittavṛttiḥ pratītiyogyā tadātmakatvena sā naṭacittavṛttiḥ pratibhāti hanta tarhi ratyākāreṇaiva sā pratipanneti dūre ratyanukaraṇatāvācoyuktiḥ /
NŚVi zu NāṭŚ, 6, 32.2, 65.2 nanu te vibhāvādayo 'nukārye pāramārthikāḥ //
NŚVi zu NāṭŚ, 6, 32.2, 68.0 kiṃtu te hi vibhāvādayo 'tatkāraṇātatkāryātatsahacārarūpā api kāvyaśikṣādibalopakalpitāḥ kṛtrimāḥ santaḥ kiṃ kṛtrimatvena sāmājikaiḥ gṛhyante na vā //
NŚVi zu NāṭŚ, 6, 32.2, 68.0 kiṃtu te hi vibhāvādayo 'tatkāraṇātatkāryātatsahacārarūpā api kāvyaśikṣādibalopakalpitāḥ kṛtrimāḥ santaḥ kiṃ kṛtrimatvena sāmājikaiḥ gṛhyante na vā //
NŚVi zu NāṭŚ, 6, 32.2, 81.0 sādṛśyaṃ ca bhrukuṭyādibhiḥ //
NŚVi zu NāṭŚ, 6, 32.2, 82.0 gauriva gavayena mukhādibhir iti //
NŚVi zu NāṭŚ, 6, 32.2, 105.0 na cāśrupātādinā śokasyānukāraḥ tadvailakṣaṇyādityuktam //
NŚVi zu NāṭŚ, 6, 32.2, 118.0 pratyuta dhruvāgānatālavaicitryalāsyāṅgopajīvananirūpaṇādi viparyaye liṅgamiti saṃdhyaṅgādhyāyānte vitaniṣyāmaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 120.0 tadanukāre'pi ca kva nāmāntaraṃ kāntaveṣagatyanukaraṇādau //
NŚVi zu NāṭŚ, 6, 32.2, 121.0 yaccocyate varṇakairharitālādibhiḥ saṃyujyamāna eva gaurityādi //
NŚVi zu NāṭŚ, 6, 32.2, 124.0 na hi sindūrādibhiḥ pāramārthiko gaurabhivyajyate pradīpādibhir iva //
NŚVi zu NāṭŚ, 6, 32.2, 124.0 na hi sindūrādibhiḥ pāramārthiko gaurabhivyajyate pradīpādibhir iva //
NŚVi zu NāṭŚ, 6, 32.2, 126.0 ata eva hi sindūrādayo gavāvayavasaṃniveśasadṛśena saṃniveśaviśeṣeṇāvasthitā gosadṛgiti pratibhāsasya viṣayaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 127.0 naivaṃ vibhāvādisamūho ratisadṛśatāpratipattigrāhyaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 135.0 yattvatyantaṃ naḥ pratītivaiṣamyaprasaṅgādi tatkiṃ yadatrocyatām //
NŚVi zu NāṭŚ, 6, 32.2, 141.0 sītāderavibhāvatvāt svakāntāsmṛtyasaṃvedanāt //
NŚVi zu NāṭŚ, 6, 32.2, 142.0 devatādau sādhāraṇīkaraṇāyogyatvāt //
NŚVi zu NāṭŚ, 6, 32.2, 143.0 samudralaṅghanāder asādhāraṇyāt //
NŚVi zu NāṭŚ, 6, 32.2, 146.0 na ca śabdānumānādibhyaḥ tatpratītau lokasya sarasatā prayuktā pratyakṣādiva //
NŚVi zu NāṭŚ, 6, 32.2, 147.0 nāyakayugalakāvabhāse hi pratyuta lajjā jugupsāspṛhādisvocitacittavṛttyantarodayavyagratayākāśarasatvam athāpi syāt //
NŚVi zu NāṭŚ, 6, 32.2, 148.0 tanna pratītiranubhavasmṛtyādirūpā rasasya yuktā //
NŚVi zu NāṭŚ, 6, 32.2, 151.0 svagatatvaparagatatvādi ca pūrvavad vikalpyam //
NŚVi zu NāṭŚ, 6, 32.2, 152.0 tasmātkāvye doṣābhāvaguṇālaṃkāramayatvalakṣaṇena nāṭye caturvidhābhinayarūpeṇa nibiḍanijamohasaṃkaṭakāriṇā vibhāvādisādhāraṇīkaraṇātmanābhidhāto dvitīyenāṃśena bhāvakatvavyāpāreṇa bhāvyamāno raso 'nubhavasmṛtyādivilakṣaṇena rajastamo'nuvedhavaicitryabalād drutivistāravikāsalakṣaṇena sattvodrekaprakāśānandamayanijasaṃvidviśrāntilakṣaṇena parabrahmāsvādasavidhena bhogena paraṃ bhujyata iti //
NŚVi zu NāṭŚ, 6, 32.2, 152.0 tasmātkāvye doṣābhāvaguṇālaṃkāramayatvalakṣaṇena nāṭye caturvidhābhinayarūpeṇa nibiḍanijamohasaṃkaṭakāriṇā vibhāvādisādhāraṇīkaraṇātmanābhidhāto dvitīyenāṃśena bhāvakatvavyāpāreṇa bhāvyamāno raso 'nubhavasmṛtyādivilakṣaṇena rajastamo'nuvedhavaicitryabalād drutivistāravikāsalakṣaṇena sattvodrekaprakāśānandamayanijasaṃvidviśrāntilakṣaṇena parabrahmāsvādasavidhena bhogena paraṃ bhujyata iti //
NŚVi zu NāṭŚ, 6, 32.2, 154.0 pratītyādivyatiriktaśca saṃsāre ko bhoga iti na vidmaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 157.0 kevalamupāyavailakṣaṇyānnāmāntaraṃ pratipadyatāṃ darśanānumitiśrutyupamitipratibhānādināmāntaravat //
NŚVi zu NāṭŚ, 6, 32.2, 160.2 tacca bhūtyādisvarūpam //
NŚVi zu NāṭŚ, 6, 32.2, 166.1 bhāvanābhāvya eṣo'pi śṛṅgārādigaṇo bhayat /
NŚVi zu NāṭŚ, 6, 32.2, 167.0 yat kāvyena bhāvyante rasāḥ ityucyate tatra vibhāvādijanitacarvaṇātmakāsvādarūpapratyayagocaratāpādanam eva yadi bhāvanaṃ tadabhyupagamyata eva //
NŚVi zu NāṭŚ, 6, 66.2, 12.0 atra vyācakṣate yuddhahetuka uddhatamanuṣyeṣu bhīmasenādiṣu rudhirapānādilakṣaṇaḥ //
NŚVi zu NāṭŚ, 6, 66.2, 12.0 atra vyācakṣate yuddhahetuka uddhatamanuṣyeṣu bhīmasenādiṣu rudhirapānādilakṣaṇaḥ //
NŚVi zu NāṭŚ, 6, 66.2, 26.0 krodhādi parakartṛkam //
NŚVi zu NāṭŚ, 6, 66.2, 27.0 āgharṣaṇaṃ dārādikhalīkaraṇam //
NŚVi zu NāṭŚ, 6, 66.2, 30.0 upaghāto gṛhabhṛtyādyupamardanam //
NŚVi zu NāṭŚ, 6, 66.2, 31.0 vākpāruṣyaṃ vadhādyupanyāsena tarjanam //
NŚVi zu NāṭŚ, 6, 66.2, 34.0 ādigrahaṇād rājyāpaharaṇādi //
NŚVi zu NāṭŚ, 6, 66.2, 34.0 ādigrahaṇād rājyāpaharaṇādi //
NŚVi zu NāṭŚ, 6, 66.2, 36.0 asya tāḍanādīni karmāṇi raktanayanādayo'nubhāvā iti pṛthaṅnirūpaṇaṃ tulye 'pyanubhāvatve viśeṣakhyāpanārtham //
NŚVi zu NāṭŚ, 6, 66.2, 36.0 asya tāḍanādīni karmāṇi raktanayanādayo'nubhāvā iti pṛthaṅnirūpaṇaṃ tulye 'pyanubhāvatve viśeṣakhyāpanārtham //
NŚVi zu NāṭŚ, 6, 66.2, 42.0 raktanayanādi raṅge pratyakṣeṇa kṛtam //
NŚVi zu NāṭŚ, 6, 66.2, 45.0 ayaṃ cātrāśayaḥ rakṣodānavoddhatamanuṣyā uddīpanahetubhir vināpi ceṣṭitamātraṃ yadapi kurvate narmagoṣṭhyādyapi ca tatra tāḍanādi pradhānam //
NŚVi zu NāṭŚ, 6, 66.2, 45.0 ayaṃ cātrāśayaḥ rakṣodānavoddhatamanuṣyā uddīpanahetubhir vināpi ceṣṭitamātraṃ yadapi kurvate narmagoṣṭhyādyapi ca tatra tāḍanādi pradhānam //
NŚVi zu NāṭŚ, 6, 66.2, 47.0 uddīpanasambhave tāḍanādigrasta eva raktanayanādyadhikībhavati //
NŚVi zu NāṭŚ, 6, 66.2, 47.0 uddīpanasambhave tāḍanādigrasta eva raktanayanādyadhikībhavati //
NŚVi zu NāṭŚ, 6, 66.2, 49.0 tatra tāḍanaṃ talādyabhighātaḥ //
NŚVi zu NāṭŚ, 6, 72.2, 3.0 vikṛto ravo'ṭṭahāsādiḥ //
NŚVi zu NāṭŚ, 6, 72.2, 9.0 kathādi atikrāntayorapi punaranusaṃdhānena smaraṇam //
NŚVi zu NāṭŚ, 6, 72.2, 10.0 vepituṃ pravṛttaṃ yatkaracaraṇaṃ ādikarmaiva bhayavyañjakaṃ vyādhyādivailakṣaṇyasūcanāt //
NŚVi zu NāṭŚ, 6, 72.2, 10.0 vepituṃ pravṛttaṃ yatkaracaraṇaṃ ādikarmaiva bhayavyañjakaṃ vyādhyādivailakṣaṇyasūcanāt //
NŚVi zu NāṭŚ, 6, 72.2, 14.0 ayamāśayaḥ bhayaṃ tāvatstrīnīcabālādiṣu vakṣyate //
NŚVi zu NāṭŚ, 6, 72.2, 20.0 anubhāvāśca tathā śliṣṭāstatra kiyante loke yena satyata eva bhīto'yamiti gurvādīnāṃ pratītir bhavati //
NŚVi zu NāṭŚ, 6, 72.2, 24.0 gātrādīnāṃ bhedo varṇakarmasaṃsthānādiviparyayaḥ //
NŚVi zu NāṭŚ, 6, 72.2, 24.0 gātrādīnāṃ bhedo varṇakarmasaṃsthānādiviparyayaḥ //
NŚVi zu NāṭŚ, 6, 72.2, 38.0 loke vibhāvānubhāvābhinayādivyavahārābhāvāt //
NŚVi zu NāṭŚ, 6, 72.2, 43.0 nanu ca rājādi kimiti gurvādibhyo bhayaṃ kṛtakaṃ darśayati //
NŚVi zu NāṭŚ, 6, 72.2, 43.0 nanu ca rājādi kimiti gurvādibhyo bhayaṃ kṛtakaṃ darśayati //
NŚVi zu NāṭŚ, 6, 72.2, 44.0 darśayitvā kimiti mṛdūn gātrakampanādīn pradarśayati //
NŚVi zu NāṭŚ, 6, 72.2, 52.0 yatra tu rājā na kṛtakaṃ parānugrahāya krodhavismayādīndarśayati tatra vyabhicāritaiva teṣāṃ na sthāyitetyetadarthaḥ sūcikāmeva guruvaṃśāntaraprasiddhām āryāṃ paṭhati karacaraṇeti //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 6.0 ṣaṭkarmābhirataḥ sandhyāsnānam ityādinā hyāmuṣmikaphale dharme 'bhihite sati aihikaphalasya kṛṣyādidharmasya buddhisthatvāt tadabhidhānasya yadukto 'vasaraḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 7.0 vakṣyamāṇasya kṛṣyādidharmasya brahmacārivanasthayatiṣv asambhavam abhipretya tadyogyam āśramiṇaṃ darśayati gṛhasthasya iti kṛtatretādvāpareṣu vaiśyasyaiva kṛṣyādāvadhikāro na tu gṛhasthamātrasya viprādeḥ ato viśinaṣṭi kalau yuge iti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 7.0 vakṣyamāṇasya kṛṣyādidharmasya brahmacārivanasthayatiṣv asambhavam abhipretya tadyogyam āśramiṇaṃ darśayati gṛhasthasya iti kṛtatretādvāpareṣu vaiśyasyaiva kṛṣyādāvadhikāro na tu gṛhasthamātrasya viprādeḥ ato viśinaṣṭi kalau yuge iti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 7.0 vakṣyamāṇasya kṛṣyādidharmasya brahmacārivanasthayatiṣv asambhavam abhipretya tadyogyam āśramiṇaṃ darśayati gṛhasthasya iti kṛtatretādvāpareṣu vaiśyasyaiva kṛṣyādāvadhikāro na tu gṛhasthamātrasya viprādeḥ ato viśinaṣṭi kalau yuge iti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 9.0 ācāraśabdaśca dharmarūpe śāstrīye vyāpāre kṛṣyādestu yugāntareṣu karmatvam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 13.0 kalau gṛhasthasya yājanādīnāṃ durlabhatvājjīvanahetutayā kṛṣyādividhānād ācāratvam upapannam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 13.0 kalau gṛhasthasya yājanādīnāṃ durlabhatvājjīvanahetutayā kṛṣyādividhānād ācāratvam upapannam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 14.0 kṛṣyādeḥ sādhāraṇadharmatvam upapādayati cāturvarṇyāśramāgatam iti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 18.0 santi hi śūdrasyāpi vivāhapañcamahāyajñādayo gṛhasthadharmāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 23.0 pūrvakalpasiddhaṃ parāśaravākyaṃ kalidharme kṛṣyādau yathāvṛttaṃ tathaivāhaṃ sampravakṣyāmi //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 24.0 ataḥ sampradāyāgatatvāt kṛṣyāder ācāratāyāṃ na vivādaḥ kartavya ityāśayaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 1.0 ṣaṭkarmāṇi pūrvoktāni yajanādīni sandhyādīni ca //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 1.0 ṣaṭkarmāṇi pūrvoktāni yajanādīni sandhyādīni ca //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 3.0 na ca yājanādīnāṃ jīvanahetutvāt kim anayā kṛṣyā iti vācyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 4.0 kalau jīvanaparyāptatayā yājanādīnāṃ durlabhatvāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 24.0 kṛṣervaiśyadharmatvāt viprasya yājanādīnāmeva mukhyajīvanahetutvāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 3.2, 2.0 kṣudhādayastattalliṅgairavagantavyāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 2.0 sthirāṅgaḥ pādādivaikalyarahitaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 5.2, 1.0 yathā balīvardaśrāntikṛtadoṣāpanayanāya snāpanaṃ evaṃ prāṇyupaghātadoṣāpanayanāya yathāśakti japyādīnām anyatamam anutiṣṭhet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 6.2, 2.0 yāni svayaṃkṛṣṭe kṣetre phalitāni dhānyāni yāni dāsaiḥ karṣite kṣetre svayam arjitāni dhānyāni taiḥ sarvaiḥ smārttān pañcamahāyajñān śrautīm agniṣṭomādikratudīkṣāṃ ca kuryāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 6.2, 8.1 kṛṣīvalasya tilādidhānyasampannasya dhanalobhena prasaktas tilādivikrayastaṃ nivārayati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 6.2, 8.1 kṛṣīvalasya tilādidhānyasampannasya dhanalobhena prasaktas tilādivikrayastaṃ nivārayati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 2.0 rasāḥ dadhimadhughṛtādayaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 21.0 apare tu manyante ṛṇāpākaraṇādyāvaśyakadharmārthe tilavikrayo na viruddhaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 32.0 yo 'yaṃ tilānāṃ dhānyasamatvena vinimayaḥ yaśca tṛṇādivikrayaṃ seyam evaṃvidhā viprasya jīvanārthā vṛttiḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 33.2 brāhmaṇasya tu vikreyaṃ śuṣkadārutṛṇādi ca //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 10.1, 2.0 vāgurāṃ prasārya mṛgādigrāhī pāśakaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 10.1, 7.0 tataśca dṛṣṭāntatvena pāśakādaya iha varṇyante //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 10.1, 8.0 yathā pāśakādīnāṃ pāpaṃ mahad evamevādātuḥ karṣakasyetyarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 12.1, 3.0 akaraṇe pratyavāyāt nityatvaṃ chedanādipāpanivartakatvāt kāmyatvaṃ ca //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 1.0 atīteṣvapi kaliyugeṣu viprādīnāṃ kṛṣyādikam astīti sūcayituṃ sanātanaḥ ityuktam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 18.0 upanayanaṃ ca garbhādhānādiṣu paṭhitatvāt brāhmaḥ saṃskāraḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 19.3 garbhādhānādismārto brāhmaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 21.1 garbhādhānādayo gautamenānukrāntāḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 23.0 tatra garbhādhānādayaś cūḍāntāḥ saṃskārā bījagarbhajanitadoṣanivṛttyarthāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 27.1 tatra dvijānāṃ garbhādhānādayaḥ samantrakāḥ kāryāḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 27.4 niṣekādiśmaśānāntās teṣāṃ vai mantrataḥ kriyāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 29.1 garbhādhānādīnāṃ kālaviśeṣamāha sa eva /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 48.0 puṃnakṣatrāṇi ca hastādīni jyotiḥśāstre prasiddhāni //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 102.2 sarveṣāṃ sakulyānāṃ dvipadacatuṣpadadhānyahiraṇyādi dadyāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 130.2 pitā nāma karotyekākṣaraṃ dvyakṣaraṃ tryakṣaraṃ caturakṣaramaparimitaṃ vā ghoṣavad ādyantarantasthaṃ dīrghābhiniṣṭhānāntam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 132.0 ayamarthaḥ ghoṣavanti yānyakṣarāṇi vargatṛtīyacaturthāni tānyādau kāryāṇi //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 181.0 kāmavādo 'ślīlādibhāṣaṇam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 182.0 kāmabhakṣaḥ paryuṣitādibhakṣaṇam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 188.0 yathā bhakṣyābhakṣyādiniyamo nāsti evamācamanādikartavyāntaramapi nāsti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 188.0 yathā bhakṣyābhakṣyādiniyamo nāsti evamācamanādikartavyāntaramapi nāsti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 201.0 iti garbhādhānādicūḍāntasaṃskāraprakaraṇam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 216.0 kārṣṇādīni carmāṇi uttarīyāṇi //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 267.1 bilvāśvatthādiyajñiyavṛkṣasyānyatamasya tu /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 291.1 yajñopavītādīnāṃ troṭanādau pratipattimāha manuḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 291.1 yajñopavītādīnāṃ troṭanādau pratipattimāha manuḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 293.0 atha daṇḍādidhāraṇānantaram ādityopasthānaṃ kāryam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 310.3 ādimadhyāvasāneṣu bhavacchabdopalakṣitā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 326.0 ayamarthaḥ bhikṣāpravartanāvākye varṇakrameṇa ādimadhyāvasāneṣu bhavacchabdaḥ prayojyaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 341.0 gurvasannidhau tadbhāryādibhyo nivedayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 369.3 śuśrūṣā sarvadā kāryā praṇāmādibhireva ca //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 371.3 bhāskarālokanāślīlaparīvādādi varjayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 384.0 guruputrādyucchiṣṭaṃ tu na bhoktavyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 409.0 etacca sadvṛttabrāhmaṇagurvādiviṣayam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 415.2 yajñiyāḥ samidha āhṛtya saṃmārjanopalepanodbodhanasamūhanasamindhanaparyagnikaraṇaparikramaṇopasthānahomastotranamaskārādibhir agniṃ paricaret /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 425.0 atra kecit naiṣṭhikabrahmacaryaṃ kubjādiviṣayaṃ manvānā gārhasthyasya taditaraviṣayatāmāhuḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 429.0 naiṣṭhikabrahmacaryasya kubjādiṣveva niyatatve samarthaṃ pratyaicchikatvam ucyamānaṃ virudhyeta //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 507.0 trayo lepabhājaḥ vṛddhaprapitāmahādayaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 514.0 tathā ca devadattasya svakīyaiḥ pitrādibhiḥ ṣaḍbhiḥ saha sāpiṇḍyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 515.0 tathā putrādibhiḥ ṣaḍbhiḥ saha sāpiṇḍyam iti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 516.0 nanu evaṃ sati bhrātṛpitṛvyādibhiḥ saha sāpiṇḍyaṃ na syāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 526.0 tathā pitāmahādibhirapi pitṛdvāreṇa taccharīrāvayavānvayāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 528.0 mātāmahādibhirapi mātṛdvāreṇa taccharīrāvayavānvayāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 529.0 tathā pitṛvyapitṛṣvasrādibhir api pitāmahadehāvayavānvayāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 530.0 tathā mātṛṣvasṛmātulādibhiḥ saha mātāmahadehānvayāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 549.0 pitṛpakṣe kūṭastham ārabhya tatputrādigaṇanāyāṃ saptamād ūrdhvaṃ varavadhvor vivāho na duṣyati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 550.0 mātṛpakṣe ca kūṭasthamārabhya tatputrādiparigaṇanāyāṃ varavadhvor mātā cet pañcamī bhavati tadā tayoḥ sāpiṇḍyanivṛtter vivāho na doṣāyeti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 589.0 gāndharvādivivāheṣu kanyāpradānābhāvena pitṛgotrasāpiṇḍyayoranivṛtteḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 590.2 brāhmādiṣu vivāheṣu yā tūḍhā kanyakā bhavet /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 591.0 gāndharvādivivāheṣu pitṛgotreṇa dharmavat //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 594.0 tathā hi tanniṣedhavacanāni gāndharvādivivāhoḍhajaviṣayāṇi //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 596.0 tadanugrāhakaśrutismṛtisadācārāt na brāhmādivivāhoḍhajaviṣayāṇi //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 610.0 bhaginīpadaṃ paitṛṣvaseyādiviśeṣaṇam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 613.0 āptasya saṃnikṛṣṭasya sapiṇḍasya gāndharvādivivāhoḍhāyāḥ māturbhrātur ityarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 614.0 paitṛṣvaseyīm ityatrāpyanivṛttasāpiṇḍyā gāndharvādinoḍhā pitṛṣvasā vivakṣitā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 616.0 brāhmādivivāheṣu sāpiṇḍyanivṛtteḥ bhaginīpadaṃ nānviyāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 619.0 nanu brāhmādivivāhaviṣaye mātulasutāyā iva mātṛṣvasṛsutāyā api vivāhaḥ prāpnuyāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 628.0 mātulasutāvivāhasyānugrāhakāḥ śrutyādayaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 632.0 āgatya ca asmādibhir dīyamānaṃ bhāgadheyaṃ juṣasva //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 633.0 tṛptām ājyādinā saṃskṛtāṃ vapāṃ tvāmuddiśya jahuḥ tyaktavantaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 652.0 smṛtayastu brāhmādiṣu sāpiṇḍyanirākaraṇena mātulasutāvivāhaprāpakatayā darśitāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 654.0 kecittu āsurādiṣvapi deśaviśeṣeṇa mātulasutāvivāho dharmya iti manyante //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 676.0 tadevaṃ pūrvoktabrāhmādivivāhavyavasthayā deśabhedaviṣayavyavasthayā ca mātulasutāvivāhaḥ sapiṇḍām ityādiśāstrādeva siddhaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 684.0 arogiṇīṃ acikitsyarājayakṣmādirogarahitām //
Rasahṛdayatantra
RHT, 1, 11.1 tatsthairyaṃ na samarthaṃ rasāyanaṃ kimapi mūlalohādi /
RHT, 1, 26.1 tiṣṭhantyaṇimādiyutā vilasaddehā mudā sadānandāḥ /
RHT, 1, 29.1 yajjarayā jarjaritaṃ kāsaśvāsādiduḥkhavaśamāptam /
RHT, 1, 32.1 brahmādayo yajante yasmin divyāṃ tanuṃ samāśritya /
RHT, 2, 19.2 bhavati yadā rasarājaś cāryo satvādi tadā bījam //
RHT, 3, 1.1 ghanarahitabījacāraṇasamprāptadalādilābhakṛtakṛtyāḥ /
RHT, 3, 2.1 anye punarmahānto lakṣmīkarirājakaustubhādīni /
RHT, 3, 7.2 paryuṣitamāranālaṃ gaganādiṣu bhāvane śastam //
RHT, 3, 9.1 gaganarasoparasāmṛtaloharasāyasādicūrṇāni /
RHT, 3, 11.1 truṭiśo dattvā mṛditaṃ sāre khalve 'bhrahemalohādi /
RHT, 3, 16.1 tailādikataptarase hāṭakatārādigolakamukhena /
RHT, 3, 16.2 carati ghanaṃ rasarājo hemādibhir eti piṇḍatvam //
RHT, 4, 6.1 śvetādicaturvarṇāḥ kathitāste sthūlatārakārahitāḥ /
RHT, 4, 25.1 abhrakacāraṇamādau garbhadruticāraṇaṃ ca hemno'nte /
RHT, 6, 10.1 nādau kartuṃ śakyo'tra grāsapramāṇaniyamastu /
RHT, 6, 13.1 pañcabhirebhirgrāsairghanasatvaṃ jārayitvādau /
RHT, 7, 9.1 viḍamadharottaramādau dattvā sūtasya cāṣṭamāṃśena /
RHT, 8, 7.1 kāntaṃ vā tīkṣṇaṃ vā kāñcīṃ vā vajrasasyakādīnām /
RHT, 8, 10.2 samakadviguṇatriguṇān puṭo vahedvaṃgaśastrādīn //
RHT, 9, 12.1 kṣāraiḥ snehairādau paścādamlena bhāvitaṃ vimalam /
RHT, 10, 1.2 vaikrāntakāntasasyakamākṣikavimalādayo vinā satvam /
RHT, 11, 7.1 nirvyūḍhaireva raso rāgādi gṛhṇāti bandhamupayāti /
RHT, 11, 10.1 raktasnehaviśodhitamṛtaloharasādibhistu sarveṣām /
RHT, 12, 10.2 raviśaśitīkṣṇairevaṃ milanti gaganādisatvāni //
RHT, 13, 7.1 sarveṣāṃ bījānāmādau kṛtvā yathoktasaṃyogam /
RHT, 16, 2.1 maṇḍūkamatsyakacchapameṣajalaukāhisūkarādīnām /
RHT, 16, 26.1 krāmaṇavasādiyogādvidhinā sūtaḥ saratyeva /
RHT, 16, 27.1 sarati sukhena ca sūto dahati mukhaṃ naiva hastapādādi /
RHT, 18, 6.1 dattvādau prativāpaṃ lākṣāmatsyādipittabhāvanayā /
RHT, 18, 6.1 dattvādau prativāpaṃ lākṣāmatsyādipittabhāvanayā /
RHT, 18, 9.1 iti sāritasya kathitaṃ rasasya vedhādi krāmaṇaṃ karma /
RHT, 18, 9.2 pādādijīrṇabījo yujyate patralepena //
RHT, 18, 10.1 amlādyudvartitatārāriṣṭādipatram atiśuddham /
RHT, 18, 10.1 amlādyudvartitatārāriṣṭādipatram atiśuddham /
RHT, 18, 24.2 piṣṭistambhādividhiṃ prakāśyamānaṃ budhāḥ śṛṇuta //
RHT, 18, 45.2 tāvatkṣepaṃ ca kṣipetsarvasminsāraṇādau ca //
RHT, 18, 46.2 puṃstvāderucchrāyaprado bhūtvā bhogāndatte //
RHT, 18, 57.2 pādādijīrṇasūte lihyāt patrāṇi hemakṛṣṭīnām //
RHT, 18, 74.2 tāraṃ karoti vimalaṃ lepaṃ vā pādajīrṇādi //
RHT, 19, 2.1 ādau prātaḥ prātaḥ saindhavayuktaṃ ghṛtaṃ pibettridinam /
RHT, 19, 13.2 jīrṇāhāre bhuktvā harati hi sakuṣṭhān pīnasādīṃśca //
RHT, 19, 19.2 saṃyuktaṃ rasamādau kṣetrīkaraṇāya yuñjīta //
RHT, 19, 20.1 iti kalkīkṛtasūtaṃ ghanakāntamadhughṛtādisaṃyuktam /
RHT, 19, 28.1 ādau ghanaloharajastriphalārasabhāvanaiś ca nirghṛṣṭam /
RHT, 19, 32.2 hantyarśāṃsi bhagandaramehaplīhādi pālityam //
RHT, 19, 36.1 eṣāmekaṃ yogaṃ kṣetrīkaraṇārthamāditaḥ kṛtvā /
RHT, 19, 39.1 viṣanāgavaṅgabaddho bhukto hi rasaḥ karoti kuṣṭhādīn /
RHT, 19, 55.1 kathamapi yaccājñānāt nāgādikalaṅkito raso bhuktaḥ /
Rasamañjarī
RMañj, 1, 10.1 vidyāṃ gṛhītumicchanti cauryacchadmabalādinā /
RMañj, 1, 21.2 dinatrayaṃ marditasūtakastu vimucyate pañcamalādidoṣaiḥ //
RMañj, 2, 10.2 anekavidhinā sūtaṃ catuḥṣaṣṭyaṃśakādinā /
RMañj, 2, 42.1 kalkādiveṣṭitaṃ kṛtvā nirgiled upadaṃśake /
RMañj, 3, 3.2 tatrādau gandhakotpattiṃ śodhanaṃ tvatha kathyate //
RMañj, 3, 6.2 vraṇādilepane śvetaḥ śreṣṭhaḥ kṛṣṇastu durlabhaḥ //
RMañj, 3, 20.2 vādādau vaiśyajātīyo vayaḥstambhe turīyakaḥ //
RMañj, 3, 64.1 pāṣāṇamṛttikādīni sarvalohagatāni ca /
RMañj, 3, 87.2 amlavargayute cādau dinam ardhaṃ vibhāvayet //
RMañj, 3, 91.2 pariṇāmādiśūlaghnī grahaṇīkṣayanāśinī //
RMañj, 5, 1.1 hemādilohakiṭṭāntaṃ śodhanaṃ māraṇaṃ guṇam /
RMañj, 5, 3.1 svarṇādilohaparyantaṃ śuddhirbhavati niścitam /
RMañj, 5, 11.2 etadrasāyanaṃ balyaṃ vṛṣyaṃ śītaṃ kṣayādihṛt //
RMañj, 5, 22.2 dvitraiḥ puṭaiḥ bhavedbhasma yojyameva rasādiṣu //
RMañj, 5, 44.2 ābhīraṃ śodhayedādau drāvayeddhaṇḍikāntare //
RMañj, 6, 113.2 dadyādvātādirogeṣu sindhuguggulavahṇibhiḥ //
RMañj, 6, 167.2 hastapādādirogeṣu guṭikeyaṃ praśasyate //
RMañj, 6, 192.3 viṣūciśūlavātādivahṇimāṃdyapraśāntaye //
RMañj, 6, 214.1 māṣamātraṃ pradātavyo muktamāṃsādijārakaḥ /
RMañj, 7, 3.2 mṛtābhraṃ bhakṣayedādau māsamekaṃ vicakṣaṇaḥ //
RMañj, 8, 27.1 kāśmaryā mūlamādau sahacarakusumaṃ ketakīnāṃ ca mūlaṃ lauhaṃ cūrṇaṃ sabhṛṅgaṃ triphalajalayutaṃ tailamebhir vipakvam /
RMañj, 9, 42.2 garbhaṃ nivārayatyeva raṇḍāveśyādiyoṣitām //
RMañj, 9, 81.2 hastapādādisaṃkocaś cakṣuḥpīḍeti lakṣaṇam //
RMañj, 9, 83.1 gṛhṇāti rodanaṃ kampo jvaraśoṣādilakṣaṇam /
RMañj, 9, 98.2 kumārī nayanodvego jvaraśoṣādiceṣṭitam //
RMañj, 9, 100.2 kṛtvā pūjā ca kartavyā bhūpapuṣpākṣatādibhiḥ //
RMañj, 10, 57.1 rakṣaṇīyamato dehaṃ yato dharmādisādhanam /
Rasaprakāśasudhākara
RPSudh, 1, 125.1 tathaiva śalabhādīnāṃ mahiṣīkarṇayormalam /
RPSudh, 1, 153.1 aṃdhamūṣāgataṃ sūtaṃ rañjayettāmrakādibhiḥ /
RPSudh, 2, 22.2 mūlikābaṃdhanaṃ satyaṃ kṛtaṃ nāgārjunādibhiḥ //
RPSudh, 2, 76.2 sūtabandhakarā śreṣṭhā proktā nāgārjunādibhiḥ //
RPSudh, 2, 107.3 abhicārādidoṣāśca na bhavanti kadācana //
RPSudh, 3, 52.2 apathyaṃ naiva bhuñjīyād doṣadūṣyādyapekṣayā //
RPSudh, 4, 7.1 rūpyādiyogena yadā miśraṃ svarṇaṃ hi jāyate /
RPSudh, 4, 24.1 tāmrādisaṃsargabhavaṃ tvaśuddhaṃ rūpyaṃ hi miśraṃ khalu doṣalaṃ ca /
RPSudh, 4, 54.4 agnisādakṣayakṛtān mehādīn grahaṇīgadān //
RPSudh, 4, 56.1 arśo'jīrṇajvarādīṃśca nihanti ca rasāyanam /
RPSudh, 4, 62.2 suvarṇādīṃśca tadvaddhi tatkāṃtaṃ drāvakaṃ bhavet //
RPSudh, 4, 66.2 kāṃtādisarvalohaṃ hi śudhyatyeva na saṃśayaḥ //
RPSudh, 4, 96.2 evaṃ nāgo viśuddhaḥ syānmūrcchāsphoṭādi nācaret //
RPSudh, 4, 113.3 pathyaṃ saṃjāyate nāmlaṃ ghṛtaśākādivarjitam //
RPSudh, 5, 22.2 kuṣṭhakṣayādirogaghnaṃ abhrakaṃ jāyate dhruvam //
RPSudh, 5, 27.2 vīryastaṃbhavivṛddhikṛtparamidaṃ kṛcchrādirogāpaham //
RPSudh, 5, 55.2 trivāreṇa viśudhyanti rājāvartādayo rasāḥ //
RPSudh, 5, 119.2 satvapāte paraḥ proktaḥ prathamaścauṣadhādiṣu //
RPSudh, 6, 71.2 māṃsādijāraṇaṃ samyak bhuktapākaṃ karoti tat //
RPSudh, 6, 74.1 rase rasāyane proktā pariṇāmādiśūlanut /
RPSudh, 7, 7.2 bhūtādidoṣatrayanāśanaṃ paraṃ rājñāṃ sadā yogyatamaṃ praśastam //
RPSudh, 7, 10.2 dāhaśleṣmonmādavātādirogān hanyādevaṃ sevitaṃ sarvakāle //
RPSudh, 7, 13.1 pittāsraghnaṃ śvāsakāsādirogān hanyād evaṃ durnivāraṃ viṣaṃ ca /
RPSudh, 7, 34.3 vajraṃ caivaṃ bhasmasādvīryayuktaṃ sarvasminvai yojanīyaṃ rasādau //
RPSudh, 7, 36.2 dhmātaṃ rasādāvapi yojanīyaṃ rasāyanaṃ tadbhavatīha samyak //
RPSudh, 10, 22.2 anayā kharparādīnāṃ mṛdūnāṃ sattvam āharet //
RPSudh, 10, 24.2 rasaparpaṭikādīnāṃ svedanāya prakīrtitā //
RPSudh, 11, 90.2 bhūgaṇḍādisamastadoṣarahitaṃ śrīpūjyapādoditam //
Rasaratnasamuccaya
RRS, 1, 1.2 bhaktānāṃ prabhavaprasaṃhṛtijarārāgādirogāḥ kṣaṇācchāntiṃ yānti jagatpradhānabhiṣaje tasmai parasmai namaḥ //
RRS, 1, 9.2 rasoparasalohāni yantrādikaraṇāni ca //
RRS, 1, 10.1 śuddhyarthamapi lohānāṃ tantrādikaraṇāni ca /
RRS, 1, 31.2 rasadhyānamidaṃ proktaṃ brahmahatyādipāpanut //
RRS, 1, 40.1 tatsthairye na samarthaṃ rasāyanaṃ kimapi mūlalohādi /
RRS, 1, 53.1 tiṣṭhantyaṇimādiyutā vilasaddehāḥ sadoditānandāḥ /
RRS, 1, 56.1 yajjarayā jarjaritaṃ kāsaśvāsādiduḥkhavivaśaṃ ca /
RRS, 1, 59.1 brahmādayo yatante tasmindivyāṃ tanuṃ samāśritya /
RRS, 1, 75.1 trayaḥ sūtādayaḥ sūtāḥ sarvasiddhikarā api /
RRS, 1, 85.1 mantradhyānādinā tasya rudhyate pañcamī gatiḥ //
RRS, 2, 4.2 śvetādivarṇabhedena pratyekaṃ taccaturvidham //
RRS, 2, 23.3 kṣayādyakhilarogaghnaṃ bhavedrogānupānataḥ //
RRS, 2, 143.1 sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu /
RRS, 3, 4.1 vidyādharādimukhyābhiraṅganābhiśca yoginām /
RRS, 3, 14.1 caturdhā gandhako jñeyo varṇaiḥ śvetādibhiḥ khalu /
RRS, 3, 52.0 kāsīsaṃ vālukādyekaṃ puṣpapūrvam athāparam //
RRS, 3, 54.1 puṣpādikāsīsamatipraśastaṃ soṣṇaṃ kaṣāyāmlam atīva netryam /
RRS, 3, 111.0 sūryāvartādiyogena śuddhimeti rasāñjanam //
RRS, 3, 136.2 gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam /
RRS, 3, 139.1 pariṇāmādiśūlaghnī grahaṇīkṣayanāśinī /
RRS, 3, 143.1 agnijārastridoṣaghno dhanurvātādivātanut /
RRS, 3, 161.2 dvitrivāreṇa śudhyanti rājāvartādidhātavaḥ //
RRS, 4, 20.2 viṣabhūtādiśamanaṃ vidrumaṃ netraroganut //
RRS, 4, 31.1 śvetādivarṇabhedena tadekaikaṃ caturvidham /
RRS, 4, 44.3 vajracūrṇaṃ bhavedvaryaṃ yojayecca rasādiṣu //
RRS, 4, 45.3 tulyasvarṇena taddhmātaṃ yojanīyaṃ rasādiṣu //
RRS, 4, 76.1 sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ /
RRS, 4, 77.2 ratnānāṃ paridhāraṇaṃ nigaditaṃ bhūtādinirnāśanam //
RRS, 5, 13.2 mūlībhirmadhyamaṃ prāhuḥ kaniṣṭhaṃ gandhakādibhiḥ /
RRS, 5, 19.2 ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut //
RRS, 5, 22.1 kailāsādyadrisambhūtaṃ sahajaṃ rajataṃ bhavet /
RRS, 5, 23.1 himālayādikūṭeṣu yadrūpyaṃ jāyate hi tat /
RRS, 5, 29.3 svarṇādilohapatrāṇāṃ śuddhireṣā praśasyate //
RRS, 5, 33.2 itthaṃ saṃśodhitaṃ rūpyaṃ yojanīyaṃ rasādiṣu //
RRS, 5, 101.2 muṇḍādisakalaṃ lohaṃ sarvadoṣān vimuñcati //
RRS, 5, 105.0 ciñcāphalajalakvāthādayo doṣam udasyati //
RRS, 5, 136.1 svarṇādīnmārayedevaṃ cūrṇaṃ kṛtvā ca lohavat /
RRS, 5, 139.2 gulmaplīhaviṣāpahaṃ balakaraṃ kuṣṭhāgnimāndyapraṇut saukhyālambirasāyanaṃ mṛtiharaṃ kiṭṭaṃ ca kāntādivat //
RRS, 5, 159.3 mardayitvā caredbhasma tadrasādiṣu śasyate //
RRS, 5, 160.3 mardayitvā caredbhasma tadrasādiṣu śasyate //
RRS, 5, 172.3 nāgaḥ śuddho bhavedevaṃ mūrchāsphoṭādi nācaret //
RRS, 5, 196.2 pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu //
RRS, 5, 224.1 vajrādidrāvaṇaṃ tena prakurvīta yathepsitam /
RRS, 6, 15.2 bherīkāhalaghaṇṭādiśṛṅgīnādāvanāditam //
RRS, 6, 25.1 anayā pūjayeddevīṃ gandhapuṣpākṣatādibhiḥ /
RRS, 6, 25.3 pūjayen nāmamantraiś ca praṇavādinamo'ntakaiḥ //
RRS, 6, 44.3 pūjyā aṣṭadaleṣvete pūrvādīśānagaṃ kramāt //
RRS, 6, 45.3 pūrvādīśānaparyantaṃ pattrāgreṣu prapūjayet //
RRS, 7, 21.1 śūrpādiveṇupātrāṇi kṣudraśiprāśca śaṅkhikāḥ /
RRS, 8, 2.1 ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ /
RRS, 8, 10.1 rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam /
RRS, 8, 65.1 svedātapādiyogena svarūpāpādanaṃ hi yat /
RRS, 8, 85.1 drutagrāsaparīṇāmo viḍayantrādiyogataḥ /
RRS, 8, 87.1 susiddhabījadhātvādijāraṇena rasasya hi /
RRS, 8, 87.2 pītādirāgajananaṃ rañjanaṃ parikīrtitam //
RRS, 8, 88.1 sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat /
RRS, 8, 93.2 suvarṇatvādikaraṇaṃ kuntavedhaḥ sa ucyate //
RRS, 8, 94.2 svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa ucyate //
RRS, 8, 96.1 siddhadravyasya sūtena kāluṣyādinivāraṇam /
RRS, 9, 2.1 svedādikarma nirmātuṃ vārttikendraiḥ prayatnataḥ /
RRS, 9, 65.1 mūṣāṃ mūṣodarāviṣṭām ādyantaḥsamavartulām /
RRS, 9, 66.1 sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca /
RRS, 9, 79.0 khallayantraṃ tridhā proktaṃ rasādisukhamardane //
RRS, 10, 9.1 mṛdastribhāgāḥ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ /
RRS, 10, 24.2 anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet //
RRS, 10, 26.2 parpaṭyādirasādīnāṃ svedanāya prakīrtitā //
RRS, 10, 26.2 parpaṭyādirasādīnāṃ svedanāya prakīrtitā //
RRS, 10, 27.2 pakvamūṣeti sā proktā poṭṭalyādivipācane //
RRS, 10, 29.3 sā cāyo'bhrakasattvādeḥ puṭāya drāvaṇāya ca //
RRS, 10, 46.1 koṣṭhī siddharasādīnāṃ vidhānāya vidhīyate /
RRS, 10, 47.1 rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam /
RRS, 10, 48.1 lohāderapunarbhāvo guṇādhikyaṃ tato 'gratā /
RRS, 10, 79.3 rasādīnāṃ viśuddhyarthaṃ drāvaṇe jāraṇe hitam //
RRS, 10, 86.2 eṣāṃ dugdhair vinirdiṣṭo dugdhavargo rasādiṣu //
RRS, 10, 92.1 raktavargādivargaiśca dravyaṃ yajjāraṇātmakam /
RRS, 10, 96.2 durdrāvākhilalohāder drāvaṇāya gaṇo mataḥ //
RRS, 11, 13.1 rasārṇavādiśāstrāṇi nirīkṣya kathitaṃ mayā /
RRS, 11, 41.1 piṣṭaṃ rasaṃ salavaṇaiḥ sarpākṣyādibhireva vā /
RRS, 11, 48.2 svedanādivaśātsūto vīryaṃ prāpnotyanuttamam //
RRS, 11, 72.2 sa poṭaḥ parpaṭī saiva bālādyakhilaroganut //
RRS, 11, 79.1 vajrādinihataḥ sūto hataḥ sūtaḥ samo'paraḥ /
RRS, 11, 88.2 akṣīṇaścāgnibaddho'sau khecaratvādikṛt sa hi //
RRS, 11, 122.2 sādhitaṃ ca rasaṃ śṛṅgadantaveṇvādidhāritam //
RRS, 11, 132.2 abhyaṅgam anilakṣobhe tailair nārāyaṇādibhiḥ //
RRS, 12, 4.1 vṛddhigulmādirogāṇāṃ śūlānāmudarasya ca /
RRS, 12, 7.1 granthyādau kṣudrarogeṣu guhyaroge viṣeṣu ca /
RRS, 12, 18.2 rasaḥ kramānmāṣamito 'nilādijvareṣu nāmnā kila meghanādaḥ //
RRS, 12, 81.2 ityādiśiśirair dravyaiḥ saptarātram upācaret //
RRS, 12, 101.2 saṃtatādijvaraṃ hanyāccāturthikagajāṃkuśaḥ //
RRS, 12, 122.2 drāg jayedauṣadhaṃ saṃnipātādīn sakalān gadān //
RRS, 13, 64.2 bhūtam ekaṃ viṣaṃ caikaṃ sūryaḥ kāsādināśanaḥ //
RRS, 13, 74.1 viśvāditrikanirgatadravaniśā kīrapriyotthaṃ dalaṃ nīlagrīvagalālayaṃ surapates tārtīyanetrābhidham /
RRS, 13, 78.1 atyuccabhāṣaṇaviṣādhyayanābhighātasaṃdūṣaṇaiḥ prakupitāḥ pavanādayas tu /
RRS, 13, 93.2 pathyākṣacūrṇādivaśād vyādhīṃś cānyān sudustarān //
RRS, 14, 57.2 śoṣodarārśograhaṇījvaragulmādyupadrutaiḥ //
RRS, 14, 67.1 varṣādau ca tyajettyājyaṃ dvādaśābdaṃ jarāṃ jayet /
RRS, 14, 85.1 hemādipañcalohānāṃ bhasma cātha viloḍayet /
RRS, 14, 99.2 kṣayādisarvarogaghnī syāt pañcāmṛtaparpaṭī //
RRS, 16, 96.2 sakṣīriṇījīrakamāṇimanthatīkṣṇāni cādau dadhibhojanaṃ ca //
RRS, 16, 103.2 hastapādādisaṃkocaḥ sarvājīrṇasya lakṣaṇam //
RRS, 22, 1.2 tatrādivandhyā prathamā pāpakarmavinirmitā //
RRS, 22, 21.1 mahāvandhyādivandhyānāṃ sarvāsāṃ saṃtatipradaḥ /
Rasaratnākara
RRĀ, R.kh., 3, 25.1 ādiprasūtagor jātajarāyoścūrṇapūritaḥ /
RRĀ, R.kh., 4, 44.1 yāvajjīryati tadgandhaṃ kākamācyādibhiḥ punaḥ /
RRĀ, R.kh., 4, 44.2 dattvā dattvā pacettadvad dhusturādikramād rasam //
RRĀ, R.kh., 4, 54.1 rasādibhiryā kriyate cikitsā daivīti sadbhiḥ parikīrtitā sā /
RRĀ, R.kh., 4, 54.2 sā mānuṣī mantrakṛtā śiphādyaiḥ sā rākṣasī śastrakṛtādibhiryā //
RRĀ, R.kh., 5, 31.1 viprajātyādivajrāṇāṃ māraṇaṃ kathyate punaḥ /
RRĀ, R.kh., 7, 29.2 na vinā śodhanaṃ sarve dhātavaḥ prabalādayaḥ //
RRĀ, R.kh., 7, 45.2 melayenmāhiṣaiḥ pacyāddadhyādigomayāntikaiḥ //
RRĀ, R.kh., 7, 47.2 asādhyān mocayet sattvān mṛttikādeśca kā kathā //
RRĀ, R.kh., 8, 2.2 ete dvādaśadhā śodhyā māryā drāvyāḥ puṭādiṣu //
RRĀ, R.kh., 8, 4.1 svarṇādilohapatrāṇāṃ śuddhireṣā prakīrtitā /
RRĀ, R.kh., 9, 5.2 kāntādimuṇḍaparyantaṃ sarvarogaharaṃ param //
RRĀ, R.kh., 9, 28.1 ruddhvā gajapuṭe pañcādiṃ kvāthena mardayet /
RRĀ, R.kh., 9, 32.2 nirutthaṃ jāyate bhasma kāntaṃ tīkṣṇādimuṇḍakam //
RRĀ, R.kh., 9, 50.2 svarṇādīn mārayedevaṃ cūrṇīkṛtya tu lohavat //
RRĀ, R.kh., 9, 60.2 āyurvīryaṃ balaṃ datte pāṇḍumehādikuṣṭhanut /
RRĀ, R.kh., 10, 26.1 vaṃśādisarvakāṣṭhānāṃ nārikelakapālakam /
RRĀ, R.kh., 10, 26.2 tuṣadhānyādibījānāṃ garbhayantreṇa tailakam //
RRĀ, R.kh., 10, 39.1 ityaṣṭau yojayedyoge kālakūṭādi varjayet /
RRĀ, R.kh., 10, 68.1 viśeṣeṇa praśasyante malā hemādidhātujāḥ /
RRĀ, R.kh., 10, 69.1 tṛṇādyagre kṛtaṃ śreṣṭham adho galati tantuvat /
RRĀ, R.kh., 10, 69.2 daṃśadaṃṣṭrauṣadhādidoṣaharaṇārthaṃ meṣaśṛṅgaṃ bhūrjapatreṇa dhūpayet /
RRĀ, Ras.kh., 1, 25.1 athātra vakṣyate samyag ādau pāradamāraṇam /
RRĀ, Ras.kh., 2, 2.1 abhrakaṃ bhakṣayed ādau māritaṃ cāmṛtīkṛtam /
RRĀ, Ras.kh., 3, 147.1 svarṇādisarvalohāni krameṇaiva ca jārayet /
RRĀ, Ras.kh., 3, 151.2 yatrecchā tatra tatraiva krīḍate hy aṅganādibhiḥ //
RRĀ, Ras.kh., 4, 85.1 karṣādivardhanaṃ kāryaṃ palāntaṃ cātha vardhayet /
RRĀ, Ras.kh., 4, 93.2 rājayakṣmādirogāṃśca saptāhena vināśayet /
RRĀ, Ras.kh., 5, 15.2 amladadhnā yutaṃ yatnātsnātvādau śirasi kṣipet //
RRĀ, V.kh., 1, 27.1 bherīkākalaghaṇṭādiśṛṅginādavināditam /
RRĀ, V.kh., 1, 37.1 anayā pūjayeddevīṃ gandhapuṣpākṣatādibhiḥ /
RRĀ, V.kh., 1, 38.1 pūjayennāmamantraistu praṇavādinamo'ntakaiḥ /
RRĀ, V.kh., 1, 58.1 pūjyā aṣṭadaleṣvete pūrvādīśāntagāḥ kramāt /
RRĀ, V.kh., 1, 59.2 pūrvādīśānaparyantaṃ pattrāgreṣu prapūjayet //
RRĀ, V.kh., 2, 2.1 rasādilohaparyantaṃ śodhane māraṇe hitam /
RRĀ, V.kh., 3, 1.2 vajrādilohāntakamuktapūrvaṃ tadvakṣyate sūtavarasya siddhyai //
RRĀ, V.kh., 3, 92.2 abhrapatrādyuparasān śuddhihetostu pācayet //
RRĀ, V.kh., 3, 102.0 punarnavādyauṣadhāni khyātāni hyabhraśodhane //
RRĀ, V.kh., 3, 105.2 svarṇādilohapatrāṇi śuddhimāyānti niścitam //
RRĀ, V.kh., 4, 1.1 samyak siddhamatāntaraiḥ samucitaiḥ satsaṃpradāyaiḥ śubhaiḥ khyātair gandhakajāraṇādivividhairyogaiḥ susiddhaiḥ kramāt /
RRĀ, V.kh., 4, 28.1 karpūrādi punardeyaṃ tadvajjāryaṃ dināvadhi /
RRĀ, V.kh., 4, 69.2 mardanādipuṭāntāni tārāriṣṭakarāṇi vai //
RRĀ, V.kh., 4, 72.1 siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam /
RRĀ, V.kh., 4, 79.1 andhamūṣāgataṃ dhmātaṃ mardanādipuṭāntakam /
RRĀ, V.kh., 4, 137.2 mardanādipuṭāntāni tārāriṣṭakarāṇi vai //
RRĀ, V.kh., 4, 140.1 siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam /
RRĀ, V.kh., 4, 144.1 andhamūṣāgataṃ dhmātaṃ mardanādipuṭāntakam /
RRĀ, V.kh., 5, 3.2 siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam //
RRĀ, V.kh., 6, 16.2 ityevaṃ saptadhā kuryāllepādi drāvaṇāntakam //
RRĀ, V.kh., 8, 11.1 patrādilepasekaṃ ca saptavārāṇi secayet /
RRĀ, V.kh., 8, 35.1 svedādidhamanāntaṃ ca kartavyaṃ hemapiṣṭivat /
RRĀ, V.kh., 9, 22.1 svedādimelanāntaṃ ca kārayeddhemapiṣṭivat /
RRĀ, V.kh., 9, 36.1 svedādidhamanāntaṃ ca kārayeddhemapiṣṭivat /
RRĀ, V.kh., 10, 58.0 tatkṣaṇājjarate sūto vajrādīni na saṃśayaḥ //
RRĀ, V.kh., 10, 90.1 samyak saṃskṛtagaṃdhakādyuparasaṃ sattvaṃ tato vyomajaṃ paścānmākṣikasattvahāṭakavaraṃ garbhadrutau drāvitam /
RRĀ, V.kh., 11, 1.2 yuktyāṣṭādaśadhā viśeṣavidhinā svedādivedhāntakaṃ dakṣāṇāṃ sukhasādhyameva sukhadaṃ saṃtanyate sāmpratam //
RRĀ, V.kh., 11, 7.2 svedanādiṣu sarvatra rasarājasya yojayet /
RRĀ, V.kh., 11, 36.1 svedanādiśubhakarmasaṃskṛtaḥ saptakañcukavivarjito bhavet /
RRĀ, V.kh., 12, 25.2 yena vyomādivaikrāntaṃ caratyāśvabhiṣecitam //
RRĀ, V.kh., 12, 33.2 svarṇādiratnajātaiśca upahāraṃ prakalpayet //
RRĀ, V.kh., 12, 64.1 pūrvavat pakvabījena sāraṇādi yathākramam /
RRĀ, V.kh., 12, 67.2 mukhabandhādivedhāntaṃ kārayetpūrvavadrase //
RRĀ, V.kh., 12, 83.2 sāraṇādikrāmaṇāntaṃ yathāpūrvaṃ tu jārayet //
RRĀ, V.kh., 13, 105.1 svarṇādi lohamakhilaṃ kṛtaśuddhacūrṇaṃ yojyaṃ pṛthaggaganasattvavare samāṃśam /
RRĀ, V.kh., 14, 18.1 svarṇādisarvalohānāṃ bījānāṃ jāraṇāhitam /
RRĀ, V.kh., 14, 71.2 yathāpūrvaṃ māraṇādibaṃdhanāntaṃ ca kārayet //
RRĀ, V.kh., 15, 34.2 sāraṇāditrayeṇāntaṃ pūrvavatkārayet kramāt //
RRĀ, V.kh., 15, 78.1 sāraṇādikrāmaṇāntaṃ tāre vedhaṃ pradāpayet /
RRĀ, V.kh., 15, 121.2 sāraṇādikrāmaṇāntaṃ pūrvavatkārayet kramāt //
RRĀ, V.kh., 15, 123.2 svarṇādimuṇḍaparyantam aṣṭalohaṃ pṛthak kramāt //
RRĀ, V.kh., 15, 124.2 abhrādisatvaṃ yatsarvaṃ pratyekaṃ triguṇaṃ kramāt //
RRĀ, V.kh., 16, 20.2 vajrādisarvalohāni dattāni ca mṛtāni ca /
RRĀ, V.kh., 16, 33.2 tato vyomādisatvāni tulyatulyāni tasya vai //
RRĀ, V.kh., 18, 117.1 dvisahasrādilakṣāntaṃ vedhakasyāpyayaṃ vidhiḥ /
RRĀ, V.kh., 18, 118.1 daśakoṭyādyarbudānte ca jārite vedhake rase /
RRĀ, V.kh., 19, 1.2 ratnādīnāṃ viśeṣāt karaṇamiha śubhaṃ gaṃdhavādaṃ samagraṃ jñātvā tattat susiddhaṃ hyanubhavapathagaṃ pāvanaṃ paṇḍitānām //
RRĀ, V.kh., 19, 30.1 tāḥ śubhrāścūrṇayecchlakṣṇam īḍākṣīrādipūrvavat /
RRĀ, V.kh., 19, 39.1 pūrayecca tṛṇotthe vā nāle vaṃśādisaṃbhave /
Rasendracintāmaṇi
RCint, 1, 10.0 kiṃca srakcandanavanitādiviṣayāṇāṃ satyapi tatkāraṇatve nāntarīyakaduḥkhasambhedād anarthaparamparāparicitatvān mūrkhāṇāṃ kośāṇḍakavad ābhāsamānatvād anaikāntikatvād virodhināṃ yugapadadṛśyamānatvād atyantatāvirahitatvācca pariharaṇīyatvam //
RCint, 1, 12.1 nanu kathameṣāṃ tulyatetyapekṣāyāṃ brūmaḥ mokṣopāye bṛhadvāsiṣṭhādau bhuśuṇḍopākhyāne vasiṣṭhavākyam /
RCint, 1, 22.1 kedārādīni liṅgāni pṛthivyāṃ yāni kānicit /
RCint, 2, 7.0 yathā niravadhiniṣpīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇitacchidrāyām anurūpasthālikāyām āropya paritastāṃ dvitryaṅgulimitena lavaṇena nirantarālīkaraṇapuraḥsaraṃ sikatābhir ā galam āpūrya vardhamānakam āpūraṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi jvalanajvālayā pācanīyam ityekaṃ yantram //
RCint, 2, 11.0 atra pakṣe rāgastathā na syāt tenādau pañcaguṇān jārayitvā śeṣaikaḥ kūpikādau jāraṇīyastadā rāgaḥ sādhuḥ syāt //
RCint, 2, 16.1 ā ṣaḍguṇam adharottarasamādibalijāraṇena yojyeyam /
RCint, 2, 19.1 anena yantradvitayena bhūri hemābhrasattvādyapi jārayanti /
RCint, 2, 23.0 nāgādiśulvādibhir atra piṣṭiṃ vādeṣu yogeṣu ca nikṣipanti //
RCint, 2, 23.0 nāgādiśulvādibhir atra piṣṭiṃ vādeṣu yogeṣu ca nikṣipanti //
RCint, 3, 2.1 vipinauṣadhipākasiddham etadghṛtatailādyapi durnivāravīryam /
RCint, 3, 3.2 mardanamūrchanotthāpanasvedanapātanabodhananiyamanasaṃdīpanānuvāsanagaganādigrāsapramāṇacāraṇagarbhadrutibāhyadrutiyogajāraṇarañjanasāraṇakrāmaṇavedhanabhakṣaṇāni //
RCint, 3, 7.2 sūtasya gālitair vastrairvakṣyamāṇadravādibhiḥ //
RCint, 3, 18.2 svedanādiṣu sarvatra rasarājasya yojayet //
RCint, 3, 28.2 tiryakpātanamityuktaṃ siddhair nāgārjunādibhiḥ //
RCint, 3, 40.0 jāraṇā hi nāma pātanagālanavyatirekeṇa ghanahemādigrāsapūrvakapūrvāvasthāpratipannatvam //
RCint, 3, 41.0 kiṃca ghanahemādijīrṇasya kṛtakṣetrīkaraṇānām eva śarīriṇāṃ bhakṣaṇe 'dhikāra ityabhihitam //
RCint, 3, 51.2 tāpyakharparatālādisattve jīrṇe guṇāvahaḥ //
RCint, 3, 52.2 vajrādijīrṇasūtasya guṇān vetti śivaḥ svayam //
RCint, 3, 56.2 grasate gandhahemādi vajrasattvādikaṃ kṣaṇāt //
RCint, 3, 57.1 mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ /
RCint, 3, 65.2 svarṇādisarvalohāni sattvāni grasate kṣaṇāt //
RCint, 3, 82.1 rūpyādiṣu ca sattveṣu vidhirevaṃvidhaḥ smṛtaḥ /
RCint, 3, 90.1 ghanarahitabījajāraṇasamprāptadalādisiddhikṛtakṛtyāḥ /
RCint, 3, 96.1 truṭiśo dattvā mṛditaṃ soṣṇe khalve'bhrasattvahemādi /
RCint, 3, 97.1 abhrakajāraṇam ādau garbhadrutijāraṇaṃ ca hemno'nte /
RCint, 3, 99.1 evaṃ tārābhrādayaḥ svasvaripuṇā nirvyūḍhāḥ prayojanamavalokya prayojyāḥ /
RCint, 3, 107.2 harayonir antarā saṃjarati puṭairgaganagandhādi //
RCint, 3, 129.2 tilaṃ vipācayettena kuryād bījādirañjanam //
RCint, 3, 144.1 samādijīrṇasya sāraṇāyogyatvaṃ śatādivedhakatvaṃ ca /
RCint, 3, 144.1 samādijīrṇasya sāraṇāyogyatvaṃ śatādivedhakatvaṃ ca /
RCint, 3, 145.1 atyamlitam udvartitatārāriṣṭādipatram atiśuddham /
RCint, 3, 171.2 evaṃ sahasravedhādayo jāraṇabījavaśād anusartavyāḥ //
RCint, 3, 176.2 viśuddhagandhādibhirīṣadagninā samastam aśnātyaśanīyam īśajaḥ //
RCint, 3, 183.1 snigdhaṃ prātastridinaṃ ghṛtasaindhavapānena svinnaṃ vastrādipuṭavahninā viriktam icchābhedinā vāntaṃ vacādirasena palāśabījaviḍaṅgaguḍamodakabhakṣaṇāt kīṭapātanam api kartavyam /
RCint, 3, 183.2 nīrujaṃ saṃvatsaramayanaṃ vā pariśodhitaiḥ śṛṅgārābhralakṣmīvilāsādyabhrasattvapradhānaprayogair iti //
RCint, 3, 189.1 iti śuddho jātabalaḥ śālyodanajāṅgalādimudgarasaiḥ /
RCint, 3, 193.1 ghanasattvakāntatāmrasaṅkaratīkṣṇādijīrṇasya /
RCint, 3, 196.1 nāgavaṅgādibhir baddhaṃ viṣopaviṣabandhitam /
RCint, 3, 213.2 hemacandrādayaḥ prāhuḥ kukkuṭānapi varjayet //
RCint, 3, 224.1 kathamapi yadyajñānānnāgādikalaṅkito raso bhuktaḥ /
RCint, 4, 5.2 bhekavapustu haritapītādivarṇaṃ na grāhyamiti //
RCint, 4, 22.0 taṇḍulīyakabṛhatīnāgavallītagarapunarnavāhilamocikāmaṇḍūkaparṇītiktikākhuparṇikāmadanārkārdrakapalāśasūtamātṛkādibhir mardanapuṭanairapi māraṇīyam //
RCint, 4, 45.1 pāṣāṇamṛttikādīni sarvalohāni vā pṛthak /
RCint, 5, 1.1 ādau gandhakaṭaṅkādi kṣālayejjambhakariṇā /
RCint, 5, 1.2 dṛḍhasaṃlagnadhūlyādi malaṃ tena viśīryate //
RCint, 5, 20.2 viṣatailādinā mardyo gandhabandhaḥ prajāyate //
RCint, 5, 22.0 phalaṃ cāsya gandhakajāraṇanāgamāraṇādi //
RCint, 6, 4.2 evaṃ svarṇādilohānāṃ viśuddhiḥ samprajāyate //
RCint, 6, 22.2 ṣaḍguṇādiśca gandho'tra guṇādhikyāya jāryate //
RCint, 6, 29.3 dvitripuṭairbhavedbhasma yojyamevaṃ rasādiṣu //
RCint, 6, 41.2 pacetpañcāmṛtairvāpi tridhāvāntyādiśāntaye //
RCint, 6, 47.0 mākṣīkarasakādīnāṃ sattvaṃ hanyācca tāmravat //
RCint, 6, 58.1 puṭabāhulyaṃ guṇādhikyāya śatādipuṭapakṣe mudganibhaṃ kṛtvā puṭān dadyādvastrapūtaṃ ca na kuryāt /
RCint, 6, 62.2 evaṃ sarvāṇi lohāni svarṇādīnyapi mārayet //
RCint, 6, 76.2 viśeṣasaṃskṛtasūtakasya tu vyomagāmitvādipradatvāt //
RCint, 7, 7.0 jvarādisarvarogaghnaḥ kandaḥ saikatamucyate //
RCint, 7, 11.0 etāni saktukādyāni vātādau raktamelanenonmādasannipātādau ca prayojyāni //
RCint, 7, 11.0 etāni saktukādyāni vātādau raktamelanenonmādasannipātādau ca prayojyāni //
RCint, 7, 20.2 avyāhataṃ viṣaharairvātādibhir aśoṣitam //
RCint, 7, 69.2 muktādiṣvaviśuddheṣu na doṣaḥ syācca śāstrataḥ /
RCint, 7, 81.1 hiṅgulasya ca dārasya tālakādeśca bandhane /
RCint, 7, 85.1 evaṃ tālaśilādhātur vimalākharparādayaḥ /
RCint, 7, 97.1 kūpikādau parīpākātsvarṇasya kālimāpahā /
RCint, 7, 116.1 pariṇāmādiśūlaghnī grahaṇīkṣayahāriṇī /
RCint, 7, 120.0 jambīrapayasā śudhyetkāsīsaṃ ṭaṅkaṇādyapi //
RCint, 7, 121.1 srotoñjanaṃ tu gomūtraghṛtakṣaudravasādibhiḥ /
RCint, 8, 3.1 sāgnīnāṃ carakamataṃ phalamūlādyauṣadhaṃ yadaviruddham /
RCint, 8, 12.0 ṣaḍguṇe rogaghna itiyaduktaṃ tattu bahirdhūmamūrcchāyām evādhigantavyam tatra gandhasya samagrajāraṇābhāvāt svarṇādipiṣṭikāyāmapi rītiriyam //
RCint, 8, 62.1 pāṇḍivajrādilohānām ādāyānyatamaṃ śubham /
RCint, 8, 74.2 mṛdumadhyādibhedena gṛhṇīyātpākamanyataḥ //
RCint, 8, 76.2 gavyābhāve'pyajāyāśca snigdhavṛṣyādibhojanam //
RCint, 8, 83.1 lāvatittirivartīramayūraśaśakādayaḥ /
RCint, 8, 84.1 śyenakaśca bṛhallāvo vanaviṣkirakādayaḥ /
RCint, 8, 84.2 pārāvatamṛgādīnāṃ māṃsaṃ jāṅgalajaṃ tathā //
RCint, 8, 105.1 tatrāyasi pacanīye pañcapalādau trayodaśapalakānte /
RCint, 8, 107.1 sarvatrāyaḥ puṭanādyarthaikāṃśe śarāvasaṃkhyātam /
RCint, 8, 108.1 saptapalādau bhāge pañcadaśānte'mbhasāṃ śarāvaiśca /
RCint, 8, 112.1 pākārthamaśmasāre pañcapalādau trayodaśapalānte /
RCint, 8, 113.1 pañcapalādirmātrā tadabhāve tadanusārato grāhyam /
RCint, 8, 115.2 kālāyasadoṣahṛte jātīphalāderlavaṅgakāntasya /
RCint, 8, 120.1 kāntādilauhamāraṇavidhānasarvasvam ucyate tāvat /
RCint, 8, 123.1 saṃtoṣya karmakāraṃ prasādapūgādidānasatpānaiḥ /
RCint, 8, 152.2 viśrāmya tatra lauhe triphalādeḥ prakṣipeccūrṇam //
RCint, 8, 154.2 godohanādibhāṇḍe lauhabhāṇḍābhāve sati sthāpyam //
RCint, 8, 165.1 arkādipatramadhye kṛtvā piṇḍaṃ nidhāya bhastrāgnau /
RCint, 8, 175.1 atyantavātaśītātapayānasnānavegarodhādīn /
RCint, 8, 179.1 uttamamūṣarabhūcaraviṣkiramāṃsaṃ tathājam aiṇādi /
RCint, 8, 181.1 śṛṅgāṭakaphalakaśerukadalīphalatālanārikelādi /
RCint, 8, 203.1 śūlāmlapittaśvayathugrahaṇīyakṣmādikukṣirogeṣu /
RCint, 8, 224.2 viśeṣeṇa praśasyante malā hemādidhātujāḥ //
RCint, 8, 247.2 varjyaṃ śākāmlamādau dinakatipayacit svecchayā bhojyamanyad dīrghāyuḥ kāmamūrtir gatavalipalito mānavo'sya prasādāt //
Rasendracūḍāmaṇi
RCūM, 3, 12.2 śūrpādiveṇupātrāṇi kṣudrakṣiprāśca śaṅkhakāḥ //
RCūM, 4, 2.1 ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ /
RCūM, 4, 11.1 rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam /
RCūM, 4, 86.1 svedātapādiyogena svarūpāpādanaṃ hi yat /
RCūM, 4, 101.1 tuṣadhānyādiyogena lohadhātvādikaṃ sadā /
RCūM, 4, 102.1 drutagrāsaparīṇāmo viḍayantrādiyogataḥ /
RCūM, 4, 104.1 susiddhabījadhātvādijāraṇena rasasya hi /
RCūM, 4, 104.2 pītādirāgajananaṃ rañjanaṃ parikīrtitam //
RCūM, 4, 105.1 sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat /
RCūM, 4, 109.2 suvarṇatvādikaraṇī kuntavedhaḥ sa kathyate //
RCūM, 4, 110.2 svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa ucyate //
RCūM, 4, 112.1 viddhadravyasya sūtena kāluṣyādinivāraṇam /
RCūM, 5, 2.1 svedādikarma nirmātuṃ vārttikendraiḥ prayatnataḥ /
RCūM, 5, 43.1 sthālyāṃ vinikṣipya rasādi vastu svarṇādi khāryā prapidhāya bhūyaḥ /
RCūM, 5, 43.1 sthālyāṃ vinikṣipya rasādi vastu svarṇādi khāryā prapidhāya bhūyaḥ /
RCūM, 5, 43.2 amlena cordhve lavaṇādi vastu cullyāṃ pacettat pratigarbhayantram //
RCūM, 5, 62.1 mūṣāṃ mūṣodarāviṣṭām ādyantasamavartulām /
RCūM, 5, 66.2 sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca //
RCūM, 5, 73.2 saṃdhibandhaṃ prakurvīta sudhāmṛtsnāguḍādibhiḥ //
RCūM, 5, 103.1 mṛdastribhāgaṃ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ /
RCūM, 5, 119.2 anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet //
RCūM, 5, 121.2 parpaṭyādirasādīnāṃ svedanāya prakīrtitā //
RCūM, 5, 121.2 parpaṭyādirasādīnāṃ svedanāya prakīrtitā //
RCūM, 5, 122.2 pakvamūṣeti sā proktā poṭalyādivipācane //
RCūM, 5, 124.3 sā cāyo'bhrakasattvādeḥ puṭāya drāvaṇāya ca //
RCūM, 5, 142.2 koṣṭhī tadvadrasādīnāṃ vidhānāya vidhīyate //
RCūM, 5, 144.1 rasādidravyapākānāṃ māraṇajñāpanaṃ puṭam /
RCūM, 5, 145.1 lohāderapunarbhāvo guṇādhikyaṃ tato'gratā /
RCūM, 5, 147.2 cūrṇatvādiguṇāvāptistathā loheṣu niścitam //
RCūM, 8, 8.1 rasādisvedane mūṣānayane śodhane tathā /
RCūM, 8, 30.2 drāvaṇaḥ sarvalohānāṃ rasādīnāṃ ca niścitam //
RCūM, 8, 35.2 dhanyaṃ putrapradaṃ vṛṣyaṃ darśanasparśanādibhiḥ //
RCūM, 8, 40.2 phalapuṣpādihīnā ca hemavallīti sā matā //
RCūM, 9, 6.1 ratnādijāraṇaścāpi sarvalohādijāraṇaḥ /
RCūM, 9, 6.1 ratnādijāraṇaścāpi sarvalohādijāraṇaḥ /
RCūM, 9, 8.2 rasādīnāṃ viśuddhyarthaṃ drāvaṇe jāraṇe hitaḥ //
RCūM, 9, 9.2 sauvarcalamatho raumaṃ cullikaṃ ca gaḍādi ca //
RCūM, 9, 18.1 eṣāṃ dugdhair vinirdiṣṭo dugdhavargo rasādiṣu /
RCūM, 9, 27.1 raktavargādivargaiśca dravyaṃ yajjāraṇātmakam /
RCūM, 9, 30.2 durdrāvākhilalohāder drāvaṇe'yaṃ gaṇo mataḥ //
RCūM, 10, 4.2 śvetādivarṇabhedena pratyekaṃ taccaturvidham //
RCūM, 10, 31.2 kṣayādyanantarogaghnaṃ bhavedyogānupānataḥ //
RCūM, 10, 57.2 dvitrivāreṇa śudhyanti rājāvarttādidhātavaḥ //
RCūM, 10, 59.3 āsām ekarasena sāmlapuṭanācchudhyanti dhātvādayaḥ /
RCūM, 10, 111.2 sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu //
RCūM, 11, 2.1 caturdhā gandhako jñeyo varṇaiḥ śvetādibhiḥ khalu /
RCūM, 11, 78.1 kāsīsaṃ vālukādyekaṃ puṣpapūrvamathāparam /
RCūM, 11, 79.1 puṣpādikāsīsam atiprasiddhaṃ soṣṇaṃ kaṣāyāmlamatīva netryam /
RCūM, 11, 97.2 gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam /
RCūM, 11, 100.1 pariṇāmādiśūlaghnī grahaṇīkṣayanāśinī /
RCūM, 11, 104.2 agnijāras tridoṣaghno dhanurvātādivātanut /
RCūM, 12, 13.2 viṣabhūtādiśamanaṃ vidrumaṃ netraroganut //
RCūM, 12, 24.1 śvetādivarṇabhedena tadekaikaṃ caturvidham /
RCūM, 12, 41.2 tulyasvarṇena taddhmātaṃ yojanīyaṃ rasādiṣu //
RCūM, 12, 66.1 sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt /
RCūM, 12, 66.2 duḥchāyāṃcaladhūlisaṅgatibhavālakṣmīharaṃ sarvadā ratnānāṃ paridhāraṇaṃ nigaditaṃ bhūtādinirṇāśanam //
RCūM, 13, 5.1 māṇikyādīni bhasmāni kṣiptvā tatra vimiśrayet /
RCūM, 13, 8.2 kṣayādijān gadān sarvāṃstattadrogānupānataḥ //
RCūM, 13, 12.1 vidrāvya pūrvavad bhasma muktādīnāṃ parikṣipet /
RCūM, 13, 15.1 śrotradantādisampannaṃ śatāyuṣkaṃ sacakṣuṣam /
RCūM, 13, 23.2 pravālādīni bhasmāni vinikṣipya vimiśrya ca //
RCūM, 13, 39.1 kṣayādisarvarogaghnaṃ kuṣṭhavyādhiharaṃ param /
RCūM, 14, 12.1 svarṇarūpyādisaṃyogānmiśralohaṃ prajāyate /
RCūM, 14, 14.2 mūlībhirmadhyamaṃ prāhurnikṛṣṭaṃ gandhakādibhiḥ //
RCūM, 14, 23.2 ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ vṛṣyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut //
RCūM, 14, 27.1 kailāsādyadrisambhūtaṃ rajataṃ sahajaṃ bhavet /
RCūM, 14, 33.2 svacchaṃ saṃśodhitaṃ rūpyaṃ yojanīyaṃ rasādiṣu //
RCūM, 14, 96.2 muṇḍādisakalaṃ lohaṃ sarvadoṣān vimuñcati //
RCūM, 14, 137.1 mardayitvā caredbhasma tadrasādiṣu śasyate /
RCūM, 14, 138.2 mardayitvā caredbhasma tadrasādiṣu kīrtitam //
RCūM, 14, 148.1 nāgaḥ śuddho bhavedevaṃ mūrcchāsphoṭādi nācaret /
RCūM, 14, 163.2 pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu //
RCūM, 14, 189.2 vajrādidrāvaṇaṃ tena prakurvīta yathepsitam //
RCūM, 14, 198.1 kathyate'ṅkolatailaṃ ca rasabhasmādinirmitau /
RCūM, 14, 215.1 kuryād dīpanam uddhataṃ gurutaradravyādisaṃcūrṇanaṃ hanyādaṣṭavidhaṃ ca gulmam aruciṃ plīhāmayaṃ svāmayam /
RCūM, 15, 2.1 sudhādisarvabhaiṣajyasāraḥ sūte pratiṣṭhitaḥ /
RCūM, 15, 4.1 kalpādau śivayoḥ prītyā parasparajigīṣayā /
RCūM, 15, 17.2 sādhyāvanyau cirājjātau bhūmyāder deśayogataḥ //
RCūM, 16, 30.2 sattvopalādisakalaṃ varatāmrapatrairjuṣṭaṃ ca hyamlamuditaṃ rasacāraṇāya //
RCūM, 16, 32.2 svarṇādilohābhrakasattvagarbhadrutiprahītyai biḍa eṣa diṣṭaḥ //
RCūM, 16, 45.1 jātaḥ sūtas triguṇagaganagrāsasaṃpuṣṭamūrtir bhasmībhūtaṃ yavaparimitaṃ vajrabhasmādiyuktam /
RCūM, 16, 96.2 śatabhāvitagandhāśma biḍaṃ hemādijāraṇam //
Rasendrasārasaṃgraha
RSS, 1, 44.2 tiryakpātanamityuktaṃ siddhairnāgārjunādibhiḥ //
RSS, 1, 101.2 rasamāraṇamūrcchādau yuktijñairvidhivad upayojyam //
RSS, 1, 117.3 vraṇādilepane śvetaḥ kṛṣṇaḥ śreṣṭhaḥ sudurlabhaḥ //
RSS, 1, 152.2 rambhādikṣāratoyena pacedgomayavahninā //
RSS, 1, 161.1 rambhādinābhraṃ lavaṇena piṣṭvā cakrīkṛtaṃ taddalamadhyavarti /
RSS, 1, 177.2 pacedevaṃ hi taccūrṇaṃ kuṣṭhādau pariyojayet //
RSS, 1, 222.2 pariṇāmādiśūlaghnī kṣayahā grahaṇīharā /
RSS, 1, 239.1 ādau ṭaṅkaṇamādāya kāñjikāmle vinikṣipet /
RSS, 1, 245.1 hemādilauhakiṭṭāntaṃ śodhanaṃ māraṇaṃ śṛṇu /
RSS, 1, 246.2 evaṃ svarṇādilauhāni śuddhim āyāntyasaṃśayam //
RSS, 1, 264.2 tripuṭaiśca bhavedbhasma yojyametadrasādiṣu //
RSS, 1, 314.2 daśādiśataparyyanto gade puṭavidhirmataḥ //
RSS, 1, 315.1 śatādistu sahasrāntaḥ puṭo deyo rasāyane /
RSS, 1, 315.2 vājikarmaṇi vijñeyo daśādiśatapañcakaḥ //
RSS, 1, 334.3 puṭapāke phalādīnāmayasā grahaṇaṃ samam //
RSS, 1, 366.2 daśatolakamānena cādau vaidyo divāniśam //
RSS, 1, 377.1 bījamādau samādāya raudrayantre viśoṣayet /
RSS, 1, 384.2 guñjādisarvabījānāṃ naramūtraiḥ paṭu vinā //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 7.2 candrādiratnaprakarakrameṇa ratnākare kalpataruryathāsīt //
RasPr zu GītGov, 1, 1.2, 16.1 ataḥ svarādibhiḥ ṣaḍbhiraṅgaiḥ saṃyojya tathyatām /
Rasādhyāya
RAdhy, 1, 99.1 śatāvarī ca dvilatā vajrakandādikarṇikā /
RAdhy, 1, 110.1 grasate cābhrakādīni sūtenāsyaṃ prasāritam /
RAdhy, 1, 255.2 ghṛtatailādinā digdhaṃ sthālyāṃ bhekaṃ kṣipecca tat //
RAdhy, 1, 356.2 tāratāmrādināgānāṃ gadyāṇānāṃ sahasrakam //
RAdhy, 1, 378.1 niḥsaranti yathā tebhyo nīlapītādikṛṣṇikāḥ /
RAdhy, 1, 380.1 tato dugdhe gavādīnāṃ svedayettatkrameṇa ca /
RAdhy, 1, 422.2 ghṛtatailādinā digdhā sthālikāyāṃ kṣipecca tam //
RAdhy, 1, 450.2 ṣaṭ gadyāṇāḥ kṛtāḥ pūrvahemavallyādisattvajām //
RAdhy, 1, 453.2 rūpyatāmrādināgānāṃ gadyāṇānāṃ śataṃ śatam //
RAdhy, 1, 458.1 hemavajrādibhūnāgasatvairniṣpāditastribhiḥ /
RAdhy, 1, 461.2 ārambhādau phalānte ca tapaḥ kuryādakhaṇḍitam //
RAdhy, 1, 463.1 tapovidhiṣu sidhyanti tapaḥsādhyā rasādayaḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 9.2, 1.0 tatrādāv eva nirvighnaṃ prārabdhakāryasiddhyartham abhīṣṭadevatānamaskāram āha //
RAdhyṬ zu RAdhy, 11.2, 7.0 tathācāryādinā yathāyuktyā tapaḥ kāryam //
RAdhyṬ zu RAdhy, 12.2, 2.0 yatrādhyāye śṛṅkhalāraso yuktibhir auṣadhabhāvanāgnipuṭādividhibhiḥ prakaṭīkṛto 'sti //
RAdhyṬ zu RAdhy, 13.2, 2.0 teṣāṃ doṣāṇām apagamopāyaiḥ śuddhiṃ nirmalatāṃ tato'ṣṭādaśa pāṭasāraṇādīn saṃskārān pūrvaṃ vadāmi //
RAdhyṬ zu RAdhy, 13.2, 3.0 tataḥ saṃskṛtānāṃ rasānāṃ tārādiniṣpattirūpaṃ phalam //
RAdhyṬ zu RAdhy, 13.2, 4.0 tato hema rājyādīnāṃ khāparasattvādīnāṃ cotpattim //
RAdhyṬ zu RAdhy, 13.2, 4.0 tato hema rājyādīnāṃ khāparasattvādīnāṃ cotpattim //
RAdhyṬ zu RAdhy, 55.2, 7.0 evaṃ saptavāraṃ rasapātane kṛte kuṇṭhatvajaḍatvādayaḥ sūkṣmadoṣā yānti //
RAdhyṬ zu RAdhy, 110.2, 3.0 evaṃ saptabhir dinaiḥ saptavāraṃ navanavair mātuluṅgaiḥ saṃskṛto raso dhānyābhrakādīnāṃ grasanāya prasāritamukho vidhinā dattaṃ sarvaṃ grāsaṃ jīryati //
RAdhyṬ zu RAdhy, 166.2, 13.0 tathā śodhanacūrṇaṃ yadi dhmāyate tadā yo rūpyādidhātuś cīrṇo bhavati so 'pi labhyate //
RAdhyṬ zu RAdhy, 195.2, 2.0 ihānantaraproktaṃ dhānyābhrakādīnām [... au2 Zeichenjh] sa ca [... au2 Zeichenjh] tameṣv anyeṣu vastuṣu rase jāriteṣu sasūtakaṃ jīrṇam ajīrṇam eveti vicāraḥ //
RAdhyṬ zu RAdhy, 206.2, 12.0 sarpadaṃśavahnidāhajalaplāvaśastraghātaviṣādiduṣṭaprayogair mūrchitaḥ yaḥ kenāpi jīvayituṃ na śakyate so 'pi mukhe kṣiptasyāsya rasasya prabhāveṇa kṣaṇād eva jīvati //
RAdhyṬ zu RAdhy, 218.2, 3.0 tataḥ pūrvoktāni sarvāṇyapi nāgavaṅgādilohāni ratisahasramātrāṇi gālayitvā bhramatyeva loharase ratimātraṃ veḍhanīrasaṃ cūrṇaṃ kṣipet //
RAdhyṬ zu RAdhy, 263.2, 1.0 svabhāvena mṛtasya bhekasyodaraṃ vidārya sphāṭikojjvalaṭaṅkaṇakṣārasyātisūkṣmāḥ khoṭāṃs tatra kṣiptvā tato ghṛtatailādinā digdhvā madhye sthāli bhekaṃ muktvopari pradhvarāṃ ḍhaṅkaṇīyaṃ dattvā bhūmimadhye sthālī nikhanyate //
RAdhyṬ zu RAdhy, 267.2, 4.0 evaṃ lohādiṣvapi devadālībhasmajāraṇena tattannāmnī drutirbhavati //
RAdhyṬ zu RAdhy, 275.2, 4.0 yena vidhinā gandhakenātra tāmraṃ māritaṃ tenaiva vidhinā nāgādīni pañca lohāni kārye sati māraṇīyāni //
RAdhyṬ zu RAdhy, 357.2, 6.0 tathā tārasya tāmrasyādiśabdādvaṅgasya ca gadyāṇasahasrakaṃ pṛthak pṛthak mūṣāyāṃ gālayitvā sahasravedhitasyaikaiko gadyāṇakaḥ pṛthak pṛthak sarvaṣoṭamadhye kṣipyate sarvāṇi tārādīni pṛthak hema bhavanti //
RAdhyṬ zu RAdhy, 357.2, 6.0 tathā tārasya tāmrasyādiśabdādvaṅgasya ca gadyāṇasahasrakaṃ pṛthak pṛthak mūṣāyāṃ gālayitvā sahasravedhitasyaikaiko gadyāṇakaḥ pṛthak pṛthak sarvaṣoṭamadhye kṣipyate sarvāṇi tārādīni pṛthak hema bhavanti //
RAdhyṬ zu RAdhy, 383.2, 4.0 punaruttārya jalena prakṣālya gavādidugdhena pūrṇasthālyāṃ svedayetpraharadvayam //
RAdhyṬ zu RAdhy, 458.2, 20.0 tasya valipalitādidoṣā naśyanti //
RAdhyṬ zu RAdhy, 478.2, 4.0 eteṣāṃ dvipañcāśadadhikaśatadvayasya madhyādekasya kasyacid guṭikauṣadhasyāñjanasya vā pāradasya vā prārambhe ādau tathāphalaprānte'khaṇḍaṃ tapo vidheyam //
RAdhyṬ zu RAdhy, 478.2, 5.0 tatra prārambhe māsaikādarvāk niṣpattisamaye'pi phalādarvāṅ māsamekaṃ brahmacaryapālanīyaṃ haviṣyānnaṃ paramānnaṃ ca ghṛtādimiśraṃ dugdhaṃ vā bhojanīyam //
RAdhyṬ zu RAdhy, 478.2, 7.0 yatastapaḥsādhyā rasādayaḥ prayogā ye punaḥ tapohīnāḥ sādhakāste'ntataḥ daivasya karmaṇo doṣam antarāyaṃ vadanti //
RAdhyṬ zu RAdhy, 478.2, 28.0 yato rasasya pāradasya guṭikānāṃ tathā pātālāñjanādīnām añjanānāṃ prabhāvātiśayo mahān gururityarthaḥ //
Rasārṇava
RArṇ, 1, 4.3 kulakaulamahākaulasiddhakaulādināśana //
RArṇ, 1, 38.1 kedārādīni liṅgāni pṛthivyāṃ yāni kāni ca /
RArṇ, 2, 9.1 ye narāḥ kumbhakuddāladhvajaśaṅkhādilāñchitaiḥ /
RArṇ, 2, 12.1 ādau parīkṣayeddevi sādhakān susamāhitān /
RArṇ, 2, 51.2 nyāsaṃ rasāṅkuśenaiva kṛtvāṅgulihṛdādiṣu //
RArṇ, 2, 59.2 sasyako gandhatālau ca pūrvādikramayogataḥ //
RArṇ, 2, 62.1 karṇikāyāṃ tu pūrvādipūrvaṃ śakticatuṣṭayam /
RArṇ, 2, 76.1 aghoramantrasaṃyuktam oṃkārādinamo'ntakam /
RArṇ, 2, 80.1 gandhapuṣpādibhiḥ pūrṇaṃ pallavair upaśobhitam /
RArṇ, 2, 86.1 praṇavādinamo'ntastu tarpaṇānte japaḥ paraḥ /
RArṇ, 2, 95.0 sugandhairlepite sthāne pūjayeccandanādibhiḥ //
RArṇ, 2, 96.2 ṣaṭkoṇe devatāṣaṭkaṃ mahākālādi vinyaset //
RArṇ, 2, 98.12 evamaṅgulīnyāsān kuryādādau /
RArṇ, 2, 106.1 ācāryamapi sampūjya dhūpasrakcandanādibhiḥ /
RArṇ, 2, 119.1 maṇḍalasya bahiḥ rātrau surāmatsyāmiṣādibhiḥ /
RArṇ, 2, 120.3 arcānugrahaṣaṭkaṃ ca sampūjyādau samācaret //
RArṇ, 2, 127.1 aṣṭamyāṃ paurṇamāsyāṃ ca amāvāsyāṃ yugādiṣu /
RArṇ, 2, 128.2 brahmahatyādipāpāni naśyanti vividhāni ca //
RArṇ, 3, 3.2 yatra siddhir makārādiḥ tiṣṭhate pañcame gṛhe //
RArṇ, 6, 75.1 rasāyane bhavedvipro hyaṇimādiguṇapradaḥ /
RArṇ, 6, 106.1 sthūlā bahusthūlapuṭaiḥ naśyanti phalakādayaḥ /
RArṇ, 6, 120.3 vaiḍūryasphaṭikādīni dravanti salilaṃ yathā //
RArṇ, 6, 139.1 ityuktamabhrakādīnāṃ caturṇāṃ lakṣaṇādikam /
RArṇ, 7, 134.2 āvāpāddrāvayedetadabhrasattvādijaṃ rajaḥ //
RArṇ, 7, 145.1 abhrakādīni lohāni dravanti hy avicārataḥ /
RArṇ, 7, 154.1 rāgaṃ mahārasādīnāṃ jñātvā bījāni sādhayet /
RArṇ, 8, 4.1 bhrāmakādiṣu kānteṣvapy ekadvitriguṇo hi saḥ /
RArṇ, 8, 56.1 sasnehakṣārapañcāmlaiḥ rasaistaistālakādibhiḥ /
RArṇ, 10, 16.0 mantradhyānādinā tasya kṣīyate pañcamī gatiḥ //
RArṇ, 10, 23.2 vasubhaṇṭādibhirdevi rasarājo na hīyate //
RArṇ, 10, 60.1 vyomasattvādibījāni rasajāraṇaśodhane /
RArṇ, 11, 115.1 ārdrakādi tato yogād dātavyaṃ ṣoḍaśāṃśataḥ /
RArṇ, 11, 172.2 catuḥṣaṣṭyādibhāgena jñātvā devi balābalam //
RArṇ, 11, 208.1 khoṭādayastu ye pañca vihāya jalukākṛti /
RArṇ, 12, 213.2 sitapītādivarṇāḍhyaṃ tacca devi rasottamam //
RArṇ, 12, 278.2 pakṣamāsādiṣaṇmāsavedhanāni mahītale //
RArṇ, 12, 345.1 śūlinaṃ śaktisaṃyuktaṃ ratnādiguṇabhūṣitam /
RArṇ, 12, 346.2 vaikrāntaṃ tālakaṃ sūtaṃ ratnādiguṇabhūṣitam //
RArṇ, 12, 347.3 śivaśaktiśca deveśi ratnādiśivagā yathā //
RArṇ, 12, 350.2 vibhītakādisambhūtakāñcikasya samaṃ bhavet //
RArṇ, 12, 359.1 āmalakyādi kāntaṃ ca pāradaṃ ca manaḥśilām /
RArṇ, 12, 368.1 prabhavati khalu loke somatārārkajīvī kamalasadanasuśrīr nyāyaśāstrādivettā /
RArṇ, 13, 9.1 prāṇyaṅgamasurādīnāṃ mūlāṅgaṃ devatāmatam /
RArṇ, 13, 26.1 śatādikoṭiparyantaṃ saṃkalairyo hato rasaḥ /
RArṇ, 15, 77.2 yathā hemni tathā tāre'pyādibījāni yojayet //
RArṇ, 15, 167.2 mūṣālepaḥ pradātavyo dagdhaśaṅkhādicūrṇakaḥ //
RArṇ, 16, 1.4 vajrādijāraṇaṃ cāpi kathamājñāpaya prabho //
RArṇ, 16, 11.1 drutaṃ dolādisaṃbhinnaṃ kukkuṭyādyair dinatrayam /
RArṇ, 16, 17.2 vajrāṇi padmarāgāśca rājāvartādisasyakam /
RArṇ, 16, 22.1 mūṣālepādisaṃyogāt baddhahemno hi jāraṇam /
RArṇ, 18, 21.2 lihyādādau samadhvājyaṃ kṣetrīkaraṇamuttamam //
RArṇ, 18, 107.2 bhūtapretapiśācāśca śākinyo guhyakādayaḥ //
RArṇ, 18, 161.2 aṇimādiguṇaiśvaryam ājñāsiddhiḥ prajāyate //
RArṇ, 18, 163.2 lepāddhematvamāyānti pāṣāṇādīni bhūtale //
RArṇ, 18, 174.2 vajrāyasādibhiryuktaḥ kriyate vādikaiḥ rasaḥ //
RArṇ, 18, 216.2 tadā natvā guruṃ devaṃ candrārkādigrahānapi /
Ratnadīpikā
Ratnadīpikā, 1, 1.1 bhaktebhyo bhuvanādhipatyavaradaṃ devair mahendrādibhiḥ siddhaiścāraṇaguhyakair munigaṇaiḥ proddiṣṭapādāmbujam /
Ratnadīpikā, 1, 4.1 vyāsāgastyavarāhādimunayo ratnasāgare /
Ratnadīpikā, 1, 10.1 śvetaraktapītakṛṣṇādivajrajātayaḥ /
Ratnadīpikā, 1, 14.1 gadādau vaiśyajātīyaḥ vīryastambhe turīyakaḥ /
Ratnadīpikā, 1, 31.1 catuḥpañcaṣaḍādīnāṃ kramavṛddhir bhavedyadi /
Ratnadīpikā, 1, 34.1 brāhmaṇādikrameṇaiva jātibhedaṃ prakalpayet /
Ratnadīpikā, 4, 2.2 kṛṣṇanīlaṃ tathā jñeyaṃ brāhmaṇādikrameṇa ca //
Rājamārtaṇḍa
RājMār zu YS, 3, 42.1, 2.0 tasya ākāśena avakāśadāyakena yaḥ sambandhaḥ tatra saṃyamaṃ vidhāya laghuni tūlādau yā samāpattis tanmayībhāvalakṣaṇā tāṃ vidhāya prāptātyantalaghubhāvo yogī prathamaṃ yathāruci jale saṃcaran krameṇorṇanābhajantujālena saṃcaramāṇa ādityaraśmibhiś ca viharan yatheṣṭamākāśe gacchati //
RājMār zu YS, 3, 43.1, 2.0 tataḥ tasyāṃ kṛtāt saṃyamāt prakāśāvaraṇakṣayaḥ sāttvikasya cittasya yaḥ prakāśas tasya yadāvaraṇaṃ kleśakarmādi tasya kṣayaḥ pravilayo bhavati //
RājMār zu YS, 3, 43.1, 6.1 tadevaṃ pūrvāntaviṣayā aparāntaviṣayā madhyabhāvāśca siddhīḥ pratipādyānantaraṃ bhuvanajñānādirūpā bāhyāḥ kāyavyūhādirūpā ābhyantarāḥ parikarmaniṣpannabhūtāś ca maitryādiṣu balāni ityevamādyāḥ samādhyupayoginīś cāntaḥkaraṇabahiḥkaraṇalakṣaṇendriyabhāvāḥ prāṇādivāyubhāvāś ca siddhīś cittadārḍhyāya samādheḥ samāśvāsotpattaye pratipādya idānīṃ svadarśanopayogisabījanirbījasamādhisiddhaye vividhopāyapradarśanāyāha //
RājMār zu YS, 3, 43.1, 6.1 tadevaṃ pūrvāntaviṣayā aparāntaviṣayā madhyabhāvāśca siddhīḥ pratipādyānantaraṃ bhuvanajñānādirūpā bāhyāḥ kāyavyūhādirūpā ābhyantarāḥ parikarmaniṣpannabhūtāś ca maitryādiṣu balāni ityevamādyāḥ samādhyupayoginīś cāntaḥkaraṇabahiḥkaraṇalakṣaṇendriyabhāvāḥ prāṇādivāyubhāvāś ca siddhīś cittadārḍhyāya samādheḥ samāśvāsotpattaye pratipādya idānīṃ svadarśanopayogisabījanirbījasamādhisiddhaye vividhopāyapradarśanāyāha //
RājMār zu YS, 3, 43.1, 6.1 tadevaṃ pūrvāntaviṣayā aparāntaviṣayā madhyabhāvāśca siddhīḥ pratipādyānantaraṃ bhuvanajñānādirūpā bāhyāḥ kāyavyūhādirūpā ābhyantarāḥ parikarmaniṣpannabhūtāś ca maitryādiṣu balāni ityevamādyāḥ samādhyupayoginīś cāntaḥkaraṇabahiḥkaraṇalakṣaṇendriyabhāvāḥ prāṇādivāyubhāvāś ca siddhīś cittadārḍhyāya samādheḥ samāśvāsotpattaye pratipādya idānīṃ svadarśanopayogisabījanirbījasamādhisiddhaye vividhopāyapradarśanāyāha //
RājMār zu YS, 3, 43.1, 6.1 tadevaṃ pūrvāntaviṣayā aparāntaviṣayā madhyabhāvāśca siddhīḥ pratipādyānantaraṃ bhuvanajñānādirūpā bāhyāḥ kāyavyūhādirūpā ābhyantarāḥ parikarmaniṣpannabhūtāś ca maitryādiṣu balāni ityevamādyāḥ samādhyupayoginīś cāntaḥkaraṇabahiḥkaraṇalakṣaṇendriyabhāvāḥ prāṇādivāyubhāvāś ca siddhīś cittadārḍhyāya samādheḥ samāśvāsotpattaye pratipādya idānīṃ svadarśanopayogisabījanirbījasamādhisiddhaye vividhopāyapradarśanāyāha //
RājMār zu YS, 3, 44.1, 1.0 pañcānāṃ pṛthivyādīnāṃ bhūtānāṃ ye pañcāvasthāviśeṣarūpā dharmāḥ sthūlatvādayaḥ tatra kṛtasaṃyamasya bhūtajayaḥ bhavati bhūtāni vaśyānyasya bhavantītyarthaḥ //
RājMār zu YS, 3, 44.1, 1.0 pañcānāṃ pṛthivyādīnāṃ bhūtānāṃ ye pañcāvasthāviśeṣarūpā dharmāḥ sthūlatvādayaḥ tatra kṛtasaṃyamasya bhūtajayaḥ bhavati bhūtāni vaśyānyasya bhavantītyarthaḥ //
RājMār zu YS, 3, 44.1, 3.0 sūkṣmaṃ tu yathākramaṃ bhūtānāṃ kāraṇatvena vyavasthitāni gandhāditanmātrāṇi //
RājMār zu YS, 3, 45.1, 4.0 mahimā mahattvaprāptiḥ aṅgulyagreṇa candrādisparśanaśaktiḥ //
RājMār zu YS, 3, 45.1, 10.0 yathā paramāṇutvaṃ prāpto vajrādīnāmapyantaḥ praviśati //
RājMār zu YS, 3, 45.1, 12.0 ete'ṇimādayo'ṣṭau guṇā mahāsiddhaya ityucyante //
RājMār zu YS, 3, 45.1, 14.0 taddharmānabhighātaś ca tasya kāyasya ye dharmā rūpādayasteṣāmabhighāto nāśo nāsya kutaścid api bhavati //
RājMār zu YS, 3, 50.1, 1.0 tasyām api viśokāyāṃ siddhau yadā vairāgyam utpadyate yoginas tadā tasmād doṣāṇāṃ rāgādīnāṃ yad bījam avidyā tasyāḥ kṣaye nirmūlane kaivalyam ātyantikī duḥkhanivṛttiḥ //
Rājanighaṇṭu
RājNigh, Gr., 1.1 dhanvantarīyamadanādihalāyudhādīn viśvaprakāśyamarakoṣasaśeṣarājau /
RājNigh, Gr., 1.1 dhanvantarīyamadanādihalāyudhādīn viśvaprakāśyamarakoṣasaśeṣarājau /
RājNigh, Gr., 8.1 nānābhidheyam atha yatra śivāsamaṅgāśyāmādināma nigameṣu niveśitaṃ yat /
RājNigh, Gr., 9.2 vīryeṇa kvacid itarāhvayādideśāt dravyāṇāṃ dhruvam iti saptadhoditāni //
RājNigh, Gr., 10.2 kṣetrāvanīdharanadīnaratiryagādīn vyākhyāguṇair atisavistaram īritāni //
RājNigh, Gr., 12.2 tasyābhidhāvivekaḥ syād ekārthādinirūpaṇe //
RājNigh, Gr., 13.1 rambhāśyāmādināmnā ye svargastrītaruṇīti ca /
RājNigh, Gr., 14.2 āndhralāṭādibhāṣās tu jñātavyās taddvayāśrayāḥ //
RājNigh, Gr., 16.1 atrānūpādir asmād avanir atha guḍūcīśatāhvādiko dvau tatprānte parpaṭādis tadupari paṭhitau pippalīmūlakādiḥ /
RājNigh, Gr., 16.1 atrānūpādir asmād avanir atha guḍūcīśatāhvādiko dvau tatprānte parpaṭādis tadupari paṭhitau pippalīmūlakādiḥ /
RājNigh, Gr., 16.1 atrānūpādir asmād avanir atha guḍūcīśatāhvādiko dvau tatprānte parpaṭādis tadupari paṭhitau pippalīmūlakādiḥ /
RājNigh, Gr., 16.2 śālmalyādiḥ prabhadrādikam anu karavīrādir āmrādir anyas tasyāgre candanādis tadanu nigaditaḥ komalaḥ kāñcanādiḥ //
RājNigh, Gr., 16.2 śālmalyādiḥ prabhadrādikam anu karavīrādir āmrādir anyas tasyāgre candanādis tadanu nigaditaḥ komalaḥ kāñcanādiḥ //
RājNigh, Gr., 16.2 śālmalyādiḥ prabhadrādikam anu karavīrādir āmrādir anyas tasyāgre candanādis tadanu nigaditaḥ komalaḥ kāñcanādiḥ //
RājNigh, Gr., 16.2 śālmalyādiḥ prabhadrādikam anu karavīrādir āmrādir anyas tasyāgre candanādis tadanu nigaditaḥ komalaḥ kāñcanādiḥ //
RājNigh, Gr., 16.2 śālmalyādiḥ prabhadrādikam anu karavīrādir āmrādir anyas tasyāgre candanādis tadanu nigaditaḥ komalaḥ kāñcanādiḥ //
RājNigh, Gr., 17.1 pānīyaḥ kṣīraśālyādikam anu kathito māsamānuṣyakādiḥ siṃhādiḥ syād gadādis tadanu bhavati sattvādhiko miśrako 'nyaḥ /
RājNigh, Gr., 17.1 pānīyaḥ kṣīraśālyādikam anu kathito māsamānuṣyakādiḥ siṃhādiḥ syād gadādis tadanu bhavati sattvādhiko miśrako 'nyaḥ /
RājNigh, Gr., 17.1 pānīyaḥ kṣīraśālyādikam anu kathito māsamānuṣyakādiḥ siṃhādiḥ syād gadādis tadanu bhavati sattvādhiko miśrako 'nyaḥ /
RājNigh, Gr., 17.2 ekārthādis tad etais trikaraparicitaiḥ prātibhonmeṣasargaṃ vargair āsādya vaidyo nijamatahṛdaye nistarāṃ niścinotu //
RājNigh, 2, 3.1 yatrānūpaviparyayas tanutṛṇāstīrṇā dharā dhūsarā mudgavrīhiyavādidhānyaphaladā tīvroṣmavaty uttamā /
RājNigh, 2, 5.1 lakṣmonmīlati yatra kiṃcid ubhayos taj jāṅgalānūpayor godhūmolvaṇayāvanālavilasanmāṣādidhānyodbhavaḥ /
RājNigh, 2, 10.2 ghoraghoṣi khadirādidurgamaṃ kṣātram etad uditaṃ pinākinā //
RājNigh, 2, 13.2 vaiśyāj jātaṃ prabhavatitarāṃ dhātulohādisiddhau śaudrād etaj janitam akhilavyādhividrāvakaṃ drāk //
RājNigh, 2, 15.2 prāyaś ca pītakusumānvitavīrudādi tat pārthivaṃ kaṭhinam udyad aśeṣatas tu //
RājNigh, 2, 17.1 khadirādidrumākīrṇaṃ bhūricitrakaveṇukam /
RājNigh, 2, 23.2 kṣauṇījādidravyabhūyaṃ prapannās tās tāḥ saṃjñā bibhrate tatra bhūyaḥ //
RājNigh, 2, 24.1 evaṃ kṣetrānuguṇyena tajjā viprādivarṇinaḥ /
RājNigh, 2, 25.1 kisalayakusume prakāṇḍaśākhādiṣu viśadeṣu vadanti vipram etān /
RājNigh, 2, 26.1 viprādijātisambhūtān viprādiṣv eva yojayet /
RājNigh, 2, 26.1 viprādijātisambhūtān viprādiṣv eva yojayet /
RājNigh, 2, 26.2 guṇāḍhyān api vṛkṣādīn prātilomyaṃ na cācaret //
RājNigh, 2, 27.1 vipro viprādyeṣu varṇeṣu rājā rājanyādau vaiśyamukhyeṣu vaiśyaḥ /
RājNigh, 2, 29.2 yā vellaty agamādisaṃśrayavaśād eṣā tu vallī matā śālyādiḥ punar oṣadhiḥ phalaparīpākāvasānānvitā //
RājNigh, 2, 29.2 yā vellaty agamādisaṃśrayavaśād eṣā tu vallī matā śālyādiḥ punar oṣadhiḥ phalaparīpākāvasānānvitā //
RājNigh, 2, 31.1 ikṣuveṇutaruvīrudādayaḥ skandhakāṇḍaphalapuṣpapallavaiḥ /
RājNigh, 2, 32.1 yatra puṣpapravālādi nātidīrghaṃ na cālpakam /
RājNigh, 2, 36.1 kṣutpipāsā ca nidrā ca vṛkṣādiṣv api lakṣyate /
RājNigh, Dharaṇyādivarga, 12.1 mudgādīnāṃ kṣetram udbhūtidaṃ yat tan maudgīnaṃ kodravīṇaṃ tathānyat /
RājNigh, Dharaṇyādivarga, 14.1 śākāder yatra niṣpattir etat syāc chākaśākaṭam /
RājNigh, Dharaṇyādivarga, 19.2 ākaraḥ khanir ity ukto dhātavo gairikādayaḥ //
RājNigh, Dharaṇyādivarga, 20.2 lohāni vividhāni syur aśmasārādisaṃjñayā //
RājNigh, Dharaṇyādivarga, 24.2 ago nagavanaspatī viṭapiśākhibhūjāgamā mahījadharaṇīruhakṣitijavṛkṣaśālādayaḥ //
RājNigh, Guḍ, 10.1 tasmād iha na yatroktā nāmnām aṅkādinirmitiḥ /
RājNigh, Guḍ, 21.2 vamipramehakuṣṭhādiviṣamajvarahāriṇī //
RājNigh, Guḍ, 64.2 bimbī ca kaṭutiktādituṇḍīparyāyagā ca sā //
RājNigh, Guḍ, 88.2 nāgaparyāyakarṇī syād aśvāhvādikṣurī smṛtā //
RājNigh, Guḍ, 129.2 vallī karavaḍādiś ca vanasthāraṇyavāsinī //
RājNigh, Guḍ, 133.2 grahabhūtādidoṣaghnī vaśīkaraṇasiddhidā //
RājNigh, Guḍ, 134.2 sā raktapuṣpī mahādijālī sā pītakīlāpi ca carmaraṅgā //
RājNigh, Guḍ, 137.2 grahabhūtādidoṣaghnī sarvavyādhivināśinī //
RājNigh, Guḍ, 141.2 viṣaghnī vraṇakuṣṭhādīn kāmalāṃ śvayathuṃ jayet //
RājNigh, Parp., 50.2 śikhābalā kekiśikhā mayūrādyabhidhā śikhā //
RājNigh, Parp., 51.2 bālagrahādidoṣaghnī vaśyakarmaṇi śasyate //
RājNigh, Parp., 70.2 vaśyādisiddhido vṛṣyaḥ kaṣāyaś ca rasāyanaḥ //
RājNigh, Parp., 82.3 puṣkarādiyutā nāḍī proktā pañcadaśāhvayā //
RājNigh, Parp., 83.1 sthalādipadminī gaulyā tiktā śītā ca vāntinut /
RājNigh, Parp., 126.2 vṛścikā picchalāmlā syād antravṛddhyādidoṣanut //
RājNigh, Parp., 145.2 vargas tasya kṛtau nṛsiṃhakṛtino yaḥ parpaṭādimahān eṣa prāñcati nāmakāṇḍapariṣaccūḍāmaṇau pañcamaḥ //
RājNigh, Pipp., 19.1 vanādipippalyabhidhānayuktaṃ sūkṣmādipippalyabhidhānam etat /
RājNigh, Pipp., 19.1 vanādipippalyabhidhānayuktaṃ sūkṣmādipippalyabhidhānam etat /
RājNigh, Pipp., 19.2 kṣudrādipippalyabhidhānayogyaṃ vanābhidhāpūrvakaṇābhidhānam //
RājNigh, Pipp., 58.1 gaurādijīrakas tv anyo 'jājī syāt śvetajīrakaḥ /
RājNigh, Pipp., 72.2 śūlagulmādirakṣoghnam ugravīryaṃ ca rāmaṭham //
RājNigh, Pipp., 95.1 kācādilavaṇaṃ rucyam īṣat kṣāraṃ ca pittalam /
RājNigh, Pipp., 98.1 gāḍhādilavaṇaṃ śubhraṃ pṛthvījaṃ gaḍadeśajam /
RājNigh, Pipp., 116.2 kaphapittāmayān hanti pradarādirujāpaham //
RājNigh, Pipp., 118.2 mukhavaiśadyajanano galagaṇḍādidoṣanut //
RājNigh, Pipp., 123.1 cūḍāmlabījāmlaphalāmlakaṃ syād amlādivṛkṣāmlaphalaṃ rasāmlam /
RājNigh, Pipp., 123.2 śreṣṭhāmlam atyamlam athāmlabījaṃ phalaṃ ca cukrādi nagendusaṃkhyam //
RājNigh, Pipp., 124.2 tṛṣṇāsamīrodarahṛdgadādigulmātīsāravraṇadoṣanāśi //
RājNigh, Pipp., 127.2 śaṅkhamāṃsādidrāvī syād dvidhā caivāmlavetasaḥ //
RājNigh, Pipp., 141.1 aparā nāgaramustā nāgarotthā nāgarādighanasaṃjñā /
RājNigh, Pipp., 177.2 phaṇipunnāgayogādi kesaraṃ pañcabhūhvayam //
RājNigh, Pipp., 180.1 anyac ca tālasambhūtaṃ tālakṣīrādināmakam /
RājNigh, Pipp., 214.2 gucchasaṅghādipuṣpāntā jñeyā sā lodhrapuṣpiṇī /
RājNigh, Pipp., 240.2 sthāvarādiviṣaghnaś ca kāsaśvāsāpahārakaḥ //
RājNigh, Pipp., 252.2 kṣāraṃ lavaṇam īṣac ca vātagulmādidoṣanut //
RājNigh, Pipp., 261.2 teṣām āśrayabhūmir eṣa bhaṇitaḥ paṇyauṣadhīnāṃ budhair vargo dravyaguṇābhidhānanipuṇaiḥ paṇyādivargātmanā //
RājNigh, Pipp., 262.2 vargaḥ pippalikādir eṣa nṛhares tasyeha śasyātmano nāmagrāmaśikhāmaṇau khalu kṛtau ṣaṣṭhaḥ pratiṣṭhām agāt //
RājNigh, Śat., 4.1 apāmārgadvayaṃ pañca balā rāṣṭrī mahādi ca /
RājNigh, Śat., 70.2 kutūhaleṣu ca proktā mohanastambhanādiṣu //
RājNigh, Śat., 107.2 vraṇakīṭādidoṣaghnī rasadoṣanibarhaṇī //
RājNigh, Śat., 155.2 syād aṅgasaṃdhivātaghnī gudavātādidoṣanut //
RājNigh, Śat., 159.1 putradā madhurā śītā nārīpuṣpādidoṣahā /
RājNigh, Śat., 199.2 vraṇakaṇḍūtikuṣṭhārtidadrupāmādidoṣanut //
RājNigh, Śat., 203.2 svasmin nāmny api saṃstavādivaśatas teṣāṃ vikārodayavyatyāsaṃ dadhatāṃ nitāntagahano vargaḥ kṣupāṇām ayam //
RājNigh, Mūl., 9.1 vasukaḥ phañjikādiś ca miśrako 'ṅkakarāhvayaḥ /
RājNigh, Mūl., 21.2 piṇḍamūlaṃ kaṭūṣṇaṃ ca gulmavātādidoṣanut //
RājNigh, Mūl., 66.2 gulmaśūlādidoṣaghnaḥ sa cārocakahārakaḥ //
RājNigh, Mūl., 109.2 viṣabhūtādidoṣaghno vijñeyaś ca rasāyanaḥ //
RājNigh, Mūl., 121.2 karajoḍir iti khyāto rasabandhādivaśyakṛt //
RājNigh, Mūl., 158.1 phañjyādipañcakaṃ bheṇḍā kuṇañjas tripuṭas tathā /
RājNigh, Mūl., 168.2 dantārgalaṃ dantarodhaṃ dhanurvātādidoṣanut //
RājNigh, Mūl., 175.2 paṭolī madhurādiḥ syāt proktā dīrghapaṭolikā /
RājNigh, Mūl., 191.1 niṣpāvī grāmajādiḥ syāt phalīnī nakhapūrvikā /
RājNigh, Mūl., 220.2 kṣudrādikāravallī ca proktā sā ca navāhvayā //
RājNigh, Mūl., 225.2 tasya śrīnṛhareḥ kṛtāv avasito yo malakādir mahān vargo 'sāv abhidhānakośapariṣaccūḍāmaṇau saptamaḥ //
RājNigh, Śālm., 17.2 ekādivīraparyāyair vīraś ceti ṣaḍāhvayaḥ //
RājNigh, Śālm., 18.2 gṛdhrasīkaṭipṛṣṭhādiśūlapakṣābhighātanut //
RājNigh, Śālm., 98.2 śastraśalyādidoṣaghnaṃ bālagrahavināśanam //
RājNigh, Śālm., 136.2 adṛḍhaḥ śākapattrādiḥ paśūnām abalapradaḥ //
RājNigh, Śālm., 158.2 amuṣyāyaṃ vargo nṛharikṛtinaḥ kāṅkṣati kṛtau sthitiṃ śālmalyādir vasubhir abhidhāśekharamaṇau //
RājNigh, Prabh, 25.1 agnimanthadvayaṃ caiva tulyaṃ vīryarasādiṣu /
RājNigh, Prabh, 46.2 karṇikāro mahādiḥ syāt proktaś caikonaviṃśatiḥ //
RājNigh, Prabh, 75.1 aṅkolaḥ kaṭukaḥ snigdho viṣalūtādidoṣanut /
RājNigh, Prabh, 127.1 śyāmādiśiṃśapā tiktā kaṭūṣṇā kaphavātanut /
RājNigh, Prabh, 128.1 śiṃśapānyā śvetapattrā sitāhvādiś ca śiṃśapā /
RājNigh, Prabh, 128.2 śvetādiśiṃśapā tiktā śiśirā pittadāhanut //
RājNigh, Prabh, 145.1 śitādikaṭabhī śvetā kiṇihī girikarṇikā /
RājNigh, Prabh, 148.2 bhūtagrahādidoṣaghnaḥ kaphavātanikṛntanaḥ //
RājNigh, Prabh, 149.3 sarṣapo nirjarādiḥ syāt kurarāṅghrir navābhidhaḥ //
RājNigh, Prabh, 158.1 yaḥ kāśmīrakulojjvalāmbujavanīhaṃso 'pi saṃsevyate nityollāsitanīlakaṇṭhamanasaḥ prītyādyabhagnaśriyā /
RājNigh, Kar., 12.1 sthalādikumudaḥ prokto divyapuṣpo harapriyaḥ /
RājNigh, Kar., 29.2 supuṣpaḥ śaṅkarādiḥ syād atyarko vṛttamallikā //
RājNigh, Kar., 61.1 kṣudrādicampakas tv anyaḥ sa jñeyo nāgacampakaḥ /
RājNigh, Kar., 69.1 svarṇādiketakī tv anyā jñeyā sā hemaketakī /
RājNigh, Kar., 72.2 sindūrapuṣpī śoṇādipuṣpī ṣaḍāhvayaḥ smṛtaḥ //
RājNigh, Kar., 98.2 tiktahimapittakaphāmayajvaraghnyo vraṇādidoṣaharāḥ //
RājNigh, Kar., 99.1 sarvāsāṃ yūthikānāṃ tu rasavīryādisāmyatā /
RājNigh, Kar., 147.1 anyaś ca vanyadamano vanādināmā ca damanaparyāyaḥ /
RājNigh, Kar., 180.2 nīlapadmaṃ ca bāṇāhvaṃ nīlādikamalābhidham //
RājNigh, Kar., 183.1 utpalādir ayaṃ dāharaktapittaprasādanaḥ /
RājNigh, Kar., 207.2 tasyāyaṃ daśamaḥ kṛtau sthitim agād vargo nṛsiṃheśituḥ sūrīndoḥ karavīrakādir abhidhāsambhāracūḍāmaṇau //
RājNigh, Āmr, 12.2 pittaprakopānilaraktadoṣapradaḥ paṭutvādirucipradaś ca //
RājNigh, Āmr, 15.2 pakvaṃ bhaven madhuram īṣad apāram amlaṃ paṭvādiyuktarucidīpanapuṣṭibalyam //
RājNigh, Āmr, 35.2 rucidaṃ lavaṇādy uktaṃ panasasya phalaṃ smṛtam //
RājNigh, Āmr, 98.2 tatra vidyāc caturjātīḥ patrapuṣpādibhedataḥ //
RājNigh, Āmr, 107.2 dāhādhmānabhramādīn apanayati parā tarpaṇī pakvaśuṣkā drākṣā sukṣīṇavīryān api madanakalākelidakṣān vidhatte //
RājNigh, Āmr, 131.1 laghvādyumbarāhvā syād bāṇāhvā ca prakīrtitā /
RājNigh, Āmr, 209.2 phalas tīkṣṇādisaṃyuktaḥ phalāntastavakādikaḥ /
RājNigh, Āmr, 247.1 sā śrīvāṭyamlādivāṭādinānāgrāmastomasthānabhedād vibhinnā /
RājNigh, Āmr, 247.1 sā śrīvāṭyamlādivāṭādinānāgrāmastomasthānabhedād vibhinnā /
RājNigh, Āmr, 260.2 pittaghnaṃ jalajaṃ balāgnirucidaṃ śailāhvayaṃ pittadaṃ sphāṭikyaṃ dṛḍhadantapaṅktijananaṃ śuktyādijaṃ rūkṣadam //
RājNigh, Āmr, 263.2 tasyāyaṃ kavituḥ kṛtau naraharer āmrādir ekādaśo vargaḥ svargasabhābhiṣagbhir abhidhācūḍāmaṇāv īritaḥ //
RājNigh, 12, 3.1 karpūrau syāj javādis tu nandī ca jātipatrikā /
RājNigh, 12, 8.2 vṛṣyaṃ vaktrarujāpahaṃ pratanute kāntiṃ tanor dehināṃ liptaṃ suptamanojasindhuramadārambhādisaṃrambhadam //
RājNigh, 12, 28.1 devadāru suradāru dārukaṃ snigdhadārur amarādidāru ca /
RājNigh, 12, 50.2 sā śuddhā mṛganābhitaḥ kramavaśād eṣā kṣitīśocitā pakṣatyādidinatrayeṣu janitā kastūrikā stūyate //
RājNigh, 12, 81.2 puṣpakaṃ candanādi syāt jñeyaṃ trayodaśāhvayam //
RājNigh, 12, 98.2 lūtāgardabhajālādihāriṇī varṇakāriṇī //
RājNigh, 12, 107.2 durgāhlāda iḍājāta āśādiripusambhavaḥ /
RājNigh, 12, 156.2 teṣām ayaṃ malayajādisugandhināmnāṃ bhūr gandhavarga iti viśrutim eti vargaḥ //
RājNigh, 12, 157.0 yasyoccaiś caritāni śītasurabhīṇy abhyasya satyātmano duścāritrajanā niṣaṅgajanitaṃ drāg dauḥstham āsthan svakam tasyāyaṃ kṛtinaḥ kṛtau narahareḥ śrīcandanādiḥ sthitiṃ vargo vāñchati nāmanaigamaśikhābhūṣāmaṇau dvādaśaḥ //
RājNigh, 13, 39.1 ayaskāntaviśeṣāḥ syur bhrāmakāś cumbakādayaḥ /
RājNigh, 13, 46.2 nāgaṃ ca trapu cāṅgadoṣadam ayo gulmādidoṣapradaṃ tīkṣṇaṃ śūlakaraṃ ca kāntam uditaṃ kārṣṇyāmayasphoṭadam //
RājNigh, 13, 80.2 lepenātyāmakuṣṭhādinānātvagdoṣanāśanam //
RājNigh, 13, 134.1 karpūranāmabhiś cādāv ante ca maṇivācakaḥ /
RājNigh, 13, 134.2 karpūramaṇināmāyaṃ yuktyā vātādidoṣanut //
RājNigh, 13, 148.2 iti jātyādimāṇikyaṃ kalyāṇaṃ dhāraṇātkurute //
RājNigh, 13, 159.1 pravālo madhuro'mlaśca kaphapittādidoṣanut /
RājNigh, 13, 176.1 śvetālohitapītakamecakatayā chāyāś catasraḥ kramāt viprāditvam ihāsya yat sumanasaḥ śaṃsanti satyaṃ tataḥ /
RājNigh, 13, 183.2 viprādivarṇasiddhyai dhāraṇamasyāpi vajravat phalavat //
RājNigh, 13, 191.2 gulmādidoṣaśamanaṃ bhūṣitaṃ ca śubhāvaham //
RājNigh, 13, 198.2 vaiḍūryapuṣparāgapravālagomedakādayo 'rvāñcaḥ //
RājNigh, 13, 216.2 tatsarvaṃ nāśayet śīghraṃ śūlaṃ bhūtādidoṣajam //
RājNigh, 13, 218.1 yān saṃskṛtān śubhaguṇān atha cānyathā ced doṣāṃś ca yān api diśanti rasādayo 'mī /
RājNigh, 13, 219.1 iti lohadhāturasaratnatadbhidādyabhidhāguṇaprakaṭanasphuṭākṣaram /
RājNigh, 13, 221.2 tenātraiṣa kṛte nṛsiṃhakṛtinā nāmādicūḍāmaṇau saṃsthāmeti mitas trayodaśatayā vargaḥ suvarṇādikaḥ //
RājNigh, Pānīyādivarga, 32.2 kuṣṭhādiduṣṭāmayadoṣahāri godāvarīvāri tṛṣānivāri //
RājNigh, Pānīyādivarga, 37.2 dadrukuṣṭhādidoṣaghnaṃ medhābuddhirucipradam //
RājNigh, Pānīyādivarga, 38.1 nadīnāmittham anyāsāṃ deśadoṣādibhedataḥ /
RājNigh, Pānīyādivarga, 41.2 sṛjati kila śirorujādidoṣān apanudate 'pi ca pāriyātrajātā //
RājNigh, Pānīyādivarga, 46.1 jātaṃ tāmramṛdas tadeva salilaṃ vātādidoṣapradaṃ deśāj jāḍyakaraṃ ca durjarataraṃ doṣāvahaṃ dhūsaram /
RājNigh, Pānīyādivarga, 57.2 hikkādhmānādidoṣeṣu śītāmbu parivarjayet //
RājNigh, Pānīyādivarga, 71.1 anyadā mṛgaśīrṣādinakṣatreṣu yad ambudaiḥ /
RājNigh, Pānīyādivarga, 127.1 mākṣikaṃ madhuraṃ rūkṣaṃ laghu śvāsādidoṣanut /
RājNigh, Pānīyādivarga, 128.2 pauttikaṃ madhu rūkṣoṣṇam asrapittādidāhakṛt //
RājNigh, Pānīyādivarga, 129.2 ārghyamadhv aticakṣuṣyaṃ kaphapittādidoṣahṛt //
RājNigh, Pānīyādivarga, 130.1 auddālakaṃ tu kuṣṭhādidoṣaghnaṃ sarvasiddhidam /
RājNigh, Pānīyādivarga, 132.1 pakvaṃ doṣatrayaghnaṃ madhu vividharujājāḍyajihvāmayādidhvaṃsaṃ dhatte ca rucyaṃ balamatidhṛtidaṃ vīryavṛddhiṃ vidhatte /
RājNigh, Pānīyādivarga, 133.1 vraṇaśodhanasaṃdhāne vraṇasaṃropaṇādiṣu /
RājNigh, Pānīyādivarga, 135.1 kīṭakādiyutamamladūṣitaṃ yacca paryuṣitakaṃ madhu svataḥ /
RājNigh, Pānīyādivarga, 136.2 hikkāgudāṅkuraviśophakaphavraṇādidoṣāpahaṃ bhavati doṣadam anyathā cet //
RājNigh, Pānīyādivarga, 143.1 syāddhātakīrasaguḍādikṛtā tu gauḍī puṣpadravādimadhusāramayī tu mādhvī /
RājNigh, Pānīyādivarga, 143.1 syāddhātakīrasaguḍādikṛtā tu gauḍī puṣpadravādimadhusāramayī tu mādhvī /
RājNigh, Pānīyādivarga, 144.1 tālādirasaniryāsaiḥ saindhīṃ hālāṃ surāṃ jaguḥ /
RājNigh, Pānīyādivarga, 150.1 kādambarīśarkarajādi madyaṃ suśītalaṃ vṛṣyakaraṃ madāḍhyam /
RājNigh, Pānīyādivarga, 156.1 madyaprayogaṃ kurvanti śūdrādiṣu mahārtiṣu /
RājNigh, Pānīyādivarga, 159.2 labdhvā yat sauhṛdayyaṃ jagati budhajanastena vargaḥ kṛto'smin pānīyādiḥ prasiddhiṃ vrajati manumito nāmagīrmauliratne //
RājNigh, Kṣīrādivarga, 54.2 mandāgnāv arucau vidāhaviṣamaśvāsārtikāsādiṣu śreṣṭhaṃ pathyatamaṃ vadanti sudhiyas takratrayaṃ hy uttamam //
RājNigh, Kṣīrādivarga, 58.2 mārgoparodhe kuṣṭhādivyādhau takraṃ praśasyate //
RājNigh, Kṣīrādivarga, 76.1 ekāhādyuṣitaṃ proktamuttarottaragandhadam /
RājNigh, Kṣīrādivarga, 87.1 madāpasmāramūrchādiśiraḥkarṇākṣijā rujaḥ /
RājNigh, Kṣīrādivarga, 107.1 śūlagulmodarānāhavātavicchardanādiṣu /
RājNigh, Kṣīrādivarga, 108.2 jyotiṣmatyabhayodbhavaṃ madhurikākośāmraciñcābhavaṃ karpūratrapusādijaṃ ca sakalaṃ siddhyai kramāt kathyate //
RājNigh, Kṣīrādivarga, 113.1 godhūmayāvanālavrīhiyavādyakhiladhānyajaṃ tailam /
RājNigh, Kṣīrādivarga, 113.2 vātakaphapittaśamanaṃ kaṇḍūkuṣṭhādihāri cakṣuṣyam //
RājNigh, Kṣīrādivarga, 122.1 tīkṣṇaṃ tu rājikātailaṃ jñeyaṃ vātādidoṣanut /
RājNigh, Kṣīrādivarga, 131.2 vargastasya vrajati nṛharer nāmanirmāṇanāmnaś cūḍāratne khalu tithimitaḥ kṣīrakādiḥ samāptim //
RājNigh, Śālyādivarga, 2.1 vrīhyādikaṃ yadiha śūkasamanvitaṃ syāt tacchūkadhānyam atha mudgamakuṣṭakādi /
RājNigh, Śālyādivarga, 3.1 vātādidoṣaśamanaṃ laghu śūkadhānyaṃ tejobalātiśayavīryavivṛddhidāyi /
RājNigh, Śālyādivarga, 78.1 tadvacca dhūsaro mudgo rasavīryādiṣu smṛtaḥ /
RājNigh, Śālyādivarga, 102.1 sā ca śvetā doṣadātrī tu raktā rucyā balyā pittatāpādihantrī /
RājNigh, Śālyādivarga, 140.0 yavādayaśca ye bhṛṣṭā dhānāste parikīrtitāḥ //
RājNigh, Śālyādivarga, 149.1 taptāstu mudgacaṇakāḥ sumanādilaṅkā sadyas tṛṣārtirucipittakṛtaś ca jagdhāḥ /
RājNigh, Śālyādivarga, 150.1 mudgagodhūmacaṇakā yāvanālādayaḥ smṛtāḥ /
RājNigh, Śālyādivarga, 152.0 sphoṭas tu caṇakādīnāṃ dāl iti parikīrtitāḥ //
RājNigh, Śālyādivarga, 162.2 pānīyaṃ syāt kṛṣṇamṛtsnāsamutthaṃ kṣīrājyādau gavyamājaṃ praśastam //
RājNigh, Māṃsādivarga, 3.2 tyājyaṃ mṛgādeḥ piśitaṃ tu tasya vigandhi śuṣkaṃ ca cirasthitaṃ ca //
RājNigh, Māṃsādivarga, 5.1 tatrānūpīyamāṃsaṃ gavayarurumṛgakroḍagaṇḍādikānāṃ snigdhaṃ pathyaṃ ca balyaṃ laghu śaśaśikharādyudbhavaṃ jāṅgalīyam /
RājNigh, Māṃsādivarga, 6.1 māṃsaṃ sārasahaṃsarātrivirahikrauñcādijaṃ śītalaṃ snigdhaṃ vātakaphāpahaṃ guru tataḥ svādu tridoṣāpaham /
RājNigh, Māṃsādivarga, 6.2 pathyaṃ lāvakatittirādijanitaṃ vṛṣyaṃ laghu syāt paraṃ cakrakrauñcamayūratittirabhavaṃ deśatrayādīdṛśam //
RājNigh, Māṃsādivarga, 10.1 ajaśaśahariṇādayaḥ svayaṃ ye drutagamanā drutasaṃjñakāḥ smṛtāste /
RājNigh, Māṃsādivarga, 12.1 sārasahaṃsabalākāś cakrakrauñcādayo jale plavanāt /
RājNigh, Māṃsādivarga, 14.1 kroḍarurukuraṅgādyā vividhā ye mṛgādayaḥ /
RājNigh, Māṃsādivarga, 46.1 anye bileśayā ye syuḥ kokaḍondurukādayaḥ /
RājNigh, Māṃsādivarga, 63.2 anuktaṃ tu mṛgādīnāṃ māṃsaṃ grāhyaṃ hitādiṣu //
RājNigh, Māṃsādivarga, 63.2 anuktaṃ tu mṛgādīnāṃ māṃsaṃ grāhyaṃ hitādiṣu //
RājNigh, Māṃsādivarga, 66.1 vātūko 'lomaśā cāpi jñeyā karṇavaśādayaḥ /
RājNigh, Māṃsādivarga, 66.2 lakṣyalakṣaṇavīryādīn kathayāmi yathākramam //
RājNigh, Māṃsādivarga, 82.1 kṣārāmbumatsyā guravo 'sradāhadā viṣṭambhadāste lavaṇārṇavādijāḥ /
RājNigh, Māṃsādivarga, 84.2 bhṛṣṭamāṃsaṃ vidāhi syādasravātādidoṣakṛt //
RājNigh, Māṃsādivarga, 86.0 rasaraktādidhātūnāṃ guruḥ syāduttarottaram meḍhravṛkkayakṛnmāṃsaṃ vārṣaṇaṃ cātimātrataḥ //
RājNigh, Māṃsādivarga, 88.2 tasyāyaṃ puruṣapratāpasuhṛdaḥ śrīmannṛsiṃheśitur vargaḥ saptadaśo niṣīdati kṛtau nāmādicūḍāmaṇau //
RājNigh, Manuṣyādivargaḥ, 88.0 marmasthānaṃ ca tatproktaṃ bhrūmadhyādiṣvanekadhā //
RājNigh, Siṃhādivarga, 25.2 ityādivarṇabhedena jñeyā gāvo 'tra bheditāḥ //
RājNigh, Siṃhādivarga, 62.2 anye raktādivarṇāḍhyā bodhyāḥ sarpādināmabhiḥ //
RājNigh, Siṃhādivarga, 62.2 anye raktādivarṇāḍhyā bodhyāḥ sarpādināmabhiḥ //
RājNigh, Siṃhādivarga, 66.0 tadbāndhavāstu kumudakambalāśvatarādayaḥ //
RājNigh, Siṃhādivarga, 189.2 tasya śrīnṛharīśituḥ khalu kṛtāv ekonaviṃśo 'bhidhācūḍāpīṭhamaṇāv agād avasitiṃ siṃhādivargo mahān //
RājNigh, Rogādivarga, 15.2 atītyāgantavaste dvyaikāhikatryāhikādayaḥ //
RājNigh, Rogādivarga, 16.2 ityevaṃ raktavātādidvaṃdvadoṣam udāharet //
RājNigh, Rogādivarga, 25.1 śiraḥśūlādayo jñeyās tattadaṅgābhidhānakāḥ /
RājNigh, Rogādivarga, 27.1 sa dāho mukhatālvoṣṭhe davathuścakṣurādiṣu /
RājNigh, Rogādivarga, 39.0 taiḥ pakvair avalehaḥ syātkalko madhvādimarditaiḥ //
RājNigh, Rogādivarga, 43.1 jñeyaṃ rasādikathanādanantaraṃ kilānupānaṃ kathayanti sūrayaḥ /
RājNigh, Rogādivarga, 58.1 dravyābhidhānagadaniścayakāyasaukhyaṃ śalyādibhūtaviṣagrahabālavaidyam /
RājNigh, Rogādivarga, 69.0 vidalaṃ māṣamudgādi pakvaṃ sūpābhidhānakam //
RājNigh, Rogādivarga, 73.1 vyañjanaṃ sūpaśākādi miṣṭānnaṃ temanaṃ smṛtam /
RājNigh, Rogādivarga, 77.0 madhuraṃ laulyam ityāhur ikṣvādau ca sa lakṣyate //
RājNigh, Rogādivarga, 78.0 lavaṇastu paṭuḥ proktaḥ saindhavādau sa dṛśyate //
RājNigh, Rogādivarga, 79.0 tiktaśca picumandādau vyaktamāsvādyate rasaḥ //
RājNigh, Rogādivarga, 80.0 kaṣāyastuvaraḥ proktaḥ sa tu pūgīphalādiṣu //
RājNigh, Rogādivarga, 81.0 amlastu ciñcājambīramātuluṅgaphalādiṣu //
RājNigh, Rogādivarga, 82.0 kaṭustu tīkṣṇasaṃjñaḥ syānmarīcādau sa cekṣyate //
RājNigh, Rogādivarga, 94.1 ādyādyo madhurādiścedekaikenottareṇa yuk /
RājNigh, Rogādivarga, 104.2 tasyāyaṃ kṛtivāci viṃśatitamaḥ śrīmannṛsiṃheśituḥ śāntiṃ nāmakirīṭamaṇḍanamaṇau vargo gadādirgataḥ //
RājNigh, Sattvādivarga, 10.1 sattvādiguṇasaṃbhinnadoṣatrayavaśātmanā /
RājNigh, Sattvādivarga, 11.1 sattvāḍhyaḥ śucirāstikaḥ sthiramatiḥ puṣṭāṅgako dhārmikaḥ kāntaḥ so 'pi bahuprajaḥ sumadhurakṣīrādibhojyapriyaḥ /
RājNigh, Sattvādivarga, 12.2 drāghīyān mahilāśayo vitaritā sopādhikaṃ yācito gaurāṅgaḥ kanakādidīptilalitaḥ svapnī ca pittātmakaḥ //
RājNigh, Sattvādivarga, 14.1 sattvādayo guṇā yatra miśritāḥ santi bhūyasā /
RājNigh, Sattvādivarga, 15.1 sattvādirajasā miśre śreṣṭhaṃ sattvāditāmase /
RājNigh, Sattvādivarga, 15.1 sattvādirajasā miśre śreṣṭhaṃ sattvāditāmase /
RājNigh, Sattvādivarga, 34.0 dviśaścaitrādibhir māsair vijñeyā ṛtavaśca ṣaṭ //
RājNigh, Sattvādivarga, 73.0 caitrādimāsau dvau dvau syur nāmnā ṣaḍṛtavaḥ kramāt //
RājNigh, Sattvādivarga, 86.1 kālajñaiḥ ṣaṣṭirākhyātā vatsarāḥ prabhavādayaḥ /
RājNigh, Sattvādivarga, 94.1 jyotīṃṣi tapanādīni jyotiścakrabhramīkramāt /
RājNigh, Sattvādivarga, 108.2 tasyaiṣo'pyekaviṃśaḥ śrayati khalu kṛtau nāmanirmāṇacūḍāratnāpīḍe praśāntiṃ naraharikṛtinaḥ ko 'pi sattvādivargaḥ //
RājNigh, Miśrakādivarga, 4.2 madhuratriphalā jñeyā madhurādiphalatrayam //
RājNigh, Miśrakādivarga, 59.2 jīvyā madhūkayutayā madhurāhvayo'yaṃ yogo mahāniha virājati jīvakādiḥ //
RājNigh, Miśrakādivarga, 69.2 dvidhā ca bhārgyādika eka eṣa jñeyo dvitīyastu kirātakādiḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 1.0 apare māheśvarāḥ parameśvaratādātmyavādino'pi piṇḍasthairye sarvābhimatā jīvanmuktiḥ setsyatītyāsthāya piṇḍasthairyopāyaṃ pāradādipadavedanīyaṃ rasameva saṃgirante rasasya pāradatvaṃ saṃsāraparapāraprāpaṇahetutvena //
SDS, Rāseśvaradarśana, 11.0 atyalpam idam ucyate devadaityamunimānavādiṣu bahavo rasasāmarthyād divyaṃ dehamāśritya jīvanmuktimāśritāḥ śrūyante raseśvarasiddhānte //
SDS, Rāseśvaradarśana, 12.2 munayo vālakhilyādyā nṛpāḥ someśvarādayaḥ /
SDS, Rāseśvaradarśana, 28.1 yaṃ jarayā jharjharitaṃ kāsaśvāsādiduḥkhaviśadaṃ ca /
SDS, Rāseśvaradarśana, 35.0 nanvetat sāvayavaṃ rūpavad avabhāsamānaṃ nṛkaṇṭhoravāṅgaṃ saditi na saṃgacchata ityādinākṣepapuraḥsaraṃ sanakādipratyakṣaṃ sahasraśīrṣā puruṣa ityādiśruti tamadbhutaṃ bālakamambujekṣaṇaṃ caturbhujaṃ śaṅkhagadādyudāyudham ityādi purāṇalakṣaṇena pramāṇatrayeṇa siddhaṃ nṛpañcānanāṅgaṃ kathamasat syāditi //
SDS, Rāseśvaradarśana, 35.0 nanvetat sāvayavaṃ rūpavad avabhāsamānaṃ nṛkaṇṭhoravāṅgaṃ saditi na saṃgacchata ityādinākṣepapuraḥsaraṃ sanakādipratyakṣaṃ sahasraśīrṣā puruṣa ityādiśruti tamadbhutaṃ bālakamambujekṣaṇaṃ caturbhujaṃ śaṅkhagadādyudāyudham ityādi purāṇalakṣaṇena pramāṇatrayeṇa siddhaṃ nṛpañcānanāṅgaṃ kathamasat syāditi //
SDS, Rāseśvaradarśana, 36.0 sadādīni viśeṣaṇāni garbhaśrīkāntamiśraiḥ viṣṇusvāmicaraṇapariṇatāntaḥkaraṇaiḥ pratipāditāni //
SDS, Rāseśvaradarśana, 40.0 kiṃ varṇyate rasasya māhātmyaṃ darśanasparśanādināpi mahatphalaṃ bhavati //
SDS, Rāseśvaradarśana, 42.1 kedārādīni liṅgāni pṛthivyāṃ yāni kānicit /
SDS, Rāseśvaradarśana, 43.2 kāśyādisarvaliṅgebhyo rasaliṅgārcanaṃ śivamiti /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.1, 1.0 rasādīnāmiti nirdhāraṇe ṣaṣṭhī //
SarvSund zu AHS, Sū., 9, 1.1, 2.0 rasavīryādīnāṃ madhye dravyameva pradhānam //
SarvSund zu AHS, Sū., 9, 1.1, 3.0 kutaḥ te rasādayo hi yasmāt tadāśrayāḥ tadeva dravyamāśrayo yeṣāṃ ta evam //
SarvSund zu AHS, Sū., 9, 1.1, 4.0 ata eva kevalā rasādayo nopalabhyante //
SarvSund zu AHS, Sū., 9, 1.2, 3.0 tenāyamarthaḥ yat rasādīnāmāśrayabhūtaṃ kāryaṃ dravyaṃ harītakyādi sthāvaraṃ chāgādi vā jaṅgamaṃ tat pañcabhūtātmakam na tu yatkāraṇaṃ dravyamākāśādi //
SarvSund zu AHS, Sū., 9, 1.2, 3.0 tenāyamarthaḥ yat rasādīnāmāśrayabhūtaṃ kāryaṃ dravyaṃ harītakyādi sthāvaraṃ chāgādi vā jaṅgamaṃ tat pañcabhūtātmakam na tu yatkāraṇaṃ dravyamākāśādi //
SarvSund zu AHS, Sū., 9, 1.2, 3.0 tenāyamarthaḥ yat rasādīnāmāśrayabhūtaṃ kāryaṃ dravyaṃ harītakyādi sthāvaraṃ chāgādi vā jaṅgamaṃ tat pañcabhūtātmakam na tu yatkāraṇaṃ dravyamākāśādi //
SarvSund zu AHS, Sū., 9, 1.2, 3.0 tenāyamarthaḥ yat rasādīnāmāśrayabhūtaṃ kāryaṃ dravyaṃ harītakyādi sthāvaraṃ chāgādi vā jaṅgamaṃ tat pañcabhūtātmakam na tu yatkāraṇaṃ dravyamākāśādi //
SarvSund zu AHS, Sū., 9, 1.2, 4.0 tasya hi pañcabhūtātmakatve saty ākāśādīnāṃ pṛthaktvenātmalābho na syāt //
SarvSund zu AHS, Sū., 9, 1.2, 7.0 tasmāt kāryadravyasyaiva pañcamahābhūtātmakatvam na kāraṇadravyasyākāśādeḥ //
SarvSund zu AHS, Sū., 9, 1.2, 8.0 munistu khādīnyātmā manaḥ kālo diśaśca dravyasaṃgrahaḥ //
SarvSund zu AHS, Sū., 9, 1.2, 12.0 asyārthaḥ yatra karma pariṣyandalakṣaṇaṃ saṃyogaviyogakāraṇam samavetaśca guṇaḥ yatra śabdādayo gurvādayo vā buddhirvā parādayo vā samavetāḥ yacca kāraṇaṃ samavāyi taddravyamucyate //
SarvSund zu AHS, Sū., 9, 1.2, 12.0 asyārthaḥ yatra karma pariṣyandalakṣaṇaṃ saṃyogaviyogakāraṇam samavetaśca guṇaḥ yatra śabdādayo gurvādayo vā buddhirvā parādayo vā samavetāḥ yacca kāraṇaṃ samavāyi taddravyamucyate //
SarvSund zu AHS, Sū., 9, 1.2, 12.0 asyārthaḥ yatra karma pariṣyandalakṣaṇaṃ saṃyogaviyogakāraṇam samavetaśca guṇaḥ yatra śabdādayo gurvādayo vā buddhirvā parādayo vā samavetāḥ yacca kāraṇaṃ samavāyi taddravyamucyate //
SarvSund zu AHS, Sū., 9, 1.2, 17.0 tadyathā manasaḥ karma guṇāśrayitvena vāyvādīnāṃ tu karmaguṇāśrayitvena samavāyi kāraṇatvena ca //
SarvSund zu AHS, Sū., 9, 1.2, 18.0 nanu ākāśādīni kāraṇadravyāṇīti kathamuktaṃ yāvatākāśasya dravyatvam eva nāstīti kecit //
SarvSund zu AHS, Sū., 9, 1.2, 23.0 navajaladharacchāyāvāsādivāciranirgato vahati śaśabhṛnnīlasnigdhe nabhasy avadātatām //
SarvSund zu AHS, Sū., 9, 1.2, 36.0 yathā puruṣaḥ śarāder ṛjutāṃ didṛkṣurekaṃ cakṣurnimīlyāparaṃ conmīlya tāmupalabhate na tu nayanayugalena //
SarvSund zu AHS, Sū., 9, 1.2, 50.0 yathā pṛthivyādi //
SarvSund zu AHS, Sū., 9, 1.2, 55.0 api ca ākāśamupādāya gativṛddhiprasavādiviśeṣopalabdher ākāśasyāstitvam //
SarvSund zu AHS, Sū., 9, 1.2, 68.0 nanu evam apyagnijalapṛthivīṣvapi sparśaviśeṣasambhavāt agnyādisamavāya eva vāyur vyavahriyate na tu tadvyatirikto vāyur asti //
SarvSund zu AHS, Sū., 9, 1.2, 69.2 satyamanalādīnām api sparśo'sti kiṃtu vilakṣaṇa evāsau //
SarvSund zu AHS, Sū., 9, 1.2, 73.0 yastu vāyoḥ sparśaḥ sa pattracalanaśākhābhañjanādikarmasamavāyī //
SarvSund zu AHS, Sū., 9, 1.2, 74.0 sa naiṣāmagnyādīnāṃ dṛṣṭānāṃ nāpy adṛṣṭānām ātmadikkālādīnām //
SarvSund zu AHS, Sū., 9, 1.2, 75.0 guṇāś ca sarve dravyāśrayā dṛṣṭāḥ rūpādaya iva paṭādiṣu //
SarvSund zu AHS, Sū., 9, 1.2, 75.0 guṇāś ca sarve dravyāśrayā dṛṣṭāḥ rūpādaya iva paṭādiṣu //
SarvSund zu AHS, Sū., 9, 1.2, 79.0 yathā kaphādivadvātasya ca karmopadiṣṭam sraṃsavyāsavyadhasvāpa ityādi //
SarvSund zu AHS, Sū., 9, 1.2, 87.2 kiṃtu sāvayavānāmeva dravyāṇāṃ ye 'vayavāḥ kvacitpāṣāṇādau saṃhatās tathāvatiṣṭhante //
SarvSund zu AHS, Sū., 9, 2.2, 4.0 nirvṛttau ca viśeṣe ca pratyayāḥ khādayastrayaḥ //
SarvSund zu AHS, Sū., 9, 2.2, 6.0 amīṣāṃ dravyādīnām āśrayakarmaṇor bhedaś cintyaḥ //
SarvSund zu AHS, Sū., 9, 3.1, 3.0 ata eva prati dravyaṃ madhurādirasasya nānāsvādopalambhaḥ //
SarvSund zu AHS, Sū., 9, 3.1, 4.0 tathā ca drākṣākṣoḍakṣīrekṣukṣaudragokṣurādau dravye satyapi mādhurye 'paro 'para āsvāda upalabhyate //
SarvSund zu AHS, Sū., 9, 3.1, 5.0 evamamlānāmapi mātuluṅgadhānyāmlādīnāṃ dravyāṇāṃ nānāsvādopalambhaḥ //
SarvSund zu AHS, Sū., 9, 3.1, 6.0 evaṃ lavaṇādīnāmapi vedyam //
SarvSund zu AHS, Sū., 9, 3.1, 7.0 api caiṣāṃ drākṣādīnām anekarasatvam āsvādaviśeṣādanumīyamānaṃ bhūyasā rasenānyarasābhibhavaṃ kṛtvā vyapadiśyate idaṃ madhuram idam amlādyanyatamam mahābhūtavat //
SarvSund zu AHS, Sū., 9, 3.1, 7.0 api caiṣāṃ drākṣādīnām anekarasatvam āsvādaviśeṣādanumīyamānaṃ bhūyasā rasenānyarasābhibhavaṃ kṛtvā vyapadiśyate idaṃ madhuram idam amlādyanyatamam mahābhūtavat //
SarvSund zu AHS, Sū., 9, 3.1, 18.0 nirvṛttau ca viśeṣe ca pratyayāḥ khādayas trayaḥ //
SarvSund zu AHS, Sū., 9, 4.1, 2.0 tataḥ tasmātkāraṇāt ekadoṣā rogā jvarādayo na bhavanti api tv anekadoṣāḥ tridoṣā ityarthaḥ //
SarvSund zu AHS, Sū., 9, 4.1, 13.0 mukhakṣiptasya harītakyāder dravyasya rasanendriyeṇa kiṃcid ante vyakto 'pyupalabhyate yaḥ so 'pyanurasa iṣyate munibhiriti vākyaśeṣaḥ //
SarvSund zu AHS, Sū., 9, 4.1, 14.0 ante ityanenaitad bodhayati ante avasāne na tv ādāv āpātamātre na ca madhye //
SarvSund zu AHS, Sū., 9, 5.1, 1.0 pṛthivyādau pṛthivyādimahābhūtārabdhe dravye rasāśraye gurvādayo guṇāḥ paramārthata āśritāḥ na tu raseṣu madhurādiṣu //
SarvSund zu AHS, Sū., 9, 5.1, 1.0 pṛthivyādau pṛthivyādimahābhūtārabdhe dravye rasāśraye gurvādayo guṇāḥ paramārthata āśritāḥ na tu raseṣu madhurādiṣu //
SarvSund zu AHS, Sū., 9, 5.1, 1.0 pṛthivyādau pṛthivyādimahābhūtārabdhe dravye rasāśraye gurvādayo guṇāḥ paramārthata āśritāḥ na tu raseṣu madhurādiṣu //
SarvSund zu AHS, Sū., 9, 5.1, 1.0 pṛthivyādau pṛthivyādimahābhūtārabdhe dravye rasāśraye gurvādayo guṇāḥ paramārthata āśritāḥ na tu raseṣu madhurādiṣu //
SarvSund zu AHS, Sū., 9, 5.1, 4.0 yasminneva guḍādau dravye madhuro rasa āśritastasminnapi guruguṇa āśritaḥ iti madhurarasaguruguṇayoḥ sahacarabhāvaḥ //
SarvSund zu AHS, Sū., 9, 5.1, 5.0 sāhacaryeṇa tulyāśrayatvenopacāraḥ sāhacaryopacāraḥ tasmāt sāhacaryopacārato gurvādayo guṇā raseṣu madhurādiṣu vyapadiśyante //
SarvSund zu AHS, Sū., 9, 5.1, 5.0 sāhacaryeṇa tulyāśrayatvenopacāraḥ sāhacaryopacāraḥ tasmāt sāhacaryopacārato gurvādayo guṇā raseṣu madhurādiṣu vyapadiśyante //
SarvSund zu AHS, Sū., 9, 5.1, 7.0 na punaḥ paramārthato raseṣu gurvādayaḥ santi //
SarvSund zu AHS, Sū., 9, 6.1, 1.0 tatra teṣu pārthivādiṣu pañcasu dravyeṣu madhye pārthivaṃ dravyaṃ gurvādiguṇotkaṭam //
SarvSund zu AHS, Sū., 9, 6.1, 1.0 tatra teṣu pārthivādiṣu pañcasu dravyeṣu madhye pārthivaṃ dravyaṃ gurvādiguṇotkaṭam //
SarvSund zu AHS, Sū., 9, 6.1, 2.0 ulbaṇaśabdenaitat dyotayati pārthive dravye 'nye'pi guṇāḥ santi sarvadravyāṇāṃ pāñcabhautikatvāt gurvādayastatrotkaṭāḥ //
SarvSund zu AHS, Sū., 9, 6.1, 3.0 evamāpyādiṣu sarvaṃ yojyam //
SarvSund zu AHS, Sū., 9, 6.1, 4.0 tathā gauravādyāvahaṃ gurutvādikṛd ityarthaḥ //
SarvSund zu AHS, Sū., 9, 6.1, 4.0 tathā gauravādyāvahaṃ gurutvādikṛd ityarthaḥ //
SarvSund zu AHS, Sū., 9, 7.1, 1.0 āpyaṃ dravyaṃ dravādiguṇolbaṇaṃ snehanādikṛt //
SarvSund zu AHS, Sū., 9, 7.1, 1.0 āpyaṃ dravyaṃ dravādiguṇolbaṇaṃ snehanādikṛt //
SarvSund zu AHS, Sū., 9, 8.1, 1.0 āgneyaṃ dravyaṃ rūkṣādiguṇotkaṭaṃ dāhādikaram //
SarvSund zu AHS, Sū., 9, 8.1, 1.0 āgneyaṃ dravyaṃ rūkṣādiguṇotkaṭaṃ dāhādikaram //
SarvSund zu AHS, Sū., 9, 9.1, 1.0 vāyavyaṃ dravyaṃ rūkṣādiguṇolbaṇaṃ raukṣyalāghavādikaram //
SarvSund zu AHS, Sū., 9, 9.1, 1.0 vāyavyaṃ dravyaṃ rūkṣādiguṇolbaṇaṃ raukṣyalāghavādikaram //
SarvSund zu AHS, Sū., 9, 10.1, 1.0 nābhasaṃ dravyaṃ sūkṣmādiguṇolbaṇaṃ sauṣiryādikaram //
SarvSund zu AHS, Sū., 9, 10.1, 1.0 nābhasaṃ dravyaṃ sūkṣmādiguṇolbaṇaṃ sauṣiryādikaram //
SarvSund zu AHS, Sū., 9, 10.2, 1.0 evam anena pañcamahābhūtārabdhena gurvādiguṇayogena dravyāṇāṃ jagati bhuvane'smin anauṣadhabhūtaṃ na kiṃcid dravyamasti api tu sarvam eva dravyaṃ yatsikatāpāṃsvādikaṃ tadauṣadhaṃ cikitsitam //
SarvSund zu AHS, Sū., 9, 11.2, 4.0 yathā madanaphalādi //
SarvSund zu AHS, Sū., 9, 11.2, 6.0 yathā harītakyādeḥ acintyaprabhāvatvāt //
SarvSund zu AHS, Sū., 9, 11.2, 9.0 yathā trivṛtādi //
SarvSund zu AHS, Sū., 9, 13.1, 2.0 vīryaṃ punargurvādīn aṣṭau guṇān dravyāśritān iti samācakṣate //
SarvSund zu AHS, Sū., 9, 13.1, 3.0 tat tasmāt evam anena prakāreṇa vīryamaṣṭadhā aṣṭaprakāraṃ gurvādivādināṃ matam //
SarvSund zu AHS, Sū., 9, 15.2, 1.0 yato vīryasyaiva karaṇasāmarthyaṃ tena kāraṇena gurvādiṣv evāṣṭāsu vīryākhyā anvartheti anugatārtheti bhaṇyate //
SarvSund zu AHS, Sū., 9, 15.2, 3.0 gurvādiṣveva vīryasaṃjñā na tu rasavipākaprabhāveṣu mandasāndrādiṣu vā //
SarvSund zu AHS, Sū., 9, 15.2, 3.0 gurvādiṣveva vīryasaṃjñā na tu rasavipākaprabhāveṣu mandasāndrādiṣu vā //
SarvSund zu AHS, Sū., 9, 15.2, 4.0 kimbhūteṣu gurvādiṣu samagretyādi //
SarvSund zu AHS, Sū., 9, 15.2, 5.0 samagrāś ca te guṇāśca teṣu sārāḥ cirakālāvasthitayo gurvādaya eva //
SarvSund zu AHS, Sū., 9, 15.2, 6.0 tathā ca jāṭharāgnisaṃyogenāpi na madhurādirasavat svabhāvamete jahati //
SarvSund zu AHS, Sū., 9, 15.2, 8.0 tathā anyebhyo mandasāndrādibhyo guṇebhyo rasādibhyo vā gurvādayaḥ śaktyutkarṣavivartinaḥ //
SarvSund zu AHS, Sū., 9, 15.2, 8.0 tathā anyebhyo mandasāndrādibhyo guṇebhyo rasādibhyo vā gurvādayaḥ śaktyutkarṣavivartinaḥ //
SarvSund zu AHS, Sū., 9, 15.2, 8.0 tathā anyebhyo mandasāndrādibhyo guṇebhyo rasādibhyo vā gurvādayaḥ śaktyutkarṣavivartinaḥ //
SarvSund zu AHS, Sū., 9, 15.2, 10.0 kiṃca gurvādīnāṃ guṇānāṃ vyavahārāya vyavahārārtham mukhyatvāt anyebhyo guṇebhyo gurvādayaḥ pradhānabhūtā ityarthaḥ //
SarvSund zu AHS, Sū., 9, 15.2, 10.0 kiṃca gurvādīnāṃ guṇānāṃ vyavahārāya vyavahārārtham mukhyatvāt anyebhyo guṇebhyo gurvādayaḥ pradhānabhūtā ityarthaḥ //
SarvSund zu AHS, Sū., 9, 15.2, 11.0 tathā ca gurvādayo guṇā dravye pṛthivyādau rasāśraye //
SarvSund zu AHS, Sū., 9, 15.2, 11.0 tathā ca gurvādayo guṇā dravye pṛthivyādau rasāśraye //
SarvSund zu AHS, Sū., 9, 15.2, 12.0 ityuktam na madhurādayo guṇā iti //
SarvSund zu AHS, Sū., 9, 15.2, 13.0 tasmāt gurvādīnāṃ guṇānāṃ vyavahāramukhyatvaṃ rasādibhyaḥ //
SarvSund zu AHS, Sū., 9, 15.2, 13.0 tasmāt gurvādīnāṃ guṇānāṃ vyavahāramukhyatvaṃ rasādibhyaḥ //
SarvSund zu AHS, Sū., 9, 15.2, 14.0 tathā bahvagragrahaṇāt bahugrahaṇād agragrahaṇāc ca bahavo dravyarasādayo gurvādibhirgṛhītā bhavanti //
SarvSund zu AHS, Sū., 9, 15.2, 14.0 tathā bahvagragrahaṇāt bahugrahaṇād agragrahaṇāc ca bahavo dravyarasādayo gurvādibhirgṛhītā bhavanti //
SarvSund zu AHS, Sū., 9, 15.2, 15.0 tathā cāyurvedaśāstreṣu rasādibhyo gurvādīnām agre grahaṇaṃ dṛṣṭam //
SarvSund zu AHS, Sū., 9, 15.2, 15.0 tathā cāyurvedaśāstreṣu rasādibhyo gurvādīnām agre grahaṇaṃ dṛṣṭam //
SarvSund zu AHS, Sū., 9, 15.2, 16.0 yathā vātādidoṣaguṇanirūpaṇāyāṃ gurvādīnāmeva pūrvagrahaṇam na rasādīnām //
SarvSund zu AHS, Sū., 9, 15.2, 16.0 yathā vātādidoṣaguṇanirūpaṇāyāṃ gurvādīnāmeva pūrvagrahaṇam na rasādīnām //
SarvSund zu AHS, Sū., 9, 15.2, 16.0 yathā vātādidoṣaguṇanirūpaṇāyāṃ gurvādīnāmeva pūrvagrahaṇam na rasādīnām //
SarvSund zu AHS, Sū., 9, 15.2, 17.0 tathā ca tatra rūkṣo laghuḥ ityācāryo'paṭhad vāyvādilakṣaṇe //
SarvSund zu AHS, Sū., 9, 15.2, 18.0 evaṃ gurvādīnām evāgragrahaṇāt gurvādiṣveva vīryākhyā 'nvarthā anugatārtheti bhaṇyate //
SarvSund zu AHS, Sū., 9, 15.2, 18.0 evaṃ gurvādīnām evāgragrahaṇāt gurvādiṣveva vīryākhyā 'nvarthā anugatārtheti bhaṇyate //
SarvSund zu AHS, Sū., 9, 16.2, 1.0 ato 'smācca kāraṇakadambakāt viparītatvāt vaiparītyena sthitatvāt na rasādayo vīryam //
SarvSund zu AHS, Sū., 9, 16.2, 3.0 gurvādīnāṃ tu jāṭharāgnisaṃyogavaśenāpi nānyathābhāvaḥ //
SarvSund zu AHS, Sū., 9, 16.2, 4.0 tathā ca na rasasya śaktyutkarṣavivartitvam yato rasasya gurvādyāhitaśaktereva svakarmaṇi sāmarthyam //
SarvSund zu AHS, Sū., 9, 16.2, 5.0 vyavahārāya yathā gurvāder mukhyatvaṃ yathā ca bahvagragrahaṇaṃ tathā prāg darśitam //
SarvSund zu AHS, Sū., 9, 16.2, 9.0 ādau bhavaḥ ādyaḥ //
SarvSund zu AHS, Sū., 9, 16.2, 11.0 rasa ādyo yeṣāṃ prabhāvādīnāṃ ta evaṃ teṣu //
SarvSund zu AHS, Sū., 9, 16.2, 14.0 yata evaṃ sā vīryasaṃjñā sambhavaty api rasādiṣu vaiparītyān na vivakṣyate ato gurvādaya eva vīryam na rasādayaḥ //
SarvSund zu AHS, Sū., 9, 16.2, 14.0 yata evaṃ sā vīryasaṃjñā sambhavaty api rasādiṣu vaiparītyān na vivakṣyate ato gurvādaya eva vīryam na rasādayaḥ //
SarvSund zu AHS, Sū., 9, 16.2, 14.0 yata evaṃ sā vīryasaṃjñā sambhavaty api rasādiṣu vaiparītyān na vivakṣyate ato gurvādaya eva vīryam na rasādayaḥ //
SarvSund zu AHS, Sū., 9, 18.1, 11.0 sāṃkhyānāṃ tu mahadādi vyaktam avyaktaṃ pradhānaṃ puruṣaś ca //
SarvSund zu AHS, Sū., 9, 19.2, 1.0 tatra tayor uṣṇaśītayor madhye uṣṇam uṣṇavīryaṃ bhramādīn karoti //
SarvSund zu AHS, Sū., 9, 19.2, 3.0 śiśiraṃ punaḥ śītavīryaṃ tu hlādanādīn karoti //
SarvSund zu AHS, Sū., 9, 21.2, 1.0 svādur madhuro guḍādiḥ paṭur lavaṇaḥ saindhavādir madhuraṃ kṛtvā pacyate rasa iti sambandhaḥ //
SarvSund zu AHS, Sū., 9, 21.2, 1.0 svādur madhuro guḍādiḥ paṭur lavaṇaḥ saindhavādir madhuraṃ kṛtvā pacyate rasa iti sambandhaḥ //
SarvSund zu AHS, Sū., 9, 21.2, 4.0 amlo raso dadhikāñjikādiḥ amlaṃ pacyate amlavipāko bhavati //
SarvSund zu AHS, Sū., 9, 21.2, 10.0 tathā kaṭuko rasaḥ śuṇṭhyārdrakapippalyādistho madhuraṃ pacyate //
SarvSund zu AHS, Sū., 9, 23.1, 3.0 phalagrahaṇe naitatpratipādayati phalopamam eva vṛṣyādilakṣaṇaṃ kāryasadṛśam na tu kusumopamaṃ dehāhlādanādilakṣaṇaṃ kāryam iti //
SarvSund zu AHS, Sū., 9, 23.1, 3.0 phalagrahaṇe naitatpratipādayati phalopamam eva vṛṣyādilakṣaṇaṃ kāryasadṛśam na tu kusumopamaṃ dehāhlādanādilakṣaṇaṃ kāryam iti //
SarvSund zu AHS, Sū., 9, 23.1, 4.0 evamamlādīnām api vyākhyeyam //
SarvSund zu AHS, Sū., 9, 23.1, 6.0 tatra teṣu rasavīryavipākādiṣu madhye dravyaṃ kiṃcic chubhāśubhaṃ sadasatkarma rasena kurute //
SarvSund zu AHS, Sū., 9, 23.1, 10.0 kiṃcana dravyaṃ guṇāntareṇa anyonyaguṇavikṛtatvāt rasavipākato yaḥ sa guṇāntaro gurvādiḥ tena //
SarvSund zu AHS, Sū., 9, 24.2, 1.0 rasādīnāṃ rasavīryavipākaprabhāvānāṃ madhye yad rasādivastu raso vā vīryaṃ vā vipāko vā prabhāvo vā balavattvena baliṣṭhatayā dravye vartate 'vatiṣṭhate tad vastujātam itarān abaliṣṭhān abhibhūya viphalīkṛtya kāraṇatvaṃ prapadyate karmakaraṇe kāraṇatām āsādayatītyarthaḥ //
SarvSund zu AHS, Sū., 9, 24.2, 1.0 rasādīnāṃ rasavīryavipākaprabhāvānāṃ madhye yad rasādivastu raso vā vīryaṃ vā vipāko vā prabhāvo vā balavattvena baliṣṭhatayā dravye vartate 'vatiṣṭhate tad vastujātam itarān abaliṣṭhān abhibhūya viphalīkṛtya kāraṇatvaṃ prapadyate karmakaraṇe kāraṇatām āsādayatītyarthaḥ //
SarvSund zu AHS, Sū., 9, 24.2, 4.0 guṇaśabdena cātra rasādayo gṛhyante na pāribhāṣikā gurvādayo 'prakṛtatvāt //
SarvSund zu AHS, Sū., 9, 24.2, 4.0 guṇaśabdena cātra rasādayo gṛhyante na pāribhāṣikā gurvādayo 'prakṛtatvāt //
SarvSund zu AHS, Sū., 9, 24.2, 14.0 tatra yathā kṣīraṃ śītavīryamapi madhurarasahetuke gauravādibhiḥ sahāyabāhulyād vātaśamanākhyaṃ kāryaṃ karoti na punaḥ svakāryaṃ vātaprakopākhyam //
SarvSund zu AHS, Sū., 9, 25.2, 1.0 rasaṃ madhurādiṣaḍvidham vipākaḥ kartā apohati kāryakaraṇe kuṇṭhayati //
SarvSund zu AHS, Sū., 9, 25.2, 4.0 yathā mahiṣāmiṣe sthitau madhurarasavipākāv uṣṇavīryākhyaṃ kartṛ abhibhavati ata eva tanmāṃsaṃ pittādidūṣaṇam anyathā svādurasavipākitvāt pittaśamanakam eva syāt //
SarvSund zu AHS, Sū., 9, 25.2, 5.0 prabhāvas tu trīṇyapi rasādīni vijayate //
SarvSund zu AHS, Sū., 9, 25.2, 7.0 balasāmye itīdṛśam rasādīnāṃ naisargikaṃ balaṃ svābhāvikī śaktiḥ //
SarvSund zu AHS, Sū., 9, 26.1, 1.0 dvayor dravyayor rasādīnāṃ rasavīryavipākānāṃ sāmye sati yadekaṃ dravyamanyatkarma kurute anyatpunaranyadviśiṣṭaṃ karma tat prabhāvajaṃ prabhāvāj jātam iti jñeyam //
SarvSund zu AHS, Sū., 9, 26.1, 4.0 rasavīryavipākādiguṇātiśāyī dravyasya svabhāvo yaḥ sa prabhāvaḥ //
SarvSund zu AHS, Sū., 9, 26.1, 5.2 rasavīryavipākādiguṇātiśayavān alam /
SarvSund zu AHS, Sū., 9, 27.1, 1.0 citrakasya rasavīryavipākaistulyāpi dantī rasādibhyo 'tiśāyidravyasvabhāvayogād virecanī na citrakaḥ citrakatvāt //
SarvSund zu AHS, Sū., 9, 27.1, 2.0 madhukasya ca mṛdvīkā tulyāpi rasādibhyo 'tiśāyidravyasvabhāvayogāt mṛdvīkā virecanī na madhukam //
SarvSund zu AHS, Sū., 9, 27.1, 3.0 ghṛtaṃ kṣīrasya rasādibhistulyamapi ghṛtaṃ dīpanam na punaḥ kṣīram //
SarvSund zu AHS, Sū., 9, 27.1, 4.0 anye prabhāvalakṣaṇam anyathāha prativastu svasaṃjñāpravṛttinimittalakṣaṇo yo dharmas tv atalādipratyayapratītisamadhigamyaḥ sa prabhāvaḥ //
SarvSund zu AHS, Sū., 9, 27.1, 5.3 tv atalādiprabodhyaśca prabhāva iti sa smṛtaḥ //
SarvSund zu AHS, Sū., 9, 28.1, 1.0 itiprakāre anena prakāreṇa dravyarasavīryādīnāṃ sāmānyena karma vyākhyātam na viśeṣeṇa //
SarvSund zu AHS, Sū., 9, 28.1, 2.0 yair eva mahābhūtai rasavīryādayo dravyāśritā ārabdhāḥ tair eva tathābhūtais tadāśrayam api dravyam //
SarvSund zu AHS, Sū., 9, 28.1, 3.0 ataḥ sāmānyataḥ karma dravyādīnām uktam //
SarvSund zu AHS, Sū., 9, 28.1, 5.0 tatsāmānyoktaṃ karma dravyarasādīnāṃ sambandhi punarbhidyate viśiṣyate //
SarvSund zu AHS, Sū., 9, 28.1, 8.0 vicitrapratyayārabdhaṃ ca taddravyaṃ ca tasya bhedo viśeṣaḥ tena vicitrapratyayārabdhadravyabhedena tat sāmānyoktaṃ karma dravyādīnāṃ bhidyate nānātvena sampadyate //
SarvSund zu AHS, Sū., 9, 28.1, 9.0 dravyāśritatvād rasādīnāmapi yatkarma tadapi dravyabhedena bhidyate //
SarvSund zu AHS, Sū., 9, 28.1, 10.0 nanu sarvamapi deśakālādivaśād vicitrapratyayārabdham parasparavailakṣaṇyād dravyāṇām //
SarvSund zu AHS, Sū., 9, 28.1, 12.0 yadvaśādanyadidaṃ dravyamiti rūparasavīryavipākādibhinnam utpadyate tathā pratibhāsate ca //
SarvSund zu AHS, Sū., 9, 28.1, 17.0 yasya bhedena dravye rasavīryādīnāṃ yatsāmānyoktaṃ karma tad bhidyate //
SarvSund zu AHS, Sū., 9, 28.1, 18.0 yasmin dravye rasādīnāmanyāni mahābhūtānyārambhakāṇi dravyasya cārambhakāṇyaparāṇi tad dravyaṃ vicitrapratyayārabdham //
SarvSund zu AHS, Sū., 9, 28.1, 20.0 yataḥ kāniciddravyāṇi yair eva mahābhūtair yathāvidhai rasādaya ārabdhāḥ tair eva tathāvidhair mahābhūtais tadāśrayāṇyapi dravyāṇy ārabdhāni //
SarvSund zu AHS, Sū., 9, 28.1, 21.0 tāni rasādisamānapratyayārabdhāny ucyante //
SarvSund zu AHS, Sū., 9, 28.1, 22.0 tāni ca yathāyathaṃ tatkarma rasādyanuguṇaṃ sāmānyāt kurvate //
SarvSund zu AHS, Sū., 9, 28.1, 23.0 yathā kṣīrekṣuśarkarādīni //
SarvSund zu AHS, Sū., 9, 28.1, 25.0 etaduktaṃ bhavati rasādīnāmārambhakāṇy anyāni dravyasya cārambhakāṇy anyathābhūtāni mahābhūtāni nobhayatraikarūpāṇīti //
SarvSund zu AHS, Sū., 9, 28.1, 26.0 tāni ca yathāyathaṃ rasādyanuguṇaṃ karma na kurvanti bhinnatvāddhetubhāvasya //
SarvSund zu AHS, Sū., 9, 28.1, 27.0 tathā hi rasādīnām ārambhe 'nyo heturanyaśca tadāśrayadravyārambha iti //
SarvSund zu AHS, Sū., 9, 28.1, 28.0 yathā makuṣṭhayavamatsyasiṃhādīni //
SarvSund zu AHS, Sū., 9, 28.1, 30.0 itthaṃ yāni rasādisamānapratyayārabdhāni dravyāṇi bahūnyapi teṣāṃ rasopadeśena karma nirdeṣṭuṃ śakyate //
SarvSund zu AHS, Sū., 9, 28.1, 32.0 rasopadeśamantareṇa hi bahutarāṇāṃ dravyāṇāṃ samānarūpāṇāṃ kṣīrekṣvādīnāṃ karma vaktuṃ sukhena śakyate //
SarvSund zu AHS, Sū., 9, 29, 12.1 bāhulyena ca rasādisamānapratyayārabdhānyeva dravyāṇīti cetasi kṛtvācāryo 'vocat /
SarvSund zu AHS, Sū., 9, 29, 12.2 yathā gurvādayo guṇā dravye pṛthivyādau rasāśraye /
SarvSund zu AHS, Sū., 9, 29, 12.2 yathā gurvādayo guṇā dravye pṛthivyādau rasāśraye /
SarvSund zu AHS, Sū., 9, 29, 14.0 ata eva ca bahutarāṇi dravyāṇi rasādisamānapratyayārabdhāni ato rasopadeśavyāptyā tāni nirdeṣṭuṃ śakyante nānyathā //
SarvSund zu AHS, Sū., 9, 29, 22.0 ye ca rasasaṃyogā vakṣyamāṇāste rasādisamānapratyayārabdhair madhurāmlalavaṇatiktakaṭukaṣāyarūpair mithaḥ kalpanīyāḥ na tu vicitrapratyayārabdhair madhurāmlalavaṇatiktakaṭukaṣāyarūpaiḥ //
SarvSund zu AHS, Sū., 9, 29, 23.0 yasmātteṣāṃ na yathāśāstranirūpitā rasavīryavipākādayo vidyante vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 29.0 anyathā rasālāpānakādīnām anekadravyakṛtānām anabhyavahāra eva prāpnuyāt //
SarvSund zu AHS, Sū., 9, 29, 30.0 tathā trayastriṃśadvargā ye vakṣyamāṇāsteṣu yadayaugikaṃ taj jahyāt yaugikaṃ tv anuktamapi yuñjyād iti yadvakṣyate tatra rasādisamānapratyayārabdham eva yojyam na vicitrapratyayārabdham //
SarvSund zu AHS, Sū., 9, 29, 33.0 yata evaṃ vicitrapratyayārabdhaṃ vicitrarūpam tasmādrasopadeśena na tatsarvaṃ dravyamādiśet api tu rasādisamānapratyayārabdham eva dravyaṃ rasopadeśena nirdiśed iti //
SarvSund zu AHS, Sū., 15, 1.2, 22.0 etāni madanādīni chardanāni chardikarāṇi //
SarvSund zu AHS, Sū., 15, 2.2, 14.0 nikumbhādīnyetāni virecanāni //
SarvSund zu AHS, Sū., 15, 5.2, 6.0 etāni bhadradārvādīni cāparaṃ vakṣyamāṇo vīratarādir vidāryādiśca gaṇo vāyuṃ nāśayati //
SarvSund zu AHS, Sū., 15, 6.2, 10.0 eṣa dūrvādirgaṇaḥ tathā vakṣyamāṇo nyagrodhādiḥ padmakādiśca gaṇaḥ tathā śāliparṇīpṛśniparṇyau tathā padmaṃ jalajam vanyaṃ kuṭannaṭam tathā sārivādiśca gaṇa ete pittaṃ nāśayanti //
SarvSund zu AHS, Sū., 15, 6.2, 10.0 eṣa dūrvādirgaṇaḥ tathā vakṣyamāṇo nyagrodhādiḥ padmakādiśca gaṇaḥ tathā śāliparṇīpṛśniparṇyau tathā padmaṃ jalajam vanyaṃ kuṭannaṭam tathā sārivādiśca gaṇa ete pittaṃ nāśayanti //
SarvSund zu AHS, Sū., 15, 6.2, 10.0 eṣa dūrvādirgaṇaḥ tathā vakṣyamāṇo nyagrodhādiḥ padmakādiśca gaṇaḥ tathā śāliparṇīpṛśniparṇyau tathā padmaṃ jalajam vanyaṃ kuṭannaṭam tathā sārivādiśca gaṇa ete pittaṃ nāśayanti //
SarvSund zu AHS, Sū., 15, 6.2, 10.0 eṣa dūrvādirgaṇaḥ tathā vakṣyamāṇo nyagrodhādiḥ padmakādiśca gaṇaḥ tathā śāliparṇīpṛśniparṇyau tathā padmaṃ jalajam vanyaṃ kuṭannaṭam tathā sārivādiśca gaṇa ete pittaṃ nāśayanti //
SarvSund zu AHS, Sū., 15, 7.2, 1.1 āragvadhādyādayo gaṇāḥ saptaite balāsaṃ śleṣmāṇaṃ jayanti //
SarvSund zu AHS, Sū., 15, 7.2, 1.1 āragvadhādyādayo gaṇāḥ saptaite balāsaṃ śleṣmāṇaṃ jayanti //
SarvSund zu AHS, Sū., 15, 8.2, 1.0 jīvantyādir gaṇo jīvanīyasaṃjñaḥ //
SarvSund zu AHS, Sū., 15, 8.2, 3.0 dhīmatā svāduśītasnigdhādīn jīvantyādiṣu sādhāraṇaguṇān ālocya kṣīrekṣudrākṣākṣoḍavidārikandādiṣu tadguṇeṣu jīvanīyāditvam avadhārayituṃ yuktamiti //
SarvSund zu AHS, Sū., 15, 8.2, 3.0 dhīmatā svāduśītasnigdhādīn jīvantyādiṣu sādhāraṇaguṇān ālocya kṣīrekṣudrākṣākṣoḍavidārikandādiṣu tadguṇeṣu jīvanīyāditvam avadhārayituṃ yuktamiti //
SarvSund zu AHS, Sū., 15, 8.2, 3.0 dhīmatā svāduśītasnigdhādīn jīvantyādiṣu sādhāraṇaguṇān ālocya kṣīrekṣudrākṣākṣoḍavidārikandādiṣu tadguṇeṣu jīvanīyāditvam avadhārayituṃ yuktamiti //
SarvSund zu AHS, Sū., 15, 8.2, 3.0 dhīmatā svāduśītasnigdhādīn jīvantyādiṣu sādhāraṇaguṇān ālocya kṣīrekṣudrākṣākṣoḍavidārikandādiṣu tadguṇeṣu jīvanīyāditvam avadhārayituṃ yuktamiti //
SarvSund zu AHS, Sū., 15, 8.2, 7.0 mudgaparṇyādīnāṃ nāmāni prāguktānīti //
SarvSund zu AHS, Sū., 15, 8.2, 8.0 dvyantāntarādigurubhiḥ sodadhilaiḥ saptabhir gaṇair guruṇā //
SarvSund zu AHS, Sū., 16, 1.2, 1.0 snehasya sarpirāder vidhiḥ snehavidhiḥ taṃ vyākhyāsyāmaḥ //
SarvSund zu AHS, Sū., 16, 1.4, 1.0 gurvādiguṇayuktaṃ yad dravyaṃ tat snehanaṃ bhavati //
SarvSund zu AHS, Sū., 16, 1.4, 7.0 tathā ca yavo guruśītasarādiguṇayukto 'pi virūkṣaṇas tathā rājamāṣo 'pi //
SarvSund zu AHS, Sū., 16, 3.1, 1.0 sneheṣu kṣīrānūpāmiṣādiṣu madhye sarpirādayaś catvāraḥ snehāḥ prakarṣeṇa varāḥ //
SarvSund zu AHS, Sū., 16, 3.1, 1.0 sneheṣu kṣīrānūpāmiṣādiṣu madhye sarpirādayaś catvāraḥ snehāḥ prakarṣeṇa varāḥ //
SarvSund zu AHS, Sū., 16, 3.1, 3.0 nanu yadi saṃskāram anuvartate sarpis tadānīṃ maricacitrakādidravyābhisaṃskṛtasya ghṛtasya śaityādiguṇāviparyāsaḥ prāptaḥ //
SarvSund zu AHS, Sū., 16, 3.1, 3.0 nanu yadi saṃskāram anuvartate sarpis tadānīṃ maricacitrakādidravyābhisaṃskṛtasya ghṛtasya śaityādiguṇāviparyāsaḥ prāptaḥ //
SarvSund zu AHS, Sū., 16, 3.1, 5.0 yad asya śaityādayo guṇā vinaśyantyauṣṇyādayaś cotpadyante iti //
SarvSund zu AHS, Sū., 16, 3.1, 5.0 yad asya śaityādayo guṇā vinaśyantyauṣṇyādayaś cotpadyante iti //
SarvSund zu AHS, Sū., 16, 3.1, 8.0 tenāyam arthaḥ sarpiṣo guṇāḥ saṃskāraguṇaiḥ saha vartante na tu tailādīnām //
SarvSund zu AHS, Sū., 16, 3.1, 11.0 ato dravyaguṇāntarair anabhibhūtaguṇatvāt sarpiṣa itareṣāṃ ca tailādīnāṃ dravyair abhibhūtaguṇatvād uttamatvam //
SarvSund zu AHS, Sū., 16, 3.1, 12.0 ata eva ca vātapittajvarādiṣu vikāreṣu ghṛtasādhyeṣu bheṣajaṃ tailaṃ neṣṭam aniṣṭasampādanāt //
SarvSund zu AHS, Sū., 16, 3.1, 16.0 mādhuryādihetoś ca //
SarvSund zu AHS, Sū., 16, 3.2, 4.0 tena caturṇāṃ snehānāṃ yathānirdiṣṭānāṃ sarpirādīnāṃ traya eva snehā vasāmajjasarpiḥsaṃjñakā yathāpūrvatvena sambadhyante na tu tailākhyaḥ snehaḥ tasya pūrvatvābhāvāt //
SarvSund zu AHS, Sū., 16, 3.2, 17.0 athavā dravyāntarasaṃskṛtasarpirādyapekṣayā kaphasyāpītaraśabdena grahaṇam iti //
SarvSund zu AHS, Sū., 16, 6.2, 1.0 snehādayaḥ snehyāḥ snehārhāḥ //
SarvSund zu AHS, Sū., 16, 6.2, 6.0 evaṃ saṃśodhyāḥ śodhanārhāḥ stryāsaktā madyāsaktāḥ tathā vyāyāmasaktāś ca tathā cintakāḥ tathā vṛddhā bālā abalā alpabalāḥ kṛśā rūkṣāḥ kṣīṇarudhirāḥ kṣīṇaśukrāśca vātārtāḥ vātapīḍitāḥ syandādiṣu pratyekasmin yojyaḥ syandinaḥ akṣirogayuktāḥ timiriṇaś ca dāruṇapratibodhinaḥ kṛcchronmīlinaḥ snehārhāḥ //
SarvSund zu AHS, Sū., 16, 8.1, 1.0 atimandāgnyādayo na snehyāḥ //
SarvSund zu AHS, Sū., 16, 8.1, 8.0 ūrustambhādibhir yāvanmadyaiś ca pīḍitā na snehyāḥ //
SarvSund zu AHS, Sū., 16, 8.1, 10.0 prayukte ca nasyādikarmaṇi sarva eva na snehyāḥ //
SarvSund zu AHS, Sū., 16, 8.2, 1.0 tatra teṣu sneheṣu madhye dhīsmṛtyādyabhilāṣiṇāṃ ghṛtaṃ śasyate yāvad agnikāṅkṣiṇām //
SarvSund zu AHS, Sū., 16, 8.2, 2.0 anye tu medhādikāṅkṣiṇāṃ iti paṭhanti //
SarvSund zu AHS, Sū., 16, 8.2, 3.0 ādiśabdena svarāyurvarṇādiparigrahaḥ //
SarvSund zu AHS, Sū., 16, 8.2, 3.0 ādiśabdena svarāyurvarṇādiparigrahaḥ //
SarvSund zu AHS, Sū., 16, 9.2, 1.0 tailaṃ granthyādirogiṣu śasyate //
SarvSund zu AHS, Sū., 16, 11.1, 1.0 vātādīnāṃ kṣīṇadhātunā pratyekaṃ sambandhaḥ //
SarvSund zu AHS, Sū., 16, 11.1, 3.0 tathā rūkṣādiṣv api evaṃ kleśasaheṣu //
SarvSund zu AHS, Sū., 16, 12.2, 1.0 sādhāraṇe ṛtau śrāvaṇādau saṃśodhanāt pūrvaṃ snehanārthaṃ snehaḥ sarpirādiś catuṣprakāro 'pi śastaḥ //
SarvSund zu AHS, Sū., 16, 12.2, 1.0 sādhāraṇe ṛtau śrāvaṇādau saṃśodhanāt pūrvaṃ snehanārthaṃ snehaḥ sarpirādiś catuṣprakāro 'pi śastaḥ //
SarvSund zu AHS, Sū., 16, 12.2, 3.0 tathā vimale ravau jaladanīhārādinā 'nācchādite kharāṃśau //
SarvSund zu AHS, Sū., 16, 12.2, 4.0 sneha iti sāmānyaśabdaprayogāt sarvaḥ snehaḥ sarpirādiś catuṣprakāro gṛhyate //
SarvSund zu AHS, Sū., 16, 15.1, 3.0 kena saha ityāha bhakṣyādyannena //
SarvSund zu AHS, Sū., 16, 15.1, 4.0 ādiśabdena bhojyalehyapeyasya trividhasyāpyannasya grahaṇam //
SarvSund zu AHS, Sū., 16, 15.1, 6.0 mūrdhādīnāṃ tarpaṇaśabdena pratyekaṃ sambandhaḥ //
SarvSund zu AHS, Sū., 16, 15.1, 10.0 bhakṣyaṃ śaśāṅkakiraṇādi tena bhakṣyeṇa saha //
SarvSund zu AHS, Sū., 16, 15.1, 11.0 ādigrahaṇād odanādayo munyuktā gṛhyante //
SarvSund zu AHS, Sū., 16, 15.1, 11.0 ādigrahaṇād odanādayo munyuktā gṛhyante //
SarvSund zu AHS, Sū., 16, 16.1, 3.0 yā etā bhakṣyādyannena tathā rasabhedena mūrdhakarṇākṣitarpaṇena ca //
SarvSund zu AHS, Sū., 16, 16.1, 4.0 yā etāḥ kramāt yathākramaṃ nirdiṣṭāḥ tāḥ kalpanāḥ snehasyānyābhibhūtatvāt anyena bhakṣyādinā bahunā tathā rasabhedena sahopayuktasyābhibhūtatvāt tathālpatvād alpopayogitvāt mūrdhākṣitarpaṇādau hi pāna iva prabhūtasyāvacārayitum aśakyatvācca vicāraṇāḥ smṛtāḥ //
SarvSund zu AHS, Sū., 16, 16.1, 4.0 yā etāḥ kramāt yathākramaṃ nirdiṣṭāḥ tāḥ kalpanāḥ snehasyānyābhibhūtatvāt anyena bhakṣyādinā bahunā tathā rasabhedena sahopayuktasyābhibhūtatvāt tathālpatvād alpopayogitvāt mūrdhākṣitarpaṇādau hi pāna iva prabhūtasyāvacārayitum aśakyatvācca vicāraṇāḥ smṛtāḥ //
SarvSund zu AHS, Sū., 16, 16.2, 4.0 prākkevalasyaiva snehasya bastyādyupayoge vicāraṇetyabhyadhāyi //
SarvSund zu AHS, Sū., 16, 16.2, 8.0 mūrdhāditarpaṇādinā tu kevalasya snehasya ya upayogaḥ sā vicāraṇeti //
SarvSund zu AHS, Sū., 16, 16.2, 8.0 mūrdhāditarpaṇādinā tu kevalasya snehasya ya upayogaḥ sā vicāraṇeti //
SarvSund zu AHS, Sū., 16, 17.1, 2.0 kutaḥ ityāha snehakarmāśusādhanāt snehakarmaṇāṃ tarpaṇamārdavādīnāṃ śīghraṃ sampādanāt //
SarvSund zu AHS, Sū., 16, 18.2, 6.0 doṣādīn doṣabheṣajadeśakālabalaśarīrāhārasattvasātmyaprakṛtīḥ vīkṣya ākalayya prāk pūrvameva ajñātakoṣṭhe puruṣa uttamamātrāviṣaye pūrvaṃ hrasīyasīṃ kalpayet //
SarvSund zu AHS, Sū., 16, 18.2, 17.0 ato'smābhiḥ paladvayādisaṅkhyāvacchinnā noktāḥ //
SarvSund zu AHS, Sū., 16, 19.2, 3.0 yadi punarjīrṇamātra evānne sneho'yamabubhukṣitasyaivopayujyate tadānīṃ srotasāṃ kaphādyupalepānivartanāt tatsaṃpṛktaḥ sa sneho na sarvaṃ śarīraṃ vyāpnute avyāpnuvaṃśca doṣaṃ na śamayet //
SarvSund zu AHS, Sū., 16, 19.2, 5.0 sa ca madhyamamātrayā anannaḥ kevala eva bhakṣyādināhāreṇa rahitaḥ accha eva peya ityarthaḥ //
SarvSund zu AHS, Sū., 16, 20.1, 3.0 ādyaśabdena kṣīrakhaṇḍāderdravarūpasya grahaṇam //
SarvSund zu AHS, Sū., 16, 20.1, 4.0 tathā saha bhaktena odanādinā vartate iti sabhaktaśca śasyate //
SarvSund zu AHS, Sū., 16, 21.2, 1.0 sa ca sneho bālādiṣu hitaḥ //
SarvSund zu AHS, Sū., 16, 21.2, 2.0 bālādīnām itaretaradvandvaḥ //
SarvSund zu AHS, Sū., 16, 21.2, 6.0 kāle coṣṇe grīṣmādau kṛśeṣu ca nareṣu hitaḥ //
SarvSund zu AHS, Sū., 16, 22.2, 3.0 tenāyamarthaḥ bhaktasyādāvupayukto'sau sneho'dhodehajān vyādhīn jayet madhya upayukto madhyadehajān bhaktasyoparyupayukta ūrdhvadehajāniti yathākramam //
SarvSund zu AHS, Utt., 39, 2.2, 3.0 yasmāt śreṣṭhānāṃ rasarudhirādīnāṃ yo lābhopāyaḥ sa rasāyanamucyate //
SarvSund zu AHS, Utt., 39, 3.2, 3.0 snigdhādiguṇayuktasya tathā sarvathā adha upariṣṭācca śuddhasya //
SarvSund zu AHS, Utt., 39, 7.2, 1.0 kva tatkurvīta pure prāpyopakaraṇīye harmyaṃ dhavalagṛhaṃ nivātaṃ nirbhayaṃ ca yasmintasmin tathodīcyāṃ diśi śubhe durbhikṣamarakādirahite kuṭīṃ trigarbhāṃ kārayet //
SarvSund zu AHS, Utt., 39, 7.2, 5.0 tathā dhūmādibhir avilaṅghitām anākrāntām //
SarvSund zu AHS, Utt., 39, 7.2, 6.0 tathā praguṇāni vaidyopakaraṇāni bheṣajādīni yasyāṃ tāṃ tathāvidhām //
SarvSund zu AHS, Utt., 39, 7.2, 7.0 sumṛṣṭā upalepanādikaraṇena śuddhām //
SarvSund zu AHS, Utt., 39, 10.2, 1.0 atha kṛtamaṅgalaḥ śubhe divase śuciḥ pūjyān gurumitrādīn sampūjya tāṃ pūrvopavarṇitāṃ kuṭīṃ praviśet //
SarvSund zu AHS, Utt., 39, 10.2, 5.0 śilājatucyavanaprāśādīnāṃ vyādhiṣv apyanujñātatvāt //
SarvSund zu AHS, Utt., 39, 10.2, 12.0 punarjātabala iti prakṛtibalena yo balavānnāsīttasya saṃśodhanena balahīnatvena punarjātabalo bṛṃhaṇāhārādīnāṃ yadā sa tadā rasāyanam ārabhetetyarthaḥ //
SarvSund zu AHS, Utt., 39, 10.2, 17.0 tathā dānarataḥ dayāditatparaḥ //
SarvSund zu AHS, Utt., 39, 23.2, 13.0 vaikhānasādayo brahmaṇā nirmitametadupayujya rasāyanaṃ tandrādivarjitā medhādiyutā amitajīvitāścābhūvan //
SarvSund zu AHS, Utt., 39, 23.2, 13.0 vaikhānasādayo brahmaṇā nirmitametadupayujya rasāyanaṃ tandrādivarjitā medhādiyutā amitajīvitāścābhūvan //
SarvSund zu AHS, Utt., 39, 23.2, 13.0 vaikhānasādayo brahmaṇā nirmitametadupayujya rasāyanaṃ tandrādivarjitā medhādiyutā amitajīvitāścābhūvan //
SarvSund zu AHS, Utt., 39, 23.2, 17.0 tathā hi rasāyanamidam āmayaghnatvādārogye ca sati medhāsmṛtyādiyuktasya dhanāyodyamaṃ kurvato'vaśyaṃ dhanasampattiriti yuktameva //
SarvSund zu AHS, Utt., 39, 23.2, 18.0 nanu āmayavarjitā ityanenaivoktārthatvāt tandrādigrahaṇam avācyameva //
SarvSund zu AHS, Utt., 39, 23.2, 21.0 tandrādigrahaṇaṃ ca roganāśe'pyasya jyāyastvamiti pratipādanārtham //
SarvSund zu AHS, Utt., 39, 27.2, 6.0 viśeṣeṇa balādiyutaḥ //
SarvSund zu AHS, Utt., 39, 32.2, 1.0 nīrujo jantvādibhir anupadruto yaḥ palāśastasya śirasi chinne 'ntardvihastamātraṃ tatkṣataṃ suṣirīkṛtaṃ gambhīraṃ navairāmalakaiḥ pūraṇīyam //
SarvSund zu AHS, Utt., 39, 32.2, 6.0 rasāyanavidhau yānyuktāni kṣārādīni varjyāni tāni parihartavyāni yatnena //
SarvSund zu AHS, Utt., 39, 32.2, 8.0 tato'sya rasāyanavidhātur ekādaśe 'hni vyatikrānte keśādayaḥ patanti //
SarvSund zu AHS, Utt., 39, 32.2, 9.0 tato'lpakaireva dinai rūpavāṃstaruṇīviṣaya akṣayaśaktigajasamānasāmarthya utkṛṣṭamedhādir asau bhavati //
SarvSund zu AHS, Utt., 39, 41.3, 8.0 ayaṃ lehaḥ kāsādīn vyapohati //
SarvSund zu AHS, Utt., 39, 41.3, 10.0 bālādīnām aṅgavṛddhikṛt //
SarvSund zu AHS, Utt., 39, 41.3, 11.0 medhādīṃśca vidadhyāt vidhinā rasāyanoktenopayukto 'yam //
SarvSund zu AHS, Utt., 39, 43.2, 1.0 madhukena samā tulyā yuktā triphalā tathā samaiḥ sarvaiḥ yuktā upayuktā rasāyanaṃ sarvarogaghnī medhādidā ca syāt //
SarvSund zu AHS, Utt., 39, 43.2, 2.0 tavakṣīryādīnāṃ pratyekaṃ triphalāṅgatvena rasāyanāni nirūpyāṇi //
SarvSund zu AHS, Utt., 39, 45.2, 5.0 ityetāni rasāyanānyāyuṣpradāni rogaghnāni balādivardhanāni medhāyai hitāni ca //
SarvSund zu AHS, Utt., 39, 47.2, 1.0 naladādibhiḥ supiṣṭaiḥ sāmānyaparibhāṣoktapramāṇāt triguṇena śaṅkhapuṣpīrasena ghṛtasyāḍhakaṃ kṣīrasahitaṃ vipakvaṃ prāśya jaḍo'pi naro vāgmī śrutadharaḥ sapratibho nirāmayaśca syāt //
SarvSund zu AHS, Utt., 39, 48.2, 1.0 mṛṇālādibhiḥ kalkaiḥ suvarṇaśakalānvitaṃ haiyaṃgavīnaṃ sakṣīraṃ pakvaṃ pañcāravindam iti pañcāravindāni yasminniti samāsaḥ evamagre'pi kāryaḥ //
SarvSund zu AHS, Utt., 39, 48.2, 2.0 etadghṛtaṃ naṣṭaśukrādibhir niṣevitavyam etanniṣevaṇe naitāni syur ityarthaḥ //
SarvSund zu AHS, Utt., 39, 53.2, 1.0 brāhmyādayas triyavapramāṇāḥ pṛthak syuḥ //
SarvSund zu AHS, Utt., 39, 53.2, 10.0 jarādirahitaḥ pūrṇalakṣmyādiko varṣaśataṃ jīvati //
SarvSund zu AHS, Utt., 39, 53.2, 11.0 viśeṣeṇa kuṣṭhādayo'nena śāmyanti atibalā vātāśca //
SarvSund zu AHS, Utt., 39, 55.2, 1.0 śaradādau puṣyanakṣatre nāgabalāmūlaṃ samuddharet //
SarvSund zu AHS, Utt., 39, 57.2, 2.0 tasmād gokṣurakāt mātrāṃ prāsṛtikīṃ parāṃ yaḥ kṣīreṇa pibet pariṇate tasmin dugdhenaiva ca śālīn bhakṣayet sa puruṣaḥ palaśatadvayopayogāt śaktyādiguṇaḥ syāt //
SarvSund zu AHS, Utt., 39, 61.2, 1.0 vidāryādīṃś ca pṛthak pṛthak tadvad vṛddhadārakavat sarpirdugdhayutān medhādyāvahān upayuñjīta //
SarvSund zu AHS, Utt., 39, 61.2, 1.0 vidāryādīṃś ca pṛthak pṛthak tadvad vṛddhadārakavat sarpirdugdhayutān medhādyāvahān upayuñjīta //
SarvSund zu AHS, Utt., 39, 61.2, 2.0 tataś copayuktā vayaḥsthairyādipradāḥ syuḥ //
SarvSund zu AHS, Utt., 39, 71.2, 12.0 pramehādivarjitaśca syāt //
SarvSund zu AHS, Utt., 39, 78.2, 3.0 tasmin pādaśeṣasthe tulyapramāṇaṃ sarpiḥ pakvaṃ śarkarācūrṇena yutaṃ yathecchaṃ prakṛtyādivaśād yuñjīta //
SarvSund zu AHS, Utt., 39, 78.2, 6.0 tamamṛtarasatulyapākaṃ yaḥ pūrvāhṇe prāśaṃ lehaṃ bhakṣayan paścādyatheṣṭaṃ jalaṃ kṣīraṃ māṃsarasaṃ vā pibati sa smṛtyādiyutaḥ suvarṇaughagauro dīrghamāyuḥ prāpnoti //
SarvSund zu AHS, Utt., 39, 79.2, 1.0 jaladroṇe vraṇakṛtāṃ bhallātakānāṃ śatatrayādvipakvāt kvāthasyāḍhake 'vaśiṣṭe tilatailāḍhakaṃ tiktādibhiḥ pālikaiḥ kalkitaiḥ pakvaṃ niḥśeṣakuṣṭhaniṣūdanāya paraṃ śreṣṭham //
SarvSund zu AHS, Utt., 39, 80.2, 1.0 āmalakatvagādibhir ekādaśabhiḥ saha pratyekaṃ bhallātakam upayuktaṃ praśastaśarīrakaraṇakāraṇam //
SarvSund zu AHS, Utt., 39, 83.2, 1.0 vātātapavidhāv api bhallātakasya kulatthādīni viśeṣeṇa varjayet //
SarvSund zu AHS, Utt., 39, 102.2, 1.0 ebhiḥ pūrvoktaiḥ prayogaiḥ pippalya upayuktāḥ kāsādīñśophādīṃś ca jayanti //
SarvSund zu AHS, Utt., 39, 102.2, 1.0 ebhiḥ pūrvoktaiḥ prayogaiḥ pippalya upayuktāḥ kāsādīñśophādīṃś ca jayanti //
SarvSund zu AHS, Utt., 39, 105.2, 1.0 śuṇṭhyādīn pṛthageva pippalīr iva lohopaliptān upayujya varṣaśataṃ rogajarārahito jīvati //
SarvSund zu AHS, Utt., 39, 106.2, 2.0 ādyante indravajrākhye madhyamaṃ tūpajātiḥ //
SarvSund zu AHS, Utt., 39, 107.2, 1.0 asanādikvāthena bhāvitāṃ vākucīṃ mākṣikādibhir yuktāṃ varṣam avalihan pāriṇāmān vayaḥpariṇatijān vikārān jahāti //
SarvSund zu AHS, Utt., 39, 107.2, 1.0 asanādikvāthena bhāvitāṃ vākucīṃ mākṣikādibhir yuktāṃ varṣam avalihan pāriṇāmān vayaḥpariṇatijān vikārān jahāti //
SarvSund zu AHS, Utt., 39, 119.1, 1.0 tasya laśunasya kandān vasantaṛtujāṃs tathā himavaddeśajāṃś śakadeśajān vā uddhṛtatvaco rātrau madirābījapūrarasādibhis timayet kledayet //
SarvSund zu AHS, Utt., 39, 119.1, 2.0 tatkalkasya svarasaṃ dhautavastrapīḍitaṃ madirāyāḥ surūḍhāyās tribhāgena yutaṃ madyāder vā tribhāgena yutam athavā tasminneva kāle surādibhir yutaṃ mātrayā deśakālāturādyapekṣiṇyā ālocya nirūpya tailādibhir vā pṛthagyuktaṃ yadi vā kvāthena yathā vyādhivaśād yuktaṃ kevalameva vā rasaṃ prākpūrvaṃ gaṇḍūṣamātraṃ pibed galanāḍīviśodhanāya //
SarvSund zu AHS, Utt., 39, 119.1, 2.0 tatkalkasya svarasaṃ dhautavastrapīḍitaṃ madirāyāḥ surūḍhāyās tribhāgena yutaṃ madyāder vā tribhāgena yutam athavā tasminneva kāle surādibhir yutaṃ mātrayā deśakālāturādyapekṣiṇyā ālocya nirūpya tailādibhir vā pṛthagyuktaṃ yadi vā kvāthena yathā vyādhivaśād yuktaṃ kevalameva vā rasaṃ prākpūrvaṃ gaṇḍūṣamātraṃ pibed galanāḍīviśodhanāya //
SarvSund zu AHS, Utt., 39, 119.1, 2.0 tatkalkasya svarasaṃ dhautavastrapīḍitaṃ madirāyāḥ surūḍhāyās tribhāgena yutaṃ madyāder vā tribhāgena yutam athavā tasminneva kāle surādibhir yutaṃ mātrayā deśakālāturādyapekṣiṇyā ālocya nirūpya tailādibhir vā pṛthagyuktaṃ yadi vā kvāthena yathā vyādhivaśād yuktaṃ kevalameva vā rasaṃ prākpūrvaṃ gaṇḍūṣamātraṃ pibed galanāḍīviśodhanāya //
SarvSund zu AHS, Utt., 39, 119.1, 2.0 tatkalkasya svarasaṃ dhautavastrapīḍitaṃ madirāyāḥ surūḍhāyās tribhāgena yutaṃ madyāder vā tribhāgena yutam athavā tasminneva kāle surādibhir yutaṃ mātrayā deśakālāturādyapekṣiṇyā ālocya nirūpya tailādibhir vā pṛthagyuktaṃ yadi vā kvāthena yathā vyādhivaśād yuktaṃ kevalameva vā rasaṃ prākpūrvaṃ gaṇḍūṣamātraṃ pibed galanāḍīviśodhanāya //
Skandapurāṇa
SkPur, 4, 18.1 śarvādyairnāmabhirbrahmā tanūbhiśca jalādibhiḥ /
SkPur, 4, 21.1 brahmaṇo 'pi tataḥ putrā dakṣadharmādayaḥ śubhāḥ /
SkPur, 5, 12.1 kalādibhiḥ parvabhiśca māsaiḥ kararuhaistathā /
SkPur, 5, 24.1 devādīnmanuṣyādīṃśca dṛṣṭvā dṛṣṭvā mahāmanāḥ /
SkPur, 5, 24.1 devādīnmanuṣyādīṃśca dṛṣṭvā dṛṣṭvā mahāmanāḥ /
SkPur, 8, 23.1 tatastatra svayaṃ brahmā saha devoragādibhiḥ /
SkPur, 13, 7.2 devādayaḥ sarvajagannivāsāḥ samāyayurdivyagṛhītaveṣāḥ //
SkPur, 13, 13.1 mahāmahīdhrocchrayapīnagātraḥ svarṇādiratnācitacāruveṣaḥ /
SkPur, 13, 26.2 sthitaiśca nānāvidharūpaveṣair devāsurāditridivaukasaṃghaiḥ //
SkPur, 20, 34.4 cūḍopanayanādīni karmāṇyasya cakāra saḥ //
Smaradīpikā
Smaradīpikā, 1, 2.1 samyag ārādhitaḥ kāmaḥ sugandhikusumādibhiḥ /
Spandakārikā
SpandaKār, 1, 3.1 jāgradādivibhede'pi tadabhinne prasarpati /
SpandaKār, 1, 4.2 sukhādyavasthānusyūte vartante 'nyatra tāḥ sphuṭam //
SpandaKār, 1, 17.2 nityaṃ syāt suprabuddhasya tadādyante parasya tu //
SpandaKār, 1, 19.1 guṇādispandaniḥṣyandāḥ sāmānyaspandasaṃśrayāt /
SpandaKār, Tṛtīyo niḥṣyandaḥ, 7.1 anenādhiṣṭhite dehe yathā sarvajñatādayaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 1.2, 4.0 iha parameśvaraḥ prakāśātmā mahādevaḥ śabdarāśiparamārthapūrṇāhantāparāmarśasāratvāt sadaivānandaghanasphurattātmakobhayavisargāraṇiparāśaktyātmakapūrṇasvātantryasvarūpas tata eva citsvābhāvyād acalasyāpi śrībhagavataḥ svātantryaśaktir avibhaktāpy aśeṣasargasaṃhārādiparamparāṃ darpaṇanagaravatsvabhittāv eva bhāviyuktyānadhikām apy adhikām iva darśayantī kiṃcic calattātmakadhātvarthānugamāt spanda ity abhihitā tena bhagavān sadāspandatattvasatattvo na tv aspandaḥ yad āhuḥ kecit aspandaṃ paraṃ tattvam iti //
SpandaKārNir zu SpandaKār, 1, 1.2, 9.0 tathā hi śivādeḥ kṣityantasyāśeṣasya tattvagrāmasya prāksṛṣṭasya saṃhartṛrūpā yā nimeṣabhūr asāv evodbhaviṣyaddaśāpekṣayā sraṣṭurūponmeṣabhūmis tathā viśvanimeṣabhūś cidghanatonmeṣasārā cidghanatānimajjanabhūmir api viśvonmeṣarūpā //
SpandaKārNir zu SpandaKār, 1, 2.2, 8.0 smṛtisvapnasaṃkalpayoginirmāṇadṛṣṭayā citaḥ svānubhavasiddhaṃ jagatkāraṇatvam ujjhitvā apramāṇakam anupapannaṃ ca pradhānaparamāṇvādīnāṃ na tatkalpayituṃ yujyate //
SpandaKārNir zu SpandaKār, 1, 2.2, 12.2 sarvaśabdenopādānādinairapekṣyaṃ karturdhvanitam //
SpandaKārNir zu SpandaKār, 1, 2.2, 13.0 na ca kāryaṃ ghaṭādi kartuḥ kumbhakārādeḥ kadācitsvarūpaṃ tirodadhad dṛṣṭam //
SpandaKārNir zu SpandaKār, 1, 2.2, 13.0 na ca kāryaṃ ghaṭādi kartuḥ kumbhakārādeḥ kadācitsvarūpaṃ tirodadhad dṛṣṭam //
SpandaKārNir zu SpandaKār, 1, 2.2, 14.0 nanu nirgatir avasthitasya bhavati tatkimetat kvacid ādāv eva sthitaṃ nānyatra sthitamapitu tatraiva cidātmanītyāha yatra sthitamiti //
SpandaKārNir zu SpandaKār, 1, 2.2, 16.0 ayamarthaḥ yadi cidātmani jagadahaṃprakāśābhedena na bhavet tat katham upādānādinirapekṣaṃ tata udiyāt //
SpandaKārNir zu SpandaKār, 1, 2.2, 25.0 etaduktaṃ bhavati na prasevakādivākṣoṭādi tat tasmān nirgatamapi tu sa eva bhagavān svasvātantryād anatiriktām apyatiriktāmiva jagadrūpatāṃ svabhittau darpaṇanagaravat prakāśayan sthitaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 29.0 evaṃ sarvaṃ yasya kāryaṃ yatprakāśenaiva prakāśate saṃhṛtamapi ca sadyatprakāśaikātmyena tiṣṭhati na tasya deśakālākārādi kiṃcin nirodhakaṃ yujyate iti vyāpakaṃ nityaṃ viśvaśaktikhacitaṃ svaprakāśam ādisiddhaṃ caitattattvamiti nāsya siddhāv ajñātārthaprakāśarūpaṃ pramāṇavarākamupapadyata upayujyate sambhavati vā pratyutaitattattvasiddhyadhīnā pramāṇādiviśvavastusiddhiḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 29.0 evaṃ sarvaṃ yasya kāryaṃ yatprakāśenaiva prakāśate saṃhṛtamapi ca sadyatprakāśaikātmyena tiṣṭhati na tasya deśakālākārādi kiṃcin nirodhakaṃ yujyate iti vyāpakaṃ nityaṃ viśvaśaktikhacitaṃ svaprakāśam ādisiddhaṃ caitattattvamiti nāsya siddhāv ajñātārthaprakāśarūpaṃ pramāṇavarākamupapadyata upayujyate sambhavati vā pratyutaitattattvasiddhyadhīnā pramāṇādiviśvavastusiddhiḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 29.0 evaṃ sarvaṃ yasya kāryaṃ yatprakāśenaiva prakāśate saṃhṛtamapi ca sadyatprakāśaikātmyena tiṣṭhati na tasya deśakālākārādi kiṃcin nirodhakaṃ yujyate iti vyāpakaṃ nityaṃ viśvaśaktikhacitaṃ svaprakāśam ādisiddhaṃ caitattattvamiti nāsya siddhāv ajñātārthaprakāśarūpaṃ pramāṇavarākamupapadyata upayujyate sambhavati vā pratyutaitattattvasiddhyadhīnā pramāṇādiviśvavastusiddhiḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 43.0 kutracidanātmavādini saugatādau pramātari kutracic ca bādhakābhimate pramāṇe sati na tasya nirodhaḥ pratiṣedho'sti yato yastasya pratiṣedhako yac ca tasya pratiṣedhakaṃ pramāṇaṃ tadyadi na siddham abhittikam etac citraṃ siddhiścāsya prakāśate iti tatsiddhyaiva bhagavān ādisiddhasvaprakāśamūrtir astīty etat pratiṣedhāyoditenāpy anakṣaramuktam //
SpandaKārNir zu SpandaKār, 1, 2.2, 43.0 kutracidanātmavādini saugatādau pramātari kutracic ca bādhakābhimate pramāṇe sati na tasya nirodhaḥ pratiṣedho'sti yato yastasya pratiṣedhako yac ca tasya pratiṣedhakaṃ pramāṇaṃ tadyadi na siddham abhittikam etac citraṃ siddhiścāsya prakāśate iti tatsiddhyaiva bhagavān ādisiddhasvaprakāśamūrtir astīty etat pratiṣedhāyoditenāpy anakṣaramuktam //
SpandaKārNir zu SpandaKār, 1, 2.2, 46.0 evaṃ cānena viśvottīrṇaṃ viśvamayaṃ viśvasargasaṃhārādikāri śāṃkaraṃ svasvabhāvātmakaṃ tattvam ityabhidadhatā sarveṣu pārameśvareṣu yadupāsyaṃ taditaḥ spandatattvān nādhikaṃ kevalametatsvātantryavaśenaiva tadupāsāvaicitryam ābhāsyate //
SpandaKārNir zu SpandaKār, 1, 2.2, 52.0 nanu jāgarādidaśasv īdṛśaḥ svabhāvo nānubhūyate yadi cāyamuktayuktibhirna kenacit nirudhyate tat jāgarādyavasthā svayameva nirotsyate iti śaṅkāta uktamapyartham apratipadyamānaṃ pratibodhayann upadiśati //
SpandaKārNir zu SpandaKār, 1, 2.2, 52.0 nanu jāgarādidaśasv īdṛśaḥ svabhāvo nānubhūyate yadi cāyamuktayuktibhirna kenacit nirudhyate tat jāgarādyavasthā svayameva nirotsyate iti śaṅkāta uktamapyartham apratipadyamānaṃ pratibodhayann upadiśati //
SpandaKārNir zu SpandaKār, 1, 3.2, 3.0 yadihisvayaṃnivarteta taj jāgradādy api tatprakāśavinākṛtaṃ na kiṃcitprakāśeta //
SpandaKārNir zu SpandaKār, 1, 3.2, 4.0 upalabdhṛtā caitadīyā jāgarāsvapnayoḥ sarvasya svasaṃvedanasiddhā sauṣupte yadyapi sā tathā na cetyate tathāpy auttarakālikasmṛtyanyathānupapattyā siddhā upalabdhṛta eva ca svabhāvān na nivartate upalabhyaṃ tv avasthādi tanmāhātmyān nivartatāṃ kāmaṃ kātra kṣatiḥ //
SpandaKārNir zu SpandaKār, 1, 3.2, 6.0 jāgarādivibhedasya viśeṣaṇadvāreṇa hetustadabhinne iti tasmāc chivasvabhāvādabhedena prakāśamānatvāt prakāśarūpe ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 3.2, 9.0 abhinna iti tu kevalamabhinnatvaṃ jāgarādeḥ śivāpekṣameva //
SpandaKārNir zu SpandaKār, 1, 3.2, 10.0 arthāttattattvaṃ jāgarādibhede'pi sati prasarpati prasarati vaicitryaṃ gṛhṇāti tan naiva svabhāvān nivartata iti yojyam //
SpandaKārNir zu SpandaKār, 1, 3.2, 11.0 kiṃcāyaṃ jāgradādibhedaḥ pariṇāmo vivarto veti yat sāṃkhyapāñcarātraśābdikādayo manyante tadvyudāsāyāpyuktaṃ tadabhinna iti //
SpandaKārNir zu SpandaKār, 1, 3.2, 11.0 kiṃcāyaṃ jāgradādibhedaḥ pariṇāmo vivarto veti yat sāṃkhyapāñcarātraśābdikādayo manyante tadvyudāsāyāpyuktaṃ tadabhinna iti //
SpandaKārNir zu SpandaKār, 1, 3.2, 17.0 yasmāj jāgarādivibhedaṃ ca prakāśayati tatraiva ca svābhedamiti bhedātmanā tadabhedātmanobhayātmanā ca rūpeṇāparāparāparāparāśaktitrayasvarūpeṇa sphuratīty anuttaraṣaḍardhatattvātmatayā bhagavān eva sphurati //
SpandaKārNir zu SpandaKār, 1, 3.2, 18.0 ataścajāgarādidaśāvasthito 'pi evamimaṃ svasvabhāvaṃ pariśīlayan yaścinute sa śaṃkara evetyupadiṣṭaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 3.2, 19.0 atha ye ekamevedaṃ saṃvidrūpaṃ harṣaviṣādādyanekākāravivartaṃ paśyāma ityuktyā jñānasaṃtāna eva tattvamiti saugatā manyante ye cāhaṃpratītipratyeyaḥ sadaiva sukhādyupadhitiraskṛta ātmeti mīmāṃsakāḥ pratipannās tānekenaiva ślokenāpavadati //
SpandaKārNir zu SpandaKār, 1, 4.2, 1.0 ya evāhaṃ sukhī sa eva duḥkhī sukhānuśāyinā rāgeṇa yuktatvād rakto duḥkhānuśāyinā dveṣeṇa sambandhād dviṣṭetyādayaḥ saṃvido jñānāni tā anyatreti avasthātary ātmatattve vartante tatraivāntarmukhe viśrāmyanti sphuṭaṃ svasākṣikaṃ kṛtvā //
SpandaKārNir zu SpandaKār, 1, 4.2, 4.0 kīdṛśe'nyatra sukhādyavasthā udayapralayinyo 'nusyūtā dṛbdhā yasmiṃs tasmin sukhādyavasthānusyūte 'ntaḥsraksūtrakalpatayā sthite //
SpandaKārNir zu SpandaKār, 1, 4.2, 4.0 kīdṛśe'nyatra sukhādyavasthā udayapralayinyo 'nusyūtā dṛbdhā yasmiṃs tasmin sukhādyavasthānusyūte 'ntaḥsraksūtrakalpatayā sthite //
SpandaKārNir zu SpandaKār, 1, 4.2, 9.0 ahaṃ sukhītyādisaṃvido yās tā anyatreti puryaṣṭakasvarūpe pramātari sukhādyavasthābhir anusyūte otaprotarūpe sphuṭaṃ lokapratītisākṣikaṃ vartante tiṣṭhanti na tv asmadabhyupagate 'smiṃś cidānandaghane śaṃkarātmani svasvabhāve iti na sarvadā sukhādyupādhitiraskṛto 'yamātmāpi tu cinmayaḥ //
SpandaKārNir zu SpandaKār, 1, 4.2, 9.0 ahaṃ sukhītyādisaṃvido yās tā anyatreti puryaṣṭakasvarūpe pramātari sukhādyavasthābhir anusyūte otaprotarūpe sphuṭaṃ lokapratītisākṣikaṃ vartante tiṣṭhanti na tv asmadabhyupagate 'smiṃś cidānandaghane śaṃkarātmani svasvabhāve iti na sarvadā sukhādyupādhitiraskṛto 'yamātmāpi tu cinmayaḥ //
SpandaKārNir zu SpandaKār, 1, 4.2, 10.0 yadā tu nijāśuddhayā vakṣyamāṇayāyaṃ svasvarūpaṃ gūhayitvā tiṣṭhati tadā puryaṣṭakādyavasthāyāṃ sukhitvādirūpatāsya tatrāpi na nirodhas taiḥ sukhādibhir asyety uktam eveti na tattiraskṛto 'yaṃ kadācidapi //
SpandaKārNir zu SpandaKār, 1, 4.2, 10.0 yadā tu nijāśuddhayā vakṣyamāṇayāyaṃ svasvarūpaṃ gūhayitvā tiṣṭhati tadā puryaṣṭakādyavasthāyāṃ sukhitvādirūpatāsya tatrāpi na nirodhas taiḥ sukhādibhir asyety uktam eveti na tattiraskṛto 'yaṃ kadācidapi //
SpandaKārNir zu SpandaKār, 1, 4.2, 10.0 yadā tu nijāśuddhayā vakṣyamāṇayāyaṃ svasvarūpaṃ gūhayitvā tiṣṭhati tadā puryaṣṭakādyavasthāyāṃ sukhitvādirūpatāsya tatrāpi na nirodhas taiḥ sukhādibhir asyety uktam eveti na tattiraskṛto 'yaṃ kadācidapi //
SpandaKārNir zu SpandaKār, 1, 4.2, 11.0 ahaṃ kṛśo 'haṃ sthūla ityādipratītiparihāreṇa ahaṃ sukhī duḥkhītyādi vadato 'yamāśayaḥ sukhitvādipratītisaṃbhinnāṃ puryaṣṭakabhūmim antarmukhe pade nimajjayaṃs tadanuṣaṅgeṇa bāhyasyāpi dehaghaṭāder galanāt pratyabhijānāty eva svaṃ śivasvabhāvatvam iti sarvathā puryaṣṭakaśamanāyaiva yatna āstheya iti //
SpandaKārNir zu SpandaKār, 1, 4.2, 11.0 ahaṃ kṛśo 'haṃ sthūla ityādipratītiparihāreṇa ahaṃ sukhī duḥkhītyādi vadato 'yamāśayaḥ sukhitvādipratītisaṃbhinnāṃ puryaṣṭakabhūmim antarmukhe pade nimajjayaṃs tadanuṣaṅgeṇa bāhyasyāpi dehaghaṭāder galanāt pratyabhijānāty eva svaṃ śivasvabhāvatvam iti sarvathā puryaṣṭakaśamanāyaiva yatna āstheya iti //
SpandaKārNir zu SpandaKār, 1, 5.2, 1.0 iha yatkiṃcidduḥkhasukhādyāntaraṃ nīlapītādikaṃ bāhyaṃ grāhyaṃ yac caitad grāhakaṃ puryaṣṭakaśarīrendriyādi tattāvatsauṣuptavad asaṃcetyamānaṃ sphuṭameva nāstīti vaktuṃ śakyam //
SpandaKārNir zu SpandaKār, 1, 5.2, 6.0 ityato duḥkhasukhādi nīlādi tadgrāhakaṃ ca yatra nāsti tatprakāśaikaghanaṃ tattvamasti //
SpandaKārNir zu SpandaKār, 1, 5.2, 6.0 ityato duḥkhasukhādi nīlādi tadgrāhakaṃ ca yatra nāsti tatprakāśaikaghanaṃ tattvamasti //
SpandaKārNir zu SpandaKār, 1, 5.2, 12.3 prakāśo 'rthoparakto'pi sphaṭikādijaḍopamaḥ //
SpandaKārNir zu SpandaKār, 1, 5.2, 16.1 evaṃ ca yatra sthitam ityataḥ prabhṛti yattattvaṃ vicāritaṃ tadevāsti tac cāstyeva paramārthato yuktyanubhavāgamasiddhena rūpeṇa paramārthata eva cākalpitena pūrṇena rūpeṇāsti na tu nīlādivat kalpitena /
SpandaKārNir zu SpandaKār, 1, 5.2, 18.2 yadādau ca yadante ca yanmadhye tasya satyatā /
SpandaKārNir zu SpandaKār, 1, 5.2, 20.2 evamanena sūtreṇa sukhādyākārasaṃvitsaṃtānavādināṃ sukhādikaluṣitapramātṛtattvavādināṃ grāhyagrāhakanānātvavādināṃ sarveṣām abhāvavādināṃ niṣparāmarśaprakāśabrahmavādināṃ ca matam anupapannatvād asattvenānūdya pāramārthikaṃ spandaśaktirūpameva tattvam astīti pratijñātam //
SpandaKārNir zu SpandaKār, 1, 5.2, 20.2 evamanena sūtreṇa sukhādyākārasaṃvitsaṃtānavādināṃ sukhādikaluṣitapramātṛtattvavādināṃ grāhyagrāhakanānātvavādināṃ sarveṣām abhāvavādināṃ niṣparāmarśaprakāśabrahmavādināṃ ca matam anupapannatvād asattvenānūdya pāramārthikaṃ spandaśaktirūpameva tattvam astīti pratijñātam //
SpandaKārNir zu SpandaKār, 1, 7.2, 3.0 ayamiti lokaprasiddho golakādirūpo na tu śāstritastasya nityaparokṣatvenāyamiti nirdeśābhāvāt karaṇavargas trayodaśendriyāṇi viśeṣeṇa mūḍho māyāvaśāj jaḍābhāsībhūto 'ṇor mūḍhād apyadhikaṃ mūḍhatvaṃ prāpto 'mūḍhavac cetanavat svayaṃ pravṛttisthitisaṃhṛtīr labhate viṣayonmukhībhavati tatra rajyate tataśca nivartata ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 7.2, 4.0 kathaṃ sahāntareṇa cakreṇa ihāntaraṃ cakraṃ karaṇeśvaryo nāntaḥkaraṇāni teṣāṃ vargaśabdena svīkārāt na vakṣyamāṇaṃ puryaṣṭakaṃ tatsthasyāntaḥkaraṇatrayasya vargaśabdenaiva gṛhītatvāt tanmātrāṇāṃ ca vāsanāmātrarūpāṇām upadeśyam ayoginaṃ prati sākṣāt pravṛttyādikartṛtvenāsiddheḥ yoginastu sākṣāt kṛtatanmātrasya svayameva paratattvapariśīlanāvahitasyopadeśyatvābhāvāt tasmād etadekīyamatam asat //
SpandaKārNir zu SpandaKār, 1, 7.2, 6.0 evam abhidadhānasyāyam āśayaḥ yadayaṃ śaṃkarātmā svasvabhāvo 'tidurghaṭakariṇaḥ svātantryād yugapadeva saṃvittisāraṃ ca karaṇeśvarīcakraṃ jaḍābhāsarūpaṃ ca karaṇavargam ekatayaiva nirbhāsayan pravṛttisthitisaṃhṛtīḥ kārayati yena bhagavatyaḥ karaṇeśvaryo yathā tattadbhāvasṛṣṭyādi vidadhati tathā karaṇavargo jaḍo 'pi tatkārīva lakṣyate //
SpandaKārNir zu SpandaKār, 1, 7.2, 8.0 evaṃ ca golakādirūpakaraṇavargāpravṛttyādikrameṇa tadadhiṣṭhātṛrūpaṃ nijamarīcicakraṃ cinvānenaiva tadubhayapracodakaṃ śrīmacchaṃkarātmakaṃ svasvarūpaṃ parīkṣaṇīyaṃ yatas tatprāptau tadīyākṛtrimā svatantratāsya yoginaḥ syād ity apy anenaivoktaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 7.2, 8.0 evaṃ ca golakādirūpakaraṇavargāpravṛttyādikrameṇa tadadhiṣṭhātṛrūpaṃ nijamarīcicakraṃ cinvānenaiva tadubhayapracodakaṃ śrīmacchaṃkarātmakaṃ svasvarūpaṃ parīkṣaṇīyaṃ yatas tatprāptau tadīyākṛtrimā svatantratāsya yoginaḥ syād ity apy anenaivoktaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 7.2, 13.0 parīkṣyam ity arhe śakye prāptakālatāyāṃ praiṣādau ca kṛtyaḥ //
SpandaKārNir zu SpandaKār, 1, 7.2, 14.0 atha ca jaḍaḥ karaṇavargo yad balād amūḍhavat pravṛttyādi labhate iti sarvasyānubhavasākṣikam abhidadhadindriyādicaitanyavādicārvākamatam apyanena vyudastavān //
SpandaKārNir zu SpandaKār, 1, 7.2, 14.0 atha ca jaḍaḥ karaṇavargo yad balād amūḍhavat pravṛttyādi labhate iti sarvasyānubhavasākṣikam abhidadhadindriyādicaitanyavādicārvākamatam apyanena vyudastavān //
SpandaKārNir zu SpandaKār, 1, 7.2, 15.0 atha kathamuktaṃ tatas tattvāc cetanatām ivāsādyendriyāṇi svayaṃ pravṛttyādi labhanta iti yāvatāyam eva grāhaka icchayā dātrādīnīva karaṇāni prerayati //
SpandaKārNir zu SpandaKār, 1, 7.2, 15.0 atha kathamuktaṃ tatas tattvāc cetanatām ivāsādyendriyāṇi svayaṃ pravṛttyādi labhanta iti yāvatāyam eva grāhaka icchayā dātrādīnīva karaṇāni prerayati //
SpandaKārNir zu SpandaKār, 1, 8.2, 2.0 tatas tat tattvaṃ na kevalaṃ karaṇāni yāvat tatprerakatvena śaṅkitaṃ kalpitamapi pramātāraṃ cetanīkṛtya svayaṃ pravṛttyādipātraṃ karoti yenāsyāyam abhimāno 'haṃ karaṇāni prerayāmīti //
SpandaKārNir zu SpandaKār, 1, 11.2, 5.0 ity āmnātabhagavadbhairavamudrānupraviṣṭo mukurāntarnimajjadunmajjannānāpratibimbakadambakalpamanalpaṃ bhāvarāśiṃ cidākāśa evoditam api tatraiva vilīyamānaṃ paśyan janmasahasrāpūrvaparamānandaghanalokottarasvasvarūpapratyabhijñānāt jhaṭiti truṭitasakalavṛttiḥ smayamāno vismayamudrāpraviṣṭa iva mahāvikāsāsādanāc ca sahasaiva samuditasamucitatāttvikasvabhāvo yo yogīndra āste tiṣṭhati na tv avaṣṭambhāc chithilībhavati tasyeyamiti sakalajagatkampakāriṇī kutsitā jananamaraṇādiprabandharūpā sṛtiḥ pravṛttiḥ kuto nijāśuddhilakṣaṇasya taddhetor abhāvān naiva bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 11.2, 7.1 viṣāpahārimantrādisaṃnaddho bhakṣayannapi /
SpandaKārNir zu SpandaKār, 1, 13.2, 2.0 ityādyuktyā śrutyantavidādyabhimato 'bhāvo bhāvyatāṃ naiti bhāvanāyā bhāvyavastuviṣayatvād abhāvasya na kiṃcittvād bhāvyamānatāyāṃ vā kiṃcittve satyabhāvatvābhāvāt kiṃca bhāvakasyāpi yatrābhāvaḥ sa viśvocchedaḥ kathaṃ bhāvanīyaḥ bhāvakābhyupagame tu na viśvocchedo bhāvakasyāvaśiṣyamāṇatvād iti na viśvābhāva eva tattvam //
SpandaKārNir zu SpandaKār, 1, 13.2, 2.0 ityādyuktyā śrutyantavidādyabhimato 'bhāvo bhāvyatāṃ naiti bhāvanāyā bhāvyavastuviṣayatvād abhāvasya na kiṃcittvād bhāvyamānatāyāṃ vā kiṃcittve satyabhāvatvābhāvāt kiṃca bhāvakasyāpi yatrābhāvaḥ sa viśvocchedaḥ kathaṃ bhāvanīyaḥ bhāvakābhyupagame tu na viśvocchedo bhāvakasyāvaśiṣyamāṇatvād iti na viśvābhāva eva tattvam //
SpandaKārNir zu SpandaKār, 1, 13.2, 8.0 satyaṃ yadi cidānandaghanā svatantrā pāramārthikī bhittibhūtā bhūr abhyupeyate yathā vijñānabhairavādau pārameśvarīṃ dikkālakalanātītā //
SpandaKārNir zu SpandaKār, 1, 13.2, 16.0 nanu dṛṣṭaṃ niścitaṃ nīlādi smaryate na ca śūnyabhūtasya nyagbhūtabuddhivṛtter niścayo 'sti tat kathamuktaṃ tad āsīd ityauttarakālikān niścayān mūḍhatā seti //
SpandaKārNir zu SpandaKār, 1, 13.2, 17.0 ucyate vedyasyaiṣā gatiḥ yasmāt tadidaṃtāsāramidaṃtayā yāvatpramātrā svātmopāroheṇa na niścitaṃ tāvan na smaryate vedakastu kalpitaśūnyādyavasthāsu saṃkucito 'py asāṃketikāhaṃtāparamārtha eveti na tasya svātmani pṛthaktāstīti tanniścāyako vikalpaḥ ityahaṃvimṛśyam eva tadā svasaṃvedane naiva siddhaṃ śūnyapramātṛrūpaṃ viśvapratiyogitvāc ca saṃkocasāra //
SpandaKārNir zu SpandaKār, 1, 13.2, 21.0 prāyaścāsmin śūnye duruttare mahāmohārṇava eva vedāntavidakṣapādasāṃkhyasaugatādiprāyā bahavo 'nupraviṣṭāḥ //
SpandaKārNir zu SpandaKār, 1, 13.2, 29.0 saugateṣu dūṣiteṣu śrutyantavādādayo dūṣitā eva tulyanyāyatvād iti nābhyadhikam uktam //
SpandaKārNir zu SpandaKār, 1, 13.2, 33.0 yadyapi ca samāveśadaśā vyutthitena prāṇādisaṃskāravaśāt smaryate tathāpi na tāvadeva spandatattvamapi tu sarvānusyūtānavacchinnaprakāśānandasāraparapramātṛrūpam eva tat //
SpandaKārNir zu SpandaKār, 1, 13.2, 41.0 nanu yatra sthitamityādau cidrūpasyaiva viśvakāryarūpatāgrāhitvamuktaṃ taddhyānotthāpitaṃ kṛtrimamabhāvātmakaṃ rūpaṃ te naiva gṛhītamiti katham asyānavacchinnacamatkārarūpam amūḍhatvam ityāśaṅkāyām āha //
SpandaKārNir zu SpandaKār, 1, 16.2, 1.0 atra spandatattve kāryatvaṃ kartṛtvam iti ca śabditaṃ śabdavyavahāramātreṇa bheditamavasthāyugalamasti vastuto hi tadekameva svatantraprakāśaghanaśaṃkararūpaṃ tattvaṃ kartṛsattvāvyatiriktayā prakāśātmanā kriyayā vyāptaṃ tadabhedena prakāśamānaṃ tattvabhuvanaśarīratadabhāvādirūpatvaṃ svīkurvatkāryam ityucyate tadanyasya kasyāpi kāraṇatvāyogāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 4.0 tasya cedameva kāryatvaṃ yadayaṃ vicitradeśakālādyābhāsasaṃyojanaviyojanakrameṇānantān dehanīlādyābhāsāṃś cidātmanaḥ svarūpād anatiriktān api mukurapratibimbavad atiriktān ivābhāsayati yāvac ca kiṃcidābhāsayati tat sarvam ābhāsyamānatvādeva bahirmukhena rūpeṇa kṣayadharmakaṃ kṣayaś cāsyedaṃtābhāsanimajjanenāhaṃtārūpatayāvasthānam ata eva dehādergrāhakasya yo vedyāṃśaḥ sa eva bhagavatā sṛjyate saṃhriyate ca na tv ahaṃtāprakāśātmakaṃ kartṛrūpaṃ tasya dehādyāveśe 'pi bhagavadekarūpatvāt atastatra tayoḥ kāryakartṛtvayor madhyāt kāryatā kṣayiṇī kartṛtvaṃ citsvātantryarūpaṃ punarakṣayaṃ jagadudayāpāyayor api tasya svabhāvād acalanāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 4.0 tasya cedameva kāryatvaṃ yadayaṃ vicitradeśakālādyābhāsasaṃyojanaviyojanakrameṇānantān dehanīlādyābhāsāṃś cidātmanaḥ svarūpād anatiriktān api mukurapratibimbavad atiriktān ivābhāsayati yāvac ca kiṃcidābhāsayati tat sarvam ābhāsyamānatvādeva bahirmukhena rūpeṇa kṣayadharmakaṃ kṣayaś cāsyedaṃtābhāsanimajjanenāhaṃtārūpatayāvasthānam ata eva dehādergrāhakasya yo vedyāṃśaḥ sa eva bhagavatā sṛjyate saṃhriyate ca na tv ahaṃtāprakāśātmakaṃ kartṛrūpaṃ tasya dehādyāveśe 'pi bhagavadekarūpatvāt atastatra tayoḥ kāryakartṛtvayor madhyāt kāryatā kṣayiṇī kartṛtvaṃ citsvātantryarūpaṃ punarakṣayaṃ jagadudayāpāyayor api tasya svabhāvād acalanāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 4.0 tasya cedameva kāryatvaṃ yadayaṃ vicitradeśakālādyābhāsasaṃyojanaviyojanakrameṇānantān dehanīlādyābhāsāṃś cidātmanaḥ svarūpād anatiriktān api mukurapratibimbavad atiriktān ivābhāsayati yāvac ca kiṃcidābhāsayati tat sarvam ābhāsyamānatvādeva bahirmukhena rūpeṇa kṣayadharmakaṃ kṣayaś cāsyedaṃtābhāsanimajjanenāhaṃtārūpatayāvasthānam ata eva dehādergrāhakasya yo vedyāṃśaḥ sa eva bhagavatā sṛjyate saṃhriyate ca na tv ahaṃtāprakāśātmakaṃ kartṛrūpaṃ tasya dehādyāveśe 'pi bhagavadekarūpatvāt atastatra tayoḥ kāryakartṛtvayor madhyāt kāryatā kṣayiṇī kartṛtvaṃ citsvātantryarūpaṃ punarakṣayaṃ jagadudayāpāyayor api tasya svabhāvād acalanāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 5.0 calane tu jagadudayāpāyāv api na kaucic cakāsyātām iti mūḍhādyavasthāyām apy akhaṇḍitacamatkārasāram amūḍham evaitat //
SpandaKārNir zu SpandaKār, 1, 16.2, 6.0 nanv abhāvasamādhānaniṣpattau suṣuptādau cāsya kartṛtvaṃ nopalabhāmahe kvacidapi pravṛttyadarśanāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 7.0 satyaṃ kāryonmukha indriyādipreraṇātmakavyāpārapravaṇo yaḥ prayatnaḥ saṃrambhaḥ so 'tra kāryakṣayapade lupyate vicchidyate tasmiṃl lupte sati abudho 'bhāvasamādhyapahāritātmarūpo mūḍho vilupto 'smīti manyate //
SpandaKārNir zu SpandaKār, 1, 16.2, 8.0 yaḥ punarantarmukho 'haṃtāprakāśarūpaḥ svabhāvo 'ta eva sarvajñatvaguṇasyāspadam upalakṣaṇaṃ caitat sarvakartṛtvāder api tasya lopo na kadācit syād bhavatīti na kadācidapi saṃbhāvanīyo 'nyasya tallopam upalabdhuḥ kasyāpy anupalambhāt yadi sa kaścid upalabhyate sa evāsāv antarmukhaś cidrūpo na ced upalabhyate tarhi sā lopadaśāstīti kuto niścayaḥ //
SpandaKārNir zu SpandaKār, 1, 16.2, 10.0 atha ca ghaṭābhāvo yathā ghaṭaviviktabhūtalādyupalambhanān niścīyate tathaivātmābhāvo 'pyātmaviviktasya kasyacid upalambhān niścīyeta tadupalambhakasattāvaśyambhāvinīti tadupalambhakasvātmanāstitā na sidhyati //
SpandaKārNir zu SpandaKār, 1, 16.2, 12.0 api cānyasya bahirmukhasya prayatnasya sauṣuptādāv anupalambhāt katham antarmukhasya tattvasya bāliśair lopa āśaṅkito yato 'nyasya lope 'nyasya kiṃ vṛttam //
SpandaKārNir zu SpandaKār, 1, 17.2, 1.0 tasya prākaraṇikasvabhāvasya yopalabdhiḥ anavacchinnaḥ prakāśaḥ sā kathitayuktyavaṣṭambhāt suṣṭhu prabuddhasyāprabuddhatāsaṃskāreṇāpi śūnyasya satataṃ triṣvapi jāgarasvapnasauṣuptapadeṣu nityamiti ādau madhye'nte cāvyabhicāriṇī anapāyinī syādbhavatyeva sadāsau śaṃkarātmakasvasvabhāvatayā sphuratīty arthaḥ //
SpandaKārNir zu SpandaKār, 1, 17.2, 2.0 parasyāprabuddhasya punastāsāṃ daśānāṃ svocitasaṃvidrūpāṇāṃ pratyekam ādāv udbubhūṣāyām ante ca viśrāntyātmakāntarmukhatve na tu svocitārthāvabhāsāvasthitirūpe madhyapade //
SpandaKārNir zu SpandaKār, 1, 17.2, 4.0 bhaṭṭalollaṭenāpi tadādyanta ityevameva vyākhyāyi svavṛttau //
SpandaKārNir zu SpandaKār, 1, 17.2, 5.0 bhaṭṭaśrīkallaṭavṛttyakṣarāṇyapekṣya vayamapi tadvṛttyakṣarānurodhena sautram artham ativimalamapi kliṣṭakalpanayā vyākartumaśikṣitāḥ yata evāsuprabuddhasya tadādyante 'sti tadupalabdhiḥ ata evāyam ihādhikārī spandopadeśaiḥ suprabuddhīkriyate //
SpandaKārNir zu SpandaKār, 1, 17.2, 8.0 atra hi jāgarāditriṣu padeṣu ādyantakoṭivan madhyamapy arthāvasāyātmakaṃ padaṃ turyābhogamayaṃ kartuṃ prabuddhasya suprabuddhatāpādanāyopadeśaḥ pravṛttaḥ etac ca nirṇeṣyāmaḥ //
SpandaKārNir zu SpandaKār, 1, 17.2, 8.0 atra hi jāgarāditriṣu padeṣu ādyantakoṭivan madhyamapy arthāvasāyātmakaṃ padaṃ turyābhogamayaṃ kartuṃ prabuddhasya suprabuddhatāpādanāyopadeśaḥ pravṛttaḥ etac ca nirṇeṣyāmaḥ //
SpandaKārNir zu SpandaKār, 1, 18.2, 4.0 yatheyaṃ jāgarādimadhyadaśāpi prabuddhaṃ na pratibadhnāti tathopapādayati //
SpandaKārNir zu SpandaKār, 1, 19.2, 4.0 ta ādayo yeṣāṃ kalādīnāṃ kṣityantānāṃ spandānāṃ viśeṣaprasarāṇāṃ teṣāṃ ye niḥṣyandāstanukaraṇabhuvanaprasarāḥ nīlasukhādisaṃvidaś ca tathā yogyapekṣayā bindunādādayas te satataṃ jñasya suprabuddhasya kasyacid evāpaścimajanmano 'paripanthinaḥ svasvabhāvācchādakā na bhavantīti niścayaḥ yatas te sāmānyaspandamuktarūpam āśritya yatra sthitam ityatra nirṇītadṛśā labdhātmalābhās tata evotpannās tanmayāś cetyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 19.2, 4.0 ta ādayo yeṣāṃ kalādīnāṃ kṣityantānāṃ spandānāṃ viśeṣaprasarāṇāṃ teṣāṃ ye niḥṣyandāstanukaraṇabhuvanaprasarāḥ nīlasukhādisaṃvidaś ca tathā yogyapekṣayā bindunādādayas te satataṃ jñasya suprabuddhasya kasyacid evāpaścimajanmano 'paripanthinaḥ svasvabhāvācchādakā na bhavantīti niścayaḥ yatas te sāmānyaspandamuktarūpam āśritya yatra sthitam ityatra nirṇītadṛśā labdhātmalābhās tata evotpannās tanmayāś cetyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 19.2, 4.0 ta ādayo yeṣāṃ kalādīnāṃ kṣityantānāṃ spandānāṃ viśeṣaprasarāṇāṃ teṣāṃ ye niḥṣyandāstanukaraṇabhuvanaprasarāḥ nīlasukhādisaṃvidaś ca tathā yogyapekṣayā bindunādādayas te satataṃ jñasya suprabuddhasya kasyacid evāpaścimajanmano 'paripanthinaḥ svasvabhāvācchādakā na bhavantīti niścayaḥ yatas te sāmānyaspandamuktarūpam āśritya yatra sthitam ityatra nirṇītadṛśā labdhātmalābhās tata evotpannās tanmayāś cetyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 19.2, 4.0 ta ādayo yeṣāṃ kalādīnāṃ kṣityantānāṃ spandānāṃ viśeṣaprasarāṇāṃ teṣāṃ ye niḥṣyandāstanukaraṇabhuvanaprasarāḥ nīlasukhādisaṃvidaś ca tathā yogyapekṣayā bindunādādayas te satataṃ jñasya suprabuddhasya kasyacid evāpaścimajanmano 'paripanthinaḥ svasvabhāvācchādakā na bhavantīti niścayaḥ yatas te sāmānyaspandamuktarūpam āśritya yatra sthitam ityatra nirṇītadṛśā labdhātmalābhās tata evotpannās tanmayāś cetyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 19.2, 6.0 iti śrīpratyabhijñoktadṛśā citiśaktireva pārameśvarī jñānakriyāmāyāśaktitritayatayā śrīsadāśivādipade sphuritvā saṃkocaprakarṣātsattvarajastamorūpaṃ krīḍāśarīraṃ śrayati yato nijacicchaktisphāramayatvāt tadadhiṣṭhitameva sarvadā sarvaṃ jānan suprabuddho guṇādiviśeṣaspandān anucchindann api spandatattvāveśamaya eva //
SpandaKārNir zu SpandaKār, 1, 19.2, 6.0 iti śrīpratyabhijñoktadṛśā citiśaktireva pārameśvarī jñānakriyāmāyāśaktitritayatayā śrīsadāśivādipade sphuritvā saṃkocaprakarṣātsattvarajastamorūpaṃ krīḍāśarīraṃ śrayati yato nijacicchaktisphāramayatvāt tadadhiṣṭhitameva sarvadā sarvaṃ jānan suprabuddho guṇādiviśeṣaspandān anucchindann api spandatattvāveśamaya eva //
SpandaKārNir zu SpandaKār, 1, 20.2, 1.0 aprabuddhadhiyaḥ prāyaḥ sarvān apratyabhijñātapārameśvarīśaktyātmakanijaspandatattvān dehātmamānino laukikān prāṇādyātmābhimāninaś ca mitayoginas tv ete pūrvoktā guṇādispandaniḥṣyandāḥ svasyāḥ spandatattvātmanaḥ sthiteḥ sthaganāyodyatā nityaṃ tadudyamaikasārāḥ duḥkhenottāryante 'smād daiśikair jantucakramiti duruttāre laṅghayitum aśakye ghore duḥkhamaye saṃsaraṇamārge pātayanti //
SpandaKārNir zu SpandaKār, 1, 20.2, 1.0 aprabuddhadhiyaḥ prāyaḥ sarvān apratyabhijñātapārameśvarīśaktyātmakanijaspandatattvān dehātmamānino laukikān prāṇādyātmābhimāninaś ca mitayoginas tv ete pūrvoktā guṇādispandaniḥṣyandāḥ svasyāḥ spandatattvātmanaḥ sthiteḥ sthaganāyodyatā nityaṃ tadudyamaikasārāḥ duḥkhenottāryante 'smād daiśikair jantucakramiti duruttāre laṅghayitum aśakye ghore duḥkhamaye saṃsaraṇamārge pātayanti //
SpandaKārNir zu SpandaKār, 1, 20.2, 8.0 bhūrūpādipañcakātmakaṃ meyapadaṃ tatra carantyo bhūcaryas tadā bhogamayyā āśyānībhāvatayā tanmayatvamāpannāḥ bhūcaryaḥ suprabuddhasya citprakāśaśarīratayātmānaṃ darśayantya itareṣāṃ sarvato 'py avacchinnatāṃ prathayantyaḥ sthitāḥ ity evaṃ pramātrantaḥkaraṇabahiṣkaraṇaprameyarūpatayaiva tāni catvāri cakrāṇi guṇādispandamayāny aprabuddhabuddhīṃl laukikāṃs tathā bindunādādiprathāmātrasaṃtuṣṭān yoginas tattattvaprasararūpe saṃsāre pātayanti //
SpandaKārNir zu SpandaKār, 1, 20.2, 8.0 bhūrūpādipañcakātmakaṃ meyapadaṃ tatra carantyo bhūcaryas tadā bhogamayyā āśyānībhāvatayā tanmayatvamāpannāḥ bhūcaryaḥ suprabuddhasya citprakāśaśarīratayātmānaṃ darśayantya itareṣāṃ sarvato 'py avacchinnatāṃ prathayantyaḥ sthitāḥ ity evaṃ pramātrantaḥkaraṇabahiṣkaraṇaprameyarūpatayaiva tāni catvāri cakrāṇi guṇādispandamayāny aprabuddhabuddhīṃl laukikāṃs tathā bindunādādiprathāmātrasaṃtuṣṭān yoginas tattattvaprasararūpe saṃsāre pātayanti //
SpandaKārNir zu SpandaKār, 1, 20.2, 8.0 bhūrūpādipañcakātmakaṃ meyapadaṃ tatra carantyo bhūcaryas tadā bhogamayyā āśyānībhāvatayā tanmayatvamāpannāḥ bhūcaryaḥ suprabuddhasya citprakāśaśarīratayātmānaṃ darśayantya itareṣāṃ sarvato 'py avacchinnatāṃ prathayantyaḥ sthitāḥ ity evaṃ pramātrantaḥkaraṇabahiṣkaraṇaprameyarūpatayaiva tāni catvāri cakrāṇi guṇādispandamayāny aprabuddhabuddhīṃl laukikāṃs tathā bindunādādiprathāmātrasaṃtuṣṭān yoginas tattattvaprasararūpe saṃsāre pātayanti //
SpandaKārNir zu SpandaKār, 1, 22.2, 1.0 sarvatra tāvad upāyamārge samastetaravṛttipraśamapūrvam ekāgrībhavanti yoginaḥ etāsvatikrodhādyavasthāsu svarasata eva samastāparavṛttikṣayamayīṣu yadi spandatattvaviviktaye satatam udyukto jhaṭity antarmukhībhavanti yoginas tatsamīhitam acireṇaiva labhante //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, 1, 22.2, 8.1 kṣutādyante bhaye śoke gahvare vāraṇadrute /
SpandaKārNir zu SpandaKār, 1, 22.2, 8.2 kutūhale kṣudhādyante brahmasattā samīpagā //
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
SpandaKārNir zu SpandaKār, 1, 25.2, 3.2 yasya svasvabhāvābhivyaktir na samyak vṛttā sa svapnādinā muhyamāno 'prabuddho niruddhaḥ syāt /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 1.0 tat spandatattvātmakaṃ balaṃ prāṇarūpaṃ vīryamākramya abhedena āśrayatayāvaṣṭabhya bhagavanto 'nantavyomavyāpyādayo mantrāḥ sarvajñabalena sarvajñatvādisāmarthyena ślāghamānā jṛmbhamāṇā adhikārāya dehināṃ pravartante sṛṣṭisaṃhāratirodhānānugrahādi kurvantītyarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 1.0 tat spandatattvātmakaṃ balaṃ prāṇarūpaṃ vīryamākramya abhedena āśrayatayāvaṣṭabhya bhagavanto 'nantavyomavyāpyādayo mantrāḥ sarvajñabalena sarvajñatvādisāmarthyena ślāghamānā jṛmbhamāṇā adhikārāya dehināṃ pravartante sṛṣṭisaṃhāratirodhānānugrahādi kurvantītyarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 1.0 tat spandatattvātmakaṃ balaṃ prāṇarūpaṃ vīryamākramya abhedena āśrayatayāvaṣṭabhya bhagavanto 'nantavyomavyāpyādayo mantrāḥ sarvajñabalena sarvajñatvādisāmarthyena ślāghamānā jṛmbhamāṇā adhikārāya dehināṃ pravartante sṛṣṭisaṃhāratirodhānānugrahādi kurvantītyarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 3.0 yathā dehināṃ karaṇāny upapāditadṛśā tadbalamākramya viṣayaprakāśādau pravartante iti dṛṣṭāntaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 7.0 yataśca tata evoditāstadbalena visṛṣṭās tatraiva līyante tenaite mantramantreśvarādayaḥ śivasya parameśvarasya sambandhī dharmaḥ svabhāvo vidyate yeṣāṃ te tathā sāmānyaspandasārā ityarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 8.0 nanu karaṇānāṃ mantrāṇāṃ ca tat udayādau tulye kimiti karaṇāni na sarvajñādirūpāṇi //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 8.0 nanu karaṇānāṃ mantrāṇāṃ ca tat udayādau tulye kimiti karaṇāni na sarvajñādirūpāṇi //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 12.0 iti pratyabhijñoktanītyā pramātṛbhūmyanatikrānter na śarīrapuryaṣṭakādivadbodhasaṃkocakatvam astīti yuktamevaiṣāṃ sarvajñatvādi //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 12.0 iti pratyabhijñoktanītyā pramātṛbhūmyanatikrānter na śarīrapuryaṣṭakādivadbodhasaṃkocakatvam astīti yuktamevaiṣāṃ sarvajñatvādi //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 16.0 tathā dīkṣādipravṛttānām ācāryādīnāṃ karaṇarūpāḥ sarve mantrās tatspandatattvarūpaṃ balam ākramya anuprāṇakatvena avaṣṭabhya ācāryādīnām eva sambandhinārādhakacittena saha mokṣabhogasādhanādyadhikārāya pravartante tatraiva śāntavācakaśabdātmakaśarīrarūpā ata eva ca nirañjanāḥ śuddhāḥ samyak pralīyante viśrāmyanti //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 16.0 tathā dīkṣādipravṛttānām ācāryādīnāṃ karaṇarūpāḥ sarve mantrās tatspandatattvarūpaṃ balam ākramya anuprāṇakatvena avaṣṭabhya ācāryādīnām eva sambandhinārādhakacittena saha mokṣabhogasādhanādyadhikārāya pravartante tatraiva śāntavācakaśabdātmakaśarīrarūpā ata eva ca nirañjanāḥ śuddhāḥ samyak pralīyante viśrāmyanti //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 16.0 tathā dīkṣādipravṛttānām ācāryādīnāṃ karaṇarūpāḥ sarve mantrās tatspandatattvarūpaṃ balam ākramya anuprāṇakatvena avaṣṭabhya ācāryādīnām eva sambandhinārādhakacittena saha mokṣabhogasādhanādyadhikārāya pravartante tatraiva śāntavācakaśabdātmakaśarīrarūpā ata eva ca nirañjanāḥ śuddhāḥ samyak pralīyante viśrāmyanti //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 16.0 tathā dīkṣādipravṛttānām ācāryādīnāṃ karaṇarūpāḥ sarve mantrās tatspandatattvarūpaṃ balam ākramya anuprāṇakatvena avaṣṭabhya ācāryādīnām eva sambandhinārādhakacittena saha mokṣabhogasādhanādyadhikārāya pravartante tatraiva śāntavācakaśabdātmakaśarīrarūpā ata eva ca nirañjanāḥ śuddhāḥ samyak pralīyante viśrāmyanti //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 19.0 evaṃ ca daśāṣṭādaśādibhedena bhinne śaive mantrāṇāṃ spandatattvasārataivetyuktaṃ bhavati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 20.0 evaṃ mantramantreśvarādirūpā śuddhābhimatā sṛṣṭiḥ śivasvabhāveti pratipādyādhunā aśuddhābhimatāpi sā māyādirūpā śivasvarūpaiva iti upapādayan śrīmataśāstrādirahasyadṛṣṭim api upakṣipati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 20.0 evaṃ mantramantreśvarādirūpā śuddhābhimatā sṛṣṭiḥ śivasvabhāveti pratipādyādhunā aśuddhābhimatāpi sā māyādirūpā śivasvarūpaiva iti upapādayan śrīmataśāstrādirahasyadṛṣṭim api upakṣipati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 20.0 evaṃ mantramantreśvarādirūpā śuddhābhimatā sṛṣṭiḥ śivasvabhāveti pratipādyādhunā aśuddhābhimatāpi sā māyādirūpā śivasvarūpaiva iti upapādayan śrīmataśāstrādirahasyadṛṣṭim api upakṣipati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 1.0 yato jīvo grāhakaḥ sarvamayaḥ śivavad viśvarūpaḥ tena hetunā śabdeṣu vācakeṣu artheṣu vācyeṣu cintāsu vikalpajñānādirūpāsu ādimadhyāntarūpā sāvasthā nāsti yā śivo na bhavati sarvameva śivasvarūpam ityarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 1.0 yato jīvo grāhakaḥ sarvamayaḥ śivavad viśvarūpaḥ tena hetunā śabdeṣu vācakeṣu artheṣu vācyeṣu cintāsu vikalpajñānādirūpāsu ādimadhyāntarūpā sāvasthā nāsti yā śivo na bhavati sarvameva śivasvarūpam ityarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 2.0 yataś caivamato bhoktaiva cidātmā grāhako bhogyabhāvena dehanīlādirūpeṇa sadā nityaṃ sarvatra vicitratattvabhuvanādipade samyaganūnādhikatayā sthitaḥ na tu bhogyaṃ nāma kiṃcidbhoktur bhinnam asti //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 2.0 yataś caivamato bhoktaiva cidātmā grāhako bhogyabhāvena dehanīlādirūpeṇa sadā nityaṃ sarvatra vicitratattvabhuvanādipade samyaganūnādhikatayā sthitaḥ na tu bhogyaṃ nāma kiṃcidbhoktur bhinnam asti //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 3.0 jīva ityupakramya śiva ityupasaṃhāreṇa jīvaśivayorvāstavo na ko 'pi bhedaḥ iti dehādyavasthāsu na kāsucid apyapūrṇamanyatā mantavyā api tu cidghanaśivasvabhāvataiveti bhaṅgyopadiśati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 12.0 tasya sarvasya nīlasukhāderyatsaṃvedanaṃ prakāśastena rūpeṇa svabhāvena tādātmyapratipatteḥ sarvamayatvasyopalambhāt //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 13.0 evamanena ślokadvayena rahasyacaryāḥ sarvabhedapādaponmūlopapattiparighaṭitāś ca jñānopadeśakathāḥ prathamacaramasūtrābhyāṃ mahārthatattvaṃ jāgradādisūtreṇa ṣaḍardhaparamārthaḥ tadākramya ity anena sarvopāsāsāratetyādyupakṣiptam iti spandatattvenaiva viśvopadeśāḥ svīkṛtāḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 4.0 na saṃśayaḥ ityanena idaṃ dhvanayati dīkṣādinā gurupratyayato muktiḥ īdṛśāt tu jñānāt samācārādvā svapratyayata eveti //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 5.0 iyameva mahāsamāpattiḥ sādhakācāryādīnām abhīṣṭaprāptihetuḥ iti ślokadvayenāha //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 1.1 iha śivo bhūtvā śivaṃ yajet iti yad udghoṣyate tatra dhyāyinaś cetasi saṃvedane tasyeti na sāvasthā na yā śivaḥ iti pratipāditaśivasvabhāvasya dhyeyasya anyasya vā kasyacit tattatsiddhihetor mantradevatāviśeṣasya ayam evodayaḥ prakaṭībhāvaḥ yā sādhakasya dhyāturācāryādeḥ /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 2.0 iti pratipāditarūpā tadātmatāsamāpattiḥ śivaikyāveśo na tu pañcavaktrādervyatiriktasyākārasya darśanaṃ na tu niścayamātreṇa tadātmatāsamāpattiḥ api tu icchato 'vikalpaviśvāhaṃtātmakaśivaikyarūpecchāparāmarśādhirūḍhasya //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 3.0 etad uktaṃ bhavati ahameva tatsaṃvedanarūpeṇa tādātmyapratipattito viśvaśarīraś cidānandaghanaḥ śiva iti saṃkalpo yasyāvikalpaśeṣībhūtatvena phalati tasya dhyeyamantradevatādi kiṃ na nāma abhimukhībhavati sarvasyaitadadvayaprathālagnatvāt //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 16.0 tathā dīkṣāvasare yojanikādyarthamayameva śiṣyātmano'nugrahaḥ imāmeva samāpattiṃ vidvānācāryaḥ śiṣyātmānaṃ śive yojayannācāryo bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 17.0 iyaṃ svapratyayasiddhā putrakādeḥ śivātmanaḥ sadbhāvasya pāramārthikasvarūpasya dāyinī nirvāṇadīkṣā //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 1.0 dhatte sarvamātmanīti dhātā śaṃkarātmā svabhāvaḥ sa yathā jāgrataḥ jāgarāyāmabhivyaktasvasvātantryasya dehino dehabhūmikāmeva prakaṭībhūtapiṇḍasthajñānasya yoginaḥ sambandhinyecchayābhyarthito 'ntarmukhasvarūpavimarśabalena prasādito hṛdi cetasi sthitānarthāniti bindunādādijñānapuraḥ kṣobhapratibhācālanabodhastobhajñānasaṃcārādiprayojanāni sampādayati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 1.0 dhatte sarvamātmanīti dhātā śaṃkarātmā svabhāvaḥ sa yathā jāgrataḥ jāgarāyāmabhivyaktasvasvātantryasya dehino dehabhūmikāmeva prakaṭībhūtapiṇḍasthajñānasya yoginaḥ sambandhinyecchayābhyarthito 'ntarmukhasvarūpavimarśabalena prasādito hṛdi cetasi sthitānarthāniti bindunādādijñānapuraḥ kṣobhapratibhācālanabodhastobhajñānasaṃcārādiprayojanāni sampādayati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 3.0 samāveśonmiṣatpratibhātmakamūlāvaṣṭambhayuktisphāritajñānakriyāvyāptisārasavyetaramarīcivisphāraṇakrameṇa tattadvedhasaṃkramaṇādi sampādayati yogiśarīrānupraviṣṭaḥ parameśvaraḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 7.0 iti sampradāyasthityā vamanagrāsasaktatadubhayavisargāraṇicitiśaktiparāmarśamukhena nityaṃ praṇayam anatikrāmato bhagavatprārthanāparasya yoganidrārūḍhasya sphuṭataram anācchāditarūpatayā madhye sauṣumnadhāmani sthito dhātā svapne 'pyabhīṣṭān evāṇavaśāktaśāmbhavasamāveśādīn anyān api samāveśābhyāsarasonmṛṣṭamatimukurasya jijñāsitān arthān avaśyaṃ prakaṭīkaroti nāsya yoginaḥ svapnasuṣuptayor vyāmoho bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 3.2, 1.0 yadyuktayuktyā nityaṃ nārādhyate dhātā tadā svasvarūpasthityabhāve satataṃ pratyahaṃ laukikasyeva cāsya yogino 'pi jāgarāyāṃ svapne ca sādhāraṇāsādhāraṇārthaprakāśanatanniścayanādisvabhāvā pārameśvarī sṛṣṭiḥ svatantrā syāllaukikavadyoginam api saṃsārāvaṭa evāsau pātayed ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 3.2, 3.0 taddharmakatvataḥ iti svapnajāgarādipadaprakāśane bhagavatsṛṣṭeḥ svātantryasvabhāvād ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 2.0 sāvadhāne'pi cetasi dūratvādidoṣair yathā kilārtho 'sphuṭo dṛṣṭo bhūyo 'dhyakṣanirīkṣaṇātmanā svabalodyogena bhāvito bhṛśam ālokito na kevalaṃ sphuṭo yāvat sphuṭataro'pi bhāti tathā yatspandatattvātmakaṃ balaṃ yenānandaghanatātmanā paramārthena yatreti śaṃkarātmani svasvabhāve yatheti abhedavyāptyā sthitaṃ tatkartṛ tatheti svabalodyogena antarmukhatadekātmatāpariśīlanaprayatnena saṃbhāvitaṃ śīghrameva sphuṭataratvena pravartate abhivyajyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 3.0 kathamākramyārādhakasya kalpitadehādipramātṛbhūmiṃ svātmanyeva nimagnāṃ kṛtvātha ca spandātmakaṃ balamākramya sthitasya kalpitadehabuddhipramātṛbhūmim asakṛd uttejayataḥ sādhakasya yogino yajjijñāsitaṃ nidhānādi yatra deśādau yena hemādinā paramārthena yathā saṃniveśena sthitaṃ tathā tadacirād eva prakāśate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 3.0 kathamākramyārādhakasya kalpitadehādipramātṛbhūmiṃ svātmanyeva nimagnāṃ kṛtvātha ca spandātmakaṃ balamākramya sthitasya kalpitadehabuddhipramātṛbhūmim asakṛd uttejayataḥ sādhakasya yogino yajjijñāsitaṃ nidhānādi yatra deśādau yena hemādinā paramārthena yathā saṃniveśena sthitaṃ tathā tadacirād eva prakāśate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 3.0 kathamākramyārādhakasya kalpitadehādipramātṛbhūmiṃ svātmanyeva nimagnāṃ kṛtvātha ca spandātmakaṃ balamākramya sthitasya kalpitadehabuddhipramātṛbhūmim asakṛd uttejayataḥ sādhakasya yogino yajjijñāsitaṃ nidhānādi yatra deśādau yena hemādinā paramārthena yathā saṃniveśena sthitaṃ tathā tadacirād eva prakāśate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 3.0 kathamākramyārādhakasya kalpitadehādipramātṛbhūmiṃ svātmanyeva nimagnāṃ kṛtvātha ca spandātmakaṃ balamākramya sthitasya kalpitadehabuddhipramātṛbhūmim asakṛd uttejayataḥ sādhakasya yogino yajjijñāsitaṃ nidhānādi yatra deśādau yena hemādinā paramārthena yathā saṃniveśena sthitaṃ tathā tadacirād eva prakāśate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 4.0 kartṛśaktyādir apyamuta eva balāt prādurbhavatītyāha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 6.2, 2.0 tathā yo 'pyatibubhukṣitaḥ so 'pi tadbalākrāntyā kṣutpipāsādi śamayati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 6.2, 3.0 na hi cidghanāṃ bhūmim anupraviṣṭasya dvaṃdvābhibhavaḥ kaścit prāṇādibhuva eva tadāśrayatvāttasyāś ceha cidbhūmau nimagnatvāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 7.2, 1.0 anena svasvabhāvātmanā spandatattvenādhiṣṭhite vyāpte dehe sati yathā tadavasthocitārthānubhavakaraṇādirūpāḥ sarvajñatāsarvakartṛtādayo dharmā āvirbhavanti dehinaḥ tathā yadyayaṃ kūrmāṅgasaṃkocavat sarvopasaṃhāreṇa mahāvikāsayuktyā vā svasminnanapāyinyātmani cidrūpe adhiṣṭhānaṃ karoti uktābhijñānapratyabhijñāte tatraiva samāveśasthitiṃ badhnāti tadā sarvatreti śivādau kṣityante evam iti śaṃkarataducitasarvajñatāsarvakartṛtādirūpo bhaviṣyati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 7.2, 1.0 anena svasvabhāvātmanā spandatattvenādhiṣṭhite vyāpte dehe sati yathā tadavasthocitārthānubhavakaraṇādirūpāḥ sarvajñatāsarvakartṛtādayo dharmā āvirbhavanti dehinaḥ tathā yadyayaṃ kūrmāṅgasaṃkocavat sarvopasaṃhāreṇa mahāvikāsayuktyā vā svasminnanapāyinyātmani cidrūpe adhiṣṭhānaṃ karoti uktābhijñānapratyabhijñāte tatraiva samāveśasthitiṃ badhnāti tadā sarvatreti śivādau kṣityante evam iti śaṃkarataducitasarvajñatāsarvakartṛtādirūpo bhaviṣyati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 7.2, 1.0 anena svasvabhāvātmanā spandatattvenādhiṣṭhite vyāpte dehe sati yathā tadavasthocitārthānubhavakaraṇādirūpāḥ sarvajñatāsarvakartṛtādayo dharmā āvirbhavanti dehinaḥ tathā yadyayaṃ kūrmāṅgasaṃkocavat sarvopasaṃhāreṇa mahāvikāsayuktyā vā svasminnanapāyinyātmani cidrūpe adhiṣṭhānaṃ karoti uktābhijñānapratyabhijñāte tatraiva samāveśasthitiṃ badhnāti tadā sarvatreti śivādau kṣityante evam iti śaṃkarataducitasarvajñatāsarvakartṛtādirūpo bhaviṣyati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 7.2, 1.0 anena svasvabhāvātmanā spandatattvenādhiṣṭhite vyāpte dehe sati yathā tadavasthocitārthānubhavakaraṇādirūpāḥ sarvajñatāsarvakartṛtādayo dharmā āvirbhavanti dehinaḥ tathā yadyayaṃ kūrmāṅgasaṃkocavat sarvopasaṃhāreṇa mahāvikāsayuktyā vā svasminnanapāyinyātmani cidrūpe adhiṣṭhānaṃ karoti uktābhijñānapratyabhijñāte tatraiva samāveśasthitiṃ badhnāti tadā sarvatreti śivādau kṣityante evam iti śaṃkarataducitasarvajñatāsarvakartṛtādirūpo bhaviṣyati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 3.0 glānyabhāve ca dehe 'vaśyambhāvinyo vyādhyādisaṃtāpāvasthā api yathā yathā yogino 'pakṛṣyante tathā tathā hemna ivātitāpyamānasya kālikāpagame svasvarūpaṃ dedīpyata eva //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 5.3 śubhāśubhaiḥ karmabhir dehametanmadādibhiḥ kañcukaste nibaddhaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 6.1 iti mitasiddhyabhilāṣiṇo yoginaḥ samāveśābhyāsarasena dehaṃ vidhyato valīpalitādivyādhijayo bhavatītyapi bhaṅgyānena pratipāditam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 3.0 yata ekasyāṃ viṣayavicārādicintāyāṃ prasaktasya aparasyāś cintāyā jhaṭityudayaḥ syāt sa cintādvayavyāpaka unmeṣaḥ ityanye //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2, 1.0 ata unmeṣād upalakṣyamāṇād apralīyamānasthūlasūkṣmādidehāhambhāvasya yogino 'cireṇaiva bhrūmadhyādau tārakāprakāśarūpo bindur aśeṣavedyasāmānyaprakāśātmā nādaḥ sakalavācakāvibhediśabdanarūpo 'nāhatadhvanirūpo rūpamandhakāre 'pi prakāśanaṃ tejaḥ rasaśca rasanāgre lokottara āsvādaḥ kṣobhakatvena spandatattvasamāsādanavighnabhūtatāvatsaṃtoṣapradatvena vartante //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2, 1.0 ata unmeṣād upalakṣyamāṇād apralīyamānasthūlasūkṣmādidehāhambhāvasya yogino 'cireṇaiva bhrūmadhyādau tārakāprakāśarūpo bindur aśeṣavedyasāmānyaprakāśātmā nādaḥ sakalavācakāvibhediśabdanarūpo 'nāhatadhvanirūpo rūpamandhakāre 'pi prakāśanaṃ tejaḥ rasaśca rasanāgre lokottara āsvādaḥ kṣobhakatvena spandatattvasamāsādanavighnabhūtatāvatsaṃtoṣapradatvena vartante //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2, 3.0 evamunmeṣanibhālanodyuktasyāpi dehātmamānino yogino bindunādādayaḥ kṣobhakā bhavantītyuktam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2, 1.0 yathā paśyantīrūpāvikalpakadidṛkṣāvasare didṛkṣito 'rtho 'ntarabhedena sphurati tathaiva svacchandādyadhvaprakriyoktān dharādiśivāntāntarbhāvino 'śeṣānarthān vyāpyeti sarvam aham iti sadāśivavat svavikalpānusaṃdhānapūrvakam avikalpāntam abhedavimarśāntaḥkroḍīkāreṇācchādya yadāvatiṣṭhate asyāḥ samāpatterna vicalati tāvad aśeṣavedyaikīkāreṇonmiṣattāvadvedyagrāsīkārimahāpramātṛtāsamāveśacamatkārarūpaṃ yat phalaṃ tat svayam evāvabhotsyate svasaṃvidevānubhaviṣyati kim atra bahunā pratipāditena //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2, 1.0 yathā paśyantīrūpāvikalpakadidṛkṣāvasare didṛkṣito 'rtho 'ntarabhedena sphurati tathaiva svacchandādyadhvaprakriyoktān dharādiśivāntāntarbhāvino 'śeṣānarthān vyāpyeti sarvam aham iti sadāśivavat svavikalpānusaṃdhānapūrvakam avikalpāntam abhedavimarśāntaḥkroḍīkāreṇācchādya yadāvatiṣṭhate asyāḥ samāpatterna vicalati tāvad aśeṣavedyaikīkāreṇonmiṣattāvadvedyagrāsīkārimahāpramātṛtāsamāveśacamatkārarūpaṃ yat phalaṃ tat svayam evāvabhotsyate svasaṃvidevānubhaviṣyati kim atra bahunā pratipāditena //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 1.0 sarvadā jāgarāsvapnasuṣuptasaṃvidādimadhyāntapadeṣu prabuddhas tiṣṭhet unmīlitaspandatattvāvaṣṭambhadivyadṛṣṭiḥ suprabuddhatām eva bhajeta //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 2.1 kathaṃ jñānena bahirmukhenāvabhāsena sarvaṃ gocaraṃ nīlasukhādirūpaṃ viṣayam ālokya /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 2.0 iti śrīsvacchandaśāstradṛṣṭyā nijaśaktyāśliṣṭaḥ sadā pañcavidhakṛtyakārī svatantraḥ spandalaliteśvarādiśabdair āgameṣūdghoṣyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 3.0 svātantryaśaktir evāsya sanātanī pūrṇāhaṃtārūpā parā matsyodarī mahāsattā sphurattormiḥ sāraṃ hṛdayaṃ bhairavī devī śikhā ityādibhir asaṃkhyaiḥ prakārais tatra tatra nirucyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 4.0 pūrṇāhaṃtaiva cāsyānuttarānāhataśaktisaṃpuṭīkārasvīkṛtādikṣāntavarṇabhaṭṭārikā tata eva svīkṛtānantavācyavākarūpaṣaḍadhvasphāramayāśeṣaśakticakrakroḍīkārāntaḥ kṛtaniḥśeṣasargapralayādiparamparāpyakramavimarśarūpaiva nityoditānuccāryamahāmantramayī sarvajīvitabhūtā parā vāk //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 15.1 tadeva śaktibhedena māheśvaryādi cāṣṭakam /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 23.0 evaṃ śabdarāśeḥ samutthito varganavakarūpo yo brāhmyādidevatāvargaḥ śivasahitastasya bhogyatāṃ pāśyatāṃ gataḥ sansa eva śaṃkarātmā svabhāvaḥ paśuḥ smṛtaḥ āgameṣu tathoktaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 26.0 atha ca kalayā kiṃcitkartṛtvopodbalanātmanā śaktyā tadupalakṣitena kalāvidyākālaniyatirāgātmanā kañcukena viluptavibhavaḥ sthagitapūrṇatvakartṛtvādidharmaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 28.0 kalābhir akārādivargādhiṣṭhāyikābhir brāhmyādibhis tadvarṇabhaṭṭārakādhiṣṭhātṛbhūtābhiś ca śrīmālinīvijayoktadevatārūpābhiḥ kalābhir akārādivarṇair viluptavibhavaḥ saṃkucito'smi apūrṇo 'smi karavāṇi kiṃcididam upādade idaṃ jahāmi ityādivicitravikalpakāvikalpakapratipattikadambakāntaranupraviṣṭasthūlasūkṣmaśabdānuvedhakadarthito harṣaśokādirūpatāṃ nenīyamāna iva kṣaṇam api svarūpasthitiṃ na labhate yataḥ ato'sāv uktarūpaḥ śaktivargeṇa bhujyamānaḥ paśur uktaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 28.0 kalābhir akārādivargādhiṣṭhāyikābhir brāhmyādibhis tadvarṇabhaṭṭārakādhiṣṭhātṛbhūtābhiś ca śrīmālinīvijayoktadevatārūpābhiḥ kalābhir akārādivarṇair viluptavibhavaḥ saṃkucito'smi apūrṇo 'smi karavāṇi kiṃcididam upādade idaṃ jahāmi ityādivicitravikalpakāvikalpakapratipattikadambakāntaranupraviṣṭasthūlasūkṣmaśabdānuvedhakadarthito harṣaśokādirūpatāṃ nenīyamāna iva kṣaṇam api svarūpasthitiṃ na labhate yataḥ ato'sāv uktarūpaḥ śaktivargeṇa bhujyamānaḥ paśur uktaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 28.0 kalābhir akārādivargādhiṣṭhāyikābhir brāhmyādibhis tadvarṇabhaṭṭārakādhiṣṭhātṛbhūtābhiś ca śrīmālinīvijayoktadevatārūpābhiḥ kalābhir akārādivarṇair viluptavibhavaḥ saṃkucito'smi apūrṇo 'smi karavāṇi kiṃcididam upādade idaṃ jahāmi ityādivicitravikalpakāvikalpakapratipattikadambakāntaranupraviṣṭasthūlasūkṣmaśabdānuvedhakadarthito harṣaśokādirūpatāṃ nenīyamāna iva kṣaṇam api svarūpasthitiṃ na labhate yataḥ ato'sāv uktarūpaḥ śaktivargeṇa bhujyamānaḥ paśur uktaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 28.0 kalābhir akārādivargādhiṣṭhāyikābhir brāhmyādibhis tadvarṇabhaṭṭārakādhiṣṭhātṛbhūtābhiś ca śrīmālinīvijayoktadevatārūpābhiḥ kalābhir akārādivarṇair viluptavibhavaḥ saṃkucito'smi apūrṇo 'smi karavāṇi kiṃcididam upādade idaṃ jahāmi ityādivicitravikalpakāvikalpakapratipattikadambakāntaranupraviṣṭasthūlasūkṣmaśabdānuvedhakadarthito harṣaśokādirūpatāṃ nenīyamāna iva kṣaṇam api svarūpasthitiṃ na labhate yataḥ ato'sāv uktarūpaḥ śaktivargeṇa bhujyamānaḥ paśur uktaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 3.1 yato'sya yaḥ pratyayodbhavo vikalpakāvikalpakajñānaprasaraḥ sa śabdānuvedhena ahamidaṃ jānāmi ityādinā sūkṣmāntaḥśabdānurañjanena sthūlābhilāpasaṃsargeṇa ca vinā na bhavati iti tiraścām apyasāṃketikaḥ nirdeśaprakhyaḥ svātmani ca śironirdeśaprakhyo 'ntarabhyupagamarūpaḥ śabdanavimarśo 'styeva anyathā bālasya prathamasaṃketagrahaṇaṃ na ghaṭeta antarūhāpohātmakavimarśaśūnyatvāt /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 1.0 seti ślokatrayanirṇītatvāt iyamiti prameyaparyantena rūpeṇa sphurantī svasvabhāvarūpasya cidātmanaḥ śivasya sambandhinī spandatattvātmikā parābhaṭṭārikaiva viśvavaicitryāvasthitikāritvāt kriyāśaktiḥ prāṅnirṇītadṛśā śiva eva gṛhītapaśubhūmike vartamānā prāṇapuryaṣṭakarūpam amuṃ kartṛtātmanāhaṃtāvipruṣā prokṣitaṃ kurvāṇā tathārūpeṇāpratyabhijñāya svarūpāvārakatvād dhānādānādiparikleśahetutvācca bandhayitrī bhavati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.2, 2.0 yata eva pratyayeṣu sukhādipratyayodbhavaḥ ata evāsau pratyayodbhavāt paśuḥ paravaśaḥ śabdānuvedhakrameṇa pade pade brāhmyādidevībhir ākṣipyamāṇaḥ na tu suprabuddhavat svatantraḥ tasya puryaṣṭakasya bhāvādeva punaḥpunarudbodhitavicitravāsanaḥ saṃsaret tattadbhogocitabhogāyatanāni śarīrāṇyarjayitvā gṛhṇāti cotsṛjati ca //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.2, 2.0 yata eva pratyayeṣu sukhādipratyayodbhavaḥ ata evāsau pratyayodbhavāt paśuḥ paravaśaḥ śabdānuvedhakrameṇa pade pade brāhmyādidevībhir ākṣipyamāṇaḥ na tu suprabuddhavat svatantraḥ tasya puryaṣṭakasya bhāvādeva punaḥpunarudbodhitavicitravāsanaḥ saṃsaret tattadbhogocitabhogāyatanāni śarīrāṇyarjayitvā gṛhṇāti cotsṛjati ca //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 1.0 yadā punarayamuktāḥ paratattvasamāveśopadeśayuktīḥ pariśīlayan ekatra pūrṇāhaṃtātmani spandatattve samyagavicalatvena rūḍhaḥ samāviṣṭas tanmayo bhavati tadā tasyeti pūrvasūtranirdiṣṭasya puryaṣṭakasya taddvāreṇaiva viśvasya nimīlanonmīlanasamāveśābhyāṃ layodayau niyacchan prathamasūtranirṇītadṛśā ekasmād eva śaṃkarātmanaḥ svabhāvāt saṃhāraṃ sargaṃ ca kurvan bhoktṛtām eti dharādiśivāntasamagrabhogyakavalanena paramapramātṛtāṃ satīm eva pratyabhijñānakrameṇāvalambeta //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 2.0 atha ca guruṃ paśyantyādikroḍīkārāt mahatīṃ bhāratīṃ parāṃ vācam tathā guror ācāryasya sambandhinīm upadeṣṭrīṃ giraṃ citrāṃ lokottaracamatkārarūpāṃ vande sarvotkṛṣṭatvena samāviśāmi //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 7.1 śivādikṣityanto vitatavitato yo 'dhvavibhavaḥ sphurannānāsargasthitilayadaśācitritatanuḥ /
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 2.0 yatra rūpaṃ dṛśyate na tatra tadgrāhakaṃ cakṣurindriyam asti tatra pramāṇānupalabhyamānatvāt tatrāvidyamānadevadattādivat //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 4.0 itara āha svaviṣayadeśaprāpi cakṣuḥśrotram indriyatvāt ghrāṇendriyādivat //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 8.0 yadi hi cakṣuḥśrotram ativiprakṛṣṭadeśasthaṃ vyavahitaṃ ca kuḍyādibhiryathāyogaṃ rūpaṃ śabdaṃ gṛhṇīyād evamasya divyatvaṃ sambhavet tacca prāptaviṣayatve na syāt //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 26.0 athavā na sarvasvagrāhyagrāhi cakṣuḥśrotram indriyasvābhāvyāt ghrāṇendriyādivat //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 27.0 ghrāṇādīnāṃ hi prāpto viṣayo na tu sarvaḥ sahabhūgandhādyagrahaṇāt //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 28.0 ghrāṇādisahabhūni hi gandharasaspraṣṭavyāni ghrāṇādibhirna gṛhyante śaktir hīndriyāṇām īdṛśīti //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 7.0 udayaścāsau giriśca tasya taṭī tasyā dhātavo gairikādayasteṣāṃ dhārākāro dravo dhārādravaḥ prapātastasyevaughaiḥ pravāhaiḥ samūhairavicchinnaiḥ siktā ata eva raktā iva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 6.0 siddhasaṃghaiḥ siddhā aṇimādiyuktāsteṣāṃ saṃghā vrātāstairiti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 18.0 ghrāṇādiluptatāyāṃ kaṇṭhauṣṭhādivraṇitāyāṃ ca kāraṇamupavarṇayannāha aghaughaiḥ pāpasamūhair dīrghāghrātāṃścirataragrastān //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 18.0 ghrāṇādiluptatāyāṃ kaṇṭhauṣṭhādivraṇitāyāṃ ca kāraṇamupavarṇayannāha aghaughaiḥ pāpasamūhair dīrghāghrātāṃścirataragrastān //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 22.0 rudrādayo'pi sūryamūrtim ārūḍhā eva nīrogaṃ kurvantīti saṃbandhaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 12.0 bhūtānāṃ pṛthivyādīnāṃ pañcamam //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 14.0 tathā ṛtuṣu vasantādiṣu ṣaṭsvalam atyarthaṃ nānāvidhānyuccāvacaprakārāṇi //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 15.0 tīvramandādibhedena bhidyamānatvāt //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 25.0 pṛthivyādirūpatayā pañcadhā //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 26.0 vasantādisaṃkhyāyāḥ ṣaṭtvam //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 28.0 tīvramandādibhedena nānātvam //
Tantrasāra
TantraS, 1, 6.0 tatra pauruṣam ajñānaṃ dīkṣādinā nivartetāpi kiṃ tu dīkṣāpi buddhigate anadhyavasāyātmake ajñāne sati na sambhavati heyopādeyaniścayapūrvakatvāt tattvaśuddhiśivayojanārūpāyā dīkṣāyā iti //
TantraS, 2, 4.0 kaś cātra upāyaḥ tasyāpi vyatiriktasya anupapatteḥ tasmāt samastam idam ekaṃ cinmātratattvaṃ kālena akalitaṃ deśena aparicchinnam upādhibhir amlānam ākṛtibhir aniyantritaṃ śabdair asaṃdiṣṭaṃ pramāṇair aprapañcitaṃ kālādeḥ pramāṇaparyantasya svecchayaiva svarūpalābhanimittaṃ ca svatantram ānandaghanaṃ tattvaṃ tad eva ca aham tatraiva antar mayi viśvaṃ pratibimbitam evaṃ dṛḍhaṃ viviñcānasya śaśvad eva pārameśvaraḥ samāveśo nirupāyaka eva tasya ca na mantrapūjādhyānacaryādiniyantraṇā kācit //
TantraS, 2, 4.0 kaś cātra upāyaḥ tasyāpi vyatiriktasya anupapatteḥ tasmāt samastam idam ekaṃ cinmātratattvaṃ kālena akalitaṃ deśena aparicchinnam upādhibhir amlānam ākṛtibhir aniyantritaṃ śabdair asaṃdiṣṭaṃ pramāṇair aprapañcitaṃ kālādeḥ pramāṇaparyantasya svecchayaiva svarūpalābhanimittaṃ ca svatantram ānandaghanaṃ tattvaṃ tad eva ca aham tatraiva antar mayi viśvaṃ pratibimbitam evaṃ dṛḍhaṃ viviñcānasya śaśvad eva pārameśvaraḥ samāveśo nirupāyaka eva tasya ca na mantrapūjādhyānacaryādiniyantraṇā kācit //
TantraS, 3, 1.0 yad etat prakāśarūpaṃ śivatattvam uktam tatra akhaṇḍamaṇḍale yadā praveṣṭuṃ na śaknoti tadā svātantryaśaktim eva adhikāṃ paśyan nirvikalpam eva bhairavasamāveśam anubhavati ayaṃ ca asya upadeśaḥ sarvam idaṃ bhāvajātaṃ bodhagagane pratibimbamātraṃ pratibimbalakṣaṇopetatvāt idaṃ hi pratibimbasya lakṣaṇaṃ yat bhedena bhāsitam aśaktam anyavyāmiśratvenaiva bhāti tat pratibimbam mukharūpam iva darpaṇe rasa iva dantodake gandha iva ghrāṇe mithunasparśa iva ānandendriye śūlakuntādisparśo vā antaḥsparśanendriye pratiśrutkeva vyomni //
TantraS, 3, 4.0 na ca tau na staḥ dehoddhūlanavisargādidarśanāt //
TantraS, 3, 14.0 anuttarānandayoḥ icchādiṣu yadā prasaraḥ tadā varṇadvayam e oṃ iti //
TantraS, 3, 24.0 tasya ca ekaiva kaulikī visargaśaktiḥ yayā ānandarūpāt prabhṛti iyatā bahiḥsṛṣṭiparyantena praspandataḥ vargādiparāmarśā eva bahis tattvarūpatāṃ prāptāḥ //
TantraS, 3, 34.0 atrāpi pūrvavat na mantrādiyantraṇā kācid iti //
TantraS, 4, 4.0 sa ca ayaṃ māyāndhānāṃ na utpadyate sattarkādīnām abhāvāt //
TantraS, 4, 7.0 tasmāt śāṃbhavadṛḍhaśaktipātāviddhā eva sadāgamādikrameṇa vikalpaṃ saṃskṛtya paraṃ svarūpaṃ praviśanti //
TantraS, 4, 12.0 na ca atra sattarkāt śuddhavidyāprakāśarūpāt ṛte anyat yogāṅgaṃ sākṣāt upāyaḥ tapaḥprabhṛteḥ niyamavargasya ahiṃsādeś ca yamaprakārasya pūrakādeḥ prāṇāyāmavargasya vedyamātraniṣṭhatvena ka iva saṃvidi vyāpāraḥ //
TantraS, 4, 12.0 na ca atra sattarkāt śuddhavidyāprakāśarūpāt ṛte anyat yogāṅgaṃ sākṣāt upāyaḥ tapaḥprabhṛteḥ niyamavargasya ahiṃsādeś ca yamaprakārasya pūrakādeḥ prāṇāyāmavargasya vedyamātraniṣṭhatvena ka iva saṃvidi vyāpāraḥ //
TantraS, 4, 17.0 laukike 'pi vā abhyāse cidātmatvena sarvarūpasya tasya tasya dehādeḥ abhimatarūpatāprakaṭīkaraṇaṃ taditararūpanyagbhāvanaṃ ca iti eṣa eva abhyāsārthaḥ //
TantraS, 4, 21.0 tarkaṃ tu anugṛhṇīyur api sattarka eva sākṣāt tatra upāyaḥ sa eva ca śuddhavidyā sa ca bahuprakāratayā saṃskṛto bhavati tadyathā yāgo homo japo vrataṃ yoga iti tatra bhāvānāṃ sarveṣāṃ parameśvara eva sthitiḥ nānyat vyatiriktam asti iti vikalparūḍhisiddhaye parameśvara eva sarvabhāvārpaṇaṃ yāgaḥ sa ca hṛdyatvāt ye saṃvidanupraveśaṃ svayam eva bhajante teṣāṃ suśakaṃ parameśvare arpaṇam ity abhiprāyeṇa hṛdyānāṃ kusumatarpaṇagandhādīnāṃ bahir upayoga uktaḥ //
TantraS, 4, 23.0 tathā ubhayātmakaparāmarśodayārthaṃ bāhyābhyantarādiprameyarūpabhinnabhāvānapekṣayaiva evaṃvidhaṃ tat paraṃ tattvaṃ svasvabhāvabhūtam iti antaḥ parāmarśanaṃ japaḥ //
TantraS, 4, 24.0 sarvatra sarvadā nirupāyaparameśvarābhimānalābhāya parameśvarasamatābhimānena dehasyāpi ghaṭāder api avalokanaṃ vratam //
TantraS, 4, 31.0 tisṛṣu tāvat viśvaṃ samāpyate yayā idaṃ śivādidharaṇyantam avikalpyasaṃvinmātrarūpatayā bibharti ca paśyati ca bhāsayati ca parameśvaraḥ sā asya śrīparaśaktiḥ //
TantraS, 4, 32.0 yayā ca darpaṇahastyādivat bhedābhedābhyāṃ sā asya śrīparāparaśaktiḥ //
TantraS, 4, 34.0 etat trividhaṃ yayā dhāraṇam ātmany eva kroḍīkāreṇa anusaṃdhānātmanā grasate sā asya bhagavatī śrīparaiva śrīmanmātṛsadbhāvakālakarṣiṇyādiśabdāntaraniruktā //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 4, 40.0 eṣa ca arthaḥ tatra tatra madviracite vivaraṇe prakaraṇastotrādau vitatya vīkṣyaḥ //
TantraS, 4, 42.0 tad evam yad uktaṃ yāgahomādi tat evaṃvidhe maheśvara eva mantavyam //
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 4, 44.0 tasmāt vaidikāt prabhṛti pārameśvarasiddhāntatantrakulocchuṣmādiśāstrokto 'pi yo niyamo vidhiḥ vā niṣedho vā so 'tra yāvad akiṃcitkara eva iti siddham //
TantraS, 5, 3.0 yadā tu upāyāntaram asau svasaṃskārārthaṃ vikalpo 'pekṣate tadā buddhiprāṇadehaghaṭādikān parimitarūpān upāyatvena gṛhṇan aṇutvaṃ prāpta āṇavaṃ jñānam āvirbhāvayati tatra buddhiḥ dhyānātmikā prāṇaḥ sthūlaḥ sūkṣmaś ca ādya uccāraṇātmā uccāraṇaṃ ca nāma pañca prāṇādyā vṛttayaḥ sūkṣmas tu varṇaśabdavācyo vakṣyate dehaḥ saṃniveśaviśeṣātmā karaṇaśabdavācyaḥ ghaṭādayo bāhyāḥ kumbhasthaṇḍilaliṅgapūjādyupāyatayā kīrtayiṣyamāṇāḥ //
TantraS, 5, 3.0 yadā tu upāyāntaram asau svasaṃskārārthaṃ vikalpo 'pekṣate tadā buddhiprāṇadehaghaṭādikān parimitarūpān upāyatvena gṛhṇan aṇutvaṃ prāpta āṇavaṃ jñānam āvirbhāvayati tatra buddhiḥ dhyānātmikā prāṇaḥ sthūlaḥ sūkṣmaś ca ādya uccāraṇātmā uccāraṇaṃ ca nāma pañca prāṇādyā vṛttayaḥ sūkṣmas tu varṇaśabdavācyo vakṣyate dehaḥ saṃniveśaviśeṣātmā karaṇaśabdavācyaḥ ghaṭādayo bāhyāḥ kumbhasthaṇḍilaliṅgapūjādyupāyatayā kīrtayiṣyamāṇāḥ //
TantraS, 5, 4.0 tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃ dhyāyet //
TantraS, 5, 7.0 evam asya anavarataṃ dhyāyinaḥ svasaṃvinmātraparamārthān sṛṣṭisthitisaṃhāraprabandhān sṛṣṭyādisvātantryaparamārthatvaṃ ca svasaṃvido niścinvataḥ sadya eva bhairavībhāvaḥ //
TantraS, 5, 8.0 abhyāsāt tu sarvepsitasiddhyādayo 'pi //
TantraS, 5, 10.2 vyomabhir niḥsarad bāhye dhyāyet sṛṣṭyādibhāvakam //
TantraS, 5, 14.0 tatra prāṇam uccicārayiṣuḥ pūrvaṃ hṛdaya eva śūnye viśrāmyati tato bāhye prāṇodayāt tato 'pi bāhyaṃ prati apānacandrāpūraṇena sarvātmatāṃ paśyati tataḥ anyanirākāṅkṣo bhavati tataḥ samānodayāt saṃghaṭṭaviśrāntim anubhavati tata udānavahnyudaye mātṛmeyādikalanāṃ grasate //
TantraS, 5, 17.0 tat etāsu uccārabhūmiṣu pratyekaṃ dvyādiśaḥ sarvaśo vā viśrāmya anyat taddehaprāṇādivyatiriktaṃ viśrāntitattvam āsādayati //
TantraS, 5, 21.0 tā etā jāgradādibhūmayaḥ turyātītāntāḥ //
TantraS, 5, 28.2 prāṇādayo vyānanapaścimās tallīnaś ca jāgratprabhṛtiprapañcaḥ //
TantraS, 5, 32.0 asmin eva uccāre sphuran avyaktānukṛtiprāyo dhvaniḥ varṇaḥ tasya sṛṣṭisaṃhārabīje mukhyaṃ rūpaṃ tadabhyāsāt parasaṃvittilābhaḥ tathāhi kādau mānte sācke anacke vā antaruccārite smṛte vā samaviśiṣṭaḥ saṃvitspandasparśaḥ samayānapekṣitvāt paripūrṇaḥ samayāpekṣiṇo 'pi śabdāḥ tadarthabhāvakā manorājyādivat anuttarasaṃvitsparśāt ekīkṛtahṛtkaṇṭhoṣṭho dvādaśāntadvayaṃ hṛdayaṃ ca ekīkuryāt iti varṇarahasyam //
TantraS, 6, 18.0 tatra prātipade tasmin bhāge sa āmāvasyo bhāgo yadā kāsaprayatnāvadhānādikṛtāt tithicchedāt viśati tadā tatra grahaṇam tatra ca vedyarūpasomasahabhūto māyāpramātṛrāhuḥ svabhāvatayā vilāpanāśaktaḥ kevalam ācchādanamātrasamarthaḥ sūryagataṃ cāndram amṛtaṃ pibati iti //
TantraS, 6, 23.0 tatra pratyaṅgulaṃ pañca tithayaḥ tatrāpi dinarātrivibhāgaḥ evaṃ praveśe dakṣiṇāyanaṃ garbhatvam udbhavecchā udbubhūṣutā udbhaviṣyatvam udbhavārambhaḥ udbhavattā janmādivikāraṣaṭkaṃ ca iti kramāt makarādiṣu iti //
TantraS, 6, 23.0 tatra pratyaṅgulaṃ pañca tithayaḥ tatrāpi dinarātrivibhāgaḥ evaṃ praveśe dakṣiṇāyanaṃ garbhatvam udbhavecchā udbubhūṣutā udbhaviṣyatvam udbhavārambhaḥ udbhavattā janmādivikāraṣaṭkaṃ ca iti kramāt makarādiṣu iti //
TantraS, 6, 57.0 tata eva svapnasaṃkalpādau vaicitryam asya na virodhāvaham //
TantraS, 6, 61.0 samāno hārdīṣu daśasu nāḍīṣu saṃcaran samaste dehe sāmyena rasādīn vāhayati //
TantraS, 6, 71.0 atrāpi dvādaśābdodayādi pūrvavat //
TantraS, 7, 1.0 tatra samasta eva ayaṃ mūrtivaicitryābhāsanaśaktijo deśādhvā saṃvidi viśrāntaḥ taddvāreṇa śūnye buddhau prāṇe nāḍīcakrānucakreṣu bahiḥ śarīre yāvalliṅgasthaṇḍilapratimādau samasto 'dhvā pariniṣṭhitaḥ taṃ samastam adhvānaṃ dehe vilāpya dehaṃ ca prāṇe taṃ dhiyi tāṃ śūnye tatsaṃvedane nirbharaparipūrṇasaṃvit sampadyate ṣaṭtriṃśattattvasvarūpajñaḥ taduttīrṇāṃ saṃvidaṃ paramaśivarūpāṃ paśyan viśvamayīm api saṃvedayeta aparathā vedyabhāgam eva kaṃcit paratvena gṛhṇīyān māyāgarbhādhikāriṇaṃ viṣṇubrahmādikaṃ vā tasmād avaśyaṃ prakriyājñānapareṇa bhavitavyam //
TantraS, 8, 2.0 yat tu katipayakatipayabhedānugataṃ rūpaṃ tat tattvaṃ yathā pṛthivī nāma dyutikāṭhinyasthaulyādirūpā kālāgniprabhṛtivīrabhadrāntabhuvaneśādhiṣṭhitasamastabrahmāṇḍānugatā //
TantraS, 8, 5.0 tatra pāramārthika etāvān kāryakāraṇabhāvo yad uta kartṛsvabhāvasya svatantrasya bhagavata evaṃvidhena śivādidharāntena vapuṣā svarūpabhinnena svarūpaviśrāntena ca prathanam //
TantraS, 8, 6.0 kalpitas tu kāryakāraṇabhāvaḥ parameśecchayā niyatiprāṇayā nirmitaḥ sa ca yāvati yadā niyatapaurvāparyāvabhāsanaṃ saty api adhike svarūpānugatam etāvaty eva tena yogīcchāto 'pi aṅkuro bījād api svapnādau ghaṭāder apīti //
TantraS, 8, 6.0 kalpitas tu kāryakāraṇabhāvaḥ parameśecchayā niyatiprāṇayā nirmitaḥ sa ca yāvati yadā niyatapaurvāparyāvabhāsanaṃ saty api adhike svarūpānugatam etāvaty eva tena yogīcchāto 'pi aṅkuro bījād api svapnādau ghaṭāder apīti //
TantraS, 8, 10.0 ity evaṃ saṃvedanasvātantryasvabhāvaḥ parameśvara eva viśvabhāvaśarīro ghaṭāder nirmātā kumbhakārasaṃvidas tato 'nadhikatvāt kumbhakāraśarīrasya ca bhāvarāśimadhye nikṣepāt kathaṃ kumbhakāraśarīrasya kartṛtvābhimānaḥ iti cet parameśvarakṛta evāsau ghaṭādivat bhaviṣyati //
TantraS, 8, 10.0 ity evaṃ saṃvedanasvātantryasvabhāvaḥ parameśvara eva viśvabhāvaśarīro ghaṭāder nirmātā kumbhakārasaṃvidas tato 'nadhikatvāt kumbhakāraśarīrasya ca bhāvarāśimadhye nikṣepāt kathaṃ kumbhakāraśarīrasya kartṛtvābhimānaḥ iti cet parameśvarakṛta evāsau ghaṭādivat bhaviṣyati //
TantraS, 8, 22.0 so 'yaṃ malaḥ parameśvarasya svātmapracchādanecchātaḥ nānyat kiṃcit vastv api ca tatparameśvarecchātmanaiva dharāder api vastutvāt //
TantraS, 8, 25.0 aṇur nāma kila cidacidrūpāvabhāsa eva tasya cidrūpam aiśvaryam eva acidrūpataiva malaḥ tasya ca sṛjataḥ parameśvarecchāmayaṃ tata eva ca nityaṃ srakṣyamāṇavastugatasya rūpasya jaḍatayābhāsayiṣyamāṇatvāt jaḍaṃ sakalakāryavyāpanādirūpatvācca vyāpakaṃ māyākhyaṃ tattvam upādānakāraṇaṃ tadavabhāsakāriṇī ca parameśvarasya māyā nāma śaktis tato 'nyaiva //
TantraS, 8, 26.0 evaṃ kalāditattvānāṃ dharāntānām api dvairūpyaṃ nirūpyam //
TantraS, 8, 29.0 tathā ca māyākalādikhapuṣpāder api eṣaiva vartanī iti kevalānvayī hetuḥ //
TantraS, 8, 29.0 tathā ca māyākalādikhapuṣpāder api eṣaiva vartanī iti kevalānvayī hetuḥ //
TantraS, 8, 30.0 anena ca māyākalāprakṛtibuddhyādiviṣayaṃ sākṣātkārarūpaṃ jñānaṃ ye bhajante te 'pi siddhāḥ siddhā eva //
TantraS, 8, 33.0 so 'pi ucyate tatra pratyātma kalādivargo bhinnaḥ //
TantraS, 8, 34.0 tatkāryasya kartṛtvopodbalanādeḥ pratyātmabhedena upalambhāt sa tu vargaḥ kadācit ekībhavet api īśvarecchayā sāmājikātmanām iva tatra sarvo 'yaṃ kalādivargaḥ śuddhaḥ yaḥ parameśvaraviṣayatayā tatsvarūpalābhānuguṇanijakāryakārī saṃsārapratidvaṃdvitvāt //
TantraS, 8, 34.0 tatkāryasya kartṛtvopodbalanādeḥ pratyātmabhedena upalambhāt sa tu vargaḥ kadācit ekībhavet api īśvarecchayā sāmājikātmanām iva tatra sarvo 'yaṃ kalādivargaḥ śuddhaḥ yaḥ parameśvaraviṣayatayā tatsvarūpalābhānuguṇanijakāryakārī saṃsārapratidvaṃdvitvāt //
TantraS, 8, 45.0 kiṃcijjñatvadāyiny aśuddhavidyā kalāto jātā sā ca vidyā buddhiṃ paśyati tadgatāṃś ca sukhādīn vivekena gṛhṇāti //
TantraS, 8, 50.0 vairāgye dharmādāv api raktir dṛśyate //
TantraS, 8, 51.0 tṛptasya ca annādau avairāgyābhāve 'pi antaḥstharāgānapāyāt //
TantraS, 8, 54.0 kāryakāraṇabhāve 'pi asyā eva vyāpāraḥ tena kalāta eva etac catuṣkaṃ jātam idam eva kiṃcid adhunā jānan abhiṣvaktaḥ karomi ity evaṃrūpā saṃvid dehapuryaṣṭakādigatā paśur ity ucyate //
TantraS, 8, 55.0 tad idaṃ māyādiṣaṭkaṃ kañcukaṣaṭkam ucyate //
TantraS, 8, 56.0 saṃvido māyayā apahastitatvena kalādīnām uparipātināṃ kañcukavat avasthānāt //
TantraS, 8, 57.0 evaṃ kiṃcitkartṛtvaṃ yat māyākāryaṃ tatra kiṃcit tv aviśiṣṭaṃ yat kartṛtvaṃ viśeṣyaṃ tatra vyāpriyamāṇā kalā vidyādiprasavahetuḥ iti nirūpitam //
TantraS, 8, 60.0 kramaś ca vidyārāgādīnāṃ vicitro 'pi dṛṣṭaḥ kaścid rajyan vetti ko 'pi vidan rajyate ityādi //
TantraS, 8, 61.0 tena bhinnakramanirūpaṇam api rauravādiṣu śāstreṣu aviruddhaṃ mantavyaṃ tad eva tu bhogyasāmānyaṃ prakṣobhagataṃ guṇatattvam //
TantraS, 8, 72.0 prakṛtiskandhas tu tasyaiva trividhaḥ sattvādibhedāt //
TantraS, 8, 74.0 śrotre tu śabdajananasāmarthyaviśiṣṭa iti yāvat ghrāṇe gandhajananayogyatāyukta iti bhautikam api na yuktam ahaṃ śṛṇomi ityādyanugamāc ca sphuṭam āhaṃkārikatvam karaṇatvena ca avaśyaṃ kartraṃśasparśitvam anyathā karaṇāntarayojanāyām anavasthādyāpātāt //
TantraS, 8, 76.0 na ca kartavyasāṃkaryamuktād eva hetoḥ kriyā karaṇakāryā mukhyaṃ ca gamanādīnāṃ kriyātvaṃ na rūpādyupalambhasya tasya kāṇādatantre guṇatvāt tasmāt avaśyābhyupeyaḥ karmendriyavargaḥ //
TantraS, 8, 76.0 na ca kartavyasāṃkaryamuktād eva hetoḥ kriyā karaṇakāryā mukhyaṃ ca gamanādīnāṃ kriyātvaṃ na rūpādyupalambhasya tasya kāṇādatantre guṇatvāt tasmāt avaśyābhyupeyaḥ karmendriyavargaḥ //
TantraS, 9, 3.0 eṣāṃ saptaiva śaktayaḥ tadbhedāt pṛthivyādipradhānatattvāntaṃ caturdaśabhir bhedaiḥ pratyekaṃ svaṃ rūpaṃ pañcadaśam //
TantraS, 9, 7.0 tatra śaktibhedād eva pramātṝṇāṃ bhedaḥ sa ca sphuṭīkaraṇārthaṃ sakalādikrameṇa bhaṇyate tatra sakalasya vidyākale śaktiḥ tadviśeṣarūpatvāt buddhikarmākṣaśaktīnāṃ pralayākalasya tu te eva nirviṣayatvāt asphuṭe //
TantraS, 9, 12.0 taduparāgakṛtaś ca śaktimatsu pramātṛṣu bhedaḥ karaṇabhedasya kartṛbhedaparyavasānāt śakter eva ca avyatiriktāyāḥ karaṇīkartuṃ śakyatvāt na anyasya anavasthādyāpatteḥ //
TantraS, 9, 17.0 tāvaty udriktarāgādikañcukasya sakalasya pramātṛtvāt sakalasyāpi evaṃ pāñcadaśyaṃ tasyāpi tāvad vedyatvāt //
TantraS, 9, 28.0 evam ekaikaghaṭādyanusāreṇāpi pṛthivyādīnāṃ tattvānāṃ bhedo nirūpitaḥ //
TantraS, 9, 28.0 evam ekaikaghaṭādyanusāreṇāpi pṛthivyādīnāṃ tattvānāṃ bhedo nirūpitaḥ //
TantraS, 9, 31.0 dharātattvasiddhipradān prerayati sa dharāmantramaheśvaraḥ preryo dharāmantreśaḥ tasyaivābhimānikavigrahatātmako vācako mantraḥ sāṃkhyādipāśavavidyottīrṇaśivavidyākrameṇa abhyastapārthivayogo 'prāptadhruvapadaḥ dharāvijñānākalaḥ //
TantraS, 9, 37.0 vikalpanyūnatve tu tuṭinyūnatā sukhādisaṃvittāv iva yāvat avikalpataiva //
TantraS, 9, 42.0 athātraiva jāgradādyavasthā nirūpyante tatra vedyasya tadviṣayāyāś ca saṃvido yat vaicitryam anyonyāpekṣaṃ sat sā avasthā na vedyasya kevalasya na cāpi kevalāyāḥ saṃvido na cāpi pṛthak pṛthak dve //
TantraS, 9, 46.0 imā eva tisraḥ prameyapramāṇapramātravasthāḥ pratyekaṃ jāgradādibhedāt caturvidhā uktāḥ //
TantraS, 9, 51.0 kiṃca yasya yad yadā rūpaṃ sphuṭaṃ sthiram anubandhi tat jāgrat tasyaiva tadviparyayaḥ svapnaḥ yaḥ layākalasya bhogaḥ sarvāvedanaṃ suṣuptaṃ yo vijñānākalasya bhogaḥ bhogyābhinnīkaraṇaṃ turyaṃ mantrādīnāṃ sa bhogaḥ bhāvānāṃ śivābhedas turyātītaṃ sarvātītam //
TantraS, 10, 2.0 kalādyadhvā tu nirūpyate tatra yathā bhuvaneṣu anugāmi kiṃcid rūpaṃ tattvam ity uktam tathā tattveṣu vargaśo yat anugāmi rūpaṃ tat kalā ekarūpakalanāsahiṣṇutvāt //
TantraS, 10, 4.0 jalādipradhānānte varge pratiṣṭhā kāraṇatayāpyāyanapūraṇakāritvāt //
TantraS, 10, 5.0 pumādimāyānte vidyā vedyatirobhāve saṃvidādhikyāt //
TantraS, 10, 6.0 śuddhavidyādiśaktyante śāntā kañcukataraṃgopaśamāt //
TantraS, 10, 8.0 pṛthivyādiśaktīnām atra avasthānena śaktitattve yāvat parasparśo vidyate sparśasya ca sapratighatvam iti tāvati yuktam aṇḍatvam //
TantraS, 10, 9.0 śivatattve śāntātītā tasyopadeśabhāvanārcādau kalyamānatvāt //
TantraS, 10, 17.0 evaṃ navatattvādy api ūhayet iti //
TantraS, 11, 3.0 tatra kecit āhuḥ jñānābhāvāt ajñānamūlaḥ saṃsāraḥ tadapagame jñānodayāt śaktipāta iti teṣāṃ samyak jñānodaya eva vikṛta iti vācyam karmajanyatve karmaphalavat bhogatvaprasaṅge bhogini ca śaktipātābhyupagatau atiprasaṅgaḥ īśvarecchānimittatve tu jñānodayasya anyonyāśrayatā vaiyarthyaṃ ca īśvare rāgādiprasaṅgaḥ viruddhayoḥ karmaṇoḥ samabalayoḥ anyonyapratibandhe karmasāmyaṃ tataḥ śaktipāta iti cet na kramikatve virodhāyogāt virodhe 'pi anyasya aviruddhasya karmaṇo bhogadānaprasaṅgāt aviruddhakarmāpravṛttau tadaiva dehapātaprasaṅgāt jātyāyuṣpradaṃ karma na pratibadhyate bhogapradam eva tu pratibadhyate iti cet kutaḥ tatkarmasadbhāve yadi śaktiḥ patet tarhi sā bhogapradāt kiṃ bibhiyāt //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, 11, 7.0 sa cāyaṃ śaktipāto navadhā tīvramadhyamandasya utkarṣamādhyasthyanikarṣaiḥ punas traividhyāt tatra utkṛṣṭatīvrāt tadaiva dehapāte parameśatā madhyatīvrāt śāstrācāryānapekṣiṇaḥ svapratyayasya prātibhajñānodayaḥ yadudaye bāhyasaṃskāraṃ vinaiva bhogāpavargapradaḥ prātibho gurur ity ucyate tasya hi na samayyādikalpanā kācit atrāpi tāratamyasadbhāvaḥ icchāvaicitryāt iti saty api prātibhatve śāstrādyapekṣā saṃvādāya syād api iti nirbhittisabhittyādibahubhedatvam ācāryasya prātibhasyāgameṣu uktam sarvathā pratibhāṃśo balīyān tatsaṃnidhau anyeṣām anadhikārāt //
TantraS, 11, 7.0 sa cāyaṃ śaktipāto navadhā tīvramadhyamandasya utkarṣamādhyasthyanikarṣaiḥ punas traividhyāt tatra utkṛṣṭatīvrāt tadaiva dehapāte parameśatā madhyatīvrāt śāstrācāryānapekṣiṇaḥ svapratyayasya prātibhajñānodayaḥ yadudaye bāhyasaṃskāraṃ vinaiva bhogāpavargapradaḥ prātibho gurur ity ucyate tasya hi na samayyādikalpanā kācit atrāpi tāratamyasadbhāvaḥ icchāvaicitryāt iti saty api prātibhatve śāstrādyapekṣā saṃvādāya syād api iti nirbhittisabhittyādibahubhedatvam ācāryasya prātibhasyāgameṣu uktam sarvathā pratibhāṃśo balīyān tatsaṃnidhau anyeṣām anadhikārāt //
TantraS, 11, 7.0 sa cāyaṃ śaktipāto navadhā tīvramadhyamandasya utkarṣamādhyasthyanikarṣaiḥ punas traividhyāt tatra utkṛṣṭatīvrāt tadaiva dehapāte parameśatā madhyatīvrāt śāstrācāryānapekṣiṇaḥ svapratyayasya prātibhajñānodayaḥ yadudaye bāhyasaṃskāraṃ vinaiva bhogāpavargapradaḥ prātibho gurur ity ucyate tasya hi na samayyādikalpanā kācit atrāpi tāratamyasadbhāvaḥ icchāvaicitryāt iti saty api prātibhatve śāstrādyapekṣā saṃvādāya syād api iti nirbhittisabhittyādibahubhedatvam ācāryasya prātibhasyāgameṣu uktam sarvathā pratibhāṃśo balīyān tatsaṃnidhau anyeṣām anadhikārāt //
TantraS, 11, 8.0 bhedadarśana iva anādiśivasaṃnidhau muktaśivānāṃ sṛṣṭilayādikṛtyeṣu mandatīvrāt śaktipātāt sadguruviṣayā yiyāsā bhavati asadguruviṣayāyāṃ tu tirobhāva eva asadgurutas tu sadgurugamanaṃ śaktipātād eva //
TantraS, 11, 15.0 madhyas tu tridhā bhogotsukatā yadā pradhānabhūtā tadā mandatvaṃ pārameśvaramantrayogopāyatayā yatas tatra autsukyam pārameśamantrayogādeś ca yato mokṣaparyantatvam ataḥ śaktipātarūpatā //
TantraS, 11, 17.0 vaiṣṇavādīnāṃ tu rājānugrahavat na mokṣāntatā iti na iha vivecanam //
TantraS, 11, 18.0 śivaśaktyadhiṣṭhānaṃ tu sarvatra iti uktam sā paraṃ jyeṣṭhā na bhavati api tu ghorā ghoratarā vā sa eṣa śaktipāto vicitro 'pi tāratamyavaicitryāt bhidyate kaścid vaiṣṇavādisthaḥ samayyādikrameṇa srotaḥpañcake ca prāptaparipākaḥ sarvottīrṇabhagavatṣaḍardhaśāstraparamādhikāritām eti anyas tu ullaṅghanakrameṇa anantabhedena ko 'pi akramam iti ata eva adharādharaśāsanasthā guravo 'pi iha maṇḍalamātradarśane 'pi anadhikāriṇaḥ ūrdhvaśāsanasthas tu guruḥ adharādharaśāsanaṃ pratyuta prāṇayati pūrṇatvāt iti sarvādhikārī //
TantraS, 11, 18.0 śivaśaktyadhiṣṭhānaṃ tu sarvatra iti uktam sā paraṃ jyeṣṭhā na bhavati api tu ghorā ghoratarā vā sa eṣa śaktipāto vicitro 'pi tāratamyavaicitryāt bhidyate kaścid vaiṣṇavādisthaḥ samayyādikrameṇa srotaḥpañcake ca prāptaparipākaḥ sarvottīrṇabhagavatṣaḍardhaśāstraparamādhikāritām eti anyas tu ullaṅghanakrameṇa anantabhedena ko 'pi akramam iti ata eva adharādharaśāsanasthā guravo 'pi iha maṇḍalamātradarśane 'pi anadhikāriṇaḥ ūrdhvaśāsanasthas tu guruḥ adharādharaśāsanaṃ pratyuta prāṇayati pūrṇatvāt iti sarvādhikārī //
TantraS, 11, 19.0 sa ca daiśiko guruḥ ācāryo dīkṣakaḥ cumbakaḥ sa cāyaṃ pūrṇajñāna eva sarvottamaḥ tena vinā dīkṣādyasampatteḥ //
TantraS, 11, 21.0 uttamottamādijñānabhedāpekṣayā teṣu varteta sampūrṇajñānagurutyāge tu prāyaścittam eva //
TantraS, 11, 22.0 nanu so 'pi abruvan viparītaṃ vā bruvan kiṃ na tyājyaḥ naiva iti brūmaḥ tasya hi pūrṇajñānatvāt eva rāgādyabhāva iti avacanādikaṃ śiṣyagatenaiva kenacit ayogyatvānāśvastatvādinā nimittena syāt iti tadupāsane yatanīyaṃ śiṣyeṇa na tattyāge //
TantraS, 11, 22.0 nanu so 'pi abruvan viparītaṃ vā bruvan kiṃ na tyājyaḥ naiva iti brūmaḥ tasya hi pūrṇajñānatvāt eva rāgādyabhāva iti avacanādikaṃ śiṣyagatenaiva kenacit ayogyatvānāśvastatvādinā nimittena syāt iti tadupāsane yatanīyaṃ śiṣyeṇa na tattyāge //
TantraS, 11, 23.0 evam anugrahanimittaṃ śaktipāto nirapekṣa eva karmādiniyatyapekṣaṇāt //
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
TantraS, 11, 25.0 tatrāpi icchāvaicitryāt tirobhūto 'pi svayaṃ vā śaktipātena yujyate mṛto vā bandhugurvādikṛpāmukhena ity evaṃ kṛtyabhāgitvaṃ svātmani anusaṃdadhat parameśvara eva iti na khaṇḍitam ātmānaṃ paśyet //
TantraS, 12, 5.0 tatrāpi ca ekadvitryādibhedena samastavyastatayā kvacit kasyacit kadācit ca tathā āśvāsopalabdheḥ vicitro bhedaḥ //
TantraS, 12, 6.0 sa ca aṣṭadhā kṣitijalapavanahutāśanākāśasomasūryātmarūpāsu aṣṭāsu mūrtiṣu mantranyāsamahimnā parameśvararūpatayā bhāvitāsu tādātmyena ca dehe parameśvarasamāviṣṭe śarīrādivibhāgavṛtteḥ caitanyasyāpi parameśvarasamāveśaprāptiḥ kasyāpi tu snānavastrādituṣṭijanakatvāt parameśopāyatām etīti uktaṃ ca śrīmadānandādau dhṛtiḥ āpyāyo vīryaṃ maladāho vyāptiḥ sṛṣṭisāmarthyaṃ sthitisāmarthyam abhedaś ca ity etāni teṣu mukhyaphalāni teṣu teṣu upāhitasya mantrasya tattadrūpadhāritvāt //
TantraS, 12, 6.0 sa ca aṣṭadhā kṣitijalapavanahutāśanākāśasomasūryātmarūpāsu aṣṭāsu mūrtiṣu mantranyāsamahimnā parameśvararūpatayā bhāvitāsu tādātmyena ca dehe parameśvarasamāviṣṭe śarīrādivibhāgavṛtteḥ caitanyasyāpi parameśvarasamāveśaprāptiḥ kasyāpi tu snānavastrādituṣṭijanakatvāt parameśopāyatām etīti uktaṃ ca śrīmadānandādau dhṛtiḥ āpyāyo vīryaṃ maladāho vyāptiḥ sṛṣṭisāmarthyaṃ sthitisāmarthyam abhedaś ca ity etāni teṣu mukhyaphalāni teṣu teṣu upāhitasya mantrasya tattadrūpadhāritvāt //
TantraS, 12, 6.0 sa ca aṣṭadhā kṣitijalapavanahutāśanākāśasomasūryātmarūpāsu aṣṭāsu mūrtiṣu mantranyāsamahimnā parameśvararūpatayā bhāvitāsu tādātmyena ca dehe parameśvarasamāviṣṭe śarīrādivibhāgavṛtteḥ caitanyasyāpi parameśvarasamāveśaprāptiḥ kasyāpi tu snānavastrādituṣṭijanakatvāt parameśopāyatām etīti uktaṃ ca śrīmadānandādau dhṛtiḥ āpyāyo vīryaṃ maladāho vyāptiḥ sṛṣṭisāmarthyaṃ sthitisāmarthyam abhedaś ca ity etāni teṣu mukhyaphalāni teṣu teṣu upāhitasya mantrasya tattadrūpadhāritvāt //
TantraS, 12, 10.0 ābhyantaraṃ yathā tattaddharādirūpadhāraṇayā tatra tatra pārthivādau cakre tanmayībhāvaḥ //
TantraS, 12, 10.0 ābhyantaraṃ yathā tattaddharādirūpadhāraṇayā tatra tatra pārthivādau cakre tanmayībhāvaḥ //
TantraS, Trayodaśam āhnikam, 3.0 teṣu teṣu pīṭhādisthāneṣu parameśaniyatyā parameśvarāviṣṭānāṃ śaktīnāṃ dehagrahaṇāt āryadeśā iva dhārmikāṇāṃ mlecchadeśā iva adhārmikāṇām parvatāgrādeś caikāntatvena vikṣepaparihārāt aikāgryapadatvam iti //
TantraS, Trayodaśam āhnikam, 3.0 teṣu teṣu pīṭhādisthāneṣu parameśaniyatyā parameśvarāviṣṭānāṃ śaktīnāṃ dehagrahaṇāt āryadeśā iva dhārmikāṇāṃ mlecchadeśā iva adhārmikāṇām parvatāgrādeś caikāntatvena vikṣepaparihārāt aikāgryapadatvam iti //
TantraS, Trayodaśam āhnikam, 8.0 ata eva hi bhraṣṭavidhir api mantra etannyāsāt pūrṇo bhavati sāñjano 'pi gāruḍavaiṣṇavādir nirañjanatām etya mokṣaprado bhavati //
TantraS, Trayodaśam āhnikam, 10.0 iha hi kriyākārakāṇāṃ parameśvarābhedapratipattidārḍhyasiddhaye pūjākriyā udāharaṇīkṛtā tatra ca sarvakārakāṇām itthaṃ parameśvarībhāvaḥ tatra yaṣṭrādhārasya sthānaśuddhyāpādānakaraṇayor arghapātraśuddhinyāsābhyām yaṣṭur dehanyāsāt yājyasya sthaṇḍilādinyāsāt //
TantraS, Trayodaśam āhnikam, 12.0 evam arghapātre nyasya puṣpadhūpādyaiḥ pūjayitvā tadvipruḍbhir yāgasāraṃ puṣpādi ca prokṣayet //
TantraS, Trayodaśam āhnikam, 15.1 agupte tu bahiḥsthāne sati praviśya maṇḍalasthaṇḍilāgra eva bāhyaparivāradvāradevatācakrapūjāṃ pūrvoktaṃ ca nyāsādi kuryāt na bahiḥ //
TantraS, Trayodaśam āhnikam, 20.1 tatra madhye bhagavān ūrdhve 'sya aiśānaṃ vaktram adhaḥ pātālavaktram pūrvādidikcatuṣke śrītatpuruṣāghorasadyovāmākhyaṃ dikcatuṣkamadhye anyāś catasraḥ //
TantraS, Trayodaśam āhnikam, 25.0 evaṃ sthite uttarābhimukham upaviśya dehapuryaṣṭakādau ahambhāvatyāgena dehatāṃ dahet saṃnidhāv api paradehavat adehatvāt tato nistaraṅgadhruvadhāmarūḍhasya dṛṣṭisvābhāvyāt yā kila ādyā spandakalā saiva mūrtiḥ tadupari yathopadiṣṭayājyadevatācakranyāsaḥ prādhānyena ca iha śaktayo yājyāḥ //
TantraS, Trayodaśam āhnikam, 26.0 tadāsanatvāt bhagavannavātmādīnāṃ śakter eva ca pūjyatvāt iti guravaḥ //
TantraS, Trayodaśam āhnikam, 30.0 yad āhuḥ ataraṅgarūḍhau labdhāyāṃ punaḥ kiṃ tattvasṛṣṭir nyāsādinā iti //
TantraS, Trayodaśam āhnikam, 32.0 evam anyonyamelakayogena parameśvarībhūtaṃ prāṇadehabuddhyādi bhāvayitvā bahir antaḥ puṣpadhūpatarpaṇādyair yathāsambhavaṃ pūjayet //
TantraS, Trayodaśam āhnikam, 42.0 nityanaimittikayos tu sthaṇḍilādyarcanahavane eva //
TantraS, Trayodaśam āhnikam, 46.0 tata uktāstrajaptāni yathāsambhavaṃ siddhārthadhānyākṣatalājādīni tejorūpāṇi vikīrya aiśānyāṃ diśi krameṇa saṃghaṭṭayet iti bhūparigrahaḥ //
TantraS, Caturdaśam āhnikam, 8.0 tataḥ kumbhe kalaśe maṇḍale agnau svātmani ca abhedabhāvanayā pañcādhikaraṇam anusaṃdhiṃ kuryāt tataḥ parameśvarādvayarasabṛṃhitena puṣpādinā viśeṣapūjāṃ kuryāt //
TantraS, Caturdaśam āhnikam, 13.0 tato 'gnau parameśvaraṃ tilājyādibhiḥ saṃtarpya tadagre 'nyaṃ paśuṃ vapāhomārthaṃ kuryāt devatācakraṃ tadvapayā tarpayet punar maṇḍalaṃ pūjayet tataḥ parameśvaraṃ vijñapya sarvābhinnasamastaṣaḍadhvaparipūrṇam ātmānaṃ bhāvayitvā śiṣyaṃ puro 'vasthitaṃ kuryāt //
TantraS, Caturdaśam āhnikam, 14.0 parokṣadīkṣāyāṃ jīvanmṛtarūpāyām agre taṃ dhyāyet tadīyāṃ vā pratikṛtiṃ darbhagomayādimayīm agre sthāpayet //
TantraS, Caturdaśam āhnikam, 15.0 tathāvidhaṃ śiṣyam arghapātravipruṭprokṣitaṃ puṣpādibhiś ca pūjitaṃ kṛtvā samastam adhvānaṃ taddehe nyaset //
TantraS, 15, 6.0 samayyāder api ca etatpāṭhe 'dhikāraḥ //
TantraS, 17, 1.0 vaiṣṇavādidakṣiṇatantrānteṣu śāsaneṣu ye sthitāḥ tadgṛhītavratā vā ye ca uttamaśāsanasthā api anadhikṛtādharaśāsanagurūpasevinaḥ te yadā śaktipātena pārameśvareṇa unmukhīkriyante tadā teṣām ayaṃ vidhiḥ tatra enaṃ kṛtopavāsam anyadine sādhāraṇamantrapūjitasya tadīyāṃ ceṣṭāṃ śrāvitasya bhagavato 'gre praveśayet tatrāsya vrataṃ gṛhītvā ambhasi kṣipet tato 'sau snāyāt tataḥ prokṣya carudantakāṣṭhābhyāṃ saṃskṛtya baddhanetraṃ praveśya sādhāraṇena mantreṇa parameśvarapūjāṃ kārayet //
TantraS, 17, 5.0 tato 'sya adhivāsādi prāgvat //
TantraS, 18, 2.0 svādhikārasamarpaṇe guruḥ dīkṣādi akurvan api na pratyavaiti pūrvaṃ tu pratyavāyena adhikārabandhena vidyeśapadadāyinā bandha eva asya dīkṣādyakaraṇam so 'bhiṣikto mantradevatātādātmyasiddhaye ṣāṇmāsikaṃ pratyahaṃ japahomaviśeṣapūjācaraṇena vidyāvrataṃ kuryāt tadanantaraṃ labdhatanmayībhāvo dīkṣādau adhikṛtaḥ tatra na ayogyān dīkṣeta na ca yogyaṃ pariharet dīkṣitam api jñānadāne parīkṣeta chadmagṛhītajñānam api jñātvā upekṣeta atra ca abhiṣekavibhavena devapūjādikam //
TantraS, 18, 2.0 svādhikārasamarpaṇe guruḥ dīkṣādi akurvan api na pratyavaiti pūrvaṃ tu pratyavāyena adhikārabandhena vidyeśapadadāyinā bandha eva asya dīkṣādyakaraṇam so 'bhiṣikto mantradevatātādātmyasiddhaye ṣāṇmāsikaṃ pratyahaṃ japahomaviśeṣapūjācaraṇena vidyāvrataṃ kuryāt tadanantaraṃ labdhatanmayībhāvo dīkṣādau adhikṛtaḥ tatra na ayogyān dīkṣeta na ca yogyaṃ pariharet dīkṣitam api jñānadāne parīkṣeta chadmagṛhītajñānam api jñātvā upekṣeta atra ca abhiṣekavibhavena devapūjādikam //
TantraS, 19, 2.0 tatra yo mṛtoddhāre vidhiḥ uktaḥ sa sarva eva śarīre kartavyaḥ pūrṇāhutyā śavaśarīradāhaḥ mūḍhānāṃ tu pratītirūḍhaye sapratyayām antyeṣṭiṃ kriyājñānayogabalāt kuryāt tatra śavaśarīre saṃhārakrameṇa mantrān nyasya jālakrameṇa ākṛṣya rodhanavedhanaghaṭṭanādi kuryāt prāṇasaṃcārakrameṇa hṛdi kaṇṭhe lalāṭe ca ity evaṃ śavaśarīraṃ kampate //
TantraS, 19, 6.0 tattvajñāninas tu na ko 'py ayam antyeṣṭyādiśrāddhānto vidhiḥ upayogī tanmaraṇaṃ tadvidyāsaṃtānināṃ parvadinaṃ saṃvidaṃśapūraṇāt tāvataḥ saṃtānasya ekasaṃvinmātraparamārthatvāt jīvato jñānalābhasaṃtānadivasavat //
TantraS, 19, 7.1 sarvatra ca atra śrāddhādividhau mūrtiyāgaḥ pradhānam iti śrīsiddhāmatam tadvidhiś ca vakṣyate naimittikaprakāśane //
TantraS, Viṃśam āhnikam, 7.0 naimittikam jñānalābhaḥ śāstralābho gurutadvargagṛhāgamanaṃ tadīyajanmasaṃskāraprāyaṇadināni laukikotsavaḥ śāstravyākhyā ādimadhyāntā devatādarśanaṃ melakaṃ svapnājñā samayaniṣkṛtilābhaḥ ity etat naimittikaṃ viśeṣārcanakāraṇam //
TantraS, Viṃśam āhnikam, 9.0 tatra hṛdye sthaṇḍile vimalamakuravad dhyāte svam eva rūpaṃ yājyadevatācakrābhinnaṃ mūrtibimbitam iva dṛṣṭvā hṛdyapuṣpagandhāsavatarpaṇanaivedyadhūpadīpopahārastutigītavādyanṛttādinā pūjayet japet stuvīta tanmayībhāvam aśaṅkitaṃ labdhum //
TantraS, Viṃśam āhnikam, 20.0 mārjāramūṣakaśvādibhakṣaṇe tu śaṅkā janitā nirayāya iti jñānī api lokānugrahecchayā na tādṛk kuryāt lokaṃ vā parityajya āsīta iti sthaṇḍilayāgaḥ //
TantraS, Viṃśam āhnikam, 22.0 tatra gurudehaṃ svadehaṃ śaktidehaṃ rahasyaśāstrapustakaṃ vīrapātram akṣasūtraṃ prāharaṇaṃ bāṇīyaṃ mauktikaṃ sauvarṇaṃ puṣpagandhadravyādihṛdyavastukṛtaṃ makuraṃ vā liṅgam arcayet //
TantraS, Viṃśam āhnikam, 30.0 yadi mārgaśīrṣādikrameṇa yathāsaṃkhyaṃ bhavati āśvayujaṃ varjayitvā tadā viśeṣaviśeṣaḥ //
TantraS, Viṃśam āhnikam, 35.0 tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṃ vīraḥ śaktiḥ iti krameṇa ity evaṃ cakrasthityā vā paṅktisthityā vā āsīta tato gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṃ sadāśivarūpaṃ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṃ śaktiṃ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṃ kṛtvā naraśaktiśivātmakatritayamelakaṃ dhyātvā āvaraṇāvataraṇakrameṇa mokṣabhogaprādhānyaṃ bahir antaś ca tarpaṇaṃ kuryāt punaḥ pratisaṃcaraṇakrameṇa evaṃ pūrṇaṃ bhramaṇaṃ cakraṃ puṣṇāti //
TantraS, Viṃśam āhnikam, 35.0 tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṃ vīraḥ śaktiḥ iti krameṇa ity evaṃ cakrasthityā vā paṅktisthityā vā āsīta tato gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṃ sadāśivarūpaṃ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṃ śaktiṃ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṃ kṛtvā naraśaktiśivātmakatritayamelakaṃ dhyātvā āvaraṇāvataraṇakrameṇa mokṣabhogaprādhānyaṃ bahir antaś ca tarpaṇaṃ kuryāt punaḥ pratisaṃcaraṇakrameṇa evaṃ pūrṇaṃ bhramaṇaṃ cakraṃ puṣṇāti //
TantraS, Viṃśam āhnikam, 36.0 tatra ādhāre viśvamayaṃ pātraṃ sthāpayitvā devatācakraṃ tarpayitvā svātmānaṃ vanditena tena tarpayet pātrābhāve bhadraṃ vellitaśuktiḥ vā dakṣahastena pātrākāraṃ bhadraṃ dvābhyām uparigatadakṣiṇābhyāṃ niḥsaṃdhīkṛtābhyām vellitaśuktiḥ patadbhiḥ bindubhiḥ vetālaguhyakāḥ saṃtuṣyanti dhārayā bhairavaḥ atra praveśo na kasyacit deyaḥ pramādāt praviṣṭasya vicāraṃ na kuryāt kṛtvā punar dviguṇaṃ cakrayāgaṃ kuryāt tato 'vadaṃśān bhojanādīn ca agre yatheṣṭaṃ vikīryeta guptagṛhe vā saṃketābhidhānavarjaṃ devatāśabdena sarvān yojayet iti vīrasaṃkarayāgaḥ //
TantraS, Viṃśam āhnikam, 37.0 tato 'nte dakṣiṇātāmbūlavastrādibhiḥ tarpayet iti pradhānatamo 'yaṃ mūrtiyāgaḥ //
TantraS, Viṃśam āhnikam, 38.0 adṛṣṭamaṇḍalo 'pi mūrtiyāgena parvadināni pūjayan varṣād eva putrakoktaṃ phalam eti vinā saṃdhyānuṣṭhānādibhiḥ iti vṛddhānāṃ bhogināṃ strīṇāṃ vidhir ayam śaktipāte sati upadeṣṭavyo guruṇā //
TantraS, Viṃśam āhnikam, 40.0 sa ca śrīratnamālātriśiromataśrīsiddhāmatādau vidhipūrvakaḥ pārameśvarājñāpūrakaś ca uktaṃ caitat śrītantrāloke vinā pavitrakeṇa sarvaṃ niṣphalam iti //
TantraS, Viṃśam āhnikam, 50.0 jñānalābhādau laukikotsavānte 'pi sarvatra saṃvidullāsādhikyaṃ devatācakrasaṃnidhiḥ viśeṣato bhavati iti tathāvidhādhikyaparyālocanayā tathāvidham eva viśeṣam anuyāgādau kuryāt //
TantraS, Viṃśam āhnikam, 50.0 jñānalābhādau laukikotsavānte 'pi sarvatra saṃvidullāsādhikyaṃ devatācakrasaṃnidhiḥ viśeṣato bhavati iti tathāvidhādhikyaparyālocanayā tathāvidham eva viśeṣam anuyāgādau kuryāt //
TantraS, Viṃśam āhnikam, 53.1 tatra nimnāsanasthitebhyaḥ tatparebhyo niyamitavāṅmanaḥkāyebhyo vyākhyā kriyamāṇā phalavatī bhavati prathamaṃ gandhādiliptāyāṃ bhuvi ullikhya saṃkalpya vā padmādhāraṃ caturaśraṃ padmatrayaṃ padmamadhye vāgīśīṃ vāmadakṣiṇayoḥ gaṇapatigurū ca pūjayet ādhārapadme vyākhyeyakalpadevatām //
TantraS, Viṃśam āhnikam, 54.0 tataḥ sāmānyārghapātrayogena cakraṃ tarpayet tato vyācakṣīta sūtravākyapaṭalagrantham pūrvāparāviruddhaṃ kurvan tantrāvṛttiprasaṅgasamuccayavikalpādiśāstranyāyaucityena pūrvaṃ pakṣaṃ samyak ghaṭayitvā samyak ca dūṣayan sādhyaṃ sādhayan tātparyavṛttiṃ pradarśayan paṭalāntaṃ vyācakṣīta nādhikam tatrāpi vastvante vastvante tarpaṇaṃ pūjanam iti yāvad vyākhyāsamāptiḥ //
TantraS, Viṃśam āhnikam, 58.0 yady api tattvajñānaniṣṭhasya prāyaścittādi na kiṃcit tathāpi caryāmātrād eva mokṣabhāginaḥ tān anugrahītum ācāravartanīṃ darśayet //
TantraS, 21, 4.0 kecit māyocitabhedaparāmarśātmani vedāgamādiśāstre rūḍhāḥ anye tathāvidha eva mokṣābhimānena sāṃkhyavaiṣṇavaśāstrādau pare tu viviktaśivasvabhāvāmarśanasāre śaivasiddhāntādau anye sarvamayaparameśvaratāmarśanasāre mataṃgādiśāstre kecit tu viralaviralāḥ samastāvacchedavandhyasvātantryānandaparamārthasaṃvinmayaparameśvarasvarūpāmarśanātmani śrītrikaśāstrakrame kecit tu pūrvapūrvatyāgakrameṇa laṅghanena vā ity evam ekaphalasiddhiḥ ekasmād eva āgamāt //
TantraS, 21, 4.0 kecit māyocitabhedaparāmarśātmani vedāgamādiśāstre rūḍhāḥ anye tathāvidha eva mokṣābhimānena sāṃkhyavaiṣṇavaśāstrādau pare tu viviktaśivasvabhāvāmarśanasāre śaivasiddhāntādau anye sarvamayaparameśvaratāmarśanasāre mataṃgādiśāstre kecit tu viralaviralāḥ samastāvacchedavandhyasvātantryānandaparamārthasaṃvinmayaparameśvarasvarūpāmarśanātmani śrītrikaśāstrakrame kecit tu pūrvapūrvatyāgakrameṇa laṅghanena vā ity evam ekaphalasiddhiḥ ekasmād eva āgamāt //
TantraS, 21, 4.0 kecit māyocitabhedaparāmarśātmani vedāgamādiśāstre rūḍhāḥ anye tathāvidha eva mokṣābhimānena sāṃkhyavaiṣṇavaśāstrādau pare tu viviktaśivasvabhāvāmarśanasāre śaivasiddhāntādau anye sarvamayaparameśvaratāmarśanasāre mataṃgādiśāstre kecit tu viralaviralāḥ samastāvacchedavandhyasvātantryānandaparamārthasaṃvinmayaparameśvarasvarūpāmarśanātmani śrītrikaśāstrakrame kecit tu pūrvapūrvatyāgakrameṇa laṅghanena vā ity evam ekaphalasiddhiḥ ekasmād eva āgamāt //
TantraS, 21, 4.0 kecit māyocitabhedaparāmarśātmani vedāgamādiśāstre rūḍhāḥ anye tathāvidha eva mokṣābhimānena sāṃkhyavaiṣṇavaśāstrādau pare tu viviktaśivasvabhāvāmarśanasāre śaivasiddhāntādau anye sarvamayaparameśvaratāmarśanasāre mataṃgādiśāstre kecit tu viralaviralāḥ samastāvacchedavandhyasvātantryānandaparamārthasaṃvinmayaparameśvarasvarūpāmarśanātmani śrītrikaśāstrakrame kecit tu pūrvapūrvatyāgakrameṇa laṅghanena vā ity evam ekaphalasiddhiḥ ekasmād eva āgamāt //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
TantraS, Dvāviṃśam āhnikam, 1.0 atha samastā iyam upāsā samunmiṣattādṛśadṛḍhavāsanārūḍhān adhikāriṇaḥ prati śrīmatkaulikaprakriyayā nirūpyate tatra uktaṃ yogasaṃcārādau ānandaṃ brahma taddehe tridhauṣṭyāntyavyavasthitam //
TantraS, Dvāviṃśam āhnikam, 8.0 tatra bāhyaṃ sthaṇḍilam ānandapūrṇaṃ vīrapātram aruṇaḥ paṭaḥ pūrvoktam api vā liṅgādi //
TantraS, Dvāviṃśam āhnikam, 9.0 tatra snānādikartavyānapekṣayaiva pūrṇānandaviśrāntyaiva labdhaśuddhiḥ prathamaṃ prāṇasaṃviddehaikībhāvaṃ bhāvayitvā saṃvidaś ca paramaśivarūpatvāt saptaviṃśativāraṃ mantram uccārya mūrdhavaktrahṛdguhyamūrtiṣu anulomavilomābhyāṃ viśvādhvaparipūrṇatā parameśvare aparatve parāparatve paratve 'pi ca //
TantraS, Dvāviṃśam āhnikam, 10.0 tathāhi māyāpuṃprakṛtiguṇadhīprabhṛti dharāntaṃ saptaviṃśatitattvāni kalādīnāṃ tatraiva antarbhāvāt vidyāśaktāv api parāparatve brahmapañcakasya sadyastvājātatvabhavodbhavatvādīnāṃ dharmāṇāṃ saptaviṃśatirūpatvam eva uktaṃ śrīmallakuleśādipādaiḥ //
TantraS, Dvāviṃśam āhnikam, 10.0 tathāhi māyāpuṃprakṛtiguṇadhīprabhṛti dharāntaṃ saptaviṃśatitattvāni kalādīnāṃ tatraiva antarbhāvāt vidyāśaktāv api parāparatve brahmapañcakasya sadyastvājātatvabhavodbhavatvādīnāṃ dharmāṇāṃ saptaviṃśatirūpatvam eva uktaṃ śrīmallakuleśādipādaiḥ //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
TantraS, Dvāviṃśam āhnikam, 13.0 tato gandhadhūpāsavakusumādīn ātmaprahvībhāvāntān arpayitvā svaviśrāntyā japtvā upasaṃhṛtya jale nikṣipet //
TantraS, Dvāviṃśam āhnikam, 16.0 evaṃ svadehe tatraiva cakre tato brahmarandhrādyanucakreṣu //
TantraS, Dvāviṃśam āhnikam, 17.2 jātyādīṃś cāsaṅgāt loketarayugalajaṃ hi tādātmyam //
TantraS, Dvāviṃśam āhnikam, 19.2 bahiḥ puṣpādināntaś ca gandhabhuktyāsavādibhiḥ //
TantraS, Dvāviṃśam āhnikam, 19.2 bahiḥ puṣpādināntaś ca gandhabhuktyāsavādibhiḥ //
TantraS, Dvāviṃśam āhnikam, 37.1 sṛṣṭyādikramam antaḥ kurvaṃs turye sthitiṃ labhate /
TantraS, Dvāviṃśam āhnikam, 38.1 pānopabhogalīlāhāsādiṣu yo bhaved vimarśamayaḥ /
TantraS, Dvāviṃśam āhnikam, 45.1 dehasthā devatāḥ paśyan hlādodvegādi ciddhane /
TantraS, Dvāviṃśam āhnikam, 45.2 karṇākṣimukhanāsādicakrasthaṃ devatāgaṇam //
TantraS, Dvāviṃśam āhnikam, 50.0 uktavyāptike prāṇe viśvamaye proktasaṃvidvyāptyā tarpaṇānnagandhadhūpādisamarpaṇena upodbalanaṃ prāṇayāgaḥ //
Tantrāloka
TĀ, 1, 33.1 rāgādyakaluṣo 'smyantaḥśūnyo 'haṃ kartṛtojjhitaḥ /
TĀ, 1, 38.2 tadajñānaṃ na buddhyaṃśo 'dhyavasāyādyabhāvataḥ //
TĀ, 1, 43.1 tatra dīkṣādinā pauṃsnamajñānaṃ dhvaṃsi yadyapi /
TĀ, 1, 46.2 mataṅgādau kṛtaṃ śrīmatkheṭapālādidaiśikaiḥ //
TĀ, 1, 46.2 mataṅgādau kṛtaṃ śrīmatkheṭapālādidaiśikaiḥ //
TĀ, 1, 61.2 vibhutvātsarvago nityabhāvādādyantavarjitaḥ //
TĀ, 1, 63.2 bindunādādisaṃbhinnaḥ ṣaḍvidhaḥ śiva ucyate //
TĀ, 1, 64.2 vyomādiśabdavijñānātparo mokṣo na saṃśayaḥ //
TĀ, 1, 73.2 svasaṃvinmātṛmakure svātantryādbhāvanādiṣu //
TĀ, 1, 76.2 kṣudhādyanubhavo naiva vikalpo nahi mānasaḥ //
TĀ, 1, 77.1 rasādyanadhyakṣatve 'pi rūpādeva yathā tarum /
TĀ, 1, 77.2 vikalpo vetti tadvattu nādabindvādinā śivam //
TĀ, 1, 78.2 kalātattvapurārṇāṇupadādirbhedavistaraḥ //
TĀ, 1, 79.1 sṛṣṭisthititirodhānasaṃhārānugrahādi ca /
TĀ, 1, 84.2 prakāśāvasthitaṃ jñānaṃ bhāvābhāvādimadhyataḥ //
TĀ, 1, 94.2 icchādibhirabhikhyābhirgurubhiḥ prakaṭīkṛtam //
TĀ, 1, 105.1 īdṛgrūpaṃ kiyadapi rudropendrādiṣu sphuredyena /
TĀ, 1, 109.1 tāsāmapi ca bhedāṃśanyūnādhikyādiyojanam /
TĀ, 1, 134.1 vidhiśca noktaḥ ko 'pyatra mantrādi vṛttidhāma vā /
TĀ, 1, 135.1 āvṛtānāvṛtātmā tu devādisthāvarāntagaḥ /
TĀ, 1, 137.1 tenājaḍasya bhāgasya pudgalāṇvādisaṃjñinaḥ /
TĀ, 1, 142.1 tacca sākṣādupāyena tadupāyādināpi ca /
TĀ, 1, 166.2 hetubhede 'pi no bhinnā ghaṭadhvaṃsādivṛttivat //
TĀ, 1, 178.2 tenāvikalpā saṃvittirbhāvanādyanapekṣiṇī //
TĀ, 1, 192.2 ko 'vakāśo bhavettatra bhautāveśādivarṇane //
TĀ, 1, 194.2 bhūtādīnāṃ yathā sātra na tathā dvayavarjite //
TĀ, 1, 196.2 dharāderviśvarūpatvaṃ pāñcadaśyādibhedataḥ //
TĀ, 1, 196.2 dharāderviśvarūpatvaṃ pāñcadaśyādibhedataḥ //
TĀ, 1, 197.1 tasmādyathā purasthe 'rthe guṇādyaṃśāṃśikāmukhāt /
TĀ, 1, 202.1 taduktaṃ śrīmataṅgādau svaśaktikiraṇātmakam /
TĀ, 1, 204.2 ādyantoparatā sādhvī mūrtitvenopacaryate //
TĀ, 1, 209.1 sadāśivādayastūrdhvavyāptyabhāvādadhojuṣaḥ /
TĀ, 1, 214.2 savikalpatayā māyāmayamicchādi vastutaḥ //
TĀ, 1, 220.1 uccāraśabdenātroktā bahvantena tadādayaḥ /
TĀ, 1, 224.1 dvaitaśāstre mataṅgādau cāpyetat sunirūpitam /
TĀ, 1, 233.2 yato hi kalpanāmātraṃ svaparādivibhūtayaḥ //
TĀ, 1, 239.1 malo nāma kila dravyaṃ cakṣuḥsthapaṭalādivat /
TĀ, 1, 242.1 tato 'pi paramaṃ jñānamupāyādivivarjitam /
TĀ, 1, 243.1 tatsvaprakāśaṃ vijñānaṃ vidyāvidyeśvarādibhiḥ /
TĀ, 1, 248.2 saṃśayo 'stitvanāstyādidharmānudghāṭitātmakaḥ //
TĀ, 1, 262.1 dṛṣṭānumānaupamyāptavacanādiṣu sarvataḥ /
TĀ, 1, 264.2 lakṣyaṃ vyāptyādivijñānajālaṃ tvatra parīkṣaṇam //
TĀ, 1, 266.2 agniṣṭomādinetyeṣā parīkṣā śeṣavartinī //
TĀ, 1, 272.1 icchādi śaktitritayamidameva nigadyate /
TĀ, 1, 276.2 śāstravācyaṃ phalādīnāṃ paripūrṇatvayogataḥ //
TĀ, 1, 277.2 uddeśāditrayaprāṇā sarvaśāstrasvarūpiṇī //
TĀ, 1, 280.1 kalādyadhvādhvopayogaḥ śaktipātatirohitī /
TĀ, 1, 282.2 liṅgārcā bahubhitparvapavitrādi nimittajam //
TĀ, 1, 288.2 mantrādyabhinnarūpatvaṃ paropāye vivicyate //
TĀ, 1, 289.2 yogāṅgānupayogitvaṃ kalpitārcādyanādaraḥ //
TĀ, 1, 290.1 saṃviccakrodayo mantravīryaṃ japyādi vāstavam /
TĀ, 1, 292.2 cāramānamahorātrasaṃkrāntyādivikalpanam //
TĀ, 1, 295.2 vastudharmastattvavidhirjāgradādinirūpaṇam //
TĀ, 1, 297.2 kalādyadhvavicārāntar etāvat pravivicyate //
TĀ, 1, 298.2 saṃkhyādhikyaṃ malādīnāṃ tattvaṃ śaktivicitratā //
TĀ, 1, 301.1 śiṣyaucityaparīkṣādau sthānabhitsthānakalpanam /
TĀ, 1, 302.2 praveśo diksvarūpaṃ ca dehaprāṇādiśodhanam //
TĀ, 1, 308.2 adhvanyāsavidhiḥ śodhyaśodhakādivicitratā //
TĀ, 1, 309.2 bhedo yojanikādeśca ṣoḍaśe syādihāhnike //
TĀ, 1, 311.1 jananādivihīnatvaṃ mantrabhedo 'tha susphuṭaḥ /
TĀ, 1, 312.1 kalāvekṣā kṛpāṇyādinyāsaścāraḥ śarīragaḥ /
TĀ, 1, 321.2 gurvādyantadinādyarcāprayojananirūpaṇam //
TĀ, 1, 321.2 gurvādyantadinādyarcāprayojananirūpaṇam //
TĀ, 1, 322.1 mṛteḥ parīkṣā yogīśīmelakādividhistathā /
TĀ, 1, 325.2 śūlābjabhedo vyomeśasvastikādinirūpaṇam //
TĀ, 2, 6.1 tatrāpi cābhyupāyādisāpekṣānyatvayogataḥ /
TĀ, 2, 13.1 tenāvadhānaprāṇasya bhāvanādeḥ pare pathi /
TĀ, 2, 41.1 etattattvaparijñānaṃ mukhyaṃ yāgādi kathyate /
TĀ, 2, 45.2 parāparādyupāyaughasaṃkīrṇatvavibhedataḥ //
TĀ, 2, 46.2 tadabhyupāyaśāstrādiśravaṇādhyayanādaraḥ //
TĀ, 2, 48.2 idamuktaṃ tathā śrīmatsomānandādidaiśikaiḥ //
TĀ, 3, 4.1 nirmale makure yadvadbhānti bhūmijalādayaḥ /
TĀ, 3, 16.1 rūpasaṃsthānamātraṃ tatsparśagandharasādibhiḥ /
TĀ, 3, 18.1 ata eva gurutvādirdharmo naitasya lakṣyate /
TĀ, 3, 26.1 piṭhirādipidhānāṃśaviśiṣṭachidrasaṃgatau /
TĀ, 3, 26.2 citratvāccāsya śabdasya pratibimbaṃ mukhādivat //
TĀ, 3, 31.1 ataḥ kūpādipiṭhirākāśe tatpratibimbitam /
TĀ, 3, 45.2 tadādhāroparāgeṇa bhānti khaḍge mukhādivat //
TĀ, 3, 54.2 pratibimbātmatāmāhuḥ khaḍgādarśatalādivat //
TĀ, 3, 57.2 paratattvādi bodhe kiṃ pratibimbaṃ na bhaṇyate //
TĀ, 3, 62.1 ata eva purovartinyāloke smaraṇādinā /
TĀ, 3, 85.2 saṃvidāmīṣaṇādīnām anudbhinnaviśeṣakam //
TĀ, 3, 101.1 maheśvaratvaṃ saṃvittvaṃ tadatyakṣyadghaṭādivat /
TĀ, 3, 109.2 brāhmyādirūpasaṃbhedād yātyaṣṭāṣṭakatāṃ sphuṭam //
TĀ, 3, 114.2 hlādataikṣṇyādi vaicitryaṃ sitaraktādikaṃ ca yat //
TĀ, 3, 117.2 prakāśo yāti taikṣṇyādimavāntaravicitratām //
TĀ, 3, 119.1 sūryādiṣu prakāśo 'sāvupādhikaluṣīkṛtaḥ /
TĀ, 3, 125.2 jñeyādyupāyasaṃghātanirapekṣaiva saṃvidaḥ //
TĀ, 3, 127.1 na tu sā jñātṛtā yasyāṃ śuddhajñeyādyapekṣate /
TĀ, 3, 129.1 uditaiva satī pūrṇā mātṛmeyādirūpiṇī /
TĀ, 3, 129.2 pākādistu kriyā kālaparicchedātkramocitā //
TĀ, 3, 149.1 tadvatsānuttarādīnāṃ kādisāntatayā sthitiḥ /
TĀ, 3, 149.1 tadvatsānuttarādīnāṃ kādisāntatayā sthitiḥ /
TĀ, 3, 149.1 tadvatsānuttarādīnāṃ kādisāntatayā sthitiḥ /
TĀ, 3, 152.2 unmeṣāt pādivargastu yato viśvaṃ samāpyate //
TĀ, 3, 158.2 icchādyantargatatvena svasamāptau ca saṃsthiteḥ //
TĀ, 3, 166.2 kṣobhādyantavirāmeṣu tadeva ca parāmṛtam //
TĀ, 3, 180.1 kādihāntam idaṃ prāhuḥ kṣobhādhāratayā budhāḥ /
TĀ, 3, 212.1 dṛṣṭaśrutāditadvastupronmukhatvaṃ svasaṃvidi /
TĀ, 3, 222.1 kakārādisakārāntā visargātpañcadhā sa ca /
TĀ, 3, 225.1 ślokagāthādi yatkiṃcidādimāntyayutaṃ tataḥ /
TĀ, 3, 239.1 sthānavāyvādigharṣotthā sphuṭataiva ca pāruṣī /
TĀ, 3, 240.2 yeṣāṃ na tanmayībhūtiste dehādinimajjanam //
TĀ, 3, 241.2 yattu carmāvanaddhādi kiṃcittatraiṣa yo dhvaniḥ //
TĀ, 3, 245.1 sā sthūlā vaikharī yasyāḥ kāryaṃ vākyādi bhūyasā /
TĀ, 3, 245.2 asminsthūlatraye yattadanusandhānamādivat //
TĀ, 3, 275.2 paśyanbhairavatāṃ yāti jalādiṣvapyayaṃ vidhiḥ //
TĀ, 3, 290.1 ityādikalpanā kāpi nātra bhedena yujyate /
TĀ, 3, 292.2 tadā vicitraṃ dīkṣādividhiṃ śikṣeta kovidaḥ //
TĀ, 4, 5.2 asphuṭādau vikalpe ca bhedo 'pyastyāntarālikaḥ //
TĀ, 4, 15.2 heyādyālocanāttasmāttatra yatnaḥ praśasyate //
TĀ, 4, 22.1 pāñcarātrikavairiñcasaugatādervijṛmbhate /
TĀ, 4, 29.1 mokṣo 'pi vaiṣṇavāderyaḥ svasaṃkalpena bhāvitaḥ /
TĀ, 4, 52.2 tasyāpi bhedā utkṛṣṭamadhyamandādyupāyataḥ //
TĀ, 4, 67.1 mantradravyādiguptatve phalaṃ kimiti codite /
TĀ, 4, 68.1 tāmasāḥ parahiṃsādi vaśyādi ca carantyalam /
TĀ, 4, 68.1 tāmasāḥ parahiṃsādi vaśyādi ca carantyalam /
TĀ, 4, 74.2 yathā bhedenādisiddhācchivānmuktaśivā hyadhaḥ //
TĀ, 4, 96.1 yogāṅgatā yamādestu samādhyantasya varṇyate /
TĀ, 4, 98.1 atha vāsmaddṛśi prāṇadhīdehāderapi sphuṭam /
TĀ, 4, 105.2 tattarkasādhanāyāstu yamāderapyupāyatā //
TĀ, 4, 110.2 yaḥ svabhāvaparāmarśa indriyārthādyupāyataḥ //
TĀ, 4, 115.1 snānaśuddhyarcanāhomadhyānajapyādiyogataḥ /
TĀ, 4, 142.1 gulphajānvādiṣu vyaktaṃ kuṭilārkapradīpitā /
TĀ, 4, 142.2 sā śaktistāpitā bhūyaḥ pañcārādikramaṃ sṛjet //
TĀ, 4, 146.2 meye 'pi devī tiṣṭhantī māsarāśyādirūpiṇī //
TĀ, 4, 157.2 prāyaścittādikarmabhyo brahmahatyādikarmavat //
TĀ, 4, 157.2 prāyaścittādikarmabhyo brahmahatyādikarmavat //
TĀ, 4, 162.1 yathāhi khaḍgapāśādeḥ karaṇasya vibhedinaḥ /
TĀ, 4, 162.2 abhedini svahastādau layastadvadayaṃ vidhiḥ //
TĀ, 4, 165.2 kalpito dehabuddhyādivyavacchedena carcitaḥ //
TĀ, 4, 183.1 bhāvagrahādiparyantabhāvī sāmānyasaṃjñakaḥ /
TĀ, 4, 185.1 nistaraṅgataraṅgādivṛttireva hi sindhutā /
TĀ, 4, 204.1 japyādau homaparyante yadyapyekaikakarmaṇi /
TĀ, 4, 205.1 yathāhi tatra tatrāśvaḥ samanimnonnatādiṣu /
TĀ, 4, 206.1 tathā saṃvidvicitrābhiḥ śāntaghoratarādibhiḥ /
TĀ, 4, 213.2 nātra śuddhirna cāśuddhirna bhakṣyādivicāraṇam //
TĀ, 4, 215.1 saparigrahatā vāpi jaṭābhasmādisaṃgrahaḥ /
TĀ, 4, 215.2 tattyāgo na vratādīnāṃ caraṇācaraṇaṃ ca yat //
TĀ, 4, 216.1 kṣetrādisaṃpraveśaśca samayādiprapālanam /
TĀ, 4, 216.1 kṣetrādisaṃpraveśaśca samayādiprapālanam /
TĀ, 4, 216.2 parasvarūpaliṅgādi nāmagotrādikaṃ ca yat //
TĀ, 4, 220.2 viṣāpahārimantrādisaṃnaddho bhakṣayannapi //
TĀ, 4, 227.1 śivātmatvāparijñānaṃ na mantreṣu dharādivat /
TĀ, 4, 232.2 nārthavādādiśaṅkā ca vākye māheśvare bhavet //
TĀ, 4, 233.2 vyomādirūpe nigame śaṅkā mithyārthatāṃ prati //
TĀ, 4, 236.1 arthavādo 'pi yatrānyavidhyādimukhamīkṣate /
TĀ, 4, 237.2 na nirarthakaṃ evāyaṃ saṃnidher gajaḍādivat //
TĀ, 4, 247.2 bhakṣyādividhayo 'pyenaṃ nyāyamāśritya carcitāḥ //
TĀ, 4, 248.1 sarvajñānottarādau ca bhāṣate sma maheśvaraḥ /
TĀ, 4, 248.2 nararṣidevadruhiṇaviṣṇurudrādyudīritam //
TĀ, 4, 252.1 yato yadyapi devena vedādyapi nirūpitam /
TĀ, 4, 256.2 kulādiṣu niṣiddhāsau dehe viśvātmatāvide //
TĀ, 4, 258.1 jaṭādi kaule tyāgo 'sya sukhopāyopadeśataḥ /
TĀ, 4, 260.1 mantrādyārādhakasyātha tallābhāyopadiśyate /
TĀ, 4, 260.2 kṣetrādigamanābhāvavidhistu svātmanastathā //
TĀ, 4, 262.2 samayādiniṣedhastu mataśāstreṣu kathyate //
TĀ, 4, 264.1 jvālādiliṅgaṃ cānyasya kapālādi tu me nijam /
TĀ, 4, 264.1 jvālādiliṅgaṃ cānyasya kapālādi tu me nijam /
TĀ, 4, 264.2 ādiśabdāttapaścaryāvelātithyādi kathyate //
TĀ, 4, 264.2 ādiśabdāttapaścaryāvelātithyādi kathyate //
TĀ, 4, 265.1 nāma śaktiśivādyantametasya mama nānyathā /
TĀ, 4, 267.2 ādiśabdena ca gharaṃ pallī pīṭhopapīṭhakam //
TĀ, 4, 270.2 evaṃ kṣetrapraveśādi saṃtānaniyamāntataḥ //
TĀ, 5, 8.1 yataḥ prakāśāccinmātrāt prāṇādyavyatirekavat /
TĀ, 5, 12.2 buddhiprāṇādito bhinnaṃ caitanyaṃ niścitaṃ balāt //
TĀ, 5, 27.2 etad ānuttaraṃ cakraṃ hṛdayāccakṣurādibhiḥ //
TĀ, 5, 29.2 evaṃ śabdādiviṣaye śrotrādivyomavartmanā //
TĀ, 5, 29.2 evaṃ śabdādiviṣaye śrotrādivyomavartmanā //
TĀ, 5, 51.2 yatrāsti bhāvanādīnāṃ na mukhyā kāpi saṃgatiḥ //
TĀ, 5, 53.2 ityetaddhṛdayādyekasvabhāve 'pi svadhāmani //
TĀ, 5, 62.2 anuttaravimarśe prāgvyāpārādivivarjite //
TĀ, 5, 67.3 tatkṣobhaḥ kādihāntaṃ tatprasarastattvapaddhatiḥ //
TĀ, 5, 82.2 śāntyādisiddhayastattadrūpatādātmyato yataḥ //
TĀ, 5, 106.1 ātmābhimāno dehādau bandho muktistu tallayaḥ /
TĀ, 5, 106.2 ādāvanātmanyātmatve līne labdhe nijātmani //
TĀ, 5, 127.2 satsvartheṣu sukhādiṣu sphuṭataraṃ yadbhedavandhyodayaṃ yogī tiṣṭhati pūrṇaraśmivibhavas tattattvam ācīyatām //
TĀ, 5, 133.2 tathā hyanacke sācke vā kādau sānte punaḥpunaḥ //
TĀ, 5, 148.1 varṇaśabdena nīlādi yadvā dīkṣottare yathā /
TĀ, 5, 149.2 visphuliṅgāgnivan nīlapītaraktādicitritam //
TĀ, 6, 23.1 baddhā yāgādikāle tu niṣkalatvācchivātmikā /
TĀ, 6, 41.2 śivādiśuddhavidyāntaṃ yacchivasya svakaṃ vapuḥ //
TĀ, 6, 42.1 tadeva puṃso māyādirāgāntaṃ kañcukībhavet /
TĀ, 6, 58.1 sṛṣṭyāditattvam ajñātvā na mukto nāpi mocayet /
TĀ, 6, 60.1 sṛṣṭyādayaśca te sarve kālādhīnā na saṃśayaḥ /
TĀ, 6, 66.2 ketuḥ sūrye vidhau rāhurbhaumādervārabhāginaḥ //
TĀ, 6, 87.2 yathā deheṣvahorātranyūnādhikyādi no samam //
TĀ, 6, 108.2 mokṣabhāgdhyānapūjādi kurvaṃścandrārkayorgrahe //
TĀ, 6, 114.1 ṣaṭsu ṣaṭsvaṅguleṣvarko hṛdayānmakarādiṣu /
TĀ, 6, 118.2 makarādīni tenātra kriyā sūte sadṛkphalam //
TĀ, 6, 119.1 āmutrike jhaṣaḥ kumbho mantrādeḥ pūrvasevane /
TĀ, 6, 120.1 praveśe khalu tatraiva śāntipuṣṭyādisundaram /
TĀ, 6, 122.2 prāṇīye varṣa etasminkārtikādiṣu dakṣataḥ //
TĀ, 6, 134.1 prāṇasaṃkhyāṃ vadettatra ṣaṣṭyādyabdodayaṃ punaḥ /
TĀ, 6, 134.2 uktaṃ ca gurubhiḥ śrīmadrauravādisvavṛttiṣu //
TĀ, 6, 137.2 tena ye guravaḥ śrīmatsvacchandoktidvayāditaḥ //
TĀ, 6, 138.2 divyārkābdasahasrāṇi yugeṣu caturāditaḥ //
TĀ, 6, 145.1 niśākṣaye punaḥ sṛṣṭiṃ kurute tāmasāditaḥ /
TĀ, 6, 147.1 abādyavyaktatattvānteṣvitthaṃ varṣaśataṃ kramāt /
TĀ, 6, 152.1 sāṃkhyavedādisaṃsiddhāñchrīkaṇṭhas tadaharmukhe /
TĀ, 6, 169.2 ekādiparārdhānteṣvaṣṭādaśasu sthitiṃ brūyāt //
TĀ, 6, 178.1 sa brahmā viṣṇurudrādyā vaiṣṇavyāderataḥ kramāt /
TĀ, 6, 187.1 brahmādyanāśritāntānāṃ cinute sṛṣṭisaṃhṛtī /
TĀ, 6, 189.1 brahmādayo 'nāśritāntāḥ sevyante 'tra suyogibhiḥ /
TĀ, 6, 195.1 yāvatkurvīta tuṭyāderyuktāṅgulavibhāgataḥ /
TĀ, 6, 210.2 saṃdhyāpūrvāhṇamadhyāhnamadhyarātrādi yatkila //
TĀ, 6, 213.2 tuṭyādiṣaṣṭivarṣāntaṃ viśvaṃ kālaṃ vicārayet //
TĀ, 6, 220.1 ikārokārayorādisandhau saṃdhyakṣaradvayam /
TĀ, 6, 222.1 kādipañcakamādyasya varṇasyāntaḥ sadoditam /
TĀ, 6, 225.2 kālo 'rdhamātraḥ kādīnāṃ trayastriṃśata ucyate //
TĀ, 6, 236.2 sarvavarṇodayādyantasandhiṣūdayabhāgvibhuḥ //
TĀ, 6, 237.2 krūre saumye vilomena hādi yāvadapaścimam //
TĀ, 7, 20.2 tato 'pi sūkṣmakuśalair ardhārdhādiprakalpane //
TĀ, 7, 39.2 japahomārcanādīnāṃ prāṇasāmyamato vidhiḥ //
TĀ, 7, 41.2 padeṣu kṛtvā mantrajño japādau phalabhāgbhavet //
TĀ, 7, 47.2 tāvantamudayaṃ kṛtvā tripadoktyāditaḥ kramāt //
TĀ, 7, 55.1 ādyantodayanirmuktā madhyamodayasaṃyutāḥ /
TĀ, 8, 18.1 pūrṇasyordhvādimadhyāntavyavasthā nāsti vāstavī /
TĀ, 8, 19.1 svasvarūpānusāreṇa madhyāditvādikalpanāḥ /
TĀ, 8, 19.1 svasvarūpānusāreṇa madhyāditvādikalpanāḥ /
TĀ, 8, 34.2 adhaḥsthagāruḍādyanyamantrasevāparāyaṇāḥ //
TĀ, 8, 40.1 ityeṣa gaṇavṛttānto nāmnā hulahulādinā /
TĀ, 8, 43.1 etāni yātanāsthānaṃ gurumantrādidūṣiṇām /
TĀ, 8, 66.2 aṣṭāvete tato 'pyanyau dvau dvau pūrvādiṣu kramāt //
TĀ, 8, 89.2 gaṅgādipañcaśatikā janma tenātra durlabham //
TĀ, 8, 104.2 saṃvara iti śākādiṣu jambudvīpe nyarūpi cāgnīdhraḥ //
TĀ, 8, 105.2 puṣkarasaṃjño dvidalo hariyamavaruṇendavo 'tra pūrvādau //
TĀ, 8, 125.1 tebhya ūrdhvaṃ śatānmeghā bhekādiprāṇivarṣiṇaḥ /
TĀ, 8, 129.1 ye vidyāpauruṣe ye ca śmaśānādiprasādhane /
TĀ, 8, 133.1 rocanāñjanabhasmādisiddhāstatraiva raivate /
TĀ, 8, 148.1 itaśca kratuhotrādi kṛtvā jñānavivarjitāḥ /
TĀ, 8, 151.2 aṣṭau koṭyo mahallokājjano 'tra kapilādayaḥ //
TĀ, 8, 168.2 aṇḍasvarūpaṃ gurubhiścoktaṃ śrīrauravādiṣu //
TĀ, 8, 173.1 tanvakṣādau mā prasāṅkṣīdaṇḍateti padāntaram /
TĀ, 8, 173.2 tanvakṣādiṣu naivāste kasyāpy āvāpanaṃ yataḥ //
TĀ, 8, 184.2 aṇḍānāṃ kramaśo dvidviguṇaṃ rūpyādiyojitam //
TĀ, 8, 186.1 dharāto 'tra jalādi syāduttarottarataḥ kramāt /
TĀ, 8, 190.2 jalādeḥ śivatattvāntaṃ na dṛṣṭaṃ kenacicchivāt //
TĀ, 8, 202.2 prayāgādau śrīgirau ca viśeṣānmaraṇena tat //
TĀ, 8, 204.1 pureṣu bahudhā gaṅgā devādau śrīḥ sarasvatī /
TĀ, 8, 204.2 lakulādyamareśāntā aṣṭāvapsu surādhipāḥ //
TĀ, 8, 206.1 bhairavādiharīndvantaṃ taijase nāyakāṣṭakam /
TĀ, 8, 208.1 bhīmādigayaparyantamaṣṭakaṃ vāyutattvagam /
TĀ, 8, 209.1 vastrāpadāntaṃ sthāṇvādi vyomatattve surāṣṭakam /
TĀ, 8, 215.2 tanmātrādimano'ntānāṃ purāṇi śivaśāsane //
TĀ, 8, 217.1 evaṃ rasādimātrāṇāṃ maṇḍalāni svavarṇataḥ /
TĀ, 8, 218.1 tanmātreśā yadicchātaḥ śabdādyāḥ khādikāriṇaḥ /
TĀ, 8, 221.1 tato vāgādikarmākṣayuktaṃ karaṇamaṇḍalam /
TĀ, 8, 222.2 digvidyudarkavaruṇabhuvaḥ śrotrādidevatāḥ //
TĀ, 8, 225.2 sthūlādicchagalāntāṣṭayuktaṃ cāhaṅkṛteḥ puram //
TĀ, 8, 229.1 vyajyante tena sargādau nāmarūpairanekadhā /
TĀ, 8, 232.2 etāni bhaktiyogaprāṇatyāgādigamyāni //
TĀ, 8, 234.2 gandhādermahadantādekādhikyena jātamaiśvaryam //
TĀ, 8, 235.1 aṇimādyātmakamasminpaiśācādye viriñcānte /
TĀ, 8, 237.1 akṛtādi tato buddhau yogāṣṭakamudāhṛtam /
TĀ, 8, 249.2 vāmādyekaśivāntāste kuṅkumābhāḥ sutejasaḥ //
TĀ, 8, 251.2 buddhitattvamidaṃ proktaṃ devayonyaṣṭakāditaḥ //
TĀ, 8, 260.1 kṣobhāntaraṃ tataḥ kāryaṃ bījocchūnāṅkurādivat /
TĀ, 8, 265.1 karaṇānyaṇimādiguṇāḥ kāryāṇi pratyayaprapañcaśca /
TĀ, 8, 265.2 avyaktādutpannā guṇāśca sattvādayo 'mīṣām //
TĀ, 8, 267.1 tebhyaḥ parato bhuvanaṃ sattvādiguṇāsanasya devasya /
TĀ, 8, 268.1 yenomāguhanīlabrahmaṛbhukṣakṛtākṛtādibhuvaneṣu /
TĀ, 8, 270.1 yasyecchātaḥ sattvādiguṇaśarīrā visṛjati rudrāṇī /
TĀ, 8, 278.2 tāvatya evāṇimādibhuvanāṣṭakameva ca //
TĀ, 8, 282.1 aṇimādyūrdhvatastisraḥ paṅktayo guruśiṣyagāḥ /
TĀ, 8, 300.2 vāmādyāḥ puruṣādau ye proktāḥ śrīpūrvaśāsane //
TĀ, 8, 304.1 dharmānaṇimādiguṇāñjñānāni tapaḥsukhāni yogāṃśca /
TĀ, 8, 307.2 te 'nantāderjagataḥ sargasthitivilayakartāraḥ //
TĀ, 8, 315.1 tasmānnirayādyekaṃ yatproktaṃ dvārapālaparyantam /
TĀ, 8, 324.1 tena kalādidharāntaṃ yaduktamāvaraṇajālamakhilaṃ tat /
TĀ, 8, 338.1 vāgīśvarī ca tatrasthaṃ vāmādinavasatpuram /
TĀ, 8, 352.2 māyādiravīcyanto bhavastvanantādirucyate 'pyabhavaḥ //
TĀ, 8, 352.2 māyādiravīcyanto bhavastvanantādirucyate 'pyabhavaḥ //
TĀ, 8, 367.1 sṛṣṭyādipañcakṛtyāni kurute sa tayecchayā /
TĀ, 8, 367.2 pañca brahmāṇyaṅgaṣaṭkaṃ sakalādyaṣṭakaṃ śivāḥ //
TĀ, 8, 373.2 mantramunikoṭiparivṛtamatha vibhuvāmādirudratacchaktiyutam //
TĀ, 8, 374.1 tārādiśaktijuṣṭaṃ suśivāsanam atisitakajam asaṃkhyadalam /
TĀ, 8, 378.1 nivṛttyādikalāvargaparivārasamāvṛtaḥ /
TĀ, 8, 381.1 nivṛttyādeḥ susūkṣmatvād dharādyārabdhadehatā /
TĀ, 8, 381.1 nivṛttyādeḥ susūkṣmatvād dharādyārabdhadehatā /
TĀ, 8, 405.1 nādabindvādikaṃ kāryamityādijagadudbhavaḥ /
TĀ, 8, 412.2 svapuraṃ gayādi khe ca vyoma pavitrāṣṭakaṃ ca bhuvanayugam //
TĀ, 8, 413.1 abhimāne 'haṅkāracchagalādyaṣṭakamathāntarā nabho 'haṃkṛt /
TĀ, 8, 418.2 ambādituṣṭivargastārādyāḥ siddhayo 'ṇimādigaṇaḥ //
TĀ, 8, 418.2 ambādituṣṭivargastārādyāḥ siddhayo 'ṇimādigaṇaḥ //
TĀ, 8, 419.1 guravo guruśiṣyā ṛṣivarga iḍādiśca vigrahāṣṭakayuk /
TĀ, 8, 419.2 gandhādivikārapuraṃ buddhiguṇāṣṭakamahaṃkriyā viṣayaguṇāḥ //
TĀ, 8, 420.1 kāmādisaptaviṃśakamāgantu tathā gaṇeśavidyeśamayau /
TĀ, 8, 422.2 iti saptaviṃśatipurā vidyā puruṣāditattvasaptakayuk //
TĀ, 8, 424.2 bindvardhendunirodhyaḥ parasauśivamindhikādipurasauṣumne //
TĀ, 8, 425.1 paranādo brahmabilaṃ sūkṣmādiyutordhvakuṇḍalī śaktiḥ /
TĀ, 8, 426.2 bindvāvaraṇaṃ parasauśivaṃ ca pañcendhikādibhuvanāni //
TĀ, 9, 3.2 dhṛtikāṭhinyagarimādyavabhāsāddharātmatā //
TĀ, 9, 4.1 evaṃ jalāditattveṣu vācyaṃ yāvatsadāśive /
TĀ, 9, 5.2 tattattvaṃ kramaśaḥ pṛthvīpradhānaṃ puṃśivādayaḥ //
TĀ, 9, 6.2 śrīmanmataṅgaśāstrādau taduktaṃ parameśinā //
TĀ, 9, 14.1 bījamaṅkurapatrāditayā pariṇameta cet /
TĀ, 9, 27.1 svapne ghaṭapaṭādīnāṃ hetutadvatsvabhāvatā /
TĀ, 9, 32.2 samagrāśca yathā daṇḍasūtracakrakarādayaḥ //
TĀ, 9, 36.2 kumbhakārasya yā saṃvit cakradaṇḍādiyojane //
TĀ, 9, 38.1 bhinnakalpā yadi kṣepyā daṇḍacakrādimadhyataḥ /
TĀ, 11, 5.2 anugāmi na sāmānyamiṣṭaṃ naiyāyikādivat //
TĀ, 11, 6.1 anye vadanti dīkṣādau sukhasaṃgrahaṇārthataḥ /
TĀ, 11, 15.2 atrāsmadguravaḥ prāhuryatpṛthivyādipañcakam //
TĀ, 11, 18.1 kāryatvakaraṇatvādivibhāgagalane sati /
TĀ, 11, 19.1 śrīmatkālottarādau ca kathitaṃ bhūyasā tathā /
TĀ, 11, 20.1 pañcamantratanau tena sadyojātādi bhaṇyate /
TĀ, 11, 20.2 īśānāntaṃ tatra tatra dharādigaganāntakam //
TĀ, 11, 28.1 avibhāgasvatantratvacinmayatvādidharmatā /
TĀ, 11, 34.1 ebhiḥ śabdairvyavaharan nivṛttyādernijaṃ vapuḥ /
TĀ, 11, 49.2 tata ekaikavarṇatvaṃ tattve tattve kṣamāditaḥ //
TĀ, 11, 76.1 vākyādivarṇapuñje sve sa pramātā vaśībhavet /
TĀ, 11, 81.1 sarvajñatvādisiddhau vā kā siddhiryā na tanmayī /
TĀ, 11, 87.2 siddhāntavāmadakṣādau citrāṃ śuddhiṃ vitanvate //
TĀ, 11, 89.2 parāparādimantrāṇāmadhvanyuktā vyavasthitiḥ //
TĀ, 11, 94.1 cidvyomnyeva śive tattaddehādimatirīdṛśī /
TĀ, 11, 95.2 dehāntarādirmaraṇe kīdṛgvā dehasaṃbhavaḥ //
TĀ, 11, 97.2 tathā māyādibhūmyantalekhācitrahṛdaścitaḥ //
TĀ, 11, 106.1 bhūtatanmātravargāder ādhārādheyatākrame /
TĀ, 11, 109.1 asyā ghanāham ityādirūḍhireva dharāditā /
TĀ, 11, 109.1 asyā ghanāham ityādirūḍhireva dharāditā /
TĀ, 11, 110.1 maṇāvindrāyudhe bhāsa iva nīlādayaḥ śive /
TĀ, 11, 116.2 na tu bhinnasya kasyāpi dharāderupapannatā //
TĀ, 11, 118.1 taditthameṣa nirṇītaḥ kalādervistaro 'dhvanaḥ //
TĀ, 12, 3.1 bahiśca liṅgamūrtyagnisthaṇḍilādiṣu sarvataḥ /
TĀ, 12, 15.1 kalpanāśuddhisaṃdhyādernopayogo 'tra kaścana /
TĀ, 12, 23.2 śrīsarvācāravīrālīniśācarakramādiṣu //
TĀ, 16, 4.2 asaṃkhyacakrasaṃbandhaḥ śrīsiddhādau nirūpitaḥ //
TĀ, 16, 9.2 āgneyyantaṃ gaṇeśādīn kṣetrapāntānprapūjayet //
TĀ, 16, 11.1 tata ājñāṃ gṛhītvā tu puṣpadhūpādipūjitam /
TĀ, 16, 11.2 pūjyamādhāraśaktyādi śūlamūlātprabhṛtyalam //
TĀ, 16, 20.2 lokapālānastrayutāngandhapuṣpāsavādibhiḥ //
TĀ, 16, 27.1 tenārghapuṣpagandhāderāsavasya paśoratha /
TĀ, 16, 36.2 tathāhyādau paraṃ rūpamekībhāvena saṃśrayet //
TĀ, 16, 49.1 piṇḍo raktādisāraughacālanākarṣaṇādiṣu /
TĀ, 16, 49.1 piṇḍo raktādisāraughacālanākarṣaṇādiṣu /
TĀ, 16, 55.2 tatsāyujyaṃ paśoḥ sāmyādbāhyāder vīradharmaṇaḥ //
TĀ, 16, 56.1 puṣpādayo 'pi tallābhabhāginaḥ śivapūjayā /
TĀ, 16, 57.2 tenāvīro 'pi śaṅkādiyuktaḥ kāruṇiko 'pica //
TĀ, 16, 66.1 dīkṣāmantrādikaṃ prāpya tyajetputrādimohitaḥ /
TĀ, 16, 67.1 itthamekādisaptāntajanmāsau dvividho dvipāt /
TĀ, 16, 87.2 eko yathāhaṃ vahnyādiṣaḍrūpo 'smi tathā sphuṭam //
TĀ, 16, 93.2 tāpanirgharṣasekādipāramparyeṇa vahnitām //
TĀ, 16, 102.1 dharā jalādimūlāntaṃ pratyekaṃ dvyaṅgulaṃ kramāt /
TĀ, 16, 104.1 sadāśivāntaṃ māyādicatuṣkaṃ caturaṅgule /
TĀ, 16, 114.2 tasmādekāṅgulavyāptyā pratyekaṃ lakulāditaḥ //
TĀ, 16, 120.2 uttarādikramāddvyekabhedo vidyādike traye //
TĀ, 16, 121.1 asāratvātkramasyādau niyatiḥ parataḥ kalā /
TĀ, 16, 123.2 evaṃ pumādiṣaṭtattvī vinyastāṣṭādaśāṅgule //
TĀ, 16, 131.1 lakulāderyogāṣṭakaparyantasyātra bhuvanapūgasya /
TĀ, 16, 132.1 aparādividhitraitādatha nyāsaḥ padādhvanaḥ /
TĀ, 16, 133.2 tattvādimukhyatāyogāddīkṣāyāṃ tu padāvalī //
TĀ, 16, 134.1 tattattvādyanusāreṇa tatrāntarbhāvyate tathā /
TĀ, 16, 135.1 nyasyetkrameṇa tattvādivadanānavalokinīm /
TĀ, 16, 143.1 śrīpūrvaśāstre tenādau tattveṣūktaṃ vidhitrayam /
TĀ, 16, 145.1 upadeśātideśābhyāṃ yaduktaṃ tatpadādiṣu /
TĀ, 16, 146.1 padamantrakalādīnāṃ pūrvasūtrānusārataḥ /
TĀ, 16, 149.2 caturaṇḍavidhistvādiśabdeneha pragṛhyate //
TĀ, 16, 155.1 aghorādyaṣṭake dve ca tṛtīyaṃ yāmalodayāt /
TĀ, 16, 159.1 aghorādyaṣṭakeneha śodhanīyaṃ vipaścitā /
TĀ, 16, 163.1 tadā saptatidhā jñeyā jananādivivarjitā /
TĀ, 16, 166.2 śataikaviṃśatibhidā jananādyujjhitā bhavet //
TĀ, 16, 167.1 jananādimayī tāvatyevaṃ śatadṛśi śrutiḥ /
TĀ, 16, 172.1 parokṣamṛtadīkṣādau gururevānusandhimān /
TĀ, 16, 187.1 saptatidhā śoddhṛgaṇastriṃśaddhā śodhya ekatattvādiḥ /
TĀ, 16, 188.1 dravyajñānamayī sā jananādivivarjitātha tadyuktā /
TĀ, 16, 191.1 mantrāṇāṃ sakaletarasāṅganiraṅgādibhedasaṃkalanāt /
TĀ, 16, 191.2 śyodhyasya ca tattvādeḥ pañcadaśādyuktabhedaparigaṇanāt //
TĀ, 16, 191.2 śyodhyasya ca tattvādeḥ pañcadaśādyuktabhedaparigaṇanāt //
TĀ, 16, 193.1 śodhakaśodhyādīnāṃ dvitrādivibhedasadbhāvāt /
TĀ, 16, 193.1 śodhakaśodhyādīnāṃ dvitrādivibhedasadbhāvāt /
TĀ, 16, 195.2 abhinavaguptaguruḥ punarāha hi sati vittadeśakālādau //
TĀ, 16, 200.2 mokṣe 'pyasti viśeṣaḥ kriyālpabhūyastvajaḥ salokādiḥ //
TĀ, 16, 205.2 kramikaṃ tattvoddharaṇādi karma mokṣe 'pi yuktamativitatam //
TĀ, 16, 212.1 sadyojātādivaktrāṇi hṛdādyaṅgāni pañca ca /
TĀ, 16, 212.1 sadyojātādivaktrāṇi hṛdādyaṅgāni pañca ca /
TĀ, 16, 212.2 ṣaṭkṛtvo nyasya ṣaṭtriṃśannyāsaṃ kuryāddharāditaḥ //
TĀ, 16, 220.2 parāparāpadānyeva hyaghoryādyaṣṭakadvaye //
TĀ, 16, 224.2 śrīmanmṛtyuñjayādau ca kathitaṃ parameṣṭhinā //
TĀ, 16, 243.2 yogamantrakriyādeḥ syādvaimalyaṃ tadvidā tadā //
TĀ, 16, 245.1 jananādiviyuktāṃ tu yadā dīkṣāṃ cikīrṣati /
TĀ, 16, 246.2 jananādikramaṃ kuryāttattvasaṃśleṣavarjitam //
TĀ, 16, 247.1 ekākiśoddhṛnyāse ca jananādivivarjane /
TĀ, 16, 254.2 uktaṃ śrīpauṣkare 'nye ca brahmaviṣṇvādayo 'ṇḍagāḥ //
TĀ, 16, 256.1 vaiṣṇavādiḥ paśuḥ prokto na yogyaḥ patiśāsane /
TĀ, 16, 256.2 ye mantrāḥ śuddhamārgasthāḥ śivabhaṭṭārakādayaḥ //
TĀ, 16, 257.1 śrīmanmataṅgādidṛśā tanmayo hi guruḥ śivaḥ /
TĀ, 16, 259.2 pūrvapūrvakramāditthaṃ ya evādiguroḥ purā //
TĀ, 16, 266.2 yaccāpi bījapiṇḍāderuktaṃ prāgbodharūpakam //
TĀ, 16, 275.2 tanmantra eva śabdaḥ sa paraṃ tatra ghaṭādivat //
TĀ, 16, 278.2 viṣāpahārimantrādītyuktaṃ śrīpūrvaśāsane //
TĀ, 16, 287.2 siddhiṃ rājopagāṃ śīghramevaṃ mantrādayaḥ parām //
TĀ, 16, 289.2 tadvastu jñeyamityuktaṃ heyatvādiprasiddhaye //
TĀ, 16, 297.2 tena vijñānayogādibalī prāk samayī bhavan //
TĀ, 16, 298.2 yastu vijñānayogādivandhyaḥ so 'ndho yathā pathi //
TĀ, 16, 310.1 na duḥkhaphaladaṃ dehādyadhvamadhye 'pi kiṃcana /
TĀ, 17, 9.1 iṣṭvā puṣpādibhiḥ sarpistilādyairatha tarpayet /
TĀ, 17, 20.2 tasya hyetat prapūjyatvadhyeyatvādi yadullaset //
TĀ, 17, 22.2 saṃbodhanavibhaktyaiva vinā karmādiśaktitām //
TĀ, 17, 25.1 āpyāyakaṃ ca procchālaṃ vauṣaḍādi pradīpayet /
TĀ, 17, 27.2 tena prokṣaṇasaṃsekajapādividhiṣu dhruvam //
TĀ, 17, 29.1 tṛptāvāhutihutabhukpāśaploṣacchidādiṣu /
TĀ, 17, 30.1 aṃśaiḥ sādhyaṃ na tatroho dīkṣaṇādividhiṣviva /
TĀ, 17, 36.1 tatrāsya garbhādhānaṃ ca yuktaṃ puṃsavanādibhiḥ /
TĀ, 17, 44.2 svāhāntamāhutīstisro dadyādājyatilādibhiḥ //
TĀ, 17, 45.1 eṣa eva vamanyādau vidhiḥ pañcadaśāntake /
TĀ, 17, 50.2 pṛthak śodhayituṃ mantrī bhuvanādyadhvapañcakam //
TĀ, 17, 63.2 karmakṣaye 'pi no muktirbhavedvidyeśvarādivat //
TĀ, 17, 64.2 āhvānādyakhilaṃ yāvattejasyasya vimiśraṇam //
TĀ, 17, 79.1 śiṣyadehādimātmīyadehaprāṇādiyojitam /
TĀ, 17, 79.1 śiṣyadehādimātmīyadehaprāṇādiyojitam /
TĀ, 17, 79.2 kṛtvātmadehaprāṇāderviśvamantaranusmaret //
TĀ, 17, 81.2 śiṣyasaṃvidabhinnāṃ ca mantravahnyādyabhedinīm //
TĀ, 17, 95.1 bāle nirjñātamaraṇe tvaśakte vā jarādibhiḥ /
TĀ, 17, 110.2 vidyeśādiṣu tattveṣu naiva kācidaśuddhatā //
TĀ, 17, 117.1 īśānte ca pivanyādi sakalānte 'ṅgapañcakam /
TĀ, 17, 122.1 ityeṣā kathitā dīkṣā jananādisamanvitā //
TĀ, 18, 2.2 jananādivihīnāṃ tu yena yenādhvanā guruḥ //
TĀ, 19, 4.2 tatra mande 'tha gurvādisevayāyuḥ kṣayaṃ vrajet //
TĀ, 19, 5.1 athavā bandhumitrādidvārā sāsya vibhoḥ patet /
TĀ, 19, 16.1 praviśya mūlaṃ kandādeśchindannaikyavibhāvanāt /
TĀ, 19, 18.2 kandādicakragaṃ kuryādviśeṣeṇa hṛdambuje //
TĀ, 19, 34.1 yathā niṣiddhabhūtādikarmā mantraṃ smaransvayam /
TĀ, 19, 52.1 samayyādirapi proktakāle proktārthasiddhaye /
TĀ, 20, 11.1 dhyānādi tu phalātsādhyamiti siddhāmatoditam /
TĀ, 21, 5.1 tatkṣaṇāditi nāsyāsti yiyāsādikṣaṇāntaram /
TĀ, 21, 7.1 athavādharatantrādidīkṣāsaṃskārabhāginaḥ /
TĀ, 21, 8.2 mṛtasya guruṇā yantratantrādinihatasya vā //
TĀ, 21, 11.2 śrīmṛtyuñjayasiddhādau taduktaṃ parameśinā //
TĀ, 21, 12.1 adīkṣite nṛpatyādāvalase patite mṛte /
TĀ, 21, 13.2 gurvādipūjārahito bāhye bhogāya sā yataḥ //
TĀ, 21, 18.2 kriyātibhūyasī puṣpādyuttamaṃ lakṣaṇānvitam //
TĀ, 21, 19.1 ekaliṅgādi ca sthānaṃ yatrātmā samprasīdati /
TĀ, 21, 26.1 etenācchādanīyaṃ vrajati paravaśaṃ saṃmukhīnatvamādau paścād ānīyate cetsakalamatha tato 'pyadhvamadhyādyatheṣṭam /
TĀ, 21, 30.1 sthāvarādidaśāś citrās tatsalokasamīpatāḥ /
TĀ, 21, 33.2 dārbhādidehaṃ vyāpnoti svādhiṣṭhityāpyacetayan //
TĀ, 21, 36.1 jātīphalādi yatkiṃcittena vā dehakalpanā /
TĀ, 21, 37.2 manoviśiṣṭadehādisāmagrīprāptyabhāvataḥ //
TĀ, 21, 40.1 dārbhādidehe mantrāgnāvarpite pūrṇayā saha /
TĀ, 21, 44.2 śiṣṭaṃ prāgvat kuśādyutthākāraviploṣavarjitam //
TĀ, 21, 53.1 brahmahatyādibhiḥ pāpaistatsaṅgaiścopapātakaiḥ /
TĀ, 26, 4.2 vaktavyaṃ putrakādīnāṃ tanmayatvaprasiddhaye //
TĀ, 26, 8.2 śeṣavṛttyā samādeśyas tadvighnādipraśāntaye //
TĀ, 26, 16.1 mukhyetarādimantrāṇāṃ vīryavyāptyādiyogyatām /
TĀ, 26, 16.1 mukhyetarādimantrāṇāṃ vīryavyāptyādiyogyatām /
TĀ, 26, 36.1 kuryāt svādhyāyavijñānagurukṛtyāditatparaḥ /
TĀ, 26, 37.2 tato yatheṣṭakāle 'sau pūjāṃ puṣpāsavādibhiḥ //
TĀ, 26, 38.1 sthaṇḍilādau śiśuḥ kuryādvibhavādyanurūpataḥ /
TĀ, 26, 38.1 sthaṇḍilādau śiśuḥ kuryādvibhavādyanurūpataḥ /
TĀ, 26, 39.2 tena sthaṇḍilapuṣpādi sarvaṃ saṃprokṣayedbudhaḥ //
TĀ, 26, 51.1 sthūlasūkṣmādibhedena sa hi sarvatra saṃsthitaḥ /
TĀ, 26, 52.2 dīptānāṃ śaktinādādimantrāṇāmāsavaiḥ palaiḥ //
TĀ, 26, 53.1 raktaiḥ prāk tarpaṇaṃ paścāt puṣpadhūpādivistaraiḥ /
TĀ, 26, 58.1 deśakālānusandhānaguṇadravyakriyādibhiḥ /
TĀ, 26, 76.1 puṣpādi sarvaṃ tatsthaṃ tadagādhāmbhasi nikṣipet /
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 6.1 kṣobhādirahitaṃ yasmāt pītaṃ hālāhalaṃ viṣam /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 4.1 aṅguṣṭhādi maheśāni krameṇa yojayet sudhīḥ /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 65.1 mudrādidarśanaṃ kāryam āvāhanaṣaḍaṅgakam /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 66.1 ājñāprārthanamaṅgāni kālyādīn paripūjayet /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 66.2 brāhmyādīnasitāṅgādīn mahākālaṃ prapūjayet //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 66.2 brāhmyādīnasitāṅgādīn mahākālaṃ prapūjayet //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 67.1 khaḍgādīn gurupaṅktiṃ ca punardevīṃ prapūjayet /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 68.2 etasmin samaye devi kāraṇādīn samāharet //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 72.2 ādau ṛṣyādikaṃ nyāsaṃ karaśuddhistataḥ param //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 73.1 aṅgulīvyāpakanyāsau hṛdādinyāsa eva ca /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 75.2 aṅgapūjāṃ ca kālyādīn brāhmyādīṃścāṣṭabhairavān //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 75.2 aṅgapūjāṃ ca kālyādīn brāhmyādīṃścāṣṭabhairavān //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 76.2 khaḍgādīn pūjayitvā tu punardevīṃ prapūjayet //
ToḍalT, Caturthaḥ paṭalaḥ, 19.1 bahucāmaraghaṇṭādidevakanyāsuśobhitam /
ToḍalT, Caturthaḥ paṭalaḥ, 22.2 prāṇāyāmaṃ tataḥ kṛtvā ṛṣyādinyāsamācaret //
ToḍalT, Caturthaḥ paṭalaḥ, 28.2 pāvamānaṃ ca trir japtvā śoṣaṇādīn samācaret //
ToḍalT, Caturthaḥ paṭalaḥ, 36.1 mahāpūrvāṃś ca kālyādīn yajedvairocanādikān /
ToḍalT, Pañcamaḥ paṭalaḥ, 5.2 praṇavādi yadā devi tadā mantraṃ ṣaḍakṣaram //
ToḍalT, Pañcamaḥ paṭalaḥ, 14.1 tatrādau parameśāni gurudevaṃ namet sudhīḥ /
ToḍalT, Pañcamaḥ paṭalaḥ, 26.1 praṇavādinamo'ntena vāmāvartena pūjayet /
ToḍalT, Pañcamaḥ paṭalaḥ, 26.2 mūrtayo'ṣṭau śivasyaitāḥ pūrvādikramayogataḥ //
ToḍalT, Pañcamaḥ paṭalaḥ, 31.1 prāsādādīn mahāmantrān yadi dīkṣāparo bhavet /
ToḍalT, Pañcamaḥ paṭalaḥ, 38.2 evaṃ pūjāṃ vidhāyādau tataścānyaṃ prapūjayet //
ToḍalT, Pañcamaḥ paṭalaḥ, 39.1 ādau śivaṃ pūjayitvā śaktipūjā tataḥ param /
ToḍalT, Pañcamaḥ paṭalaḥ, 40.2 ata eva maheśāni ādau liṅgaṃ prapūjayet //
ToḍalT, Pañcamaḥ paṭalaḥ, 43.1 ādau liṅgaṃ pūjayitvā yadi cānyat prapūjayet /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 34.2 mūrdhādipādaparyantaṃ śaktibījaṃ sudurlabham //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 36.1 kāśyāditīrthaṃ deveśi sārdhakoṭibhuvātmakam /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 40.2 sṛṣṭisthitilayādīnāṃ kartāro nātra saṃśayaḥ //
ToḍalT, Saptamaḥ paṭalaḥ, 3.2 mūlādhāre mahīcakre saṃsthitā mānavādayaḥ //
ToḍalT, Saptamaḥ paṭalaḥ, 8.1 pṛthivyāṃ vartate devi yadrūpā mānavādayaḥ /
ToḍalT, Saptamaḥ paṭalaḥ, 12.1 pādāṅguṣṭhādigulphāntaṃ priye randhrasahasrakam /
ToḍalT, Saptamaḥ paṭalaḥ, 12.2 randhraṃ candrasahasrābdaṃ gulphādijānusaṃdhiṣu //
ToḍalT, Saptamaḥ paṭalaḥ, 13.1 jānvādigudaparyantaṃ mānaṃ viṃśasahasrakam /
ToḍalT, Saptamaḥ paṭalaḥ, 13.2 mūlādhārādiliṅgāntaṃ caturvarṣasahasrakam //
ToḍalT, Saptamaḥ paṭalaḥ, 14.1 liṅgādinābhiparyantaṃ bhavedṛṣisahasrakam /
ToḍalT, Saptamaḥ paṭalaḥ, 14.2 nābhyādihṛdayāntaṃ ca grahasaṃkhyasahasrakam //
ToḍalT, Saptamaḥ paṭalaḥ, 15.1 hṛdādikaṇṭhaparyantamṛṣisaṃkhyasahasrakam /
ToḍalT, Saptamaḥ paṭalaḥ, 25.2 mūlādhāre mahīcakre saṃsthitā mānavādayaḥ /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 3.2 hṛdādisarvagātreṣu navalakṣāḥ prakīrtitāḥ //
ToḍalT, Navamaḥ paṭalaḥ, 5.3 yāvat kāmādi saṃdīpyo bhāvayogo na labhyate //
ToḍalT, Navamaḥ paṭalaḥ, 17.1 akārādilakārāntā kṣakāraṃ vaktrasaṃyutam /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 2.1, 1.0 vṛttīnāṃ dṛgādimarīcirūpāṇāṃ tathā rāgadveṣādyunmeṣavatīnāṃ yugapat tulyakālaṃ kramaparipāṭyullaṅghanena akramapravṛttyā tallābhācchuritā tat tena prāguktamahāsāhasadaśāsamāveśakramaprāpyeṇa svarūpalābhena kālākālakalpanottīrṇālaṃgrāsavapuṣā mahānirīheṇācchuritā spṛṣṭā svasvarūpatāṃ nītā pravṛttiḥ prakarṣeṇa vartamānā vṛttiḥ satatam acyutatayā tatsamāveśenāvasthānam ity arthaḥ //
VNSūtraV zu VNSūtra, 2.1, 1.0 vṛttīnāṃ dṛgādimarīcirūpāṇāṃ tathā rāgadveṣādyunmeṣavatīnāṃ yugapat tulyakālaṃ kramaparipāṭyullaṅghanena akramapravṛttyā tallābhācchuritā tat tena prāguktamahāsāhasadaśāsamāveśakramaprāpyeṇa svarūpalābhena kālākālakalpanottīrṇālaṃgrāsavapuṣā mahānirīheṇācchuritā spṛṣṭā svasvarūpatāṃ nītā pravṛttiḥ prakarṣeṇa vartamānā vṛttiḥ satatam acyutatayā tatsamāveśenāvasthānam ity arthaḥ //
VNSūtraV zu VNSūtra, 3.1, 3.0 tasya valayadvayaṃ jāgratsvapnātmakam unmudrya granthinibandhanam apahṛtya ubhayapaṭṭodghaṭṭanāt prāṇāpānadvayavidāraṇān madhyavartī yaḥ prāṇarūpo mahāśūnyatāsvabhāvaḥ kulākulavikalpadaśojhito 'vyapadeśyamahānirāvaraṇaniratyayavedyavedakanirmukto varṇāvarṇanivarṇottīrṇaḥ sparśāsparśaprathāparivarjita upacārāt paramākāśādyabhidhānair abhidhīyate //
VNSūtraV zu VNSūtra, 4.1, 1.0 pṛthivyādimahābhūtapañcakasya ekaikasmin grāhyagrāhakatayā yugmavṛttyudayasaṃvyavasthitiḥ //
VNSūtraV zu VNSūtra, 4.1, 10.0 pṛthivyādivāyvantaṃ bhūtacatuṣṭayaṃ bhogyarūpam ākāśaṃ ca bhoktṛsvabhāvam iti vā //
VNSūtraV zu VNSūtra, 4.1, 12.0 evam uktayuktyā pratyekaṃ pṛthivyādimahābhūtapañcakaṃ yugmena dvayavibhūtyā anārataṃ prollasatīty abhiprāyaḥ //
VNSūtraV zu VNSūtra, 6.1, 2.0 tatra bhāvikaṃ śabdādyahaṃkāraparyantaṃ tanmātrarūpaṃ bhautikaṃ pṛthivyādirūpaṃ śūnyaṃ nirīhākhyaṃ vāsanāsvarūpaṃ ca //
VNSūtraV zu VNSūtra, 6.1, 2.0 tatra bhāvikaṃ śabdādyahaṃkāraparyantaṃ tanmātrarūpaṃ bhautikaṃ pṛthivyādirūpaṃ śūnyaṃ nirīhākhyaṃ vāsanāsvarūpaṃ ca //
VNSūtraV zu VNSūtra, 7.1, 1.0 ādau tāvat vākcatuṣṭayaṃ nirṇīyate nirāvaraṇaniravakāśodayaniruttaranistaraṅgaparamanabhasi ucchalatkiṃciccalanātmakaprathamaspandavikāsasvabhāvā varṇaracanāṃ mayūrāṇḍarasanyāyena advayamahāsāmarasyatayā antardhārayantī pareti prathitā //
VNSūtraV zu VNSūtra, 7.1, 4.0 saiva hṛtkaṇṭhatālvādisthānakaraṇakrameṇāhatā satī varṇavibhavamayaślokādivat bhedarūpaṃ prakaṭayantī rūpādisamastaviśvaprathāṃ ca vyaktatām āpādayantī vaikharīty uktā //
VNSūtraV zu VNSūtra, 7.1, 4.0 saiva hṛtkaṇṭhatālvādisthānakaraṇakrameṇāhatā satī varṇavibhavamayaślokādivat bhedarūpaṃ prakaṭayantī rūpādisamastaviśvaprathāṃ ca vyaktatām āpādayantī vaikharīty uktā //
VNSūtraV zu VNSūtra, 7.1, 4.0 saiva hṛtkaṇṭhatālvādisthānakaraṇakrameṇāhatā satī varṇavibhavamayaślokādivat bhedarūpaṃ prakaṭayantī rūpādisamastaviśvaprathāṃ ca vyaktatām āpādayantī vaikharīty uktā //
VNSūtraV zu VNSūtra, 10.1, 1.0 manaḥsahitaṃ śrotrādibuddhīndriyapañcakaṃ tathā buddhisahitaṃ vāgādikarmendriyapañcakam etad ubhayasamūho dvādaśavāhaḥ //
VNSūtraV zu VNSūtra, 10.1, 1.0 manaḥsahitaṃ śrotrādibuddhīndriyapañcakaṃ tathā buddhisahitaṃ vāgādikarmendriyapañcakam etad ubhayasamūho dvādaśavāhaḥ //
VNSūtraV zu VNSūtra, 13.1, 3.0 tatra hatas tāvat kathyate hṛtkaṇṭhatālvādisthānakaraṇasaṃniveśair hataḥ akārādihakāraparyantanānāpadārthāvabhāsakaḥ //
VNSūtraV zu VNSūtra, 13.1, 3.0 tatra hatas tāvat kathyate hṛtkaṇṭhatālvādisthānakaraṇasaṃniveśair hataḥ akārādihakāraparyantanānāpadārthāvabhāsakaḥ //
VNSūtraV zu VNSūtra, 13.1, 12.0 tasya balaṃ hatādirūpatrayollasitānāhatahatottīrṇarāvasphurattārūpaṃ vīryaṃ tena akathanakathābalena //
VNSūtraV zu VNSūtra, 13.1, 17.0 iha punaḥ pūjyapūjakapūjanasambandhaparihāreṇa śrīmadvātūlanāthādisiddhapravaravaktrāmnāyadṛśā satatasiddhamahāmarīcivikāsa eva sarvottīrṇakharūpāvibhinnaḥ sarvadaiva sarvatra virājate ity akathanakathābalaṃ tena mahāvismayaprāptir bhavatīti sambandhaḥ //
Ānandakanda
ĀK, 1, 1, 5.1 jarājanmāmayaghnaṃ ca khecaratvādisiddhidam /
ĀK, 1, 1, 5.2 dāridryaduḥkhaśamanaṃ brahmatvādivarapradam //
ĀK, 1, 2, 9.1 dambhahiṃsādinirmuktaḥ śivācāreṣu dīkṣitaḥ /
ĀK, 1, 2, 15.1 kalakokilanidhvānakalakaṇṭhādimañjulā /
ĀK, 1, 2, 25.1 savyālapaśupakṣyādisaṃbādhaparivarjite /
ĀK, 1, 2, 35.1 bherīkāhalaghaṇṭādidivyavādyavināditām /
ĀK, 1, 2, 55.2 punaruddhāraṇaṃ caiva sadyojātādibhirbhavet //
ĀK, 1, 2, 80.1 indrādilokapālāṃśca tattannāmapuraḥsaram /
ĀK, 1, 2, 80.2 praṇavādinamo'ntaiśca pūjayetkusumākṣataiḥ //
ĀK, 1, 2, 81.1 vāṅmāyākamalābījair hṛdayādīn prapūjayet /
ĀK, 1, 2, 87.2 pūrvādidikṣu catasṛṣu catuḥpātrāṇi dhārayet //
ĀK, 1, 2, 97.1 dhyeyā jānvādikaṭyantam uparyasyārdhacandrakā /
ĀK, 1, 2, 98.1 kaṭyādi hṛdayāntaṃ ca bahirdhyeyastrikoṇagaḥ /
ĀK, 1, 2, 99.1 hṛdādikaṇṭhaparyantaṃ vāyuḥ smaryo 'ñjanaprabhaḥ /
ĀK, 1, 2, 107.1 nyāsaṃ rasāṅkuśenaiva kṛtvāṅgulihṛdādiṣu /
ĀK, 1, 2, 108.1 hṛdādipañcasthāneṣu vinyasedbījapañcakam /
ĀK, 1, 2, 117.1 caturdvāre tu vinyasya dvau dvau prāgādipūjitau /
ĀK, 1, 2, 118.1 prāgādidvārṣu sampūjya kramāddve dve maheśvari /
ĀK, 1, 2, 120.2 prāgādau gandhakaṃ tālaṃ kāsīsaṃ ca manaḥśilām //
ĀK, 1, 2, 129.2 tatkarṇikāyāṃ pūrvādau parāśakticatuṣṭayam //
ĀK, 1, 2, 131.1 praṇavādinamo'ntaiśca tattannāmapuraḥsaram /
ĀK, 1, 2, 136.1 evaṃ raupyādilohairvā vyastair vātha samastakaiḥ /
ĀK, 1, 2, 149.2 aṅgulīyakakeyūrakaṭakādivibhūṣitām //
ĀK, 1, 2, 152.15 āsanaṃ pūjayetpūrvaṃ gandhapuṣpākṣatādibhiḥ //
ĀK, 1, 2, 158.2 liṅgasya dakṣiṇe bhāge ṛgādīnnigamānapi //
ĀK, 1, 2, 161.1 liṅgasya vāmapārśve tu brāhmyādīḥ sapta mātaraḥ /
ĀK, 1, 2, 162.1 yoginyaḥ kṣetrapālāśca śaktayaścādipīṭhakāḥ /
ĀK, 1, 2, 164.1 madhurādirasā gandhāḥ sarvadhānyāni pārvati /
ĀK, 1, 2, 164.2 divyauṣadhyaḥ sudhā hālā viṣaṃ carmādidhātavaḥ //
ĀK, 1, 2, 170.1 guhyakā duṣṭavetālā rājayakṣmādayo gadāḥ /
ĀK, 1, 2, 175.1 matsyādidaśajanmāni jino lokāyatastathā /
ĀK, 1, 2, 176.2 sampūjya devatāḥ sarvāḥ praṇavādinamo'ntakaiḥ //
ĀK, 1, 2, 182.1 lehyaṃ coṣyādi naivedyaṃ pāradendrāya darśayet /
ĀK, 1, 2, 186.2 māheśvarāṃśca vinatāṃ gandhapuṣpādibhiryajet //
ĀK, 1, 2, 207.1 snānapānādibhiḥ puṇyaṃ tatkoṭiguṇitaṃ bhavet /
ĀK, 1, 2, 225.1 vedagodvijarājendraguruvīrādihiṃsayā /
ĀK, 1, 2, 225.2 sambhūtakṣayakuṣṭhādīnrogānharasi pāvana //
ĀK, 1, 2, 227.2 tvayā sṛṣṭā mahendrādyāḥ surā brahmādayaḥ kalāḥ //
ĀK, 1, 2, 230.2 aṇimādiguṇopete nānāsiddhipradāyake //
ĀK, 1, 2, 240.2 pratyakṣādipramāṇena pārada tvaṃ sadāśivaḥ //
ĀK, 1, 2, 241.1 tvatto dehādi lohāni vajratvaṃ yānti hematām /
ĀK, 1, 2, 253.2 brahmahatyādipāpaiśca pātakairupapātakaiḥ //
ĀK, 1, 2, 255.1 nadīprataraṇe devi coravyāghrādisaṅkaṭe /
ĀK, 1, 2, 265.1 tridhā baddhaṃ ca ṛṣabhaṃ śaktyādyāyudhadhāriṇam /
ĀK, 1, 2, 265.2 dhyātvā tasyārghyapādyādi kuryātsarvopacārakam //
ĀK, 1, 3, 1.2 sā ca pañcavidhā proktā samayādivibhedataḥ //
ĀK, 1, 3, 23.1 svāhāntaṃ praṇavādiṃ ca samuccārya huneddhaviḥ /
ĀK, 1, 3, 33.2 ādivargatṛtīyārṇaṃ sārdhacandraṃ gaṇākhyakam //
ĀK, 1, 3, 45.2 ādau śivatrayaṃ vighnanāthaṃ kṣetrādhipaṃ harim //
ĀK, 1, 3, 46.1 brahmāṇaṃ bhāskarādīṃśca grahān durgāṃ ca mātṛkāḥ /
ĀK, 1, 3, 46.2 bhairavānasitāṅgādīn tataḥ siddhatrayaṃ vadet //
ĀK, 1, 3, 72.1 pūrvavacchivakumbhādi vardhanīṃ sthāpayetkramāt /
ĀK, 1, 3, 84.2 rūpyagandhādilohāśādivyauṣadhagaṇānvitam //
ĀK, 1, 3, 87.1 śivādipaṅktiṃ tatraiva pūjayedguruṇā saha /
ĀK, 1, 3, 122.1 nirmamaḥ sarvakāryeṣu kalatrādiṣu bandhuṣu /
ĀK, 1, 4, 2.2 athādau svedanaṃ karma dvitīyaṃ mardanaṃ priye //
ĀK, 1, 4, 11.1 yavagodhūmakalamamāṣamudgacaṇādibhiḥ /
ĀK, 1, 4, 15.2 svedanādiṣu kāryeṣu pāradasya viśiṣyate //
ĀK, 1, 4, 25.1 cūrṇādipūrvavaddravyaṃ viśālāṃ rājavṛkṣakam /
ĀK, 1, 4, 29.1 cūrṇādipūrvadravyaiśca rāgān gṛhṇāti nirmalaḥ /
ĀK, 1, 4, 68.2 svedanādīni karmāṇi śrutāni vada śaṅkara /
ĀK, 1, 4, 71.1 atrādau kathyate devi samukhaṃ cāraṇaṃ sphuṭam /
ĀK, 1, 4, 119.2 svarṇādisarvalohāni satvāni vividhāni ca //
ĀK, 1, 4, 131.2 hemādisarvalohāni ratnāni vividhāni ca //
ĀK, 1, 4, 173.2 padmarāgādiratnāni jārayecca yathākramam //
ĀK, 1, 4, 353.2 pāradastu kṣaṇādeva vajrādīnyapi jārayet //
ĀK, 1, 4, 367.2 catuḥṣaṣṭitamāṃśādi catuḥṣaṣṭiguṇāvadhi //
ĀK, 1, 4, 382.1 tasmāddhemādilohena yuktamabhraṃ careddhruvam /
ĀK, 1, 4, 423.1 yenopāyenābhrakādidrutir bhavati tacchṛṇu /
ĀK, 1, 4, 429.1 padmarāgādiratnānāṃ drutireva kṛte bhavet /
ĀK, 1, 4, 481.1 tailaṃ kūrmavarāhādimeṣamatsyasamudbhavam /
ĀK, 1, 4, 484.1 dvyaṃśaiḥ puṣpadravair dvyaṃśān pāṭalyādidravānapi /
ĀK, 1, 4, 497.2 śarīraṃ śodhayelloṇakṣārāmlādivivarjitaḥ //
ĀK, 1, 5, 22.2 ārdrakādi tato yogād dātavyaṃ ṣoḍaśāṃśataḥ //
ĀK, 1, 5, 38.1 ādau tāvatprakartavyaṃ vajramauṣadhalepitam /
ĀK, 1, 5, 39.1 kuliśādi bhaved dagdhaṃ karīṣā tena mardayet /
ĀK, 1, 5, 61.1 ādāvaṣṭaguṇaṃ jāryaṃ vyomasattvaṃ mahārase /
ĀK, 1, 5, 70.2 dvātriṃśadguṇite jīrṇe khecaratvādisiddhidaḥ //
ĀK, 1, 5, 75.2 gandhakaṃ jārayedādau sarvasattvānyataḥ param //
ĀK, 1, 6, 3.2 pācanādi prakurvīta pañcakarmavidhānataḥ //
ĀK, 1, 6, 4.1 lavaṇādisamutkliṣṭān doṣān saṃśodhayet kramāt /
ĀK, 1, 6, 85.1 hemādi ṣaḍlohakṛtam añjanaṃ krāmaṇaṃ param /
ĀK, 1, 6, 100.1 kumārībālaturagapaśvādīnāṃ ca tāḍanam /
ĀK, 1, 6, 101.1 akṣādisaptavyasanaṃ chāyāśvatthakapitthayoḥ /
ĀK, 1, 7, 3.1 padmarāgādimaṇayo lohā hemādayastathā /
ĀK, 1, 7, 3.1 padmarāgādimaṇayo lohā hemādayastathā /
ĀK, 1, 7, 29.2 kāntādibhasmatritayaṃ guñjāvṛddhikrame tathā //
ĀK, 1, 7, 42.2 padmarāgādiratnānāṃ drutir evaṃ kṛte bhavet //
ĀK, 1, 7, 82.1 kṣayonmādādirogāṇāṃ nāśanaṃ doṣaśāntikṛt /
ĀK, 1, 7, 97.1 ādau sampūjya durgāṃ ca gaṇeśaṃ bhairavaṃ priye /
ĀK, 1, 7, 111.2 ādau mantrastataḥ karma kartavyo mantra ucyate //
ĀK, 1, 7, 112.2 svāhāntaḥ praṇavaścādau mantro'yaṃ mardane sthitaḥ //
ĀK, 1, 7, 127.2 sumuhūrte śubhadine pūjiteśādidevataḥ //
ĀK, 1, 7, 130.2 lihet prātar viśuddhātmā snānadānādikarmabhiḥ //
ĀK, 1, 7, 175.2 vamanādiviśuddhātmā pūjitasveṣṭadevataḥ //
ĀK, 1, 7, 183.1 aṇimādiyutaḥ svairī sarvajñaḥ sarvakṛdbhavet /
ĀK, 1, 9, 42.1 vamanādiviśuddhātmā tyaktakṣārāmlakādikaḥ /
ĀK, 1, 9, 47.2 madhvājyābhyāṃ karṣamātraṃ śuddhāṅgo vamanādibhiḥ //
ĀK, 1, 9, 50.2 śarkarāmadhusarpirbhiḥ śuddhātmā vamanādibhiḥ //
ĀK, 1, 9, 147.1 ghanādijāritaṃ sūtaṃ mārayetpūrvavatsudhīḥ /
ĀK, 1, 9, 196.1 ghanādipañcayogotthamekatriṃśadrasāyanam /
ĀK, 1, 10, 4.2 śrutvā savinayaṃ vākyaṃ bhairavyāstvādibhairavaḥ //
ĀK, 1, 10, 6.2 tasmājjāraṇabījāni ghanādīnāṃ vadāmi te //
ĀK, 1, 10, 32.2 catuḥṣaṣṭyaṃśakaṃ cādau samāṃśaṃ taṃ kramādrase //
ĀK, 1, 10, 50.2 vyālavyāghragajādīnāṃ rājñāṃ vaśyaṃ striyāmapi //
ĀK, 1, 10, 56.2 itthaṃbhūtasya sūtasya samaṃ vyomādibījakam //
ĀK, 1, 10, 99.1 asya sūtasya jīrṇasya samaṃ vyomādibījakam /
ĀK, 1, 10, 117.1 mahātejaḥprajananī bilanidhyādidarśinī /
ĀK, 1, 10, 118.2 hālāhalādisaṃvartakhecaratvapradāyinī //
ĀK, 1, 10, 123.2 aṣṭābhiḥ siddhibhir yukto hyaṇimādibhir īśvari //
ĀK, 1, 10, 131.2 tirodhatte svayaṃ lokādbrahmendrādyabhivanditaḥ //
ĀK, 1, 11, 38.1 vajryādisarvalokeṣu svecchayā viharatyasau /
ĀK, 1, 13, 16.2 śvetavarṇaṃ ca bhaiṣajye kṛṣṇaṃ kuṣṭhādilepane //
ĀK, 1, 13, 31.2 vraṇānbhagandarādīṃścāśītivātodbhavāngadān //
ĀK, 1, 13, 35.1 rasādi puṇyamamalaṃ yaḥ seveta rasāyanam /
ĀK, 1, 13, 36.2 aśvamedhādiyajñānāṃ sarveṣāṃ phalamāpnuyāt //
ĀK, 1, 14, 4.1 tato jātāni ratnāni kaustubhādīni kāmagauḥ /
ĀK, 1, 14, 23.1 śvetaraktapītavarṇāḥ kṛṣṇā viprādayaḥ kramāt /
ĀK, 1, 14, 30.1 kaṭvamlalavaṇāstyājyā vyāyāmoṣṇātapādayaḥ /
ĀK, 1, 14, 37.2 karṇarukśvāsakāsādīn anyān vātodbhavān gadān //
ĀK, 1, 15, 1.3 tvatprasādena viditaṃ rasādīnāṃ rasāyanam //
ĀK, 1, 15, 3.3 vakṣyāmi brahmavṛkṣādi divyauṣadhirasāyanam //
ĀK, 1, 15, 4.1 tatrādau brahmavṛkṣasya śṛṇu devi rasāyanam /
ĀK, 1, 15, 15.1 aṇimādiguṇopetaḥ sarvagaḥ sarvakālikaḥ /
ĀK, 1, 15, 17.1 vamanādiviśuddhāṅgaḥ kṛtvā vaidyadvijārcanam /
ĀK, 1, 15, 32.1 bhuñjīta śulbapātre ca lavaṇāmlādivarjitam /
ĀK, 1, 15, 55.2 ye proktā raktapālāśatailatvakparṇakādiṣu //
ĀK, 1, 15, 59.1 candrasūryoparāgādikāleṣvaṣṭasahasrakam /
ĀK, 1, 15, 62.1 uparāgādikāle vā siddhayogeṣu vā haret /
ĀK, 1, 15, 66.2 pibejjīrṇe ca bhaiṣajye ghṛtamādau pibennaraḥ //
ĀK, 1, 15, 67.1 tato bhuñjīta lavaṇatailāmlādivivarjitam /
ĀK, 1, 15, 68.2 palitādivinirmukto divyadṛṣṭirdṛḍhaṃ vapuḥ //
ĀK, 1, 15, 77.1 dvimāsabhakṣaṇenaiva nidhyādiṃ paśyati dhruvam /
ĀK, 1, 15, 91.3 etanmantraṃ japedādau devadālyupayogake //
ĀK, 1, 15, 99.1 jīvedbrahmāyuṣaṃ martyaḥ siddhasādhyādisevitaḥ /
ĀK, 1, 15, 123.1 kṣayakuṣṭhādirogāśca naśyanti munivāsarāt /
ĀK, 1, 15, 124.2 niṣkādipalaparyantaṃ trimāsena jarāṃ jayet //
ĀK, 1, 15, 125.2 āsyārtyupakuśādīṃśca jayettatparṇacarvaṇāt //
ĀK, 1, 15, 130.1 niṣkādipalaparyantaṃ sevetākarṣakaṃ sudhīḥ /
ĀK, 1, 15, 149.2 gandhādyaiḥ pūjayitvādau prārthayitvā japetsudhīḥ //
ĀK, 1, 15, 155.1 śālmalīṃ chidrayitvādau tadantarnikṣipecchivāḥ /
ĀK, 1, 15, 157.1 caitrādau grāhayeddhātryāḥ supakvāni phalāni ca /
ĀK, 1, 15, 166.2 pippalyādyāstu sauvarṇabhasmādīnāṃ ca kathyate //
ĀK, 1, 15, 197.1 evaṃ ca raktacitrasya raktapuṣpākṣatādibhiḥ /
ĀK, 1, 15, 200.1 bhakṣayenmāsamātreṇa vraṇakuṣṭhādikṛntanam /
ĀK, 1, 15, 272.1 tvagvarjyāni nidhāyādau cūrṇitāni viśeṣataḥ /
ĀK, 1, 15, 340.1 tāpatrayādiduḥkhānāṃ bhañjanād bhaṅginī smṛtā /
ĀK, 1, 15, 346.1 śilāloṣṭādito varjyā vālukāśarkarāditaḥ /
ĀK, 1, 15, 346.1 śilāloṣṭādito varjyā vālukāśarkarāditaḥ /
ĀK, 1, 15, 353.1 ekaikapakṣaparyantaṃ kṣīrādi pariṣecayet /
ĀK, 1, 15, 354.2 ādau vā paramaṃ mantraṃ paścāt sevanamantrakam //
ĀK, 1, 15, 362.2 sthālīdvayaṃ pratāpyādāvekasyāṃ prathamaṃ puṭet //
ĀK, 1, 15, 367.2 muṇḍādivijayāntaṃ ca taccūrṇaṃ tatra nikṣipet //
ĀK, 1, 15, 381.2 vahnipākaṃ caturmāseṣvāṣāḍhādiṣu tanyate //
ĀK, 1, 15, 382.1 phālgunādau prakurvīta ravipākaṃ sureśvari /
ĀK, 1, 15, 382.2 kārttikādiṣu candrasya pākaḥ syāt siddhidāyakaḥ //
ĀK, 1, 15, 431.1 nasyenāpasmṛtiharā bhūtapretādibhañjanī /
ĀK, 1, 15, 476.1 vārāhīyoga eṣo'yaṃ ṣaṇḍhatvādinikṛntanaḥ /
ĀK, 1, 15, 503.1 kuṭīpraveśaṃ kṛtvādau pītvā paścātpayaḥ pibet /
ĀK, 1, 15, 516.2 jatrūrdhvarogān pāṇḍvādīn kṣayakuṣṭhādikānharet //
ĀK, 1, 15, 519.1 tathaivāsitapakṣādi nūnaṃ kuryāddināddinam /
ĀK, 1, 15, 524.1 caturviṃśatidhā proktā sthānanāmādibhedataḥ /
ĀK, 1, 15, 574.1 viṣāgnitoyaśastrāstramṛgādibhyo bhayaṃ na hi /
ĀK, 1, 15, 574.2 brahmalokādilokeṣu vicaret svecchayā sadā //
ĀK, 1, 15, 579.1 aṇimādyaṣṭasiddhiḥ syātsa sākṣādamaro bhavet /
ĀK, 1, 16, 4.1 gandhapuṣpādibhiḥ pūjāmaghoreṇa prakalpayet /
ĀK, 1, 16, 4.2 pratimāsaṃ divā naktaṃ puṣpādi phalitāvadhi //
ĀK, 1, 16, 12.1 rogādijalapāśādyair bhramādyaiśca viṣeṇa ca /
ĀK, 1, 16, 28.2 jātīcampakaketakādikusumaiḥ seveta saṃvāsitaṃ karṣārdhaṃ niśi dehasiddhidamahākāmeśvaraḥ kāmadaḥ //
ĀK, 1, 16, 30.1 saṃbhoge sthavirāgniyoṣiti made yūnāṃ smare darpahā nityānandanidānam ādipuruṣair apyāhitāsvādanaḥ /
ĀK, 1, 16, 34.1 mahāvṛkṣādikalpeṣu prokteṣveteṣu sādhakaiḥ /
ĀK, 1, 16, 49.1 pṛthakkarṣaṃ ca jātyādikusumair vāsayedbudhaḥ /
ĀK, 1, 16, 66.2 snānādi pūrvavatkṛtvā pūrvavatkeśarañjanam //
ĀK, 1, 16, 121.1 mūlikāṃ tāṃ samāsādya gandhapuṣpākṣatādibhiḥ /
ĀK, 1, 16, 124.1 evaṃ samprārthayitvādau paścānmantraṃ samuccaret /
ĀK, 1, 17, 1.3 ādibhairava deveśa sṛṣṭisthityantakāraṇa //
ĀK, 1, 17, 7.2 ṣaḍjīvanādiguṇayugrasayuktaṃ balapradam //
ĀK, 1, 17, 9.2 abindhanāḥ syuranyeṣāṃ kāṣṭhādīnīndhanāni hi //
ĀK, 1, 17, 16.1 sandhyāvandanakarmādi kurvansvecchāśano bhavet /
ĀK, 1, 17, 25.2 madhvājyatailadugdhājyajalādyanyatamair yutam //
ĀK, 1, 17, 28.1 jvarādiroge saṃjāta upavāso bhavedyadi /
ĀK, 1, 17, 61.1 visarjayenmalaṃ mūtraṃ tāmbūlādīṃśca varjayet /
ĀK, 1, 17, 67.2 sakṛdambhoviśoṣaś ced rūkṣāyāsādikarmabhiḥ //
ĀK, 1, 17, 72.1 yadvā tiṣṭhecciraṃ cāpsu snāyāddhātryādibhirhimaiḥ /
ĀK, 1, 19, 3.2 brahmādayaśca sūryādyā mahābhūtādayaḥ pare //
ĀK, 1, 19, 3.2 brahmādayaśca sūryādyā mahābhūtādayaḥ pare //
ĀK, 1, 19, 14.2 māghādimāsāḥ kramaśo bhavanti śiśirādayaḥ //
ĀK, 1, 19, 14.2 māghādimāsāḥ kramaśo bhavanti śiśirādayaḥ //
ĀK, 1, 19, 18.2 saritprāleyapaṭalasaṃchannaśakunādayaḥ //
ĀK, 1, 19, 44.1 divāniśādimadhyānte śleṣmapittasamīraṇāḥ /
ĀK, 1, 19, 84.1 puṣpādivāsitā hṛdyāḥ kāntānayanarañjitāḥ /
ĀK, 1, 19, 99.1 prasūnairvividhaiḥ phullairvāsite mallikādibhiḥ /
ĀK, 1, 19, 117.2 sitākṣaudrādimadhuradravyayuktaṃ phalaṃ ca yat //
ĀK, 1, 19, 119.2 etatpañcavidhaṃ pānaṃ pāṭalīcampakādibhiḥ //
ĀK, 1, 19, 148.2 bhūmermeghādisiktāyā bāṣpaiḥ kālasvabhāvataḥ //
ĀK, 1, 19, 149.1 amlapākaiśca lūtādimalinaiḥ salilaistathā /
ĀK, 1, 19, 187.1 pacyamānaṃ kaphotpādyaiḥ phenaḥ syānmadhurādibhiḥ /
ĀK, 1, 19, 190.1 pañcoṣmāṇaḥ pārthivādīn annānanu pacanti ca /
ĀK, 1, 19, 200.1 tasmādrasastu dhātūnāṃ raktādīnāṃ ca vardhanaḥ /
ĀK, 1, 19, 204.1 vṛṣyauṣadhaprabhāveṇa sadyaḥ śuklādi jāyate /
ĀK, 1, 19, 216.1 gajoṣṭraturagādīnāṃ vahniraṅguṣṭhamātrakaḥ /
ĀK, 1, 19, 217.1 gṛdhrolūkabakādīnāṃ jāṭharāgnistilonmitaḥ /
ĀK, 1, 19, 217.2 kṛmikīṭādijantūnāṃ keśamātro hutāśanaḥ //
ĀK, 1, 19, 218.1 pradīpto jāṭharo vahnirādāvannaṃ pacettataḥ /
ĀK, 1, 20, 18.2 tāpatrayaṃ putramitrakalatrādīni yastyajet //
ĀK, 1, 20, 22.2 devadaityādibhirvandyaḥ sa sevyaḥ sa guruḥ śivaḥ //
ĀK, 1, 20, 25.1 bhagasaṃdrāvaṇānmuktir bhavecced gardabhādayaḥ /
ĀK, 1, 20, 58.1 ḍādiphāntārṇasaṃyuktaṃ nābhau dalaśatātmakam /
ĀK, 1, 20, 59.1 hṛdaye kādiṭhāntārṇaṃ viśuddhistu praśasyate /
ĀK, 1, 20, 75.2 tāṃ ca prabodhayedādau vahniyogena pārvati //
ĀK, 1, 20, 127.2 prāṇāyāmādiṣaṭkena pratyāhāro bhavecchive //
ĀK, 1, 20, 131.2 śvāsakāsādayo rogā doṣāḥ syurbahavastathā //
ĀK, 1, 20, 140.2 retaścordhvaṃ prayātyeva sidhyanti hyaṇimādayaḥ //
ĀK, 1, 20, 143.2 pṛthvyādipañcabhūtānāṃ yā pṛthagdhāraṇā hṛdi //
ĀK, 1, 20, 151.1 viṣāgnibhītisaṃhartrī vātaśleṣmādirogahṛt /
ĀK, 1, 20, 154.1 sadāśivādidaivaṃ ca brahmarandhragataṃ sadā /
ĀK, 1, 20, 195.1 taddarśanātsajīvāḥ syuḥ śūlaprotādayaḥ śavāḥ /
ĀK, 1, 21, 14.1 hārakeyūrakaṭakamudrikādivibhūṣitam /
ĀK, 1, 21, 16.2 vyādhibhūtāhiśatrughnaṃ kṣvelādibhayanāśanam //
ĀK, 1, 21, 31.1 āgneyādidaleṣvantyamakṣaraṃ kramaśo likhet /
ĀK, 1, 21, 41.1 ādibījadvayaṃ hitvā śeṣaṃ pūrvavad uccaret /
ĀK, 1, 21, 73.2 sanatkumārasanakasanandādīn likhettataḥ //
ĀK, 1, 21, 74.1 tṛtīyāvaraṇasyāntar bhittau brāhmyādimātaraḥ /
ĀK, 1, 21, 81.1 taskaropadravavyāghrasarpādibhayavarjitam /
ĀK, 1, 21, 81.2 tatra tīrthāni sarvāṇi gaṅgādīni vasanti ca //
ĀK, 1, 21, 82.1 indrādayo'pi vibudhāḥ sūryacandrādayo grahāḥ /
ĀK, 1, 21, 82.1 indrādayo'pi vibudhāḥ sūryacandrādayo grahāḥ /
ĀK, 1, 21, 84.2 kuṣṭhāpasmārabhūtādimahāvyādhivināśanam //
ĀK, 1, 21, 87.1 aṇimādyaṣṭakaiśvaryadehalohādisiddhidam /
ĀK, 1, 21, 87.1 aṇimādyaṣṭakaiśvaryadehalohādisiddhidam /
ĀK, 1, 21, 87.2 vamanādiviśuddhāṅgo lavaṇāmlavivarjitaḥ //
ĀK, 1, 21, 90.1 sthāpayitvā punaḥ prātarādyantaṃ prasravaṃ tyajet /
ĀK, 1, 21, 102.1 ṣaṭtriṃśanmaṇḍalādi svarṇadhātrīrajo'nvitam /
ĀK, 1, 21, 104.2 aṇimādiguṇopeto vajrakāyaśca khecaraḥ //
ĀK, 1, 22, 4.1 vaśyādisiddhido vṛṣyo viṣaghnaśca rasāyanam /
ĀK, 1, 22, 5.2 vṛkṣaṃ pradakṣiṇaṃ kṛtvā gandhapuṣpākṣatādibhiḥ //
ĀK, 1, 22, 21.2 timirādiṣu śastaṃ tadasādhyaṃ ghṛtamañjanāt //
ĀK, 1, 22, 44.1 bandhayeddakṣiṇe haste vyāghrādibhayanāśanam /
ĀK, 1, 22, 49.2 kare śirasi badhnīyādvyāghrādigrahahṛdbhavet //
ĀK, 1, 22, 58.2 tadeva piṣṭaṃ kṣīreṇa pītaṃ kuṣṭhādināśanam //
ĀK, 1, 22, 72.1 kare śirasi badhnīyādvyāghrādigrahahṛdbhavet /
ĀK, 1, 22, 81.1 akṣidoṣeṣvatiśreṣṭhamakṣarāvaraṇādiṣu /
ĀK, 1, 22, 85.1 praliptaṃ tanute bhūtapiśācādiprabhāṣaṇam /
ĀK, 1, 23, 6.1 rasādisaṃskāravidhiṃ sarvaroganibarhaṇam /
ĀK, 1, 23, 13.2 pūrvoktavatsūtapūjāṃ kuryādādau śucisthale //
ĀK, 1, 23, 19.1 vaṅgādisaptadoṣāṇāṃ nāśārthaṃ saptavāsaram /
ĀK, 1, 23, 43.1 abhrādyuparasānāṃ ca yojanīyaṃ prayatnataḥ /
ĀK, 1, 23, 181.2 pūrvavadgandhapiṣṭiṃ ca vidhāyādau vicakṣaṇaḥ //
ĀK, 1, 23, 428.1 sitapītādivarṇāḍhyaṃ tatra devi rasottamam /
ĀK, 1, 23, 442.1 taccūrṇaṃ tu śatāṃśena tāratāmrādi vedhayet /
ĀK, 1, 23, 481.1 pakṣamāsādiṣaṇmāsavedhanāni mahītale /
ĀK, 1, 23, 543.2 śūlinaṃ śaktisaṃyuktaṃ ratnādiguṇabhūṣitam //
ĀK, 1, 23, 545.1 sāralohaṃ sūtakaṃ ca ratnādiguṇabhūṣitam /
ĀK, 1, 23, 549.2 vibhītakādisambhūtakāṃjikasya samaṃ bhavet //
ĀK, 1, 23, 558.1 āmalakyādi kāntaṃ ca pāradaṃ ca manaḥśilām /
ĀK, 1, 23, 586.1 sāmānyo 'gnisahatvena mahāratnādijārakaḥ /
ĀK, 1, 23, 590.2 prāṇyaṅgaṃ daityādīnāṃ mūlāṅgaṃ devatāmayam //
ĀK, 1, 23, 596.2 vajrakandaṃ guḍūcī ca uccaṭādisamanvitam //
ĀK, 1, 24, 12.1 ādau susvinnamādāya pale palaśataṃ kṣipet /
ĀK, 1, 24, 92.1 yā kācidgandhapiṣṭī tu ādau nāgaṃ tu mārayet /
ĀK, 1, 24, 158.1 mūṣāmadhye pradātavyaṃ dagdhaśaṅkhādicūrṇakam /
ĀK, 1, 25, 8.1 bhavetpātanapiṣṭī sā tathā rūpyādibhiḥ kṛtā /
ĀK, 1, 25, 8.2 rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam //
ĀK, 1, 25, 85.2 svedatāpādiyogena svarūpāpādanaṃ punaḥ //
ĀK, 1, 25, 100.2 auṣadhājyādiyogena lohadhātvādikaṃ sadā //
ĀK, 1, 25, 101.2 drutagrāsaparīṇāmo biḍayantrādiyogataḥ //
ĀK, 1, 25, 103.2 saṃsiddhabījasattvādijāraṇena rasasya hi //
ĀK, 1, 25, 104.1 pītādirāgajananaṃ rañjanaṃ samudīritam /
ĀK, 1, 25, 104.2 sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat //
ĀK, 1, 25, 109.1 suvarṇatvādikaraṇaḥ kuntavedhaḥ sa ucyate /
ĀK, 1, 25, 110.1 svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa īritaḥ /
ĀK, 1, 25, 111.2 piṇḍadravyasya sūtena kāluṣyādinivāraṇam //
ĀK, 1, 26, 3.1 khalvayantraṃ dvidhā proktaṃ rasādimukhamardane /
ĀK, 1, 26, 43.1 sthālyāṃ vinikṣipya rasādivastu svarṇādi khoryāṃ pravidhāya bhūyaḥ /
ĀK, 1, 26, 43.1 sthālyāṃ vinikṣipya rasādivastu svarṇādi khoryāṃ pravidhāya bhūyaḥ /
ĀK, 1, 26, 60.2 mūṣā mūṣodarāviṣṭā ādyantasamavartulā //
ĀK, 1, 26, 65.1 sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca /
ĀK, 1, 26, 72.1 saṃdhibandhaṃ prakurvīta sudhāmṛtsnāguḍādibhiḥ /
ĀK, 1, 26, 93.1 tatra pātālayantre tu sūtakādi nipātayet /
ĀK, 1, 26, 99.2 guḍapuṣpaphalādīnām āhared drutimuttamām //
ĀK, 1, 26, 124.1 sthālyāṃ sūtādikānkṣiptvā hemarūpyādi khorikām /
ĀK, 1, 26, 133.2 kumbhe sarjādiniryāsaṃ kṣiptvā vaktraṃ nirodhayet //
ĀK, 1, 26, 139.2 sthālyāṃ laddiṃ kharādīnāṃ kṣiptvāsye kāṃsyapātrakam //
ĀK, 1, 26, 156.1 mṛdastribhāgaṃ śaṇaladdibhāgau nāgaśca nirdagdhatuṣopalādeḥ /
ĀK, 1, 26, 170.2 anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet //
ĀK, 1, 26, 172.2 parpaṭyādirasādīnāṃ svedanāya prakīrtitā //
ĀK, 1, 26, 172.2 parpaṭyādirasādīnāṃ svedanāya prakīrtitā //
ĀK, 1, 26, 173.2 pakvamūṣeti sā proktā poṭṭalyādivipācane //
ĀK, 1, 26, 176.1 sā cāyo'bhrakasatvādeḥ puṭāya drāvaṇāya ca /
ĀK, 1, 26, 217.1 koṣṭhī bandharasādīnāṃ vidhānāya vidhīyate /
ĀK, 1, 26, 218.2 rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam //
ĀK, 1, 26, 219.2 lohāderapunarbhāvo guṇādhikyaṃ tathogratā //
ĀK, 2, 1, 2.2 gandhādyuparasānāṃ ca lohānāṃ hemapūrviṇām //
ĀK, 2, 1, 3.1 padmarāgādiratnānāṃ lakṣaṇaṃ jātimāhvayam /
ĀK, 2, 1, 51.2 vātaśleṣmapramehādikaram āyurnibarhaṇam //
ĀK, 2, 1, 141.1 utpattyādi ghanasyādau kathitaṃ tadrasāyane /
ĀK, 2, 1, 141.1 utpattyādi ghanasyādau kathitaṃ tadrasāyane /
ĀK, 2, 1, 221.2 suvarṇādīni lohāni raktāni grasati kṣaṇāt //
ĀK, 2, 1, 235.2 pittapradaḥ śoṇitasannipātaśūlādivātāmayanāśakaśca //
ĀK, 2, 1, 236.1 agnijāras tridoṣaghno dhanurvātādivātanut /
ĀK, 2, 1, 238.2 sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu //
ĀK, 2, 1, 261.1 utpatyādi viṣasyādau kathitaṃ hi rasāyanam //
ĀK, 2, 1, 263.2 sannipātādirogāṇāṃ vinivṛttikaraṃ priye //
ĀK, 2, 1, 307.2 pariṇāmādiśūlaghnī grahaṇīkṣayanāśanī //
ĀK, 2, 1, 314.1 gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam /
ĀK, 2, 1, 332.1 kṣāraṃ lavaṇam īṣacca vātagulmādiśūlanut /
ĀK, 2, 1, 348.2 śaṅkhamāṃsādidrāvī syād dvidhā caivāmlavetasaḥ //
ĀK, 2, 1, 365.2 abhrapatrādyuparasān śuddhihetoḥ prapācayet //
ĀK, 2, 2, 1.2 svarṇādisarvalohānāmutpattyādikramaṃ bruve /
ĀK, 2, 2, 1.2 svarṇādisarvalohānāmutpattyādikramaṃ bruve /
ĀK, 2, 2, 20.1 svarṇādilohapatrāṇāṃ śuddhireṣā praśasyate /
ĀK, 2, 3, 3.2 kailāsādyadrisambhūtaṃ sahajaṃ rajataṃ bhavet //
ĀK, 2, 3, 4.2 himācalādikūṭeṣu yadrūpyaṃ jāyate hi tat //
ĀK, 2, 4, 27.2 ādau mūṣāntare kṣiptvā dhuttūrasya tu patrakam //
ĀK, 2, 5, 5.2 kuṣṭhādiroganāśārthaṃ yathābuddhyanusārataḥ //
ĀK, 2, 5, 24.2 svāhāntaḥ praṇavaścādau mantro'yaṃ mardane sthitaḥ //
ĀK, 2, 5, 42.2 pratyekaṃ saṃprapeṣyādau pūrvagarte puṭe pacet //
ĀK, 2, 5, 48.1 svarṇādīnmārayedevaṃ cūrṇīkuryācca lohavat /
ĀK, 2, 5, 76.1 jvarāsṛkpittapāṇḍvādīn hanyād aṣṭamahāgadān /
ĀK, 2, 6, 8.1 mardayitvā caredbhasma tadrasādiṣu kīrtitam /
ĀK, 2, 7, 6.1 pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu /
ĀK, 2, 7, 98.1 kaphajāndustarānrogān vidradhyādivraṇānapi /
ĀK, 2, 7, 112.1 padmarāgādiratnāni tathā kuryātsureśvari //
ĀK, 2, 8, 30.1 pravālo madhurāmlaśca kaphapittādidoṣanut /
ĀK, 2, 8, 53.1 kṛtādiṣu yugeṣvetau vajrāṇāmākarau smṛtau /
ĀK, 2, 8, 67.1 vakṣyate viprajātyādeḥ śuddhavajrasya māraṇam /
ĀK, 2, 8, 152.2 śvetaṃ kṛṣṇaṃ raṅgahīnaṃ trāsarekhādidūṣitam //
ĀK, 2, 8, 200.1 dvitrivāreṇa śudhyanti rājāvartādidhātavaḥ /
ĀK, 2, 9, 54.2 sā tāmravallikā proktā rasalohādisādhanī //
ĀK, 2, 10, 7.1 tumbī ca kaṭutiktāditumbīparyāyagā smṛtā /
ĀK, 2, 10, 12.2 sarvavaśyakarī saiṣā sarpādiviṣanāśanī //
Āryāsaptaśatī
Āsapt, 2, 193.2 ekaādimadhyapariṇatiramaṇīyā sādhujanamaitrī //
Āsapt, 2, 353.2 mānaruditaprasādāḥ punar āsannaparasuratādau //
Āsapt, 2, 530.1 vyajanādibhir upacāraiḥ kiṃ marupathikasya gṛhiṇi vihitair me /
Āsapt, 2, 633.1 sakhi mihirodgamanādipramodam apidhāya so 'yam avasāne /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 10.0 nanu prayojanābhidhānaṃ śāstrapravṛttyarthamiti yaduktaṃ tanna yuktaṃ yato na prayojanābhidhānamātreṇa prayojanavattāvadhāraṇaṃ vipralambhakasaṃsāramocanapratipādakādiśāstreṣu prayojanābhidhāne'pi niṣprayojanatvadarśanāt //
ĀVDīp zu Ca, Sū., 1, 1, 11.0 atha manyase āptaprayojanābhidhānametadato'tra yathārthatvaṃ nanu bho kathamayaṃ prayojanābhidhāyī āptaḥ tadabhihitaśāstrasya yathārthatvāditi cet hanta na yāvacchāstrasya prayojanavattāvadhāraṇaṃ na tāvacchāstrapravṛttiḥ na yāvacchāstrapravṛttir na tāvacchāstrasya yathārthatvāvadhāraṇaṃ na yāvacchāstrasya yathārthatvāvadhāraṇaṃ na tāvacchāstrasya karturāptatvamavadhāryate āptatvānavadhṛtau ca kutas tadabhihitaprayojanavattāvadhāraṇam iti cakrakamāpadyate atha manyase mā bhavatu prayojanavattāvadhāraṇam artharūpaprayojanavattāsaṃdeha eva pravartako bhaviṣyati kṛṣyādāv api hi pravṛttir arthasaṃdehādeva na hi tatra kṛṣīvalānāṃ phalalābhāvadhāraṇaṃ vidyate antarāvagrahāderapisaṃbhāvyamānatvāt nanvevamasatyapi prayojanābhidhāne saprayojananiṣprayojanaśāstradarśanācchāstratvam eva prayojanavattāsaṃdehopadarśakam astu tathāpyalaṃ prayojanābhidhānena //
ĀVDīp zu Ca, Sū., 1, 1, 11.0 atha manyase āptaprayojanābhidhānametadato'tra yathārthatvaṃ nanu bho kathamayaṃ prayojanābhidhāyī āptaḥ tadabhihitaśāstrasya yathārthatvāditi cet hanta na yāvacchāstrasya prayojanavattāvadhāraṇaṃ na tāvacchāstrapravṛttiḥ na yāvacchāstrapravṛttir na tāvacchāstrasya yathārthatvāvadhāraṇaṃ na yāvacchāstrasya yathārthatvāvadhāraṇaṃ na tāvacchāstrasya karturāptatvamavadhāryate āptatvānavadhṛtau ca kutas tadabhihitaprayojanavattāvadhāraṇam iti cakrakamāpadyate atha manyase mā bhavatu prayojanavattāvadhāraṇam artharūpaprayojanavattāsaṃdeha eva pravartako bhaviṣyati kṛṣyādāv api hi pravṛttir arthasaṃdehādeva na hi tatra kṛṣīvalānāṃ phalalābhāvadhāraṇaṃ vidyate antarāvagrahāderapisaṃbhāvyamānatvāt nanvevamasatyapi prayojanābhidhāne saprayojananiṣprayojanaśāstradarśanācchāstratvam eva prayojanavattāsaṃdehopadarśakam astu tathāpyalaṃ prayojanābhidhānena //
ĀVDīp zu Ca, Sū., 1, 1, 15.0 athetyādi sūtre 'thaśabdo brahmādipraṇītatantreṣv alpāyurmedhasāmarthānavadhāraṇasya tathābhīṣṭadevatānamaskāraśāstrakaraṇārthagurvājñālābhayor ānantarye prayukto'pi śāstrādau svarūpeṇa maṅgalaṃ bhavatyudakāharaṇapravṛttodakumbhadarśanam iva prasthitānām //
ĀVDīp zu Ca, Sū., 1, 1, 15.0 athetyādi sūtre 'thaśabdo brahmādipraṇītatantreṣv alpāyurmedhasāmarthānavadhāraṇasya tathābhīṣṭadevatānamaskāraśāstrakaraṇārthagurvājñālābhayor ānantarye prayukto'pi śāstrādau svarūpeṇa maṅgalaṃ bhavatyudakāharaṇapravṛttodakumbhadarśanam iva prasthitānām //
ĀVDīp zu Ca, Sū., 1, 1, 16.0 granthādau maṅgalasevānirastāntarāyāṇāṃ granthakartṛśrotṝṇām avighneneṣṭalābho bhavatīti yuktaṃ maṅgalopādānam //
ĀVDīp zu Ca, Sū., 1, 1, 19.0 śāstrāntare cādau maṅgalatvena dṛṣṭo'yamathaśabdaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 21.0 abhīṣṭadevatānamaskārastu granthādau śiṣṭācāraprāptaḥ paramaśiṣṭenāgniveśena kṛta eva anyathā śiṣṭācāralaṅghanena śiṣṭatvameva na syād vyākhyānāntarāyabhayaśca tathā granthāviniveśitasyāpi namaskārasya pratyavāyāpahatvācca na granthaniveśanam //
ĀVDīp zu Ca, Sū., 1, 1, 25.0 ataḥśabdo 'dhikāraprāgavadhyupadarśakaḥ ata ūrdhvaṃ yad upadekṣyāmo dīrghaṃjīvitīyaṃ taditi yadi vā hetau yena brahmādipraṇītāyurvedatantrāṇām uktena nyāyenotsambandhatvam iva ato hetor dīrghaṃjīvitīyaṃ vyākhyāsyāma iti yojanīyam //
ĀVDīp zu Ca, Sū., 1, 1, 29.0 atra ca satyapi śabdāntare dīrghaṃjīvitaśabdenaiva saṃjñā kṛtā dīrghaṃjīvitaśabdasyaiva pravacanādau niveśāt praśastatvācca //
ĀVDīp zu Ca, Sū., 1, 1, 38.0 na cānayā vyutpattyā prakaraṇacatuṣkasthānādiṣvatiprasaṅgaḥ yato yogarūḍheyam adhyāyasaṃjñādhyāyasya prakaraṇasamūhaviśeṣa eva dīrghaṃjīvitīyādilakṣaṇe paṅkajaśabdavadvartate na yogamātreṇa vartate //
ĀVDīp zu Ca, Sū., 1, 1, 38.0 na cānayā vyutpattyā prakaraṇacatuṣkasthānādiṣvatiprasaṅgaḥ yato yogarūḍheyam adhyāyasaṃjñādhyāyasya prakaraṇasamūhaviśeṣa eva dīrghaṃjīvitīyādilakṣaṇe paṅkajaśabdavadvartate na yogamātreṇa vartate //
ĀVDīp zu Ca, Sū., 1, 1, 46.0 vi iti viśeṣe viśeṣāśca vyāsasamāsādayaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 48.0 yato maryādāyāmabhividhau cāṅaḥ prātipadikena yogaḥ syāt yathā āsamudrakṣitīśānām ā pāṭalīputrād vṛṣṭo deva ityādau ihāpi ca tathā //
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 1, 2, 6.0 vetti vidyāmavidyāṃ ca sa vācyo bhagavāniti yadi vā bhagaśabdaḥ samastaiśvaryamāhātmyādivacanaḥ yathoktam aiśvaryasya samagrasya vīryasya yaśasaḥ śriyaḥ //
ĀVDīp zu Ca, Sū., 1, 2, 13.0 anena ca nyāyena tamuvāca bhagavānātreya ityādāv api liḍvidhir upapanno bhavati //
ĀVDīp zu Ca, Sū., 1, 2, 15.0 atra brūmaḥ yattāvaduktaṃ śiṣyasyāgniveśasya vyākhyānānadhikārādidaṃ guroḥ sūtraṃ tanna nahi jātyā gurutvam asti yataḥ sa evātreyaḥ svagurum apekṣya śiṣyaḥ agniveśādīn apekṣya guruḥ evamagniveśo 'pi granthakaraṇakāle svabuddhisthīkṛtāñśiṣyān prati gururiti na kaścid doṣaḥ //
ĀVDīp zu Ca, Sū., 1, 2, 17.0 kiṃca jatūkarṇādau pratisaṃskartṛśrutigandho 'pi nāsti tat kathaṃ nānāśrutaparipūrṇakaṇṭhaḥ śiṣyo jatūkarṇaḥ prāñjalir adhigamyovāca ityādau liḍvidhiḥ //
ĀVDīp zu Ca, Sū., 1, 2, 17.0 kiṃca jatūkarṇādau pratisaṃskartṛśrutigandho 'pi nāsti tat kathaṃ nānāśrutaparipūrṇakaṇṭhaḥ śiṣyo jatūkarṇaḥ prāñjalir adhigamyovāca ityādau liḍvidhiḥ //
ĀVDīp zu Ca, Sū., 1, 2, 19.0 liḍvidhistu bhūtānadyatanamātra eva chandovihito bhāṣāyāmapi varṇanīyaḥ anyathā uvāceti padaṃ jatūkarṇādau na syāt tathā ca harivaṃśe dhanyopākhyāne māmuvāca iti tathā ahamuvāca iti ca na syāt yathā sa māmuvācāmbucaraḥ kūrmo mānuṣavat svayam //
ĀVDīp zu Ca, Sū., 1, 2, 22.0 yadapi iti ha smāha ityatra itiśabdena pūrvasūtraṃ parāmṛśyate tanna yena dīrghaṃjīvitīyādisūtramātrasya tadarthasya vā gurūktatvapratipādane sati naivottaratrābhidheyābhidhānena nikhilatantrasya gurūktānuvādarūpatayā karaṇaṃ śrotṛśraddhākaraṇaṃ pratipāditaṃ bhavati //
ĀVDīp zu Ca, Sū., 1, 15.1, 2.0 bahvṛṣīṇām atra kīrtanaṃ granthādau pāpakṣayahetutvena tathāyurvedasyaivaṃvidhamahāpuruṣasevitatvena sevyatvopadarśanārthaṃ ceti //
ĀVDīp zu Ca, Sū., 1, 18.1, 1.0 dhāraṇāddharmaḥ sa cātmasamavetaḥ kāryadarśanānumeyaḥ arthaḥ suvarṇādiḥ kāmyata ita kāmo vanitāpariṣvaṅgādiḥ mokṣaḥ saṃsāravimokṣaḥ //
ĀVDīp zu Ca, Sū., 1, 18.1, 1.0 dhāraṇāddharmaḥ sa cātmasamavetaḥ kāryadarśanānumeyaḥ arthaḥ suvarṇādiḥ kāmyata ita kāmo vanitāpariṣvaṅgādiḥ mokṣaḥ saṃsāravimokṣaḥ //
ĀVDīp zu Ca, Sū., 1, 18.1, 7.0 atra sukhitajīvitopaghāto dharmādyupaghātenaiva labdhaḥ tena vayaṃ paśyāmaḥ śreyaḥśabdena sāmānye nābhyudayavācinā dharmādayo 'bhidhīyante jīvitaśabdena ca jīvitamātraṃ yato jīvitaṃ svarūpeṇaiva sarvaprāṇināṃ nirupādhyupādeyaṃ vacanaṃ hi ācakame ca brahmaṇa iyamātmā āśīḥ āyuṣmān bhūyāsam iti //
ĀVDīp zu Ca, Sū., 1, 18.1, 7.0 atra sukhitajīvitopaghāto dharmādyupaghātenaiva labdhaḥ tena vayaṃ paśyāmaḥ śreyaḥśabdena sāmānye nābhyudayavācinā dharmādayo 'bhidhīyante jīvitaśabdena ca jīvitamātraṃ yato jīvitaṃ svarūpeṇaiva sarvaprāṇināṃ nirupādhyupādeyaṃ vacanaṃ hi ācakame ca brahmaṇa iyamātmā āśīḥ āyuṣmān bhūyāsam iti //
ĀVDīp zu Ca, Sū., 1, 18.1, 9.0 antarāya iti dharmādisādhane boddhavyaḥ //
ĀVDīp zu Ca, Sū., 1, 23.2, 11.0 atra cendreṇa divyadṛśā bharadvājābhiprāyam agrata eva buddhvāyurveda upadiṣṭaḥ tena bharadvājasyendrapṛcchādīha na darśitaṃ kiṃvā bhūtam apīndrapṛcchādi granthavistarabhayād iha na likhitam //
ĀVDīp zu Ca, Sū., 1, 23.2, 11.0 atra cendreṇa divyadṛśā bharadvājābhiprāyam agrata eva buddhvāyurveda upadiṣṭaḥ tena bharadvājasyendrapṛcchādīha na darśitaṃ kiṃvā bhūtam apīndrapṛcchādi granthavistarabhayād iha na likhitam //
ĀVDīp zu Ca, Sū., 1, 24.2, 2.0 hetuliṅgauṣadhajñānamiti hetvādīni jñāyante 'neneti hetuliṅgauṣadhajñānaṃ yāvac cāyurvedavācyaṃ tāvaddhetvādyantarbhūtam ityarthaḥ //
ĀVDīp zu Ca, Sū., 1, 24.2, 2.0 hetuliṅgauṣadhajñānamiti hetvādīni jñāyante 'neneti hetuliṅgauṣadhajñānaṃ yāvac cāyurvedavācyaṃ tāvaddhetvādyantarbhūtam ityarthaḥ //
ĀVDīp zu Ca, Sū., 1, 24.2, 9.0 trīṇi hetvādīni sūtryante yasmin yena vā tantrisūtram //
ĀVDīp zu Ca, Sū., 1, 26.2, 2.0 avidyamānāv antapārau yasyāsāv anantapāraḥ atra pāraśabdena gobalīvardanyāyenādir ucyate pāraśabdo hy ubhayor api nadīkūlayor vivakṣāvaśād vartate kiṃvā ananto mokṣaḥ pāram utkṛṣṭaṃ phalaṃ yasyāyurvedasyāsāv anantapāraḥ //
ĀVDīp zu Ca, Sū., 1, 26.2, 5.0 trayo hetvādayaḥ skandharūpā yasya sa triskandhaḥ skandhaśca sthūlāvayavaḥ pravibhāgo vā //
ĀVDīp zu Ca, Sū., 1, 26.2, 8.0 etena yasmādayaṃ mahāmatis tanmanāḥ muniśca tenānantapāramapyāyurvedaṃ hetvādiskandhatrayamālambanaṃ kṛtvā yathāvadacirādeva pratipannavān ityāśayaḥ //
ĀVDīp zu Ca, Sū., 1, 29.2, 5.0 tad iti sāmānyādi //
ĀVDīp zu Ca, Sū., 1, 31.2, 1.0 athetyādinā bharadvājaśiṣyasyātreyasya punarvasvaparanāmno 'gniveśādigurutāṃ darśayati //
ĀVDīp zu Ca, Sū., 1, 31.2, 2.0 atra kecidbharadvājātreyayoraikyaṃ manyante tanna bharadvājasaṃjñayā ātreyasya kvacid api tantrapradeśe 'kīrtanāt hārīte cātreyādigurutayā bharadvāja uktaḥ śakrād aham adhītavān ityādinā mattaḥ punarasaṃkhyeyās trisūtraṃ triprayojanam //
ĀVDīp zu Ca, Sū., 1, 31.2, 3.0 atrātreyādiparyantā viduḥ sapta maharṣayaḥ //
ĀVDīp zu Ca, Sū., 1, 31.2, 6.0 so 'śvinau tau sahasrākṣaṃ so 'triputrādikān munīn vā ityanenātreyasyendraśiṣyatvaṃ tadāyurvedasamutthānīyarasāyanapāde ādiśabdena vakṣyamāṇendraśiṣyatāyogāt samarthanīyam //
ĀVDīp zu Ca, Sū., 1, 43.2, 5.0 yaditi yasmāt evamuktaṃ bhavati yadanye ṛgvedādayaḥ prāyaḥ paralokahitamevārthaṃ vadanti tena puṇyāḥ puṇyatamaścāyamāyurvedo yad yasmānmanuṣyāṇāmubhayorapi lokayor yaddhitam āyurārogyasādhanaṃ dharmasādhanaṃ ca tadvakṣyate tenātiśayena puṇyatamastathā vedavidāṃ ca pūjita iti //
ĀVDīp zu Ca, Sū., 1, 44.2, 1.0 sampratyāyurvedābhidheyatayā sūtrite sāmānyādau sāmānyasya prathamasūtritatvāt tathā sāmānyajñānamūlatvāccāyurvedapratipādyasya hetvādeḥ sāmānyamevāgre nirdiśati sarvadetyādi //
ĀVDīp zu Ca, Sū., 1, 44.2, 1.0 sampratyāyurvedābhidheyatayā sūtrite sāmānyādau sāmānyasya prathamasūtritatvāt tathā sāmānyajñānamūlatvāccāyurvedapratipādyasya hetvādeḥ sāmānyamevāgre nirdiśati sarvadetyādi //
ĀVDīp zu Ca, Sū., 1, 44.2, 3.0 sarvabhāvānāmityatra sarvaśabdaḥ kṛtsnavācī bhavanti sattāmanubhavantīti bhāvā dravyaguṇakarmāṇītyarthaḥ natu bhavantyutpadyanta iti bhāvāḥ tathā sati pṛthivyādiparamāṇūnāṃ nityānāṃ sāmānyasya pārthivadvyaṇukādivṛddhaṃ kāryam asaṃgṛhītaṃ syāt //
ĀVDīp zu Ca, Sū., 1, 44.2, 3.0 sarvabhāvānāmityatra sarvaśabdaḥ kṛtsnavācī bhavanti sattāmanubhavantīti bhāvā dravyaguṇakarmāṇītyarthaḥ natu bhavantyutpadyanta iti bhāvāḥ tathā sati pṛthivyādiparamāṇūnāṃ nityānāṃ sāmānyasya pārthivadvyaṇukādivṛddhaṃ kāryam asaṃgṛhītaṃ syāt //
ĀVDīp zu Ca, Sū., 1, 44.2, 6.0 etacca sāmānyaṃ sāmānyavato māṃsadravyāder vṛddhikāraṇasya lakṣaṇatvena vṛddhikāraṇamityuktam //
ĀVDīp zu Ca, Sū., 1, 44.2, 7.0 yato na sāmānyaṃ māṃsatvādijātirūpaṃ vṛddhau kāraṇaṃ bhavati tathāhi sati sāmānyaṃ bhāsatvarūpaṃ yathā vardhake bhojyarūpe māṃse'sti tathā śarīradhāturūpe vardhanīye'pyasti tataśca nityaṃ māṃsatvasambandhād amāṃsādānām api māṃsena vardhitavyaṃ tasmādvṛddhikāraṇalakṣaṇatvena sāmānyaṃ vṛddhikāraṇamityuktam //
ĀVDīp zu Ca, Sū., 1, 44.2, 10.0 ye tu samānam eva sāmānyam iti kṛtvā dravyādyeva sāmānyaśabdenābhidadhati teṣāṃ mate sāmānyaṃ ca viśeṣaṃ ca ityādigranthoktasya sāmānyasya na kiṃcidanenoktaṃ syād ityasaṃbandhārthatvaṃ prakaraṇasya syāt //
ĀVDīp zu Ca, Sū., 1, 44.2, 12.0 evaṃ dravyādāvapi coddeśānantaraṃ nirdeśaṃ kariṣyati khādīnyātmā ityādinā tato //
ĀVDīp zu Ca, Sū., 1, 44.2, 12.0 evaṃ dravyādāvapi coddeśānantaraṃ nirdeśaṃ kariṣyati khādīnyātmā ityādinā tato //
ĀVDīp zu Ca, Sū., 6, 2, 1.0 mātrāśitīye mātrāvadāhārasya balādihetutvaṃ pratipāditaṃ tacca ṛtusātmyamapekṣya kṛtasyāhārasya bhavati tena ṛtupravibhāgapūrvakam ṛtusātmyābhidhāyakaṃ tasyāśitīyaṃ brūte //
ĀVDīp zu Ca, Sū., 6, 3.2, 2.0 balaṃ varṇaśceti cakāreṇa pūrvādhyāyoktasukhāyuṣī api gṛhyete yadi vā balavarṇābhyāmeva nāntarīyakaṃ kṛtsnaṃ dhātusāmyakāryaṃ sukhādi gṛhyate //
ĀVDīp zu Ca, Sū., 6, 3.2, 4.0 ceṣṭāgrahaṇena vyavāyavyāyāmābhyaṅgādīnāṃ grahaṇam //
ĀVDīp zu Ca, Sū., 6, 4.2, 5.0 iheti iha prakaraṇe ṣaḍaṅgaṃ vidyāt anyatra tu rogabhiṣagjitīyādau tattatkāryavaśād anyathāpi //
ĀVDīp zu Ca, Sū., 6, 4.2, 11.0 trīn śiśirādīnityanenaiva labdhe'pi grīṣmāntatve grīṣmāntāniti śiśirasyādiriti vigrahasya tathādiśabdasya prakāravācitāyāḥ pratiṣedhārtham //
ĀVDīp zu Ca, Sū., 6, 4.2, 11.0 trīn śiśirādīnityanenaiva labdhe'pi grīṣmāntatve grīṣmāntāniti śiśirasyādiriti vigrahasya tathādiśabdasya prakāravācitāyāḥ pratiṣedhārtham //
ĀVDīp zu Ca, Sū., 6, 4.2, 11.0 trīn śiśirādīnityanenaiva labdhe'pi grīṣmāntatve grīṣmāntāniti śiśirasyādiriti vigrahasya tathādiśabdasya prakāravācitāyāḥ pratiṣedhārtham //
ĀVDīp zu Ca, Sū., 6, 5.2, 2.0 yadyapi cādānamādau paṭhitaṃ tathāpi pratilomatantrayuktyādau visargaguṇakathanaṃ yadi vā prathamamādānasyottarāyaṇarūpasya praśastatvādagre'bhidhānam iha tu visargasya balajanakatvenābhipretatvādagre 'bhidhānam //
ĀVDīp zu Ca, Sū., 6, 5.2, 2.0 yadyapi cādānamādau paṭhitaṃ tathāpi pratilomatantrayuktyādau visargaguṇakathanaṃ yadi vā prathamamādānasyottarāyaṇarūpasya praśastatvādagre'bhidhānam iha tu visargasya balajanakatvenābhipretatvādagre 'bhidhānam //
ĀVDīp zu Ca, Sū., 6, 5.2, 6.0 avyāhatabala iti kālamārgameghavātādibhistadā sūryasya somaparipanthino hatabalatvāt //
ĀVDīp zu Ca, Sū., 6, 5.2, 12.0 kālo devatārūpaḥ sa ca nityarūpo'pi prāṇināmadṛṣṭena nānārūpeṇa gṛhītaḥ san kadācit sūryabalavāyubalasomabalādīn karoti svabhāvaḥ sūryasya saumyāṃśakṣayakartṛtvādir vāyor virūkṣaṇādiḥ somasyāpyāyanādiḥ mārgo dakṣiṇa uttaraśca tatra dakṣiṇaḥ karkaṭādayo dhanurantāḥ makarādiruttaraḥ //
ĀVDīp zu Ca, Sū., 6, 5.2, 12.0 kālo devatārūpaḥ sa ca nityarūpo'pi prāṇināmadṛṣṭena nānārūpeṇa gṛhītaḥ san kadācit sūryabalavāyubalasomabalādīn karoti svabhāvaḥ sūryasya saumyāṃśakṣayakartṛtvādir vāyor virūkṣaṇādiḥ somasyāpyāyanādiḥ mārgo dakṣiṇa uttaraśca tatra dakṣiṇaḥ karkaṭādayo dhanurantāḥ makarādiruttaraḥ //
ĀVDīp zu Ca, Sū., 6, 5.2, 12.0 kālo devatārūpaḥ sa ca nityarūpo'pi prāṇināmadṛṣṭena nānārūpeṇa gṛhītaḥ san kadācit sūryabalavāyubalasomabalādīn karoti svabhāvaḥ sūryasya saumyāṃśakṣayakartṛtvādir vāyor virūkṣaṇādiḥ somasyāpyāyanādiḥ mārgo dakṣiṇa uttaraśca tatra dakṣiṇaḥ karkaṭādayo dhanurantāḥ makarādiruttaraḥ //
ĀVDīp zu Ca, Sū., 6, 5.2, 12.0 kālo devatārūpaḥ sa ca nityarūpo'pi prāṇināmadṛṣṭena nānārūpeṇa gṛhītaḥ san kadācit sūryabalavāyubalasomabalādīn karoti svabhāvaḥ sūryasya saumyāṃśakṣayakartṛtvādir vāyor virūkṣaṇādiḥ somasyāpyāyanādiḥ mārgo dakṣiṇa uttaraśca tatra dakṣiṇaḥ karkaṭādayo dhanurantāḥ makarādiruttaraḥ //
ĀVDīp zu Ca, Sū., 6, 5.2, 12.0 kālo devatārūpaḥ sa ca nityarūpo'pi prāṇināmadṛṣṭena nānārūpeṇa gṛhītaḥ san kadācit sūryabalavāyubalasomabalādīn karoti svabhāvaḥ sūryasya saumyāṃśakṣayakartṛtvādir vāyor virūkṣaṇādiḥ somasyāpyāyanādiḥ mārgo dakṣiṇa uttaraśca tatra dakṣiṇaḥ karkaṭādayo dhanurantāḥ makarādiruttaraḥ //
ĀVDīp zu Ca, Sū., 6, 5.2, 12.0 kālo devatārūpaḥ sa ca nityarūpo'pi prāṇināmadṛṣṭena nānārūpeṇa gṛhītaḥ san kadācit sūryabalavāyubalasomabalādīn karoti svabhāvaḥ sūryasya saumyāṃśakṣayakartṛtvādir vāyor virūkṣaṇādiḥ somasyāpyāyanādiḥ mārgo dakṣiṇa uttaraśca tatra dakṣiṇaḥ karkaṭādayo dhanurantāḥ makarādiruttaraḥ //
ĀVDīp zu Ca, Sū., 6, 5.2, 15.0 kālartvādīnāṃ nirvṛtipratyayabhūtā niṣpattikāraṇabhūtāḥ upadiśyante ācāryaiḥ iti śeṣaḥ kālaḥ saṃvatsaro'yanadvayaṃ ca ṛtavaḥ śiśirādayaḥ dehasya balaṃ dehabalam //
ĀVDīp zu Ca, Sū., 6, 5.2, 15.0 kālartvādīnāṃ nirvṛtipratyayabhūtā niṣpattikāraṇabhūtāḥ upadiśyante ācāryaiḥ iti śeṣaḥ kālaḥ saṃvatsaro'yanadvayaṃ ca ṛtavaḥ śiśirādayaḥ dehasya balaṃ dehabalam //
ĀVDīp zu Ca, Sū., 6, 5.2, 19.0 evaṃ balaharaṇabalakaraṇādiṣvapi boddhavyam //
ĀVDīp zu Ca, Sū., 6, 6, 11.0 pṛthivyādyutkarṣaśca kālaviśeṣaprabhāvakṛtaḥ kāryadarśanādunneyaḥ //
ĀVDīp zu Ca, Sū., 6, 6, 12.0 abhivardhayanta iti vacanādyathāsvakāle tiktādīnāmabhivṛddhiḥ sūcyate tena na tadaikarasatvam //
ĀVDīp zu Ca, Sū., 6, 6, 13.0 atra ca kramavad raukṣyotpattitiktādyutpattī api daurbalyotpattau kāraṇaṃ yato raukṣyamutpādayanta iti tiktakaṣāyakaṭukān abhivardhayanta iti ca hetugarbhaviśeṣaṇadvayaṃ kṛtvā daurbalyam āvahantītyuktam //
ĀVDīp zu Ca, Sū., 6, 8.3, 1.0 samprati śiśirādau balahrāsaḥ pratipādito varṣādau ca balotkarṣas tatra śiśire durbalā varṣāsu balavantaḥ prāṇino bhavantītyādidurgrahaṃ niṣeddhum āha ādāvante cetyādi //
ĀVDīp zu Ca, Sū., 6, 8.3, 1.0 samprati śiśirādau balahrāsaḥ pratipādito varṣādau ca balotkarṣas tatra śiśire durbalā varṣāsu balavantaḥ prāṇino bhavantītyādidurgrahaṃ niṣeddhum āha ādāvante cetyādi //
ĀVDīp zu Ca, Sū., 6, 8.3, 1.0 samprati śiśirādau balahrāsaḥ pratipādito varṣādau ca balotkarṣas tatra śiśire durbalā varṣāsu balavantaḥ prāṇino bhavantītyādidurgrahaṃ niṣeddhum āha ādāvante cetyādi //
ĀVDīp zu Ca, Sū., 6, 8.3, 2.0 visargasyādau varṣāsu ādānasyānte grīṣme daurbalyaṃ prakarṣaṃ prāptaṃ nirdiśediti sambandhaḥ tathā madhye visargasya śaradi ādānasya madhye vasante madhyaṃ nātikṣīṇaṃ nātivṛddhaṃ balaṃ vinirdiśediti yojyaṃ tathānte visargasya hemante agre ca prathame ādānasya śiśire śreṣṭhaṃ balaṃ vinirdiśediti yojanā //
ĀVDīp zu Ca, Sū., 6, 8.3, 3.0 evaṃ manyate visargaprakarṣāhitabalaprakarṣaḥ puruṣa ādānasyādau śiśire stokakṣīyamāṇabalo'pi balavān bhavati yathā pauṣamāsāntāhitavṛddhiprakarṣā niśā māghaphālgunayoḥ kṣīyamāṇāpi divasānmahatyeva bhavati //
ĀVDīp zu Ca, Sū., 6, 8.3, 5.0 evaṃ kālarturasadehabalakāraṇatvam arkādīnāṃ vyavasthāpitaṃ doṣakāraṇatvaṃ tvagre ṛtuvidhānanirdeśe'bhidhāsyate //
ĀVDīp zu Ca, Sū., 12, 2, 1.1 pūrvādhyāye rogāḥ svarūpamārgabāhyakāraṇabheṣajair abhihitāḥ upayuktajñānās tatkāraṇavātādayo bahuvācyatvān noktāḥ ataḥ samprati pṛthakprakaraṇe te 'bhidhīyante vātakalākalīye tatrāpi prādhānyād vāyureva prathamamucyate /
ĀVDīp zu Ca, Sū., 12, 3, 1.1 atrānekarṣivacanarūpatayā vātādiguṇavacanaṃ bahvṛṣisammatidarśanārthaṃ tantradharmaitihyayuktatvakaraṇārthaṃ ca /
ĀVDīp zu Ca, Sū., 12, 4, 1.1 rūkṣādayo bhāvapradhānāḥ tena rūkṣatvādayo guṇā mantavyāḥ /
ĀVDīp zu Ca, Sū., 12, 4, 1.1 rūkṣādayo bhāvapradhānāḥ tena rūkṣatvādayo guṇā mantavyāḥ /
ĀVDīp zu Ca, Sū., 12, 5, 1.2 evamprabhāvairiti prabhāvād raukṣyādikārakair dhāvanajāgaraṇādibhiḥ prabhāvābhidhānaṃ ca karmaṇāṃ nirguṇatvāt /
ĀVDīp zu Ca, Sū., 12, 5, 1.2 evamprabhāvairiti prabhāvād raukṣyādikārakair dhāvanajāgaraṇādibhiḥ prabhāvābhidhānaṃ ca karmaṇāṃ nirguṇatvāt /
ĀVDīp zu Ca, Sū., 12, 8.5, 4.0 vātakarmasu pratyakṣāṇi vacanādīni manaḥpreraṇādyanumeyaṃ garbhākṛtikaraṇādyāgamagamyam //
ĀVDīp zu Ca, Sū., 12, 8.5, 4.0 vātakarmasu pratyakṣāṇi vacanādīni manaḥpreraṇādyanumeyaṃ garbhākṛtikaraṇādyāgamagamyam //
ĀVDīp zu Ca, Sū., 12, 8.5, 4.0 vātakarmasu pratyakṣāṇi vacanādīni manaḥpreraṇādyanumeyaṃ garbhākṛtikaraṇādyāgamagamyam //
ĀVDīp zu Ca, Sū., 12, 8.5, 6.0 prāṇādyātmā prāṇādisvarūpaḥ //
ĀVDīp zu Ca, Sū., 12, 8.5, 6.0 prāṇādyātmā prāṇādisvarūpaḥ //
ĀVDīp zu Ca, Sū., 12, 8.5, 12.0 prakṛtiḥ kāraṇaṃ śabdakāraṇatvaṃ ca vāyor nityam ākāśānupraveśāt uktaṃ hi khādīnyabhidhāya teṣāmekaguṇaḥ pūrvo guṇavṛddhiḥ pare pare iti //
ĀVDīp zu Ca, Sū., 12, 8.5, 13.0 tathā punaruktaṃ khādīnyabhidhāya viṣṭaṃ hy aparaṃ pareṇa iti //
ĀVDīp zu Ca, Sū., 12, 8.5, 22.0 ādityādīnāṃ saṃtānenāvicchedena gatividhānaṃ saṃtānagatividhānam //
ĀVDīp zu Ca, Sū., 12, 8.5, 25.0 dhātūnāmiti pṛthivyādīnāṃ dhātavaḥ kāryadravyāṇi prastarādīni mānaṃ parimāṇaṃ saṃsthānamākṛtiḥ tayorvyaktirabhivyaktiḥ tatra kāraṇamiti yāvat //
ĀVDīp zu Ca, Sū., 12, 8.5, 25.0 dhātūnāmiti pṛthivyādīnāṃ dhātavaḥ kāryadravyāṇi prastarādīni mānaṃ parimāṇaṃ saṃsthānamākṛtiḥ tayorvyaktirabhivyaktiḥ tatra kāraṇamiti yāvat //
ĀVDīp zu Ca, Sū., 12, 8.5, 26.0 bījasya śālyādeḥ abhisaṃskāro 'ṅkurajananaśaktiḥ //
ĀVDīp zu Ca, Sū., 12, 8.5, 27.0 avikledaḥ pākakālād arvāg aviklinnatvam upaśoṣaṇaṃ ca pākena yavādīnāmārdrāṇāmeva avikledopaśoṣaṇe śasyānāmeva //
ĀVDīp zu Ca, Sū., 12, 8.5, 33.0 visarjanaṃ visargaḥ sa ca pṛthaṅnīhārādibhiḥ sambadhyate nīhāraḥ śiśirasamūhaḥ nirhrādo meghaṃ vinā garjitam aśaniḥ vajrabhedo'gniḥ //
ĀVDīp zu Ca, Sū., 12, 8.5, 35.0 upasargaḥ marakādiprādurbhāvaḥ //
ĀVDīp zu Ca, Sū., 12, 8.5, 42.0 mṛtyuyamādibhedāścāgame jñeyāḥ //
ĀVDīp zu Ca, Sū., 12, 11, 1.0 pittāntargata iti vacanena śarīre jvālādiyuktavahniniṣedhena pittoṣmarūpasya vahneḥ sadbhāvaṃ darśayati na tu pittādabhedaṃ pitte nāgnimāndyasya grahaṇyadhyāye vakṣyamāṇatvāt tathā pittaharasya sarpiṣo'gnivardhanatvenoktatvāt //
ĀVDīp zu Ca, Sū., 12, 11, 2.0 paktimapaktimiti avikṛtivikṛtibhedena pācakasyāgneḥ karma darśanādarśane netragatasyālocakasya ūṣmaṇo mātrāmātratvaṃ varṇabhedau ca tvaggatasya bhrājakasya bhayaśauryādayo hṛdayasthasya sādhakasya rañjakasya tu bahiḥsphuṭakāryādarśanād udāharaṇaṃ na kṛtam //
ĀVDīp zu Ca, Sū., 20, 2, 1.0 pūrvaṃ sāmānyena vātādijanyā gadā uktāḥ sampratyavaśiṣṭān kevalavātādijanyānabhidhātuṃ mahārogādhyāyo'bhidhīyate //
ĀVDīp zu Ca, Sū., 20, 2, 1.0 pūrvaṃ sāmānyena vātādijanyā gadā uktāḥ sampratyavaśiṣṭān kevalavātādijanyānabhidhātuṃ mahārogādhyāyo'bhidhīyate //
ĀVDīp zu Ca, Sū., 20, 3, 1.1 āgantoruktasyāpi triśothīye punariha viśeṣeṇa lakṣaṇādyabhidhānārthamabhidhānam /
ĀVDīp zu Ca, Sū., 20, 3, 1.3 manaḥśarīraviśeṣāditi āgantorapi manaḥ śarīraṃ cādhiṣṭhānam evaṃ nijasyāpi āgantugrahaṇena ca mānaso'pi kāmādirgṛhyate /
ĀVDīp zu Ca, Sū., 20, 3, 1.4 evaṃ caturvidhatvādi pratipādya punaḥ prakārāntareṇāparisaṃkhyeyatāṃ rogāṇāmāha vikārā ityādi /
ĀVDīp zu Ca, Sū., 20, 3, 1.6 prakṛtiḥ pratyāsannaṃ kāraṇaṃ vātādi adhiṣṭhānaṃ dūṣyaṃ liṅgāni lakṣaṇāni āyatanāni bāhyahetavo duṣṭāhārācārāḥ eṣāṃ vikalparūpo viśeṣo vikalpaviśeṣaḥ teṣāmaparisaṃkhyeyatvāditi /
ĀVDīp zu Ca, Sū., 20, 3, 1.7 atra doṣāḥ saṃsargāṃśāṃśavikalpādibhirasaṃkhyeyāḥ dūṣyāstu śarīrāvayavā aṇuśaḥ parasparamelakena vibhajyamānā asaṃkhyeyāḥ liṅgāni kṛtsnavikāragatānyasaṃkhyeyānyeva āviṣkṛtāni tu tantre kathitāni hetavaścāvāntaraviśeṣādasaṃkhyeyāḥ pravyaktā eva /
ĀVDīp zu Ca, Sū., 20, 8, 1.1 āgantunijayorbhedakaṃ lakṣaṇamabhidhāya nijavikārakarāṇāṃ vātādīnāṃ bhedajñānārthamāha teṣāmityādi /
ĀVDīp zu Ca, Sū., 20, 8, 2.0 yadyapi prāṇādibhedabhinnasya vāyoḥ pṛthageva sthānāni vakṣyati yathā sthānaṃ prāṇasya śīrṣoraḥkaṇṭhajihvāsyanāsikāḥ ityādi tathāpīdaṃ vaiśeṣikaṃ sthānaṃ jñeyaṃ yato'tra prāyo vātavikārā bhavanti bhūtāśca durjayāḥ atra ca vijite vāte sarvavātavikārāvajaya iti //
ĀVDīp zu Ca, Sū., 20, 11.2, 1.0 sāmānyajā iti vātādibhiḥ pratyekaṃ militaiśca ye janyante //
ĀVDīp zu Ca, Sū., 20, 11.2, 2.0 nānātmajā iti ye vātādibhir doṣāntarāsaṃpṛktair janyante //
ĀVDīp zu Ca, Sū., 20, 11.2, 11.0 evaṃ ca na gṛdhrasyādīnāṃ sāmānyajatvaṃ yathoktāṃśasya kevalavātajanyatvāt //
ĀVDīp zu Ca, Sū., 20, 11.2, 17.0 ekāṅgarogaḥ sarvāṅgarogaśceti jvarādiṣu uṣṇatvaśītatvādīnāṃ kadācid ekāṅgavyāpakatvenaikāṅgarogaḥ teṣāmeva kadācit sarvāṅgavyāpakatvena sarvāṅgarogaḥ doṣāntarasambandhe'pi vyādhyavyāptī vātakṛte eva vāyunā yatra nīyante tatra varṣanti meghavat iti vacanāt //
ĀVDīp zu Ca, Sū., 20, 11.2, 17.0 ekāṅgarogaḥ sarvāṅgarogaśceti jvarādiṣu uṣṇatvaśītatvādīnāṃ kadācid ekāṅgavyāpakatvenaikāṅgarogaḥ teṣāmeva kadācit sarvāṅgavyāpakatvena sarvāṅgarogaḥ doṣāntarasambandhe'pi vyādhyavyāptī vātakṛte eva vāyunā yatra nīyante tatra varṣanti meghavat iti vacanāt //
ĀVDīp zu Ca, Sū., 20, 11.2, 19.0 atra kasyacidaṅgasya pādādeḥ śūlādayo'bhihitā na hastādīnāṃ tatra ye'bhihitāste pradhānabhūtāḥ prāyobhāvitvena anuktāstu vātavikārāṇām aparisaṃkhyeyatvena grāhyāḥ //
ĀVDīp zu Ca, Sū., 20, 11.2, 19.0 atra kasyacidaṅgasya pādādeḥ śūlādayo'bhihitā na hastādīnāṃ tatra ye'bhihitāste pradhānabhūtāḥ prāyobhāvitvena anuktāstu vātavikārāṇām aparisaṃkhyeyatvena grāhyāḥ //
ĀVDīp zu Ca, Sū., 20, 11.2, 19.0 atra kasyacidaṅgasya pādādeḥ śūlādayo'bhihitā na hastādīnāṃ tatra ye'bhihitāste pradhānabhūtāḥ prāyobhāvitvena anuktāstu vātavikārāṇām aparisaṃkhyeyatvena grāhyāḥ //
ĀVDīp zu Ca, Sū., 20, 12, 1.0 vāyoridamityādau vāyoridamātmarūpaṃ svarūpam //
ĀVDīp zu Ca, Sū., 20, 12, 4.2 atrāpyapariṇāmīti sambadhyate apariṇāmīti pittaśleṣmasambandhanirapekṣaṃ na tu śarīrāvayavānapekṣamiti yataḥ brūte taṃ taṃ śarīrāvayavamāviśataḥ iti ata eva ca sraṃsādīnāṃ śarīrāvayavāpekṣatvena na sarvadā bhāvaḥ //
ĀVDīp zu Ca, Sū., 20, 12, 5.0 evaṃ ca pittaśleṣmaṇorapi cātmarūpādi vyākhyeyam //
ĀVDīp zu Ca, Sū., 20, 12, 7.0 evaṃvidhatvāditi raukṣyādiyuktatvād vāyoriti sambandhaḥ //
ĀVDīp zu Ca, Sū., 20, 26.1, 1.0 saṃgrahe saṃgraha iti catvāro rogā ityādisaṃkṣepoktiḥ //
ĀVDīp zu Ca, Sū., 26, 2, 2.0 tatrāpi vipākādīnāmapi rasenaiva prāyo lakṣaṇīyatvādrasaprakaraṇam ādau kṛtam //
ĀVDīp zu Ca, Sū., 26, 2, 2.0 tatrāpi vipākādīnāmapi rasenaiva prāyo lakṣaṇīyatvādrasaprakaraṇam ādau kṛtam //
ĀVDīp zu Ca, Sū., 26, 7.2, 2.0 rasenāhāraviniścayo rasāhāraviniścayaḥ kiṃvā ayaṃ rasaviniścayaḥ tathā paraṃ cāto vipākānām ityādirāhāraviniścayaḥ //
ĀVDīp zu Ca, Sū., 26, 8.9, 8.0 hi rasatanmātraṃ gandhatanmātram ityādivacanena guṇāvyatiriktaṃ dravyamiti bruvate //
ĀVDīp zu Ca, Sū., 26, 8.9, 13.0 āśrīyata ityāśrayo dravyaṃ guṇāḥ snigdhagurvādayaḥ karma dhātuvardhanakṣapaṇādi saṃsvādaḥ rasānām avāntarabhedaḥ eṣāṃ viśeṣāṇāṃ bhedānām ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 8.9, 13.0 āśrīyata ityāśrayo dravyaṃ guṇāḥ snigdhagurvādayaḥ karma dhātuvardhanakṣapaṇādi saṃsvādaḥ rasānām avāntarabhedaḥ eṣāṃ viśeṣāṇāṃ bhedānām ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 8.9, 15.0 gurvādiguṇabhedas tathā karmabhedāśca rasakṛtā eva //
ĀVDīp zu Ca, Sū., 26, 8.9, 17.0 saṃsvādabhedastu ekasyām api madhurajātāv ikṣukṣīraguḍādigataḥ pratyakṣameva bhedo dṛśyate sa tu saṃsvādabhedaḥ svasaṃvedya eva yaduktam ikṣukṣīraguḍādīnāṃ mādhuryasyāntaraṃ mahat //
ĀVDīp zu Ca, Sū., 26, 8.9, 17.0 saṃsvādabhedastu ekasyām api madhurajātāv ikṣukṣīraguḍādigataḥ pratyakṣameva bhedo dṛśyate sa tu saṃsvādabhedaḥ svasaṃvedya eva yaduktam ikṣukṣīraguḍādīnāṃ mādhuryasyāntaraṃ mahat //
ĀVDīp zu Ca, Sū., 26, 9.3, 2.0 pūrvapakṣoktarasaikatvādivyavasthām āha teṣāṃ ṣaṇṇāmityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 4.0 kṣitivyatiriktam udakameva yathā rasayonistathā rasanārtho rasastasya ityādau vivṛtameva dīrghaṃjīvitīye //
ĀVDīp zu Ca, Sū., 26, 9.3, 9.0 pañcamahābhūtetyādau tuśabdo 'vadhāraṇe tena āśrayā eva na rasā ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 10.0 kiṃbhūtā bhaumādayo bhūtavikārā āśrayā ityāha prakṛtivikṛtivicāradeśakālavaśā iti vaśaśabdo 'dhīnārthaḥ sa ca prakṛtyādibhiḥ pratyekaṃ yojyaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 10.0 kiṃbhūtā bhaumādayo bhūtavikārā āśrayā ityāha prakṛtivikṛtivicāradeśakālavaśā iti vaśaśabdo 'dhīnārthaḥ sa ca prakṛtyādibhiḥ pratyekaṃ yojyaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 12.0 atra caikaprakaraṇoktā ye 'nuktās te cakārāt svabhāvādiṣvevāntarbhāvanīyāḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 16.0 snigdharūkṣādyā ityatrādigrahaṇenānuktā api tīkṣṇamṛdvādayo na rasāḥ kiṃtu dravyaguṇāḥ pṛthageveti darśayati //
ĀVDīp zu Ca, Sū., 26, 9.3, 16.0 snigdharūkṣādyā ityatrādigrahaṇenānuktā api tīkṣṇamṛdvādayo na rasāḥ kiṃtu dravyaguṇāḥ pṛthageveti darśayati //
ĀVDīp zu Ca, Sū., 26, 9.3, 19.0 hetvantaram āha dravyaṃ tadanekarasotpannam iti anekarasebhyo muṣkakāpāmārgādibhya utpannam anekarasotpannaṃ yataś cānekarasotpannam ata evānekarasaṃ kāraṇaguṇānuvidhāyitvāt kāryaguṇasyeti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 24.0 hetvantaramāha karaṇābhinirvṛttamiti karaṇena bhasmaparisrāvaṇādinābhinirvṛttaṃ kṛtam ityarthaḥ na raso 'nena prakāreṇa kriyata iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 26.0 avyaktībhāva ityabhūtatadbhāve cvipratyayena rasānāṃ madhurādīnāṃ vyaktānām eva kvacidādhāre 'vyaktatvaṃ nānyo madhurādibhyo 'vyaktarasa ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 26.0 avyaktībhāva ityabhūtatadbhāve cvipratyayena rasānāṃ madhurādīnāṃ vyaktānām eva kvacidādhāre 'vyaktatvaṃ nānyo madhurādibhyo 'vyaktarasa ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 27.0 rasānāmiti madhurādīnāṃ ṣaṇṇām //
ĀVDīp zu Ca, Sū., 26, 9.3, 30.0 avyaktatvaṃ ca rasasāmānyamātropalabdhir madhurādiviśeṣaśūnyā sā ca jale bhavati yata uktaṃ jalaguṇakathane suśrute vyaktarasatā rasadoṣaḥ iti ihāpi ca avyaktarasaṃ ca iti vakṣyati loke'pi cāvyaktarasaṃ dravyamāsvādya vaktāro vadanti jalasyevāsya raso na kaścin madhurādir vyakta iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 30.0 avyaktatvaṃ ca rasasāmānyamātropalabdhir madhurādiviśeṣaśūnyā sā ca jale bhavati yata uktaṃ jalaguṇakathane suśrute vyaktarasatā rasadoṣaḥ iti ihāpi ca avyaktarasaṃ ca iti vakṣyati loke'pi cāvyaktarasaṃ dravyamāsvādya vaktāro vadanti jalasyevāsya raso na kaścin madhurādir vyakta iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 31.0 viśeṣamadhurādyanupalabdhiś cānudbhūtatvena //
ĀVDīp zu Ca, Sū., 26, 9.3, 32.0 yathā dūrād avijñāyamānaviśeṣavarṇe vastuni rūpasāmānyapratītir bhavati na śuklatvādiviśeṣabuddhiḥ tathānurase 'vyaktībhāvo bhavati pradhānaṃ vyaktaṃ rasamanugato 'vyaktatvenetyanurasaḥ yathā veṇuyave madhure kaṣāyo 'nurasaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 37.0 teṣāmiti rasānām aparisaṃkhyeyatvaṃ na yuktam āśrayādīnāṃ bhāvānāmiti āśrayaguṇakarmasaṃsvādānām viśeṣāparisaṃkhyeyatvāditi āśrayādibhedasyāparisaṃkhyeyatvāt //
ĀVDīp zu Ca, Sū., 26, 9.3, 37.0 teṣāmiti rasānām aparisaṃkhyeyatvaṃ na yuktam āśrayādīnāṃ bhāvānāmiti āśrayaguṇakarmasaṃsvādānām viśeṣāparisaṃkhyeyatvāditi āśrayādibhedasyāparisaṃkhyeyatvāt //
ĀVDīp zu Ca, Sū., 26, 9.3, 39.0 eṣāmāśrayaguṇakarmasaṃsvādānāṃ viśeṣān ekaiko 'pi madhurādir āśrayate na ca tasmād āśrayādibhedād anyatvam āśritasya madhurāder bhavati //
ĀVDīp zu Ca, Sū., 26, 9.3, 39.0 eṣāmāśrayaguṇakarmasaṃsvādānāṃ viśeṣān ekaiko 'pi madhurādir āśrayate na ca tasmād āśrayādibhedād anyatvam āśritasya madhurāder bhavati //
ĀVDīp zu Ca, Sū., 26, 9.3, 39.0 eṣāmāśrayaguṇakarmasaṃsvādānāṃ viśeṣān ekaiko 'pi madhurādir āśrayate na ca tasmād āśrayādibhedād anyatvam āśritasya madhurāder bhavati //
ĀVDīp zu Ca, Sū., 26, 9.3, 40.0 evaṃ manyate yadyapi śālimudgaghṛtakṣīrādayo madhurasyāśrayā bhinnāḥ tathāpi tatra madhuratvajātyākrānta eka eva raso bhavati balākākṣīrakārpāsādiṣu śuklavarṇa iva //
ĀVDīp zu Ca, Sū., 26, 9.3, 40.0 evaṃ manyate yadyapi śālimudgaghṛtakṣīrādayo madhurasyāśrayā bhinnāḥ tathāpi tatra madhuratvajātyākrānta eka eva raso bhavati balākākṣīrakārpāsādiṣu śuklavarṇa iva //
ĀVDīp zu Ca, Sū., 26, 9.3, 41.0 tathā guṇānāṃ gurupicchilasnigdhādīnāmanyatve 'pi karmaṇāṃ vā rasādivardhanāyurjananavarṇakaratvādīnāṃ bhinnatve satyapi na madhurarasasyānyatvaṃ yata eka eva madhuras tattadguṇayukto bhavati tatkarmakārī ceti ko virodhaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 41.0 tathā guṇānāṃ gurupicchilasnigdhādīnāmanyatve 'pi karmaṇāṃ vā rasādivardhanāyurjananavarṇakaratvādīnāṃ bhinnatve satyapi na madhurarasasyānyatvaṃ yata eka eva madhuras tattadguṇayukto bhavati tatkarmakārī ceti ko virodhaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 41.0 tathā guṇānāṃ gurupicchilasnigdhādīnāmanyatve 'pi karmaṇāṃ vā rasādivardhanāyurjananavarṇakaratvādīnāṃ bhinnatve satyapi na madhurarasasyānyatvaṃ yata eka eva madhuras tattadguṇayukto bhavati tatkarmakārī ceti ko virodhaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 44.0 saṃsṛṣṭam iti bhāve ktaḥ tena parasparasaṃsargabhūyiṣṭhatvād eṣāṃ madhurādīnām abhinirvṛtterna guṇaprakṛtīnām asaṃkhyeyatvam iti yojanā ayamarthaḥ yadyapi rasāḥ parasparasaṃsargeṇātibhūyasā yuktāḥ santo 'bhinirvṛttā dvirasādau dravye bhavanti tathāpi na teṣāṃ guṇā gurulaghvādayaḥ prakṛtayo vā madhurādīnāṃ yā yā āyuṣyatvarasābhivardhakatvādyās tā asaṃkhyeyā bhavanti kiṃtu ya eva madhurādīnāṃ pratyekaṃ guṇāḥ prakṛtayaśca uddiṣṭāsta eva miśrā bhavanti //
ĀVDīp zu Ca, Sū., 26, 9.3, 44.0 saṃsṛṣṭam iti bhāve ktaḥ tena parasparasaṃsargabhūyiṣṭhatvād eṣāṃ madhurādīnām abhinirvṛtterna guṇaprakṛtīnām asaṃkhyeyatvam iti yojanā ayamarthaḥ yadyapi rasāḥ parasparasaṃsargeṇātibhūyasā yuktāḥ santo 'bhinirvṛttā dvirasādau dravye bhavanti tathāpi na teṣāṃ guṇā gurulaghvādayaḥ prakṛtayo vā madhurādīnāṃ yā yā āyuṣyatvarasābhivardhakatvādyās tā asaṃkhyeyā bhavanti kiṃtu ya eva madhurādīnāṃ pratyekaṃ guṇāḥ prakṛtayaśca uddiṣṭāsta eva miśrā bhavanti //
ĀVDīp zu Ca, Sū., 26, 9.3, 44.0 saṃsṛṣṭam iti bhāve ktaḥ tena parasparasaṃsargabhūyiṣṭhatvād eṣāṃ madhurādīnām abhinirvṛtterna guṇaprakṛtīnām asaṃkhyeyatvam iti yojanā ayamarthaḥ yadyapi rasāḥ parasparasaṃsargeṇātibhūyasā yuktāḥ santo 'bhinirvṛttā dvirasādau dravye bhavanti tathāpi na teṣāṃ guṇā gurulaghvādayaḥ prakṛtayo vā madhurādīnāṃ yā yā āyuṣyatvarasābhivardhakatvādyās tā asaṃkhyeyā bhavanti kiṃtu ya eva madhurādīnāṃ pratyekaṃ guṇāḥ prakṛtayaśca uddiṣṭāsta eva miśrā bhavanti //
ĀVDīp zu Ca, Sū., 26, 9.3, 44.0 saṃsṛṣṭam iti bhāve ktaḥ tena parasparasaṃsargabhūyiṣṭhatvād eṣāṃ madhurādīnām abhinirvṛtterna guṇaprakṛtīnām asaṃkhyeyatvam iti yojanā ayamarthaḥ yadyapi rasāḥ parasparasaṃsargeṇātibhūyasā yuktāḥ santo 'bhinirvṛttā dvirasādau dravye bhavanti tathāpi na teṣāṃ guṇā gurulaghvādayaḥ prakṛtayo vā madhurādīnāṃ yā yā āyuṣyatvarasābhivardhakatvādyās tā asaṃkhyeyā bhavanti kiṃtu ya eva madhurādīnāṃ pratyekaṃ guṇāḥ prakṛtayaśca uddiṣṭāsta eva miśrā bhavanti //
ĀVDīp zu Ca, Sū., 26, 9.3, 44.0 saṃsṛṣṭam iti bhāve ktaḥ tena parasparasaṃsargabhūyiṣṭhatvād eṣāṃ madhurādīnām abhinirvṛtterna guṇaprakṛtīnām asaṃkhyeyatvam iti yojanā ayamarthaḥ yadyapi rasāḥ parasparasaṃsargeṇātibhūyasā yuktāḥ santo 'bhinirvṛttā dvirasādau dravye bhavanti tathāpi na teṣāṃ guṇā gurulaghvādayaḥ prakṛtayo vā madhurādīnāṃ yā yā āyuṣyatvarasābhivardhakatvādyās tā asaṃkhyeyā bhavanti kiṃtu ya eva madhurādīnāṃ pratyekaṃ guṇāḥ prakṛtayaśca uddiṣṭāsta eva miśrā bhavanti //
ĀVDīp zu Ca, Sū., 26, 9.3, 45.0 kiṃvā guṇaprakṛtīnāmiti madhurādiṣaḍguṇasvarūpāṇām ityarthaḥ tena rasasya rasāntarasaṃsarge doṣāṇāmiva doṣāntarasaṃsarge rasānāṃ nāparisaṃkhyeyatvam ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 47.0 madhurādīnām avāntarāsvādaviśeṣo'pi parasparasaṃsargakṛto jñeyaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 49.0 karmaśabdeneha gauravalāghavādikārakā gurutvādayo rasaraktādijananādayaś cāpi boddhavyāḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 49.0 karmaśabdeneha gauravalāghavādikārakā gurutvādayo rasaraktādijananādayaś cāpi boddhavyāḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 49.0 karmaśabdeneha gauravalāghavādikārakā gurutvādayo rasaraktādijananādayaś cāpi boddhavyāḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 49.0 karmaśabdeneha gauravalāghavādikārakā gurutvādayo rasaraktādijananādayaś cāpi boddhavyāḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 53.0 tatra lakṣyate yena tallakṣaṇam atastu madhuro rasaḥ ityādinā granthena tathā snehanaprīṇanahlādana ityādinā ca yadvācyaṃ tat sarvaṃ gṛhyate //
ĀVDīp zu Ca, Sū., 26, 9.3, 53.0 tatra lakṣyate yena tallakṣaṇam atastu madhuro rasaḥ ityādinā granthena tathā snehanaprīṇanahlādana ityādinā ca yadvācyaṃ tat sarvaṃ gṛhyate //
ĀVDīp zu Ca, Sū., 26, 10.2, 6.0 atra ca paratvāparatvādīnām ihānabhidhānena cikitsāyāṃ paratvādīnām aprādhānyaṃ darśayati ye 'pi tatrāpi yuktisaṃyogaparimāṇasaṃskārābhyāsā atyarthacikitsopayogino 'pi na te pārthivādidravyāṇāṃ śabdādivat sāṃsiddhikāḥ kiṃ tarhy ādheyāḥ ata iha naisargikaguṇakathane noktāḥ //
ĀVDīp zu Ca, Sū., 26, 10.2, 6.0 atra ca paratvāparatvādīnām ihānabhidhānena cikitsāyāṃ paratvādīnām aprādhānyaṃ darśayati ye 'pi tatrāpi yuktisaṃyogaparimāṇasaṃskārābhyāsā atyarthacikitsopayogino 'pi na te pārthivādidravyāṇāṃ śabdādivat sāṃsiddhikāḥ kiṃ tarhy ādheyāḥ ata iha naisargikaguṇakathane noktāḥ //
ĀVDīp zu Ca, Sū., 26, 10.2, 6.0 atra ca paratvāparatvādīnām ihānabhidhānena cikitsāyāṃ paratvādīnām aprādhānyaṃ darśayati ye 'pi tatrāpi yuktisaṃyogaparimāṇasaṃskārābhyāsā atyarthacikitsopayogino 'pi na te pārthivādidravyāṇāṃ śabdādivat sāṃsiddhikāḥ kiṃ tarhy ādheyāḥ ata iha naisargikaguṇakathane noktāḥ //
ĀVDīp zu Ca, Sū., 26, 10.2, 6.0 atra ca paratvāparatvādīnām ihānabhidhānena cikitsāyāṃ paratvādīnām aprādhānyaṃ darśayati ye 'pi tatrāpi yuktisaṃyogaparimāṇasaṃskārābhyāsā atyarthacikitsopayogino 'pi na te pārthivādidravyāṇāṃ śabdādivat sāṃsiddhikāḥ kiṃ tarhy ādheyāḥ ata iha naisargikaguṇakathane noktāḥ //
ĀVDīp zu Ca, Sū., 26, 10.2, 8.0 etacca prādhānyāducyate tena bṛṃhaṇādyapi boddhavyam //
ĀVDīp zu Ca, Sū., 26, 11, 1.0 bahulaśabdo gurvādibhiḥ pratyekaṃ sambadhyate kiṃvā gandhenaiva yato gandhaguṇabahulā pṛthivyeva bhavati ata eva dravyāntaralakṣaṇe 'pi vaiśeṣikaguṇo 'nta eva paṭhyate rasaguṇabahulāni ityādi tena tatrāpi rasādibhir eva bahulaśabdo yojyaḥ //
ĀVDīp zu Ca, Sū., 26, 11, 1.0 bahulaśabdo gurvādibhiḥ pratyekaṃ sambadhyate kiṃvā gandhenaiva yato gandhaguṇabahulā pṛthivyeva bhavati ata eva dravyāntaralakṣaṇe 'pi vaiśeṣikaguṇo 'nta eva paṭhyate rasaguṇabahulāni ityādi tena tatrāpi rasādibhir eva bahulaśabdo yojyaḥ //
ĀVDīp zu Ca, Sū., 26, 11, 2.0 sarvakāryadravyāṇāṃ pāñcabhautikatve 'pi pṛthivyādyutkarṣeṇa pārthivatvādi jñeyam //
ĀVDīp zu Ca, Sū., 26, 11, 2.0 sarvakāryadravyāṇāṃ pāñcabhautikatve 'pi pṛthivyādyutkarṣeṇa pārthivatvādi jñeyam //
ĀVDīp zu Ca, Sū., 26, 11, 9.0 atrākāśabāhulyaṃ dravyasya pṛthivyādibhūtāntarālpatvena bhūrivyaktākāśatvena ca jñeyaṃ yadeva bhūriśuṣiraṃ tannābhasaṃ kiṃvā ākāśaguṇabahulatvena nābhasaṃ dravyam ityucyate //
ĀVDīp zu Ca, Sū., 26, 12, 1.0 aneneti pratiniyatadravyaguṇopadeśena yat pārthivādi dravyaṃ yadguṇaṃ tadguṇe dehe saṃpādye tad bheṣajaṃ bhavatītyarthaḥ //
ĀVDīp zu Ca, Sū., 26, 12, 2.0 tacca pārthivādi dravyaṃ na sarvathā na ca sarvasmin vyādhau bheṣajamityāha tāṃ tāṃ yuktim ityādi //
ĀVDīp zu Ca, Sū., 26, 12, 4.0 tena yaducyate vairodhikānāṃ sarvadāpathyatvena nānauṣadhaṃ dravyam iti vaco virodhi tanna bhavati vairodhikāni hi saṃyogasaṃskāradeśakālādyapekṣāṇi bhavanti vairodhikasaṃyogādyabhāve tu pathyānyapi kvacit syuḥ //
ĀVDīp zu Ca, Sū., 26, 12, 4.0 tena yaducyate vairodhikānāṃ sarvadāpathyatvena nānauṣadhaṃ dravyam iti vaco virodhi tanna bhavati vairodhikāni hi saṃyogasaṃskāradeśakālādyapekṣāṇi bhavanti vairodhikasaṃyogādyabhāve tu pathyānyapi kvacit syuḥ //
ĀVDīp zu Ca, Sū., 26, 12, 5.0 yānyapi sarvadāpi svabhāvādeva viṣamandakādīnyapathyāni tānyapy upāyayuktāni kvacit pathyāni bhavanti yathā udare viṣasya tilaṃ dadyāt ityādi //
ĀVDīp zu Ca, Sū., 26, 12, 6.0 yattu tṛṇapāṃśuprabhṛtīni nopayujyante ato na tāni bheṣajānītyucyate tanna teṣāmapi bheṣajasvedādyupāyatvena bheṣajatvāt //
ĀVDīp zu Ca, Sū., 26, 13, 1.0 pārthivādidravyāṇāṃ gurukharādiguṇayogād bheṣajatvam uktaṃ tena guṇaprabhāvādeva bheṣajaṃ syāditi śaṅkāṃ nirasyann āha na tu kevalam ityādi //
ĀVDīp zu Ca, Sū., 26, 13, 1.0 pārthivādidravyāṇāṃ gurukharādiguṇayogād bheṣajatvam uktaṃ tena guṇaprabhāvādeva bheṣajaṃ syāditi śaṅkāṃ nirasyann āha na tu kevalam ityādi //
ĀVDīp zu Ca, Sū., 26, 13, 2.0 dravyaprabhāvād yathā dantyā virecakatvaṃ tathā maṇīnāṃ viṣādihantṛtvam ityādi //
ĀVDīp zu Ca, Sū., 26, 13, 7.0 yat kurvantītyādāv udāharaṇaṃ yathā śirovirecanadravyāṇi yacchirovirecanaṃ kurvanti tac chirovirecanaṃ karma yenoṣṇatvādikāraṇena śirovirecanaṃ kurvanti tadvīryaṃ vīryaṃ śaktiḥ sā ca dravyasya guṇasya vā yatra śirovirecanaṃ kurvanti tadadhikaraṇaṃ śiraḥ nānyatrādhikaraṇe śirovirecanadravyaṃ prabhavatītyarthaḥ yadeti vasantādau śirogauravādiyukte ca kāle etenākāle śīte śirovirecanaṃ stabdhatvānna kārmukaṃ kiṃtu svakāla eva yathā yena prakāreṇa pradhamanāvapīḍanādinā tathā prasāritāṅgamuttānaṃ śayane saṃstarāstṛte //
ĀVDīp zu Ca, Sū., 26, 13, 7.0 yat kurvantītyādāv udāharaṇaṃ yathā śirovirecanadravyāṇi yacchirovirecanaṃ kurvanti tac chirovirecanaṃ karma yenoṣṇatvādikāraṇena śirovirecanaṃ kurvanti tadvīryaṃ vīryaṃ śaktiḥ sā ca dravyasya guṇasya vā yatra śirovirecanaṃ kurvanti tadadhikaraṇaṃ śiraḥ nānyatrādhikaraṇe śirovirecanadravyaṃ prabhavatītyarthaḥ yadeti vasantādau śirogauravādiyukte ca kāle etenākāle śīte śirovirecanaṃ stabdhatvānna kārmukaṃ kiṃtu svakāla eva yathā yena prakāreṇa pradhamanāvapīḍanādinā tathā prasāritāṅgamuttānaṃ śayane saṃstarāstṛte //
ĀVDīp zu Ca, Sū., 26, 13, 7.0 yat kurvantītyādāv udāharaṇaṃ yathā śirovirecanadravyāṇi yacchirovirecanaṃ kurvanti tac chirovirecanaṃ karma yenoṣṇatvādikāraṇena śirovirecanaṃ kurvanti tadvīryaṃ vīryaṃ śaktiḥ sā ca dravyasya guṇasya vā yatra śirovirecanaṃ kurvanti tadadhikaraṇaṃ śiraḥ nānyatrādhikaraṇe śirovirecanadravyaṃ prabhavatītyarthaḥ yadeti vasantādau śirogauravādiyukte ca kāle etenākāle śīte śirovirecanaṃ stabdhatvānna kārmukaṃ kiṃtu svakāla eva yathā yena prakāreṇa pradhamanāvapīḍanādinā tathā prasāritāṅgamuttānaṃ śayane saṃstarāstṛte //
ĀVDīp zu Ca, Sū., 26, 13, 7.0 yat kurvantītyādāv udāharaṇaṃ yathā śirovirecanadravyāṇi yacchirovirecanaṃ kurvanti tac chirovirecanaṃ karma yenoṣṇatvādikāraṇena śirovirecanaṃ kurvanti tadvīryaṃ vīryaṃ śaktiḥ sā ca dravyasya guṇasya vā yatra śirovirecanaṃ kurvanti tadadhikaraṇaṃ śiraḥ nānyatrādhikaraṇe śirovirecanadravyaṃ prabhavatītyarthaḥ yadeti vasantādau śirogauravādiyukte ca kāle etenākāle śīte śirovirecanaṃ stabdhatvānna kārmukaṃ kiṃtu svakāla eva yathā yena prakāreṇa pradhamanāvapīḍanādinā tathā prasāritāṅgamuttānaṃ śayane saṃstarāstṛte //
ĀVDīp zu Ca, Sū., 26, 13, 7.0 yat kurvantītyādāv udāharaṇaṃ yathā śirovirecanadravyāṇi yacchirovirecanaṃ kurvanti tac chirovirecanaṃ karma yenoṣṇatvādikāraṇena śirovirecanaṃ kurvanti tadvīryaṃ vīryaṃ śaktiḥ sā ca dravyasya guṇasya vā yatra śirovirecanaṃ kurvanti tadadhikaraṇaṃ śiraḥ nānyatrādhikaraṇe śirovirecanadravyaṃ prabhavatītyarthaḥ yadeti vasantādau śirogauravādiyukte ca kāle etenākāle śīte śirovirecanaṃ stabdhatvānna kārmukaṃ kiṃtu svakāla eva yathā yena prakāreṇa pradhamanāvapīḍanādinā tathā prasāritāṅgamuttānaṃ śayane saṃstarāstṛte //
ĀVDīp zu Ca, Sū., 26, 13, 8.0 īṣat pralambaśirasaṃ saṃveśya cāvṛtekṣaṇam ityādinā vidhinā kurvanti sa upāyaḥ yat sādhayanti śirogauravaśūlādyuparamaṃ tat phalaṃ phalam uddeśyam //
ĀVDīp zu Ca, Sū., 26, 13, 8.0 īṣat pralambaśirasaṃ saṃveśya cāvṛtekṣaṇam ityādinā vidhinā kurvanti sa upāyaḥ yat sādhayanti śirogauravaśūlādyuparamaṃ tat phalaṃ phalam uddeśyam //
ĀVDīp zu Ca, Sū., 26, 13, 9.0 karma kāryaṃ sādhanam uddeśyaṃ phalaṃ sādhyaṃ yathā yāganiṣpādyo dharmaḥ kāryatayā karma tajjanyastu svargādir uddeśyaḥ phalam evaṃ vamanādiṣvapi karmādhikaraṇādyunneyam //
ĀVDīp zu Ca, Sū., 26, 13, 9.0 karma kāryaṃ sādhanam uddeśyaṃ phalaṃ sādhyaṃ yathā yāganiṣpādyo dharmaḥ kāryatayā karma tajjanyastu svargādir uddeśyaḥ phalam evaṃ vamanādiṣvapi karmādhikaraṇādyunneyam //
ĀVDīp zu Ca, Sū., 26, 13, 9.0 karma kāryaṃ sādhanam uddeśyaṃ phalaṃ sādhyaṃ yathā yāganiṣpādyo dharmaḥ kāryatayā karma tajjanyastu svargādir uddeśyaḥ phalam evaṃ vamanādiṣvapi karmādhikaraṇādyunneyam //
ĀVDīp zu Ca, Sū., 26, 14, 2.0 prabhāvaśabdo dravyadeśakālaiḥ pratyekaṃ yujyate tatra dravyaprabhāvād yathā somaguṇātirekān madhuraḥ ityādi deśaprabhāvād yathā himavati drākṣādāḍimādīni madhurāṇi bhavantyanyatrāmlānītyādi kālaprabhāvādyathā bālāmraṃ sakaṣāyaṃ taruṇamamlaṃ pakvaṃ madhuraṃ tathā hemante oṣadhyo madhurā varṣāsv amlā ityādi //
ĀVDīp zu Ca, Sū., 26, 14, 3.0 agnisaṃyogādayo ye 'nye rasahetavas te 'pi kāle dravye vāntarbhāvanīyāḥ //
ĀVDīp zu Ca, Sū., 26, 15.2, 2.0 tatra svādoramlādiyogāt pañca śeṣair iti āditvenopayuktād anyaiḥ tenāmlasya lavaṇādiyogāc catvāri evaṃ lavaṇasya kaṭvādiyogāt trīṇi kaṭukasya tiktakaṣāyayogād dve tiktasya kaṣāyayogād ekam evaṃ pañcadaśa dvirasāni //
ĀVDīp zu Ca, Sū., 26, 15.2, 2.0 tatra svādoramlādiyogāt pañca śeṣair iti āditvenopayuktād anyaiḥ tenāmlasya lavaṇādiyogāc catvāri evaṃ lavaṇasya kaṭvādiyogāt trīṇi kaṭukasya tiktakaṣāyayogād dve tiktasya kaṣāyayogād ekam evaṃ pañcadaśa dvirasāni //
ĀVDīp zu Ca, Sū., 26, 15.2, 2.0 tatra svādoramlādiyogāt pañca śeṣair iti āditvenopayuktād anyaiḥ tenāmlasya lavaṇādiyogāc catvāri evaṃ lavaṇasya kaṭvādiyogāt trīṇi kaṭukasya tiktakaṣāyayogād dve tiktasya kaṣāyayogād ekam evaṃ pañcadaśa dvirasāni //
ĀVDīp zu Ca, Sū., 26, 15.2, 2.0 tatra svādoramlādiyogāt pañca śeṣair iti āditvenopayuktād anyaiḥ tenāmlasya lavaṇādiyogāc catvāri evaṃ lavaṇasya kaṭvādiyogāt trīṇi kaṭukasya tiktakaṣāyayogād dve tiktasya kaṣāyayogād ekam evaṃ pañcadaśa dvirasāni //
ĀVDīp zu Ca, Sū., 26, 17.1, 2.0 madhurasyāmlādirasacatuṣṭayena pṛthag ityekaikaśo yuktasya śeṣairlavaṇādibhir yogo bhavati tatra madhurasyāmlayuktasya śeṣalavaṇādiyogāc catvāri tathā madhurasya lavaṇayuktasya kaṭvādiyogāt trīṇi tathā kaṭuyuktasya tiktādiyogād dve tathā tiktayuktasya kaṣāyayogād ekam evaṃ madhureṇādisthitena daśa //
ĀVDīp zu Ca, Sū., 26, 17.1, 2.0 madhurasyāmlādirasacatuṣṭayena pṛthag ityekaikaśo yuktasya śeṣairlavaṇādibhir yogo bhavati tatra madhurasyāmlayuktasya śeṣalavaṇādiyogāc catvāri tathā madhurasya lavaṇayuktasya kaṭvādiyogāt trīṇi tathā kaṭuyuktasya tiktādiyogād dve tathā tiktayuktasya kaṣāyayogād ekam evaṃ madhureṇādisthitena daśa //
ĀVDīp zu Ca, Sū., 26, 17.1, 2.0 madhurasyāmlādirasacatuṣṭayena pṛthag ityekaikaśo yuktasya śeṣairlavaṇādibhir yogo bhavati tatra madhurasyāmlayuktasya śeṣalavaṇādiyogāc catvāri tathā madhurasya lavaṇayuktasya kaṭvādiyogāt trīṇi tathā kaṭuyuktasya tiktādiyogād dve tathā tiktayuktasya kaṣāyayogād ekam evaṃ madhureṇādisthitena daśa //
ĀVDīp zu Ca, Sū., 26, 17.1, 2.0 madhurasyāmlādirasacatuṣṭayena pṛthag ityekaikaśo yuktasya śeṣairlavaṇādibhir yogo bhavati tatra madhurasyāmlayuktasya śeṣalavaṇādiyogāc catvāri tathā madhurasya lavaṇayuktasya kaṭvādiyogāt trīṇi tathā kaṭuyuktasya tiktādiyogād dve tathā tiktayuktasya kaṣāyayogād ekam evaṃ madhureṇādisthitena daśa //
ĀVDīp zu Ca, Sū., 26, 17.1, 2.0 madhurasyāmlādirasacatuṣṭayena pṛthag ityekaikaśo yuktasya śeṣairlavaṇādibhir yogo bhavati tatra madhurasyāmlayuktasya śeṣalavaṇādiyogāc catvāri tathā madhurasya lavaṇayuktasya kaṭvādiyogāt trīṇi tathā kaṭuyuktasya tiktādiyogād dve tathā tiktayuktasya kaṣāyayogād ekam evaṃ madhureṇādisthitena daśa //
ĀVDīp zu Ca, Sū., 26, 17.1, 2.0 madhurasyāmlādirasacatuṣṭayena pṛthag ityekaikaśo yuktasya śeṣairlavaṇādibhir yogo bhavati tatra madhurasyāmlayuktasya śeṣalavaṇādiyogāc catvāri tathā madhurasya lavaṇayuktasya kaṭvādiyogāt trīṇi tathā kaṭuyuktasya tiktādiyogād dve tathā tiktayuktasya kaṣāyayogād ekam evaṃ madhureṇādisthitena daśa //
ĀVDīp zu Ca, Sū., 26, 17.1, 3.0 evamamlasyādisthitasya lavaṇayuktasya kaṭvādiyogāt trīṇi tathā kaṭukayuktasya śeṣābhyāṃ yogād dve evaṃ tiktayuktasya kaṣāyayogād ekam evam amlasya ṣaṭ //
ĀVDīp zu Ca, Sū., 26, 17.1, 3.0 evamamlasyādisthitasya lavaṇayuktasya kaṭvādiyogāt trīṇi tathā kaṭukayuktasya śeṣābhyāṃ yogād dve evaṃ tiktayuktasya kaṣāyayogād ekam evam amlasya ṣaṭ //
ĀVDīp zu Ca, Sū., 26, 21.1, 1.0 catūrase svādvamlāv ādisthitau lavaṇādibhir ekaikaśyena yuktau śeṣaiḥ kaṭvādibhir yogāt ṣaḍ bhavanti //
ĀVDīp zu Ca, Sū., 26, 21.1, 1.0 catūrase svādvamlāv ādisthitau lavaṇādibhir ekaikaśyena yuktau śeṣaiḥ kaṭvādibhir yogāt ṣaḍ bhavanti //
ĀVDīp zu Ca, Sū., 26, 21.1, 1.0 catūrase svādvamlāv ādisthitau lavaṇādibhir ekaikaśyena yuktau śeṣaiḥ kaṭvādibhir yogāt ṣaḍ bhavanti //
ĀVDīp zu Ca, Sū., 26, 21.1, 2.0 svādulavaṇau sahitau ādisthitau kaṭvādibhiriti kaṭutiktābhyāṃ pṛthagyuktau śeṣair iti tiktakaṣāyābhyāṃ teneha bahuvacanaṃ jātau boddhavyam evaṃ trīṇi //
ĀVDīp zu Ca, Sū., 26, 21.1, 2.0 svādulavaṇau sahitau ādisthitau kaṭvādibhiriti kaṭutiktābhyāṃ pṛthagyuktau śeṣair iti tiktakaṣāyābhyāṃ teneha bahuvacanaṃ jātau boddhavyam evaṃ trīṇi //
ĀVDīp zu Ca, Sū., 26, 21.1, 4.0 kaṭvādyair ityādāv api bahuvacanaṃ jātau //
ĀVDīp zu Ca, Sū., 26, 21.1, 7.0 yujyete tv ityādinā caikam //
ĀVDīp zu Ca, Sū., 26, 23.2, 3.0 atra ca triṣaṣṭyātmakarase rasānurasakalpanā nāsti kevale madhurādau tadabhāvāt tena yathāsambhavaṃ saptapañcāśatsaṃyogaviṣayaṃ rasānurasakalpanaṃ jñeyam //
ĀVDīp zu Ca, Sū., 26, 23.2, 6.0 madhuramadhurataramadhuratamādibhedād asaṃkhyeyatā rasānāṃ bhavatīti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 26.2, 2.0 atrādigrahaṇād deśakālabalādīnām anuktānāṃ grahaṇam //
ĀVDīp zu Ca, Sū., 26, 26.2, 2.0 atrādigrahaṇād deśakālabalādīnām anuktānāṃ grahaṇam //
ĀVDīp zu Ca, Sū., 26, 26.2, 4.0 dvirasādīni utpattisiddhadvirasatrirasādīni dvirasaṃ yathā kaṣāyamadhuro mudgaḥ trirasaṃ yathā madhurāmlakaṣāyaṃ ca viṣṭambhi guru śītalam //
ĀVDīp zu Ca, Sū., 26, 26.2, 4.0 dvirasādīni utpattisiddhadvirasatrirasādīni dvirasaṃ yathā kaṣāyamadhuro mudgaḥ trirasaṃ yathā madhurāmlakaṣāyaṃ ca viṣṭambhi guru śītalam //
ĀVDīp zu Ca, Sū., 26, 26.2, 5.0 pittaśleṣmaharaṃ bhavyam ityādi catūrasas tilaḥ yad uktaṃ snigdhoṣṇamadhuras tiktaḥ kaṣāyaḥ kaṭukas tilaḥ pañcarasaṃ tv āmalakaṃ harītakī ca śivā pañcarasā ityādivacanāt vyaktaṣaḍrasaṃ tu dravyam ihānuktaṃ viṣaṃ tv avyaktaṣaḍrasasaṃyuktaṃ hārīte tv eṇamāṃsaṃ vyaktaṣaḍrasasaṃyuktam uktam //
ĀVDīp zu Ca, Sū., 26, 26.2, 6.0 evaṃ dvirasādidravyayogād dvirasādyupayogaḥ //
ĀVDīp zu Ca, Sū., 26, 26.2, 6.0 evaṃ dvirasādidravyayogād dvirasādyupayogaḥ //
ĀVDīp zu Ca, Sū., 26, 26.2, 7.0 tathā saṃyuktāṃśca rasāniti ekaikarasādidravyamelakāt saṃyuktān rasān ekaikaśaḥ kalpayanti prayojayanti //
ĀVDīp zu Ca, Sū., 26, 26.2, 8.0 gadān pratīti prādhānyena tena svasthavṛtte 'pi boddhavyaṃ kiṃvā dvirasādibhedo gada eva svasthe tu sarvarasaprayoga eva yaduktaṃ samasarvarasaṃ sātmyaṃ samadhātoḥ praśasyate iti //
ĀVDīp zu Ca, Sū., 26, 26.2, 9.0 evaṃ ca vyākhyāne sati kvacideko rasa ityādinā samamasya na paunaruktyam //
ĀVDīp zu Ca, Sū., 26, 26.2, 10.0 kiṃvā kvacid eko rasaḥ ityādinā svamatam uktam atraivārthe dravyāṇi dvirasādīni ityādinācāryāntarasammatiṃ darśayati ata evānyācāryāntarābhiprāyeṇa kalpayantītyuktaṃ tena na paunaruktyam //
ĀVDīp zu Ca, Sū., 26, 26.2, 10.0 kiṃvā kvacid eko rasaḥ ityādinā svamatam uktam atraivārthe dravyāṇi dvirasādīni ityādinācāryāntarasammatiṃ darśayati ata evānyācāryāntarābhiprāyeṇa kalpayantītyuktaṃ tena na paunaruktyam //
ĀVDīp zu Ca, Sū., 26, 26.2, 10.0 kiṃvā kvacid eko rasaḥ ityādinā svamatam uktam atraivārthe dravyāṇi dvirasādīni ityādinācāryāntarasammatiṃ darśayati ata evānyācāryāntarābhiprāyeṇa kalpayantītyuktaṃ tena na paunaruktyam //
ĀVDīp zu Ca, Sū., 26, 27.2, 5.0 kiṃvā rasavikalpāc ca tathā doṣavikalpāc ca hetvādijñānaṃ pṛthageva vaktavyaṃ rasabhedāddhi tatkāryaṃ liṅgamapi jñāyate hetubheṣajavijñānaṃ tu //
ĀVDīp zu Ca, Sū., 26, 28.2, 2.0 śuṣkasya ceti cakārād ārdrasya ca ādau ceti cakārādante ca tena śuṣkasya vārdrasya vā prathamajihvāsambandhe vāsvādānte vā yo vyaktatvena madhuro 'yam amlo 'yam ityādinā vikalpena gṛhyate sa vyaktaḥ yas tūktāvasthācatuṣṭaye 'pi vyakto nopalabhyate kiṃ tarhy avyapadeśyatayā chāyāmātreṇa kāryadarśanena vā mīyate so 'nurasa iti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 28.2, 2.0 śuṣkasya ceti cakārād ārdrasya ca ādau ceti cakārādante ca tena śuṣkasya vārdrasya vā prathamajihvāsambandhe vāsvādānte vā yo vyaktatvena madhuro 'yam amlo 'yam ityādinā vikalpena gṛhyate sa vyaktaḥ yas tūktāvasthācatuṣṭaye 'pi vyakto nopalabhyate kiṃ tarhy avyapadeśyatayā chāyāmātreṇa kāryadarśanena vā mīyate so 'nurasa iti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 28.2, 3.0 yataśca madhurādaya eva vyaktatvāvyaktatvābhyāṃ rasānurasarūpāḥ ato'vyakto nāma saptamo raso nāsti //
ĀVDīp zu Ca, Sū., 26, 28.2, 6.0 yathā pippalyā ārdrāyā madhuro raso vyaktaḥ śuṣkāyāstu pippalyāḥ kaṭukaḥ tena kaṭuka eva rasaḥ pippalyāḥ madhurastvanurasaḥ yastu drākṣādīnām ārdrāvasthāyāṃ śuṣkāvasthāyāṃ ca madhura eva tatra vipratipattirapi nāsti tena tatra madhura eva rasaḥ nityārdraprayojyānāṃ tu kāñjikatakrādīnāmādau vyakto ya upalabhyate rasaḥ anu copalabhyate yaḥ so 'nuraso yuktas tiktatvādiḥ tathā ārdrāvasthāyāṃ śuṣkāvasthāviparīto yaḥ pippalyā iva madhuraḥ so 'nurasa iti //
ĀVDīp zu Ca, Sū., 26, 28.2, 6.0 yathā pippalyā ārdrāyā madhuro raso vyaktaḥ śuṣkāyāstu pippalyāḥ kaṭukaḥ tena kaṭuka eva rasaḥ pippalyāḥ madhurastvanurasaḥ yastu drākṣādīnām ārdrāvasthāyāṃ śuṣkāvasthāyāṃ ca madhura eva tatra vipratipattirapi nāsti tena tatra madhura eva rasaḥ nityārdraprayojyānāṃ tu kāñjikatakrādīnāmādau vyakto ya upalabhyate rasaḥ anu copalabhyate yaḥ so 'nuraso yuktas tiktatvādiḥ tathā ārdrāvasthāyāṃ śuṣkāvasthāviparīto yaḥ pippalyā iva madhuraḥ so 'nurasa iti //
ĀVDīp zu Ca, Sū., 26, 28.2, 6.0 yathā pippalyā ārdrāyā madhuro raso vyaktaḥ śuṣkāyāstu pippalyāḥ kaṭukaḥ tena kaṭuka eva rasaḥ pippalyāḥ madhurastvanurasaḥ yastu drākṣādīnām ārdrāvasthāyāṃ śuṣkāvasthāyāṃ ca madhura eva tatra vipratipattirapi nāsti tena tatra madhura eva rasaḥ nityārdraprayojyānāṃ tu kāñjikatakrādīnāmādau vyakto ya upalabhyate rasaḥ anu copalabhyate yaḥ so 'nuraso yuktas tiktatvādiḥ tathā ārdrāvasthāyāṃ śuṣkāvasthāviparīto yaḥ pippalyā iva madhuraḥ so 'nurasa iti //
ĀVDīp zu Ca, Sū., 26, 28.2, 6.0 yathā pippalyā ārdrāyā madhuro raso vyaktaḥ śuṣkāyāstu pippalyāḥ kaṭukaḥ tena kaṭuka eva rasaḥ pippalyāḥ madhurastvanurasaḥ yastu drākṣādīnām ārdrāvasthāyāṃ śuṣkāvasthāyāṃ ca madhura eva tatra vipratipattirapi nāsti tena tatra madhura eva rasaḥ nityārdraprayojyānāṃ tu kāñjikatakrādīnāmādau vyakto ya upalabhyate rasaḥ anu copalabhyate yaḥ so 'nuraso yuktas tiktatvādiḥ tathā ārdrāvasthāyāṃ śuṣkāvasthāviparīto yaḥ pippalyā iva madhuraḥ so 'nurasa iti //
ĀVDīp zu Ca, Sū., 26, 35.2, 1.0 samprati pūrvoktagurvādiguṇātiriktān paratvāparatvādīn daśa guṇān rasadharmatvenopadeṣṭavyān āha paretyādi //
ĀVDīp zu Ca, Sū., 26, 35.2, 1.0 samprati pūrvoktagurvādiguṇātiriktān paratvāparatvādīn daśa guṇān rasadharmatvenopadeṣṭavyān āha paretyādi //
ĀVDīp zu Ca, Sū., 26, 35.2, 5.0 ādigrahaṇāt prakṛtibalādīnāṃ grahaṇam //
ĀVDīp zu Ca, Sū., 26, 35.2, 5.0 ādigrahaṇāt prakṛtibalādīnāṃ grahaṇam //
ĀVDīp zu Ca, Sū., 26, 35.2, 7.0 vayaḥprabhṛtiṣu paratvāparatvaṃ yathāsambhavaṃ kāladeśakṛtam evehopayogād upacaritam apyabhihitaṃ yato na guṇe mānādau guṇāntarasambhavaḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 8.0 yuktiścetyādau yojanā doṣādyapekṣayā bheṣajasya samīcīnakalpanā ata evoktaṃ yā tu yujyate yā kalpanā yaugikī bhavati sā tu yuktir ucyate ayaugikī tu kalpanāpi satī yuktir nocyate putro 'pyaputravat //
ĀVDīp zu Ca, Sū., 26, 35.2, 9.0 yuktiśceyaṃ saṃyogaparimāṇasaṃskārādyantargatāpy atyupayuktatvāt pṛthagucyate //
ĀVDīp zu Ca, Sū., 26, 35.2, 11.0 gaṇitam ihaikadvitryādi //
ĀVDīp zu Ca, Sū., 26, 35.2, 25.0 tathā saṃyujyamānānāmapi pṛthaktvaṃ vijātīyānāṃ mahiṣavarāhādīnāṃ tadāha vailakṣaṇyamityādi //
ĀVDīp zu Ca, Sū., 26, 35.2, 30.1 mānaṃ prasthāḍhakāditulādimeyam /
ĀVDīp zu Ca, Sū., 26, 35.2, 30.1 mānaṃ prasthāḍhakāditulādimeyam /
ĀVDīp zu Ca, Sū., 26, 35.2, 31.0 bhāvasya ṣaṣṭikādervyāyāmādeś cābhyasanam abhyāsaḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 31.0 bhāvasya ṣaṣṭikādervyāyāmādeś cābhyasanam abhyāsaḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 34.0 na yathāvat pravartata iti vacanena śabdādiṣu ca gurvādiṣu ca parādīnāmaprādhānyaṃ sūcayati //
ĀVDīp zu Ca, Sū., 26, 35.2, 34.0 na yathāvat pravartata iti vacanena śabdādiṣu ca gurvādiṣu ca parādīnāmaprādhānyaṃ sūcayati //
ĀVDīp zu Ca, Sū., 26, 35.2, 34.0 na yathāvat pravartata iti vacanena śabdādiṣu ca gurvādiṣu ca parādīnāmaprādhānyaṃ sūcayati //
ĀVDīp zu Ca, Sū., 26, 36.2, 1.0 samprati rasānāṃ parasparasaṃyogo guṇa uktaḥ tathāgre ca snigdhatvādirguṇo vācyaḥ sa ca guṇarūparase na sambhavatīti yathā rasānāṃ guṇanirdeśo boddhavyas tadāha guṇā ityādi //
ĀVDīp zu Ca, Sū., 26, 36.2, 3.0 rasaguṇāniti rase snigdhādīn guṇān nirdiṣṭān tad rasādhāradravyaguṇān eva vidyāt //
ĀVDīp zu Ca, Sū., 26, 36.2, 5.0 abhiprāyā iti tatra tatropacāreṇa tathā sāmānyaśabdādiprayogeṇa tantrakaraṇabuddhayaḥ sāmānyaśabdopacārādiprayogaś ca prakaraṇādivaśād eva sphuṭatvāt tathā prayojanavaśāc ca kriyate //
ĀVDīp zu Ca, Sū., 26, 36.2, 5.0 abhiprāyā iti tatra tatropacāreṇa tathā sāmānyaśabdādiprayogeṇa tantrakaraṇabuddhayaḥ sāmānyaśabdopacārādiprayogaś ca prakaraṇādivaśād eva sphuṭatvāt tathā prayojanavaśāc ca kriyate //
ĀVDīp zu Ca, Sū., 26, 36.2, 5.0 abhiprāyā iti tatra tatropacāreṇa tathā sāmānyaśabdādiprayogeṇa tantrakaraṇabuddhayaḥ sāmānyaśabdopacārādiprayogaś ca prakaraṇādivaśād eva sphuṭatvāt tathā prayojanavaśāc ca kriyate //
ĀVDīp zu Ca, Sū., 26, 36.2, 6.0 tacca prakaraṇādi ataśca prakṛtaṃ buddhvā ityādau darśayiṣyāmaḥ //
ĀVDīp zu Ca, Sū., 26, 36.2, 6.0 tacca prakaraṇādi ataśca prakṛtaṃ buddhvā ityādau darśayiṣyāmaḥ //
ĀVDīp zu Ca, Sū., 26, 36.2, 7.0 iha ca dravyaguṇānāṃ raseṣu yadupacaraṇaṃ tasyāyamabhiprāyo yat madhurādinirdeśenaiva snigdhaśītādiguṇā api prāyo madhurādyavyabhicāriṇo dravye nirdiṣṭā bhavantīti na madhuratvaṃ nirdiśya snigdhatvādipratipādanaṃ punaḥ pṛthak kriyata iti //
ĀVDīp zu Ca, Sū., 26, 36.2, 7.0 iha ca dravyaguṇānāṃ raseṣu yadupacaraṇaṃ tasyāyamabhiprāyo yat madhurādinirdeśenaiva snigdhaśītādiguṇā api prāyo madhurādyavyabhicāriṇo dravye nirdiṣṭā bhavantīti na madhuratvaṃ nirdiśya snigdhatvādipratipādanaṃ punaḥ pṛthak kriyata iti //
ĀVDīp zu Ca, Sū., 26, 36.2, 7.0 iha ca dravyaguṇānāṃ raseṣu yadupacaraṇaṃ tasyāyamabhiprāyo yat madhurādinirdeśenaiva snigdhaśītādiguṇā api prāyo madhurādyavyabhicāriṇo dravye nirdiṣṭā bhavantīti na madhuratvaṃ nirdiśya snigdhatvādipratipādanaṃ punaḥ pṛthak kriyata iti //
ĀVDīp zu Ca, Sū., 26, 36.2, 7.0 iha ca dravyaguṇānāṃ raseṣu yadupacaraṇaṃ tasyāyamabhiprāyo yat madhurādinirdeśenaiva snigdhaśītādiguṇā api prāyo madhurādyavyabhicāriṇo dravye nirdiṣṭā bhavantīti na madhuratvaṃ nirdiśya snigdhatvādipratipādanaṃ punaḥ pṛthak kriyata iti //
ĀVDīp zu Ca, Sū., 26, 37.2, 2.0 tatra prakṛtaṃ buddhvā yathā kṣārāḥ kṣīraṃ phalaṃ puṣpam ityatrodbhidagaṇasya prakṛtatvāt kṣīramiti snuhyādikṣīram eva kṣīraśabdena vadet //
ĀVDīp zu Ca, Sū., 26, 37.2, 8.0 yadyapi prakṛtādayo 'pi tantrakartur abhiprāyā eva tathāpi yatra prakṛtatvādi na sphuṭaṃ pratīyate tatra tantrakartur abhiprāyatvena boddhavyam //
ĀVDīp zu Ca, Sū., 26, 37.2, 8.0 yadyapi prakṛtādayo 'pi tantrakartur abhiprāyā eva tathāpi yatra prakṛtatvādi na sphuṭaṃ pratīyate tatra tantrakartur abhiprāyatvena boddhavyam //
ĀVDīp zu Ca, Sū., 26, 38.2, 1.0 ṣaḍvibhaktīr iti madhurādiṣaḍvibhāgān ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 38.2, 2.0 ṣaṭ pañcabhūtaprabhavā iti pañcabhūtaprabhavāḥ santo yathoktena prakāreṇa somaguṇātirekāt ityādinā yathā ṣaṭ saṃkhyātāḥ ṣaṭsaṃkhyāparicchinnā bhavanti tathā vakṣyāmīti yojanā //
ĀVDīp zu Ca, Sū., 26, 39, 1.0 samprati rasānām ādikāraṇameva tāvad āha saumyā ityādi //
ĀVDīp zu Ca, Sū., 26, 39, 3.0 bhraśyamānā iti vadatā bhūmisambandhavyatirekeṇāntarīkṣeritaiḥ pṛthivyādiparamāṇvādibhiḥ sambandho rasārambhako bhavatīti darśyate //
ĀVDīp zu Ca, Sū., 26, 39, 3.0 bhraśyamānā iti vadatā bhūmisambandhavyatirekeṇāntarīkṣeritaiḥ pṛthivyādiparamāṇvādibhiḥ sambandho rasārambhako bhavatīti darśyate //
ĀVDīp zu Ca, Sū., 26, 40.2, 9.0 etena yaducyate toyavat pṛthivyādayo'pi kimiti pṛthagrasāntaraṃ na kurvanti tathā toyavātādisaṃyogādibhyaḥ kimiti rasāntarāṇi notpadyanta iti tadapi bhūtasvabhāvāparyanuyogād eva pratyuktam //
ĀVDīp zu Ca, Sū., 26, 40.2, 9.0 etena yaducyate toyavat pṛthivyādayo'pi kimiti pṛthagrasāntaraṃ na kurvanti tathā toyavātādisaṃyogādibhyaḥ kimiti rasāntarāṇi notpadyanta iti tadapi bhūtasvabhāvāparyanuyogād eva pratyuktam //
ĀVDīp zu Ca, Sū., 26, 40.2, 9.0 etena yaducyate toyavat pṛthivyādayo'pi kimiti pṛthagrasāntaraṃ na kurvanti tathā toyavātādisaṃyogādibhyaḥ kimiti rasāntarāṇi notpadyanta iti tadapi bhūtasvabhāvāparyanuyogād eva pratyuktam //
ĀVDīp zu Ca, Sū., 26, 40.2, 10.0 iha ca kāraṇatvaṃ bhūtānāṃ rasasya madhuratvādiviśeṣa eva nimittakāraṇarūpam ucyate tena nīrasānām api hi dahanādīnāṃ kāraṇatvamupapannam eva vyutpāditam //
ĀVDīp zu Ca, Sū., 26, 40.2, 10.0 iha ca kāraṇatvaṃ bhūtānāṃ rasasya madhuratvādiviśeṣa eva nimittakāraṇarūpam ucyate tena nīrasānām api hi dahanādīnāṃ kāraṇatvamupapannam eva vyutpāditam //
ĀVDīp zu Ca, Sū., 26, 40.2, 12.0 rasānāṃ ṣaṭtvaṃ mahābhūtānāṃ nyūnātirekaviśeṣāt somaguṇātirekapṛthivyagnyatirekādeḥ ṣaḍutpādakāraṇādupapannaṃ ṣaḍbhyaḥ kāraṇebhyaḥ ṣaṭ kāryāṇi bhavantīti yuktameveti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 40.2, 15.0 ṣaḍṛtukatvena kālo nānāhemantādirūpatayā kaṃcidbhūtaviśeṣaṃ kvacidvardhayati sa cātmakāryaṃ rasaṃ puṣṭaṃ karoti yathā hemantakāle somaguṇātireko bhavati śiśire vāyvākāśātirekaḥ evaṃ tasyāśitīyoktarasotpādakrameṇa vasantādāv api bhūtotkarṣo jñeyaḥ ṣaḍṛtukācceti cakāreṇāhorātrakṛto 'pi bhūtotkarṣo jñeyaḥ tathādṛṣṭakṛtaś ca tena hemantādāv api rasāntarotpādaḥ kvacidvastuny upapanno bhavati //
ĀVDīp zu Ca, Sū., 26, 40.2, 15.0 ṣaḍṛtukatvena kālo nānāhemantādirūpatayā kaṃcidbhūtaviśeṣaṃ kvacidvardhayati sa cātmakāryaṃ rasaṃ puṣṭaṃ karoti yathā hemantakāle somaguṇātireko bhavati śiśire vāyvākāśātirekaḥ evaṃ tasyāśitīyoktarasotpādakrameṇa vasantādāv api bhūtotkarṣo jñeyaḥ ṣaḍṛtukācceti cakāreṇāhorātrakṛto 'pi bhūtotkarṣo jñeyaḥ tathādṛṣṭakṛtaś ca tena hemantādāv api rasāntarotpādaḥ kvacidvastuny upapanno bhavati //
ĀVDīp zu Ca, Sū., 26, 40.2, 15.0 ṣaḍṛtukatvena kālo nānāhemantādirūpatayā kaṃcidbhūtaviśeṣaṃ kvacidvardhayati sa cātmakāryaṃ rasaṃ puṣṭaṃ karoti yathā hemantakāle somaguṇātireko bhavati śiśire vāyvākāśātirekaḥ evaṃ tasyāśitīyoktarasotpādakrameṇa vasantādāv api bhūtotkarṣo jñeyaḥ ṣaḍṛtukācceti cakāreṇāhorātrakṛto 'pi bhūtotkarṣo jñeyaḥ tathādṛṣṭakṛtaś ca tena hemantādāv api rasāntarotpādaḥ kvacidvastuny upapanno bhavati //
ĀVDīp zu Ca, Sū., 26, 43.2, 2.0 madhura ādāv ucyate praśastāyuṣyādiguṇatayā prāyaḥ prāṇipriyatayā ca //
ĀVDīp zu Ca, Sū., 26, 43.2, 2.0 madhura ādāv ucyate praśastāyuṣyādiguṇatayā prāyaḥ prāṇipriyatayā ca //
ĀVDīp zu Ca, Sū., 26, 43.2, 4.0 jīvanaḥ abhighātādimūrchitasya jīvanaḥ //
ĀVDīp zu Ca, Sū., 26, 43.2, 7.0 ṣaṭpadādyabhīṣṭatvaguṇakathanaṃ prameharūpādijñānopayuktam //
ĀVDīp zu Ca, Sū., 26, 43.2, 7.0 ṣaṭpadādyabhīṣṭatvaguṇakathanaṃ prameharūpādijñānopayuktam //
ĀVDīp zu Ca, Sū., 26, 43.2, 9.0 akṣyāmayenaivābhiṣyande labdhe viśeṣopādānārthaṃ punarvacanaṃ kiṃvā abhiṣyando nāsādiṣvapi jñeyaḥ //
ĀVDīp zu Ca, Sū., 26, 43.3, 3.0 avamūtritaṃ mūtraviṣairjantubhiḥ parisarpitaṃ ca sparśaviśeṣaiḥ kāraṇḍādibhiḥ //
ĀVDīp zu Ca, Sū., 26, 43.7, 2.0 caraṇādīnāṃ sākṣādgrahaṇaṃ tatraiva prāyo vātavikārabhāvāt //
ĀVDīp zu Ca, Sū., 26, 43.7, 3.0 atra ca vipākaprabhāvādikathanam udāharaṇārthaṃ tena madhurādiṣu vipākādikāryam unneyam //
ĀVDīp zu Ca, Sū., 26, 43.7, 3.0 atra ca vipākaprabhāvādikathanam udāharaṇārthaṃ tena madhurādiṣu vipākādikāryam unneyam //
ĀVDīp zu Ca, Sū., 26, 43.7, 3.0 atra ca vipākaprabhāvādikathanam udāharaṇārthaṃ tena madhurādiṣu vipākādikāryam unneyam //
ĀVDīp zu Ca, Sū., 26, 44, 4.0 taccaikīkaraṇaṃ dvitryādibhiḥ sarvair jñeyam //
ĀVDīp zu Ca, Sū., 26, 47.2, 1.0 teṣām iti madhurapākādīnāṃ rasopadeśeneti rasamātrakathanenaiva yato vipāko 'pi rasata eva prāyo jñāyate yad vakṣyati kaṭutiktakaṣāyāṇāṃ vipākaḥ prāyaśaḥ kaṭur ityādi //
ĀVDīp zu Ca, Sū., 26, 47.2, 3.0 vīryato'viparītānāṃ rasadvārā vīryajñānaṃ na tu rasaviruddhavīryāṇāṃ mahāpañcamūlādīnāṃ na kevalaṃ rasena kiṃ tarhi pākataśca ya upadekṣyate guṇasaṃgrahaḥ śukrahā baddhaviṇmūtro vipāko vātalaḥ kaṭuḥ ityādinā sa ca vīryato 'viruddhānāṃ vijñeyaḥ yadi tatra vīryaṃ virodhi bhavati tadā vipāko'pi yathoktaguṇakarī na syāt //
ĀVDīp zu Ca, Sū., 26, 47.2, 3.0 vīryato'viparītānāṃ rasadvārā vīryajñānaṃ na tu rasaviruddhavīryāṇāṃ mahāpañcamūlādīnāṃ na kevalaṃ rasena kiṃ tarhi pākataśca ya upadekṣyate guṇasaṃgrahaḥ śukrahā baddhaviṇmūtro vipāko vātalaḥ kaṭuḥ ityādinā sa ca vīryato 'viruddhānāṃ vijñeyaḥ yadi tatra vīryaṃ virodhi bhavati tadā vipāko'pi yathoktaguṇakarī na syāt //
ĀVDīp zu Ca, Sū., 26, 47.2, 5.0 asmiṃśca pakṣe upadekṣyate iti yathā payaḥ ityādinā sambadhyate //
ĀVDīp zu Ca, Sū., 26, 49.2, 1.0 samprati yatra viruddhavīryatvena rasenoṣṇatvādi na nirdeśyaṃ tad āha madhuram ityādi //
ĀVDīp zu Ca, Sū., 26, 49.2, 3.0 mahatpañcamūlaṃ bilvādipañcamūlam iha //
ĀVDīp zu Ca, Sū., 26, 52.2, 1.0 vīryaprasaṅgād anyam apyamlādīnāṃ viruddhaguṇam āha kiṃcid ityādi //
ĀVDīp zu Ca, Sū., 26, 57.1, 6.0 amlāt kaṭur ityādau amlātkaṭurlaghuḥ tataḥ kaṭukād uttamāt tikto laghutvenottamottamaḥ uttamāt kaṭukāduttama uttamottamaḥ //
ĀVDīp zu Ca, Sū., 26, 58.2, 2.0 prāyograhaṇāt pippalīkulatthādīnāṃ rasānanuguṇapākitāṃ darśayati //
ĀVDīp zu Ca, Sū., 26, 58.2, 3.0 kaṭukādiśabdena ca tadādhāraṃ dravyamucyate yato na rasāḥ pacyante kiṃtu dravyam eva //
ĀVDīp zu Ca, Sū., 26, 62.2, 1.0 samprati vipākalakṣaṇaṃ hetuvyutpāditaṃ śukrahatvādiviśeṣayuktaṃ vaktum āha śukrahetyādi //
ĀVDīp zu Ca, Sū., 26, 63.2, 3.0 etena dravyeṣu yad guṇavaiśeṣyaṃ madhuratvamadhurataratvamadhuratamatvādi tato hetor vipākānāmalpatvādayo viśeṣā bhavantītyuktaṃ bhavati //
ĀVDīp zu Ca, Sū., 26, 63.2, 3.0 etena dravyeṣu yad guṇavaiśeṣyaṃ madhuratvamadhurataratvamadhuratamatvādi tato hetor vipākānāmalpatvādayo viśeṣā bhavantītyuktaṃ bhavati //
ĀVDīp zu Ca, Sū., 26, 63.2, 4.0 atra kecidbruvate pratirasaṃ pāko bhavati yathā madhurādīnāṃ ṣaṇṇāṃ ṣaṇmadhurādayaḥ pākā iti kecid bruvate balavatāṃ rasānāmabalavanto rasā vaśatāṃ yānti tataś cānavasthitaḥ pākaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 4.0 atra kecidbruvate pratirasaṃ pāko bhavati yathā madhurādīnāṃ ṣaṇṇāṃ ṣaṇmadhurādayaḥ pākā iti kecid bruvate balavatāṃ rasānāmabalavanto rasā vaśatāṃ yānti tataś cānavasthitaḥ pākaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 11.0 tṛtīyāmlapākanirāsastu doṣam āvahati yato vrīhikulatthādīnām amlapākatayā pittakartṛtvamupalabhyate atha manyase vrīhyāder uṣṇavīryatvena tatra pittakartṛtvaṃ tanna madhurasya vrīhestanmate madhuravipākasyoṣṇavīryatāyām api satyāṃ na pittakartṛtvamupapadyate rasavipākābhyām ekasya vīryasya bādhanīyatvāt //
ĀVDīp zu Ca, Sū., 26, 63.2, 11.0 tṛtīyāmlapākanirāsastu doṣam āvahati yato vrīhikulatthādīnām amlapākatayā pittakartṛtvamupalabhyate atha manyase vrīhyāder uṣṇavīryatvena tatra pittakartṛtvaṃ tanna madhurasya vrīhestanmate madhuravipākasyoṣṇavīryatāyām api satyāṃ na pittakartṛtvamupapadyate rasavipākābhyām ekasya vīryasya bādhanīyatvāt //
ĀVDīp zu Ca, Sū., 26, 63.2, 12.0 kiṃca amlapākatvād vrīhyādeḥ pittamamlaguṇamutpadyate yadi tu tad uṣṇavīryatākṛtaṃ syāttadā kaṭuguṇabhūyiṣṭhaṃ pittaṃ syāt dṛśyate ca vrīhibhakṣaṇād amlodgārādināmlaguṇabhūyiṣṭhataiveti //
ĀVDīp zu Ca, Sū., 26, 63.2, 12.0 kiṃca amlapākatvād vrīhyādeḥ pittamamlaguṇamutpadyate yadi tu tad uṣṇavīryatākṛtaṃ syāttadā kaṭuguṇabhūyiṣṭhaṃ pittaṃ syāt dṛśyate ca vrīhibhakṣaṇād amlodgārādināmlaguṇabhūyiṣṭhataiveti //
ĀVDīp zu Ca, Sū., 26, 63.2, 15.0 yattu suśrute'mlapākanirāsārthaṃ dūṣaṇam ucyate pittaṃ hi vidagdham amlatām upaiti ityādinā tadanabhyupagamādeva nirastam //
ĀVDīp zu Ca, Sū., 26, 63.2, 16.0 nanu lavaṇasya madhurapākitve pittaraktādikartṛtvam anupapannaṃ tathā tiktakaṣāyayoḥ kaṭupākitve pittahantṛtvamanupapannaṃ naivaṃ satyapi lavaṇasya madhurapākitve tatra lavaṇarasa uṣṇaṃ ca vīryaṃ yadasti tena tat pittaraktādikārakaṃ vipākastu tatra pittaraktaharaṇalakṣaṇe kārye bādhitaḥ san sṛṣṭaviṇmūtra ityādinā lakṣaṇena lakṣyata eva //
ĀVDīp zu Ca, Sū., 26, 63.2, 16.0 nanu lavaṇasya madhurapākitve pittaraktādikartṛtvam anupapannaṃ tathā tiktakaṣāyayoḥ kaṭupākitve pittahantṛtvamanupapannaṃ naivaṃ satyapi lavaṇasya madhurapākitve tatra lavaṇarasa uṣṇaṃ ca vīryaṃ yadasti tena tat pittaraktādikārakaṃ vipākastu tatra pittaraktaharaṇalakṣaṇe kārye bādhitaḥ san sṛṣṭaviṇmūtra ityādinā lakṣaṇena lakṣyata eva //
ĀVDīp zu Ca, Sū., 26, 63.2, 18.0 yato'styeva sṛṣṭaviṇmūtratādinā tatra lavaṇe madhuravipākitvaṃ lakṣaṇīyam //
ĀVDīp zu Ca, Sū., 26, 63.2, 21.0 tanna kaṭvādīnāṃ kaṭurvipāko'mlo'mlasya śeṣayor madhuraḥ iti jatūkarṇavacanāt //
ĀVDīp zu Ca, Sū., 26, 63.2, 22.0 naca vācyaṃ kasmāt traya eva vipākā bhavanti na punastiktādayo'pīti yato bhūtasvabhāva evaiṣaḥ yena madhurādayas traya eva bhavanti bhūtasvabhāvāś cāparyanuyojyāḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 22.0 naca vācyaṃ kasmāt traya eva vipākā bhavanti na punastiktādayo'pīti yato bhūtasvabhāva evaiṣaḥ yena madhurādayas traya eva bhavanti bhūtasvabhāvāś cāparyanuyojyāḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 24.0 naivaṃ yena lavaṇādivad visadṛśarasāntarotpādaśaṅkānirārāsārtham api tatrānuguṇo'pi vipāko vaktavya eva vipākajaśca rasa āhārapariṇāmānte bhavati prākṛtastu raso vipākaviruddhaḥ pariṇāmakālaṃ varjayitvā jñeyaḥ tena pippalyāḥ kaṭukarasatvam ādau kaṇṭhasthaśleṣmakṣapaṇamukhaśodhanādikartṛtvena saprayojanaṃ madhuravipākatvaṃ tu pariṇāmena vṛṣyatvādijñāpanena saprayojanam //
ĀVDīp zu Ca, Sū., 26, 63.2, 24.0 naivaṃ yena lavaṇādivad visadṛśarasāntarotpādaśaṅkānirārāsārtham api tatrānuguṇo'pi vipāko vaktavya eva vipākajaśca rasa āhārapariṇāmānte bhavati prākṛtastu raso vipākaviruddhaḥ pariṇāmakālaṃ varjayitvā jñeyaḥ tena pippalyāḥ kaṭukarasatvam ādau kaṇṭhasthaśleṣmakṣapaṇamukhaśodhanādikartṛtvena saprayojanaṃ madhuravipākatvaṃ tu pariṇāmena vṛṣyatvādijñāpanena saprayojanam //
ĀVDīp zu Ca, Sū., 26, 63.2, 24.0 naivaṃ yena lavaṇādivad visadṛśarasāntarotpādaśaṅkānirārāsārtham api tatrānuguṇo'pi vipāko vaktavya eva vipākajaśca rasa āhārapariṇāmānte bhavati prākṛtastu raso vipākaviruddhaḥ pariṇāmakālaṃ varjayitvā jñeyaḥ tena pippalyāḥ kaṭukarasatvam ādau kaṇṭhasthaśleṣmakṣapaṇamukhaśodhanādikartṛtvena saprayojanaṃ madhuravipākatvaṃ tu pariṇāmena vṛṣyatvādijñāpanena saprayojanam //
ĀVDīp zu Ca, Sū., 26, 63.2, 26.0 etacca pākatrayaṃ dravyaniyataṃ tena grahaṇyadhyāye vakṣyamāṇāhārāvasthāpākādbhinnam eva tatra hy aviśeṣeṇa sarveṣāmeva rasānām avasthāvaśāt trayaḥ pākā vācyāḥ annasya bhuktamātrasya ṣaḍrasasya prapākataḥ ityādinā granthena //
ĀVDīp zu Ca, Sū., 26, 65.2, 3.0 vaidyake hi rasavipākaprabhāvavyatirikte prabhūtakāryakāriṇi guṇe vīryamiti saṃjñā tenāṣṭavidhavīryavādimate picchilaviśadādayo guṇā na rasādiviparītaṃ kāryaṃ prāyaḥ kurvanti tena teṣāṃ rasādyupadeśenaiva grahaṇaṃ mṛdvādīnāṃ tu rasādyabhibhāvakatvamasti yathā pippalyāṃ kaṭurasakāryaṃ pittakopanamabhibhūya tadgate mṛduśītavīrye pittameva śamayatīti tathā kaṣāye tiktānurase mahati pañcamūle tatkāryaṃ vātakopanam abhibhūyoṣṇena vīryeṇa tadviruddhaṃ vātaśamanameva kriyate tathā madhure'pīkṣau śītavīryatvena vātavṛddhir ityādi //
ĀVDīp zu Ca, Sū., 26, 65.2, 3.0 vaidyake hi rasavipākaprabhāvavyatirikte prabhūtakāryakāriṇi guṇe vīryamiti saṃjñā tenāṣṭavidhavīryavādimate picchilaviśadādayo guṇā na rasādiviparītaṃ kāryaṃ prāyaḥ kurvanti tena teṣāṃ rasādyupadeśenaiva grahaṇaṃ mṛdvādīnāṃ tu rasādyabhibhāvakatvamasti yathā pippalyāṃ kaṭurasakāryaṃ pittakopanamabhibhūya tadgate mṛduśītavīrye pittameva śamayatīti tathā kaṣāye tiktānurase mahati pañcamūle tatkāryaṃ vātakopanam abhibhūyoṣṇena vīryeṇa tadviruddhaṃ vātaśamanameva kriyate tathā madhure'pīkṣau śītavīryatvena vātavṛddhir ityādi //
ĀVDīp zu Ca, Sū., 26, 65.2, 3.0 vaidyake hi rasavipākaprabhāvavyatirikte prabhūtakāryakāriṇi guṇe vīryamiti saṃjñā tenāṣṭavidhavīryavādimate picchilaviśadādayo guṇā na rasādiviparītaṃ kāryaṃ prāyaḥ kurvanti tena teṣāṃ rasādyupadeśenaiva grahaṇaṃ mṛdvādīnāṃ tu rasādyabhibhāvakatvamasti yathā pippalyāṃ kaṭurasakāryaṃ pittakopanamabhibhūya tadgate mṛduśītavīrye pittameva śamayatīti tathā kaṣāye tiktānurase mahati pañcamūle tatkāryaṃ vātakopanam abhibhūyoṣṇena vīryeṇa tadviruddhaṃ vātaśamanameva kriyate tathā madhure'pīkṣau śītavīryatvena vātavṛddhir ityādi //
ĀVDīp zu Ca, Sū., 26, 65.2, 3.0 vaidyake hi rasavipākaprabhāvavyatirikte prabhūtakāryakāriṇi guṇe vīryamiti saṃjñā tenāṣṭavidhavīryavādimate picchilaviśadādayo guṇā na rasādiviparītaṃ kāryaṃ prāyaḥ kurvanti tena teṣāṃ rasādyupadeśenaiva grahaṇaṃ mṛdvādīnāṃ tu rasādyabhibhāvakatvamasti yathā pippalyāṃ kaṭurasakāryaṃ pittakopanamabhibhūya tadgate mṛduśītavīrye pittameva śamayatīti tathā kaṣāye tiktānurase mahati pañcamūle tatkāryaṃ vātakopanam abhibhūyoṣṇena vīryeṇa tadviruddhaṃ vātaśamanameva kriyate tathā madhure'pīkṣau śītavīryatvena vātavṛddhir ityādi //
ĀVDīp zu Ca, Sū., 26, 65.2, 3.0 vaidyake hi rasavipākaprabhāvavyatirikte prabhūtakāryakāriṇi guṇe vīryamiti saṃjñā tenāṣṭavidhavīryavādimate picchilaviśadādayo guṇā na rasādiviparītaṃ kāryaṃ prāyaḥ kurvanti tena teṣāṃ rasādyupadeśenaiva grahaṇaṃ mṛdvādīnāṃ tu rasādyabhibhāvakatvamasti yathā pippalyāṃ kaṭurasakāryaṃ pittakopanamabhibhūya tadgate mṛduśītavīrye pittameva śamayatīti tathā kaṣāye tiktānurase mahati pañcamūle tatkāryaṃ vātakopanam abhibhūyoṣṇena vīryeṇa tadviruddhaṃ vātaśamanameva kriyate tathā madhure'pīkṣau śītavīryatvena vātavṛddhir ityādi //
ĀVDīp zu Ca, Sū., 26, 65.2, 7.0 etacca matadvayam apyācāryasya paribhāṣāsiddhamanumatameva yenottaratra rasavīryavipākānāṃ sāmānyaṃ yatra lakṣyate ityādau pāribhāṣikam eva vīryaṃ nirdekṣyati //
ĀVDīp zu Ca, Sū., 26, 65.2, 10.1 yeneti rasena vā vipākena vā prabhāvena vā gurvādiparādibhirvā guṇairyā kriyā tarpaṇahlādanaśamanādirūpā kriyate tasyāṃ kriyāyāṃ tad rasādi vīryam //
ĀVDīp zu Ca, Sū., 26, 65.2, 10.1 yeneti rasena vā vipākena vā prabhāvena vā gurvādiparādibhirvā guṇairyā kriyā tarpaṇahlādanaśamanādirūpā kriyate tasyāṃ kriyāyāṃ tad rasādi vīryam //
ĀVDīp zu Ca, Sū., 26, 65.2, 10.1 yeneti rasena vā vipākena vā prabhāvena vā gurvādiparādibhirvā guṇairyā kriyā tarpaṇahlādanaśamanādirūpā kriyate tasyāṃ kriyāyāṃ tad rasādi vīryam //
ĀVDīp zu Ca, Sū., 26, 65.2, 10.1 yeneti rasena vā vipākena vā prabhāvena vā gurvādiparādibhirvā guṇairyā kriyā tarpaṇahlādanaśamanādirūpā kriyate tasyāṃ kriyāyāṃ tad rasādi vīryam //
ĀVDīp zu Ca, Sū., 26, 66.2, 1.0 rasādīnāmekadravyaniviṣṭānāṃ bhedena nārthaṃ lakṣaṇamāha raso nipāta ityādi //
ĀVDīp zu Ca, Sū., 26, 66.2, 3.0 karmaniṣṭhayeti karmaṇo niṣṭhā niṣpattiḥ karmaniṣṭhā kriyāparisamāptiḥ rasopayoge sati yo 'ntyāhārapariṇāmakṛtaḥ karmaviśeṣaḥ kaphaśukrābhivṛddhyādilakṣaṇaḥ tena vipāko niścīyate //
ĀVDīp zu Ca, Sū., 26, 66.2, 5.0 nipātācceti śarīrasaṃyogamātrāt tena kiṃcid vīryam adhīvāsād upalabhyate yathānūpamāṃsāder uṣṇatvaṃ kiṃcic ca nipātādeva labhyate yathā marīcādīnāṃ tīkṣṇatvādi kiṃcic ca nipātādhīvāsābhyāṃ yathā marīcādīnāmeva //
ĀVDīp zu Ca, Sū., 26, 66.2, 5.0 nipātācceti śarīrasaṃyogamātrāt tena kiṃcid vīryam adhīvāsād upalabhyate yathānūpamāṃsāder uṣṇatvaṃ kiṃcic ca nipātādeva labhyate yathā marīcādīnāṃ tīkṣṇatvādi kiṃcic ca nipātādhīvāsābhyāṃ yathā marīcādīnāmeva //
ĀVDīp zu Ca, Sū., 26, 66.2, 5.0 nipātācceti śarīrasaṃyogamātrāt tena kiṃcid vīryam adhīvāsād upalabhyate yathānūpamāṃsāder uṣṇatvaṃ kiṃcic ca nipātādeva labhyate yathā marīcādīnāṃ tīkṣṇatvādi kiṃcic ca nipātādhīvāsābhyāṃ yathā marīcādīnāmeva //
ĀVDīp zu Ca, Sū., 26, 66.2, 5.0 nipātācceti śarīrasaṃyogamātrāt tena kiṃcid vīryam adhīvāsād upalabhyate yathānūpamāṃsāder uṣṇatvaṃ kiṃcic ca nipātādeva labhyate yathā marīcādīnāṃ tīkṣṇatvādi kiṃcic ca nipātādhīvāsābhyāṃ yathā marīcādīnāmeva //
ĀVDīp zu Ca, Sū., 26, 66.2, 6.0 etena rasaḥ pratyakṣeṇaiva vipākastu nityaparokṣaḥ tatkāryeṇānumīyate vīryaṃ tu kiṃcidanumānena yathā saindhavagataṃ śaityam ānūpamāṃsagataṃ vā auṣṇyaṃ kiṃcic ca vīryaṃ pratyakṣeṇaiva yathā rājikāgatam auṣṇyaṃ ghrāṇena picchilaviśadasnigdharūkṣādayaḥ cakṣuḥsparśanābhyāṃ niścīyanta iti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 66.2, 8.0 etacca yathāsambhavaṃ gurulaghvādiṣu vīryeṣu lakṣaṇaṃ jñeyam //
ĀVDīp zu Ca, Sū., 26, 67.2, 3.1 viśeṣaḥ karmaṇāmiti dantyādyāśrayāṇāṃ virecanatvādīnām /
ĀVDīp zu Ca, Sū., 26, 67.2, 3.1 viśeṣaḥ karmaṇāmiti dantyādyāśrayāṇāṃ virecanatvādīnām /
ĀVDīp zu Ca, Sū., 26, 67.2, 3.2 sāmānyaṃ lakṣyata ityanena rasādikāryatvena yannāvadhārayituṃ śakyate kāryaṃ tat prabhāvakṛtam iti sūcayati ata evoktaṃprabhāvo 'cintya ucyate rasavīryavipākakāryatayācintya ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 73.1, 1.0 asyaiva durabhigamatvād udāharaṇāni bahūnyāha kaṭuka ityādinā //
ĀVDīp zu Ca, Sū., 26, 73.1, 3.0 viṣaghnamuktam iti tasmāddaṃṣṭrāviṣaṃ maulam ityādinā //
ĀVDīp zu Ca, Sū., 26, 73.1, 5.0 karma yadvividhātmakamiti viṣaharaṇaśūlaharaṇādi //
ĀVDīp zu Ca, Sū., 26, 73.1, 6.0 etaccodāharaṇamātraṃ tena jīvanamedhyādidravyasya rasādyacintyaṃ sarvaṃ prabhāva iti jñeyam //
ĀVDīp zu Ca, Sū., 26, 73.1, 6.0 etaccodāharaṇamātraṃ tena jīvanamedhyādidravyasya rasādyacintyaṃ sarvaṃ prabhāva iti jñeyam //
ĀVDīp zu Ca, Sū., 26, 73.1, 7.0 prabhāvaśceha dravyaśaktir abhipretā sā ca dravyāṇāṃ sāmānyaviśeṣaḥ dantītvādiyuktā vyaktireva yataḥ śaktirhi svarūpameva bhāvānāṃ nātiriktaṃ kiṃciddharmāntaram evaṃ pradeśāntaroktaguṇaprabhāvādiṣvapi vācyam yathoktaṃ dravyāṇi hi dravyaprabhāvādguṇaprabhāvām ityādi //
ĀVDīp zu Ca, Sū., 26, 73.1, 7.0 prabhāvaśceha dravyaśaktir abhipretā sā ca dravyāṇāṃ sāmānyaviśeṣaḥ dantītvādiyuktā vyaktireva yataḥ śaktirhi svarūpameva bhāvānāṃ nātiriktaṃ kiṃciddharmāntaram evaṃ pradeśāntaroktaguṇaprabhāvādiṣvapi vācyam yathoktaṃ dravyāṇi hi dravyaprabhāvādguṇaprabhāvām ityādi //
ĀVDīp zu Ca, Sū., 26, 73.1, 8.0 na ca vācyaṃ dantyādiḥ svarūpata eva virecayati tena kimiti jalādyupahatā dantī na virecayatīti pratibandhakābhāvaviśiṣṭasyaiva prabhāvasya kāraṇatvāt jalopahatāyāṃ dantyāṃ jalopaghātaḥ pratibandhaka ityādyanusaraṇīyam //
ĀVDīp zu Ca, Sū., 26, 73.1, 8.0 na ca vācyaṃ dantyādiḥ svarūpata eva virecayati tena kimiti jalādyupahatā dantī na virecayatīti pratibandhakābhāvaviśiṣṭasyaiva prabhāvasya kāraṇatvāt jalopahatāyāṃ dantyāṃ jalopaghātaḥ pratibandhaka ityādyanusaraṇīyam //
ĀVDīp zu Ca, Sū., 26, 73.1, 10.0 evam ūrdhvānulomikatvādau pārthivatvādikathane 'pi vācyam //
ĀVDīp zu Ca, Sū., 26, 73.1, 10.0 evam ūrdhvānulomikatvādau pārthivatvādikathane 'pi vācyam //
ĀVDīp zu Ca, Sū., 26, 81, 1.0 dehadhātupratyanīkabhūtānīti dehadhātūnāṃ rasādīnāṃ vātādīnāṃ ca prakṛtisthānāṃ pratyanīkasvarūpāṇi //
ĀVDīp zu Ca, Sū., 26, 81, 1.0 dehadhātupratyanīkabhūtānīti dehadhātūnāṃ rasādīnāṃ vātādīnāṃ ca prakṛtisthānāṃ pratyanīkasvarūpāṇi //
ĀVDīp zu Ca, Sū., 26, 81, 5.0 saṃyogaviruddhaṃ yathā tadeva nikucaṃ pakvaṃ na māṣa ityādinoktaṃ yat saṃskārādiviruddhaguṇakathanaṃ vinā sāhityamātreṇa viruddham ucyate tat saṃyogaviruddham //
ĀVDīp zu Ca, Sū., 26, 81, 12.0 ādigrahaṇāddoṣaprakṛtyādiviruddhānāṃ grahaṇam //
ĀVDīp zu Ca, Sū., 26, 81, 12.0 ādigrahaṇāddoṣaprakṛtyādiviruddhānāṃ grahaṇam //
ĀVDīp zu Ca, Sū., 26, 83, 2.0 śītoṣṇatvāditi payaḥ śītam uṣṇavīryāśca matsyāḥ śeṣaṃ madhuratvādi samānam //
ĀVDīp zu Ca, Sū., 26, 83, 4.0 sa punaḥ śakalī ityādinā nāndiniḥ iti khyāto matsya ucyate //
ĀVDīp zu Ca, Sū., 26, 84.19, 1.0 grāmyapiśitādīni madhvādīnāmanyatareṇāpi viruddhāni //
ĀVDīp zu Ca, Sū., 26, 84.19, 1.0 grāmyapiśitādīni madhvādīnāmanyatareṇāpi viruddhāni //
ĀVDīp zu Ca, Sū., 26, 84.19, 3.0 pauṣkarādīnāṃ madhupayobhyāṃ sahābhyavahāro viruddhaḥ pauṣkaraṃ puṣkaratratrarūpaṃ śākaṃ rohiṇī kaṭurohiṇī //
ĀVDīp zu Ca, Sū., 26, 84.19, 6.2 tathāmletyādau amlagrahaṇena labdhānāpy amlāmrātakādīnām abhidhānaṃ viśeṣavirodhasūcanārtham //
ĀVDīp zu Ca, Sū., 26, 84.19, 7.0 sarvagrahaṇenaiva dravādravāmle prāpte punardravādravavacanaṃ sarvaśabdasya dravādravāmlakārtsnyārthatāpratiṣedhārthaṃ bhavati hi prakaraṇād ekadeśe 'pi sarvavyapadeśaḥ yathā sarvān bhojayediti kiṃvā sarvagrahaṇam amlavipākānāṃ vrīhyādīnāṃ grahaṇārtham //
ĀVDīp zu Ca, Sū., 26, 84.19, 8.0 payaseti tṛtīyayeva sahārthe labdhe punaḥ sahetyabhidhānaṃ kevalāmlādiyuktasyaiva virodhitopadarśanārthaṃ tena amlapayaḥsaṃyoge guḍādisaṃyoge sati viruddhatvaṃ na dugdhāmrādīnām //
ĀVDīp zu Ca, Sū., 26, 84.19, 8.0 payaseti tṛtīyayeva sahārthe labdhe punaḥ sahetyabhidhānaṃ kevalāmlādiyuktasyaiva virodhitopadarśanārthaṃ tena amlapayaḥsaṃyoge guḍādisaṃyoge sati viruddhatvaṃ na dugdhāmrādīnām //
ĀVDīp zu Ca, Sū., 26, 84.19, 8.0 payaseti tṛtīyayeva sahārthe labdhe punaḥ sahetyabhidhānaṃ kevalāmlādiyuktasyaiva virodhitopadarśanārthaṃ tena amlapayaḥsaṃyoge guḍādisaṃyoge sati viruddhatvaṃ na dugdhāmrādīnām //
ĀVDīp zu Ca, Sū., 26, 103.2, 2.0 saṃtānadoṣo mṛtavatsatvādiḥ //
ĀVDīp zu Ca, Sū., 26, 103.2, 4.0 kṣīrodake'ṣṭaguṇite kṣīraśeṣaṃ ca pāyayet tathā mūlakasvarasaṃ kṣīram ityādiprayogeṣūnneyam //
ĀVDīp zu Ca, Sū., 26, 103.2, 6.0 yattu madhuna uṣṇena vamanena saṃyuktasya satyapi madanaphalādidravyasaṃyoge 'virodhārthamuktam apakvagamanādi tanmadhuno dravyāntarasaṃyoge 'pyuṣṇasambandhatve virodhitvopadarśanārthaṃ yato viṣānvayaṃ madhu viṣasya coṣṇavirodhi //
ĀVDīp zu Ca, Sū., 26, 103.2, 6.0 yattu madhuna uṣṇena vamanena saṃyuktasya satyapi madanaphalādidravyasaṃyoge 'virodhārthamuktam apakvagamanādi tanmadhuno dravyāntarasaṃyoge 'pyuṣṇasambandhatve virodhitvopadarśanārthaṃ yato viṣānvayaṃ madhu viṣasya coṣṇavirodhi //
ĀVDīp zu Ca, Sū., 26, 103.2, 7.0 laśunādīnāṃ tu dravyāntarāsaṃyoge satyeva melako viruddha iti śāstravacanādunnīyate //
ĀVDīp zu Ca, Sū., 26, 106.2, 1.0 tadvirodhināmiti ṣāṇḍhyādiharāṇām //
ĀVDīp zu Ca, Sū., 27, 3, 4.0 atra varṇādiṣu śabdāgrahaṇamannapāne prāyaḥ śabdasyāvidyamānatvāt //
ĀVDīp zu Ca, Sū., 27, 3, 5.0 varṇādiṣu yadyat prathamam annapāne gṛhyate tattat pūrvam uktam //
ĀVDīp zu Ca, Sū., 27, 3, 7.0 prāṇinām ityanenaiva labdhe'pi prāṇisaṃjñakānām iti vacanaṃ sthāvaraprāṇipratiṣedhārthaṃ vṛkṣādayo hi vanaspatisattvānukāropadeśācchastre prāṇina uktāḥ na tu loke prāṇisaṃjñakāḥ kiṃtarhi jaṅgamā eva //
ĀVDīp zu Ca, Sū., 27, 4.2, 1.0 annapānaṃ vidhīyate yena taṃ vidhiṃ dravyaguṇakarmarūpaṃ tathā caraśarīrāvayavādirūpaṃ cākhilena kārtsnyenopadekṣyāmaḥ //
ĀVDīp zu Ca, Sū., 27, 4.2, 2.0 yadyapi ceha dravyaṃ prati prati guṇakarmabhyāṃ na nirdekṣyati vakṣyati hi annapānaikadeśo'yamuktaḥ prāyopayogikaḥ iti tathāpyanuktānām api dravyāṇāṃ caraśarīrāvayavādyupadeśena tathā pūrvādhyāyoktapārthivādidravyaguṇakarmakathanena ca tadvidhānamapyuktaṃ bhavatītyata uktamakhileneti vakṣyati hi yathā nānauṣadhaṃ kiṃcid deśajānāṃ vaco yathā //
ĀVDīp zu Ca, Sū., 27, 4.2, 2.0 yadyapi ceha dravyaṃ prati prati guṇakarmabhyāṃ na nirdekṣyati vakṣyati hi annapānaikadeśo'yamuktaḥ prāyopayogikaḥ iti tathāpyanuktānām api dravyāṇāṃ caraśarīrāvayavādyupadeśena tathā pūrvādhyāyoktapārthivādidravyaguṇakarmakathanena ca tadvidhānamapyuktaṃ bhavatītyata uktamakhileneti vakṣyati hi yathā nānauṣadhaṃ kiṃcid deśajānāṃ vaco yathā //
ĀVDīp zu Ca, Sū., 27, 4.2, 3.0 dravyaṃ tu tattathā vācyamanuktamiha yad bhavet tathā caraḥ śarīrāvayavāḥ ityādi kiṃvā vidhiśabdo 'śitapītalīḍhakhāditaprakāravācī tena cāśitādayaḥ sarva evākhilena vācyaḥ tatkāraṇabhūtāni tu dravyāṇi raktaśālyādīnyekadeśenoktāni ato vakṣyati annapānaikadeśo'yamuktaḥ iti //
ĀVDīp zu Ca, Sū., 27, 4.2, 3.0 dravyaṃ tu tattathā vācyamanuktamiha yad bhavet tathā caraḥ śarīrāvayavāḥ ityādi kiṃvā vidhiśabdo 'śitapītalīḍhakhāditaprakāravācī tena cāśitādayaḥ sarva evākhilena vācyaḥ tatkāraṇabhūtāni tu dravyāṇi raktaśālyādīnyekadeśenoktāni ato vakṣyati annapānaikadeśo'yamuktaḥ iti //
ĀVDīp zu Ca, Sū., 27, 4.2, 8.0 iha jalalavaṇādīnāṃ yat karmocyate tatteṣāmitarakarmabhyaḥ pradhānaṃ jñeyam agryādhikāre tu tatkarmakartṛdravyāntarapraśastatā jñeyā //
ĀVDīp zu Ca, Sū., 27, 4.2, 11.0 saṃdadhātīti viśliṣṭāni tvaṅmāṃsādīni saṃśleṣayati //
ĀVDīp zu Ca, Sū., 27, 4.2, 14.0 jarjarīkarotīti ślathamāṃsādyupacayaṃ karoti yad uktaṃ hārīte surā jarjarīkarotyasṛṅmedobāhulyāt iti tathā hy atraivoktaṃ surā kṛśānāṃ puṣṭyartham iti //
ĀVDīp zu Ca, Sū., 27, 4.2, 23.0 atra pittam ādāv amlajanyatayoktaṃ doṣaprādhānyasyāniyatatvāt uktaṃ hi na te pṛthak pittakaphānilebhya iti tathā samapittānilakaphā iti kiṃvā pittoṣmā vahniḥ sa cehānnapānapacane pradhānaṃ yaduktaṃ yadannaṃ dehadhātvojobalavarṇādipoṣakam //
ĀVDīp zu Ca, Sū., 27, 4.2, 23.0 atra pittam ādāv amlajanyatayoktaṃ doṣaprādhānyasyāniyatatvāt uktaṃ hi na te pṛthak pittakaphānilebhya iti tathā samapittānilakaphā iti kiṃvā pittoṣmā vahniḥ sa cehānnapānapacane pradhānaṃ yaduktaṃ yadannaṃ dehadhātvojobalavarṇādipoṣakam //
ĀVDīp zu Ca, Sū., 27, 4.2, 24.0 tatrāgnir hetur āhārān nahy apakvād rasādayaḥ iti teneha vahnikāraṇapittajanakam evādāv ucyate yataśca pittajanakamagre vaktavyam ato rasapradhānamapi madhuro nādāv uktaḥ //
ĀVDīp zu Ca, Sū., 27, 4.2, 24.0 tatrāgnir hetur āhārān nahy apakvād rasādayaḥ iti teneha vahnikāraṇapittajanakam evādāv ucyate yataśca pittajanakamagre vaktavyam ato rasapradhānamapi madhuro nādāv uktaḥ //
ĀVDīp zu Ca, Sū., 27, 4.2, 24.0 tatrāgnir hetur āhārān nahy apakvād rasādayaḥ iti teneha vahnikāraṇapittajanakam evādāv ucyate yataśca pittajanakamagre vaktavyam ato rasapradhānamapi madhuro nādāv uktaḥ //
ĀVDīp zu Ca, Sū., 27, 7.2, 1.0 vargeṇa śūkadhānyādīnām āhāradravyāṇāṃ saṃgraho vargasaṃgrahaḥ //
ĀVDīp zu Ca, Sū., 27, 7.2, 3.0 rasādinirdeśaśca yathāyogyatayā jñeyaḥ tena na sarvadravye sarvarasādyabhidhānaṃ bhaviṣyati //
ĀVDīp zu Ca, Sū., 27, 7.2, 3.0 rasādinirdeśaśca yathāyogyatayā jñeyaḥ tena na sarvadravye sarvarasādyabhidhānaṃ bhaviṣyati //
ĀVDīp zu Ca, Sū., 27, 7.2, 4.0 atra śūkadhānyam ādāv āhārapradhānatvāt śūkavanti dhānyāni śūkadhānyāni //
ĀVDīp zu Ca, Sū., 27, 12.2, 6.0 atra ca śālirhaimantikaṃ dhānyaṃ ṣaṣṭikādayaśca graiṣmikāḥ vrīhayaḥ śāradā iti vyavasthā //
ĀVDīp zu Ca, Sū., 27, 12.2, 7.0 raktaśālyādīnāṃ madhurapākitve'pi baddhavarcastvaṃ prabhāvādeva //
ĀVDīp zu Ca, Sū., 27, 12.2, 10.0 tataḥ pare iti śakunāhṛtādayaḥ uttarottaramalpaguṇā ityarthaḥ //
ĀVDīp zu Ca, Sū., 27, 12.2, 11.0 guṇāguṇair iti śālīnāṃ raktaśālyādīnāṃ ye guṇās tṛṣṇāghnatvatrimalāpahatvādayaḥ teṣām aguṇais tadguṇaviparītair doṣair yavakādayo 'nukāraṃ kurvanti tataśca yavakās tṛṣṇātrimalādikarā iti //
ĀVDīp zu Ca, Sū., 27, 12.2, 11.0 guṇāguṇair iti śālīnāṃ raktaśālyādīnāṃ ye guṇās tṛṣṇāghnatvatrimalāpahatvādayaḥ teṣām aguṇais tadguṇaviparītair doṣair yavakādayo 'nukāraṃ kurvanti tataśca yavakās tṛṣṇātrimalādikarā iti //
ĀVDīp zu Ca, Sū., 27, 12.2, 11.0 guṇāguṇair iti śālīnāṃ raktaśālyādīnāṃ ye guṇās tṛṣṇāghnatvatrimalāpahatvādayaḥ teṣām aguṇais tadguṇaviparītair doṣair yavakādayo 'nukāraṃ kurvanti tataśca yavakās tṛṣṇātrimalādikarā iti //
ĀVDīp zu Ca, Sū., 27, 12.2, 11.0 guṇāguṇair iti śālīnāṃ raktaśālyādīnāṃ ye guṇās tṛṣṇāghnatvatrimalāpahatvādayaḥ teṣām aguṇais tadguṇaviparītair doṣair yavakādayo 'nukāraṃ kurvanti tataśca yavakās tṛṣṇātrimalādikarā iti //
ĀVDīp zu Ca, Sū., 27, 15.2, 3.0 varakoddālakādayaḥ ṣaṣṭikaviśeṣāḥ kecit kudhānyāni varakādīni vadanti //
ĀVDīp zu Ca, Sū., 27, 15.2, 3.0 varakoddālakādayaḥ ṣaṣṭikaviśeṣāḥ kecit kudhānyāni varakādīni vadanti //
ĀVDīp zu Ca, Sū., 27, 18.2, 1.0 koradūṣādayaḥ kudhānyaviśeṣāḥ //
ĀVDīp zu Ca, Sū., 27, 18.2, 2.0 koradūṣaḥ kodravaḥ koradūṣasya kevalasya śleṣmapittaghnatvaṃ tena yaduktaṃ raktapittanidāne yadā janturyavakoddālakakoradūṣaprāyāṇy annāni bhuṅkte ityādinā pittakartṛtvaṃ koradūṣasya tat tatraivoktaniṣpāvakāñjikādiyuktasya saṃyogamahimnā boddhavyam //
ĀVDīp zu Ca, Sū., 27, 18.2, 3.0 śyāmākādayo'pi tṛṇadhānyaviśeṣāḥ //
ĀVDīp zu Ca, Sū., 27, 22.2, 1.0 godhūmasya svāduśītasnigdhādiguṇopayogāc chleṣmakartṛtvaṃ bhavatyeva ata eva suśrute śleṣmakara ityuktam //
ĀVDīp zu Ca, Sū., 27, 22.2, 6.0 evamanyatrāpi ṣaṣṭho vargaḥ samāpyata ityādau vyākhyeyam //
ĀVDīp zu Ca, Sū., 27, 34.2, 3.0 vṛṣya ityādimāṣaguṇe snigdhoṣṇamadhuratvādiguṇayogādeva vātaharatve labdhe punastadabhidhānaṃ viśeṣavātahantṛtvapratipādanārtham evamanyatrāpyevaṃjātīye vyākhyeyam //
ĀVDīp zu Ca, Sū., 27, 34.2, 3.0 vṛṣya ityādimāṣaguṇe snigdhoṣṇamadhuratvādiguṇayogādeva vātaharatve labdhe punastadabhidhānaṃ viśeṣavātahantṛtvapratipādanārtham evamanyatrāpyevaṃjātīye vyākhyeyam //
ĀVDīp zu Ca, Sū., 27, 34.2, 8.0 uṣṇa ityādinā kulatthaguṇaḥ kulatthaśca śuklakṛṣṇacitralohitabhedena caturvidho bhavati tathā grāmyavanyabhedena ca dvividho'pi ata eva tantrāntare vanyaḥ kulatthastadvacca viśeṣān netraroganut ityuktam //
ĀVDīp zu Ca, Sū., 27, 38.2, 1.0 kākulīmṛgaḥ māluyāsarpa iti khyātaḥ tasya śveta ityādayaś catvāro bhedāḥ //
ĀVDīp zu Ca, Sū., 27, 41.1, 4.0 śiśumārādīnāṃ matsyagrahaṇena grahaṇe prāpte viśeṣavyavahārārthaṃ punarabhidhānam //
ĀVDīp zu Ca, Sū., 27, 44.2, 1.0 haṃsaś caturvidho 'pi rājahaṃsādir grāhyaḥ //
ĀVDīp zu Ca, Sū., 27, 46.2, 10.0 cāruṣkādayo'pi hariṇabhedā eva //
ĀVDīp zu Ca, Sū., 27, 49.2, 13.0 lāvādivartikādiviṣkiragaṇadvayakaraṇaṃ guṇabhedakathanārtham //
ĀVDīp zu Ca, Sū., 27, 49.2, 13.0 lāvādivartikādiviṣkiragaṇadvayakaraṇaṃ guṇabhedakathanārtham //
ĀVDīp zu Ca, Sū., 27, 56.1, 1.0 prasahādisaṃjñāniruktyā lakṣaṇamāha //
ĀVDīp zu Ca, Sū., 27, 56.1, 4.0 jalecaryāditi jalavāsinām eva haṃsādīnāṃ jale caraṇamātratvaṃ boddhavyam //
ĀVDīp zu Ca, Sū., 27, 56.1, 5.0 sthalajā ityukte gajādiṣvapi sthalajāteṣu prasaktiḥ syādityāha jāṅgalacāriṇa iti //
ĀVDīp zu Ca, Sū., 27, 61.1, 1.0 prasahā dvividhā māṃsādā vyāghraśyenādayaḥ tathā amāṃsādāśca gavādayaḥ tena māṃsādānāṃ viśeṣamāha prasahānām ityādi //
ĀVDīp zu Ca, Sū., 27, 61.1, 1.0 prasahā dvividhā māṃsādā vyāghraśyenādayaḥ tathā amāṃsādāśca gavādayaḥ tena māṃsādānāṃ viśeṣamāha prasahānām ityādi //
ĀVDīp zu Ca, Sū., 27, 63.1, 5.0 yonāv iti prasahādyaṣṭavidhajātau //
ĀVDīp zu Ca, Sū., 27, 88.1, 1.0 keṣāṃciditi vakṣyamāṇamayūrādīnām //
ĀVDīp zu Ca, Sū., 27, 88.1, 3.0 mayūrasya gurutvasnigdhatvaṃ vartakādigaṇapaṭhitatvenaiva labdhaṃ sat punarucyate viśeṣārtham //
ĀVDīp zu Ca, Sū., 27, 88.1, 7.0 evamanye 'pi ye gavādayo dhanvānūpaniṣeviṇas te 'pi tittirisamānaguṇā bhavanti tittiristu viśeṣeṇeti tittiriḥ sākṣāduktaḥ //
ĀVDīp zu Ca, Sū., 27, 88.1, 8.0 kiṃvā tittirereva evaṃguṇatve dhanvānūpaniṣevaṇaṃ hetuḥ nānyatra gavāder anūpadeśāder iti jñeyam //
ĀVDīp zu Ca, Sū., 27, 88.1, 8.0 kiṃvā tittirereva evaṃguṇatve dhanvānūpaniṣevaṇaṃ hetuḥ nānyatra gavāder anūpadeśāder iti jñeyam //
ĀVDīp zu Ca, Sū., 27, 88.1, 10.0 caṭakā madhurā ityādi kecit paṭhantyeva ye tu na paṭhanti teṣāṃ mate caṭakasya pratudasāmānyaguṇalabdhaṃ vṛṣyatvaṃ tṛptiṃ caṭakamāṃsānāṃ gatvā yo 'nupibet payaḥ ityādivṛṣyaprayogādeva labhyate //
ĀVDīp zu Ca, Sū., 27, 88.1, 11.0 mayūrādīnāṃ tu bahavo guṇā gaṇoktaguṇādhikā iti pṛthak pāṭhaḥ kṛtaḥ //
ĀVDīp zu Ca, Sū., 27, 88.1, 12.0 māṃsaṃ bṛṃhaṇānām ityanenaivāgryādhikāravacanena māṃsasya bṛṃhaṇatve labdhe śarīrabṛṃhaṇe nānya ityādivacanaṃ prakaraṇaprāptatvena tathā tasyaivārthasya dārḍhyārthaṃ ca jñeyam //
ĀVDīp zu Ca, Sū., 27, 113.2, 1.0 sūpyaśākāni māṣaparṇyādīni //
ĀVDīp zu Ca, Sū., 27, 113.2, 5.0 ālukāni piṇḍālukādīni //
ĀVDīp zu Ca, Sū., 27, 124.2, 12.0 amlikā svalpaviṭapā prāyaḥ kāmarūpādau bhavati //
ĀVDīp zu Ca, Sū., 27, 124.2, 14.0 anyāś chattrajātayaḥ karīṣapalālādijā bahulā jñeyāḥ //
ĀVDīp zu Ca, Sū., 27, 124.2, 15.0 pattrakandaphalāśraya iti prādhānyena tena puṣpādyāśrayatvam api śākavargasya jñeyam //
ĀVDīp zu Ca, Sū., 27, 165.2, 12.0 parūṣakādīnāṃ tu madhurāmlabhedena dvirūpāṇāṃ ya eva parūṣakādayo 'mlāsta eva pittaśleṣmakarā iti //
ĀVDīp zu Ca, Sū., 27, 165.2, 12.0 parūṣakādīnāṃ tu madhurāmlabhedena dvirūpāṇāṃ ya eva parūṣakādayo 'mlāsta eva pittaśleṣmakarā iti //
ĀVDīp zu Ca, Sū., 27, 165.2, 45.0 agnisamam iti sphoṭādijanakatvāt //
ĀVDīp zu Ca, Sū., 27, 177.2, 1.0 haritānām apyārdrakādīnāṃ phalavadagnipākam antareṇa bhojanasya prāk paścāccopayogāt phalam anu haritakathanaṃ phalebhyastu paścādabhidhānaṃ haritasya tṛptyanādhāyakatvāt //
ĀVDīp zu Ca, Sū., 27, 177.2, 19.0 ayaṃ ca dhānyakādīnām ārdrāṇāṃ guṇaḥ śuṣkāṇāṃ tv āhārayogigaṇe kāravī kuñcikā ityādinā guṇaṃ nirdekṣyati //
ĀVDīp zu Ca, Sū., 27, 177.2, 19.0 ayaṃ ca dhānyakādīnām ārdrāṇāṃ guṇaḥ śuṣkāṇāṃ tv āhārayogigaṇe kāravī kuñcikā ityādinā guṇaṃ nirdekṣyati //
ĀVDīp zu Ca, Sū., 28, 3.2, 2.0 vividhamiti anenāśitādīnāmavāntarabhedaṃ darśayati aśitādiṣu yo yaḥ prāya upayujyate sa pūrvam uktaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 2.0 vividhamiti anenāśitādīnāmavāntarabhedaṃ darśayati aśitādiṣu yo yaḥ prāya upayujyate sa pūrvam uktaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 3.0 jantor hitam iti vacanam ahitasyāśitāder balavarṇādikartṛtvābhāvāt //
ĀVDīp zu Ca, Sū., 28, 3.2, 3.0 jantor hitam iti vacanam ahitasyāśitāder balavarṇādikartṛtvābhāvāt //
ĀVDīp zu Ca, Sū., 28, 3.2, 5.0 yathāsvenoṣmaṇeti pṛthivyādirūpāśitādeyasya ya ūṣmā pārthivāgnyādirūpastena vacanaṃ hi bhaumāpyāgneyavāyavyāḥ pañcoṣmāṇaḥ sanābhasāḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 5.0 yathāsvenoṣmaṇeti pṛthivyādirūpāśitādeyasya ya ūṣmā pārthivāgnyādirūpastena vacanaṃ hi bhaumāpyāgneyavāyavyāḥ pañcoṣmāṇaḥ sanābhasāḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 6.0 pañcāhāraguṇān svān svān pārthivādīn pacanti hi iti //
ĀVDīp zu Ca, Sū., 28, 3.2, 7.0 samyagvipacyamānam iti aśitādi //
ĀVDīp zu Ca, Sū., 28, 3.2, 8.0 kiṃvā yathāsvenoṣmaṇeti yasya rudhirāder ya ūṣmā dhātvagnirūpastena samyagvipacyamānamaśitādi rasatām āpannaṃ yadā raktādidhātūn pratipadyate tadā raktādyūṣmaṇaiva pacyate evaṃ vipacyamānamaśitādi śarīramupacayādinā yojayatyūrjayati vardhayatīti yojanā //
ĀVDīp zu Ca, Sū., 28, 3.2, 8.0 kiṃvā yathāsvenoṣmaṇeti yasya rudhirāder ya ūṣmā dhātvagnirūpastena samyagvipacyamānamaśitādi rasatām āpannaṃ yadā raktādidhātūn pratipadyate tadā raktādyūṣmaṇaiva pacyate evaṃ vipacyamānamaśitādi śarīramupacayādinā yojayatyūrjayati vardhayatīti yojanā //
ĀVDīp zu Ca, Sū., 28, 3.2, 8.0 kiṃvā yathāsvenoṣmaṇeti yasya rudhirāder ya ūṣmā dhātvagnirūpastena samyagvipacyamānamaśitādi rasatām āpannaṃ yadā raktādidhātūn pratipadyate tadā raktādyūṣmaṇaiva pacyate evaṃ vipacyamānamaśitādi śarīramupacayādinā yojayatyūrjayati vardhayatīti yojanā //
ĀVDīp zu Ca, Sū., 28, 3.2, 8.0 kiṃvā yathāsvenoṣmaṇeti yasya rudhirāder ya ūṣmā dhātvagnirūpastena samyagvipacyamānamaśitādi rasatām āpannaṃ yadā raktādidhātūn pratipadyate tadā raktādyūṣmaṇaiva pacyate evaṃ vipacyamānamaśitādi śarīramupacayādinā yojayatyūrjayati vardhayatīti yojanā //
ĀVDīp zu Ca, Sū., 28, 3.2, 8.0 kiṃvā yathāsvenoṣmaṇeti yasya rudhirāder ya ūṣmā dhātvagnirūpastena samyagvipacyamānamaśitādi rasatām āpannaṃ yadā raktādidhātūn pratipadyate tadā raktādyūṣmaṇaiva pacyate evaṃ vipacyamānamaśitādi śarīramupacayādinā yojayatyūrjayati vardhayatīti yojanā //
ĀVDīp zu Ca, Sū., 28, 3.2, 8.0 kiṃvā yathāsvenoṣmaṇeti yasya rudhirāder ya ūṣmā dhātvagnirūpastena samyagvipacyamānamaśitādi rasatām āpannaṃ yadā raktādidhātūn pratipadyate tadā raktādyūṣmaṇaiva pacyate evaṃ vipacyamānamaśitādi śarīramupacayādinā yojayatyūrjayati vardhayatīti yojanā //
ĀVDīp zu Ca, Sū., 28, 3.2, 10.0 yathā kālo nityagatvenānavasthitaḥ tathānavasthitaḥ aviśrāntaḥ sarvadhātūnāṃ pāko yasmin śarīre tattathā etena sarvadā svāgnipākakṣīyamāṇadhātoḥ śarīrasyāśitādinopacayādiyojanam upapannamiti darśayati yadi hi pākakṣīyamāṇaṃ śarīraṃ na syāttadā svataḥ siddhe upacayādau kimaśitādi kuryād iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 10.0 yathā kālo nityagatvenānavasthitaḥ tathānavasthitaḥ aviśrāntaḥ sarvadhātūnāṃ pāko yasmin śarīre tattathā etena sarvadā svāgnipākakṣīyamāṇadhātoḥ śarīrasyāśitādinopacayādiyojanam upapannamiti darśayati yadi hi pākakṣīyamāṇaṃ śarīraṃ na syāttadā svataḥ siddhe upacayādau kimaśitādi kuryād iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 10.0 yathā kālo nityagatvenānavasthitaḥ tathānavasthitaḥ aviśrāntaḥ sarvadhātūnāṃ pāko yasmin śarīre tattathā etena sarvadā svāgnipākakṣīyamāṇadhātoḥ śarīrasyāśitādinopacayādiyojanam upapannamiti darśayati yadi hi pākakṣīyamāṇaṃ śarīraṃ na syāttadā svataḥ siddhe upacayādau kimaśitādi kuryād iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 10.0 yathā kālo nityagatvenānavasthitaḥ tathānavasthitaḥ aviśrāntaḥ sarvadhātūnāṃ pāko yasmin śarīre tattathā etena sarvadā svāgnipākakṣīyamāṇadhātoḥ śarīrasyāśitādinopacayādiyojanam upapannamiti darśayati yadi hi pākakṣīyamāṇaṃ śarīraṃ na syāttadā svataḥ siddhe upacayādau kimaśitādi kuryād iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 11.0 kiṃvā kālavadityaśitādiviśeṣaṇaṃ tena yathoktakālakṛtam aśitādītyarthaḥ akālabhojanasyopacayādyakārakatvāt //
ĀVDīp zu Ca, Sū., 28, 3.2, 11.0 kiṃvā kālavadityaśitādiviśeṣaṇaṃ tena yathoktakālakṛtam aśitādītyarthaḥ akālabhojanasyopacayādyakārakatvāt //
ĀVDīp zu Ca, Sū., 28, 3.2, 11.0 kiṃvā kālavadityaśitādiviśeṣaṇaṃ tena yathoktakālakṛtam aśitādītyarthaḥ akālabhojanasyopacayādyakārakatvāt //
ĀVDīp zu Ca, Sū., 28, 3.2, 12.0 tathā anavasthitasarvadhātupākamityetadapi aśitādiviśeṣaṇaṃ tena anavasthitaḥ sarvadhātuṣu pāko yasyāśitādestattathā etena kvacidapi dhātau sthagitasyāśitāde rasarūpasya pākavigamanān nopacayādir bhavatīti darśayati //
ĀVDīp zu Ca, Sū., 28, 3.2, 12.0 tathā anavasthitasarvadhātupākamityetadapi aśitādiviśeṣaṇaṃ tena anavasthitaḥ sarvadhātuṣu pāko yasyāśitādestattathā etena kvacidapi dhātau sthagitasyāśitāde rasarūpasya pākavigamanān nopacayādir bhavatīti darśayati //
ĀVDīp zu Ca, Sū., 28, 3.2, 12.0 tathā anavasthitasarvadhātupākamityetadapi aśitādiviśeṣaṇaṃ tena anavasthitaḥ sarvadhātuṣu pāko yasyāśitādestattathā etena kvacidapi dhātau sthagitasyāśitāde rasarūpasya pākavigamanān nopacayādir bhavatīti darśayati //
ĀVDīp zu Ca, Sū., 28, 3.2, 12.0 tathā anavasthitasarvadhātupākamityetadapi aśitādiviśeṣaṇaṃ tena anavasthitaḥ sarvadhātuṣu pāko yasyāśitādestattathā etena kvacidapi dhātau sthagitasyāśitāde rasarūpasya pākavigamanān nopacayādir bhavatīti darśayati //
ĀVDīp zu Ca, Sū., 28, 3.2, 14.0 anupahatetyādi anupahatāni sarvadhātūnām ūṣmamārutasrotāṃsi yasya tattathā yadā hi eko 'pi dhātupācako'gnirupahataḥ māruto vā dhātupoṣakarasavāhī vyānarūpaḥ kvacid upahato bhavati tathā sroto vā dhātupoṣakarasavaham upahataṃ syāt tadā aśitādikaṃ dhātūnām avardhakatvānnopacayādikārakam iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 15.0 kevalamiti kṛtsnaṃ śarīraṃ kiṃvā kevalamiti adharmarahitam adharmayukte hi śarīre viphalamaśitādi bhavatīti //
ĀVDīp zu Ca, Sū., 28, 3.2, 16.0 nanu śarīradhātūnāṃ prakṛtisthitānāṃ svata evopacayādyasti tat kimaśitādinā kriyata ityāha dhātavo hītyādi //
ĀVDīp zu Ca, Sū., 28, 3.2, 16.0 nanu śarīradhātūnāṃ prakṛtisthitānāṃ svata evopacayādyasti tat kimaśitādinā kriyata ityāha dhātavo hītyādi //
ĀVDīp zu Ca, Sū., 28, 3.2, 17.0 dhāturāhāro yeṣāṃ te dhātvāhārāḥ dhātavo rasādayo nityaṃ kṣīyamāṇā aśitādijanitadhātvāhārā eva santaḥ paraṃ svāsthyamanuvartante nānyathetyarthaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 17.0 dhāturāhāro yeṣāṃ te dhātvāhārāḥ dhātavo rasādayo nityaṃ kṣīyamāṇā aśitādijanitadhātvāhārā eva santaḥ paraṃ svāsthyamanuvartante nānyathetyarthaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 2.0 tatreti aśitādau //
ĀVDīp zu Ca, Sū., 28, 4.7, 8.0 ādigrahaṇād akṣisnehādi grāhyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 8.0 ādigrahaṇād akṣisnehādi grāhyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 9.0 yadyapi ca vāto'naśanād apyupalabhyate tathāpi rūkṣakiṭṭādibhojanamalāṃśād apyutpadyata eveti kiṭṭādvātotpattiryuktaiva na cāyaṃ niyamo yanmalādevotpadyata iti vyāyāmādavagāhāderapi ca vātādisadbhāvāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 9.0 yadyapi ca vāto'naśanād apyupalabhyate tathāpi rūkṣakiṭṭādibhojanamalāṃśād apyutpadyata eveti kiṭṭādvātotpattiryuktaiva na cāyaṃ niyamo yanmalādevotpadyata iti vyāyāmādavagāhāderapi ca vātādisadbhāvāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 9.0 yadyapi ca vāto'naśanād apyupalabhyate tathāpi rūkṣakiṭṭādibhojanamalāṃśād apyutpadyata eveti kiṭṭādvātotpattiryuktaiva na cāyaṃ niyamo yanmalādevotpadyata iti vyāyāmādavagāhāderapi ca vātādisadbhāvāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 12.0 pañcendriyadravyāṇīti pṛthivyādīni ghrāṇādīnīndriyakāraṇāni //
ĀVDīp zu Ca, Sū., 28, 4.7, 12.0 pañcendriyadravyāṇīti pṛthivyādīni ghrāṇādīnīndriyakāraṇāni //
ĀVDīp zu Ca, Sū., 28, 4.7, 14.0 śarīraṃ badhnātīti śarīrabandhaḥ snāyusirādibhiḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 15.0 ādigrahaṇād ārtavastanyādigrahaṇam //
ĀVDīp zu Ca, Sū., 28, 4.7, 15.0 ādigrahaṇād ārtavastanyādigrahaṇam //
ĀVDīp zu Ca, Sū., 28, 4.7, 16.0 atrāhārarasād raktādipoṣaṇe kecid bruvate yat raso raktarūpatayā pariṇamati raktaṃ ca māṃsarūpatayā evaṃ māṃsādayo 'pyuttarottaradhāturūpatayā pariṇamanti //
ĀVDīp zu Ca, Sū., 28, 4.7, 16.0 atrāhārarasād raktādipoṣaṇe kecid bruvate yat raso raktarūpatayā pariṇamati raktaṃ ca māṃsarūpatayā evaṃ māṃsādayo 'pyuttarottaradhāturūpatayā pariṇamanti //
ĀVDīp zu Ca, Sū., 28, 4.7, 17.0 atrāpi ca pakṣe kecid bruvate kṣīrād yathā sarvātmanā dadhi bhavati tathā kṛtsno raso raktaṃ bhavati evaṃ raktādayo'pi māṃsādirūpā bhavanti //
ĀVDīp zu Ca, Sū., 28, 4.7, 17.0 atrāpi ca pakṣe kecid bruvate kṣīrād yathā sarvātmanā dadhi bhavati tathā kṛtsno raso raktaṃ bhavati evaṃ raktādayo'pi māṃsādirūpā bhavanti //
ĀVDīp zu Ca, Sū., 28, 4.7, 21.0 anye tv āhuḥ khalekapotanyāyenāyam annarasaḥ pṛthak pṛthag dhātumārge gataḥ san rasādīn poṣayati na tv asya dhātupoṣako rasabhāgo dhātvantareṇa samaṃ sambandham apyanubhavati rasādipoṣakāni srotāṃsyuttarottaraṃ sūkṣmamukhāni dīrghāṇi ca tenaiva rasapoṣakarasabhāgo rasamārgacāritvād rasaṃ poṣayati evaṃ rasapoṣaṇakālād uttarakālaṃ raktapoṣako rasabhāgo raktaṃ poṣayati tathā śoṇitapoṣaṇakālād uttarakālaṃ māṃsapoṣako rasabhāgo māṃsaṃ poṣayati vidūrasūkṣmamārgacāritvāt evaṃ medaḥprabhṛtipoṣaṇe'pi jñeyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 21.0 anye tv āhuḥ khalekapotanyāyenāyam annarasaḥ pṛthak pṛthag dhātumārge gataḥ san rasādīn poṣayati na tv asya dhātupoṣako rasabhāgo dhātvantareṇa samaṃ sambandham apyanubhavati rasādipoṣakāni srotāṃsyuttarottaraṃ sūkṣmamukhāni dīrghāṇi ca tenaiva rasapoṣakarasabhāgo rasamārgacāritvād rasaṃ poṣayati evaṃ rasapoṣaṇakālād uttarakālaṃ raktapoṣako rasabhāgo raktaṃ poṣayati tathā śoṇitapoṣaṇakālād uttarakālaṃ māṃsapoṣako rasabhāgo māṃsaṃ poṣayati vidūrasūkṣmamārgacāritvāt evaṃ medaḥprabhṛtipoṣaṇe'pi jñeyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 22.0 tena rasād raktaṃ tato māṃsam ityāder ayam artho yatra rasapuṣṭikālād uttarakālaṃ raktaṃ jāyate tathā raktapuṣṭikālād uttarakālaṃ māṃsaṃ prajāyate ityādi //
ĀVDīp zu Ca, Sū., 28, 4.7, 24.0 yacca raktaṃ vibaddhamārgatvān māṃsādīnna prapadyate iti rājayakṣmaṇi vakṣyati taddhṛdayacāriśoṇitābhiprāyeṇa na tu poṣakaśoṇitābhiprāyeṇa //
ĀVDīp zu Ca, Sū., 28, 4.7, 25.0 kiṃca pariṇāmapakṣe vṛṣyaprayogasya raktādirūpatāpattikrameṇāticireṇa śukraṃ bhavatīti kṣīrādayaśca sadya eva vṛṣyā dṛśyante khalekapotapakṣe tu vṛṣyotpanno rasaḥ prabhāvācchīghrameva śukreṇa sambaddhaḥ san tatpuṣṭiṃ karotīti yuktaṃ tathā rasaduṣṭau satyāṃ pariṇāmapakṣe tajjanmanāṃ śoṇitādīnāṃ sarveṣāmeva duṣṭiḥ syāt duṣṭakāraṇajātatvāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 25.0 kiṃca pariṇāmapakṣe vṛṣyaprayogasya raktādirūpatāpattikrameṇāticireṇa śukraṃ bhavatīti kṣīrādayaśca sadya eva vṛṣyā dṛśyante khalekapotapakṣe tu vṛṣyotpanno rasaḥ prabhāvācchīghrameva śukreṇa sambaddhaḥ san tatpuṣṭiṃ karotīti yuktaṃ tathā rasaduṣṭau satyāṃ pariṇāmapakṣe tajjanmanāṃ śoṇitādīnāṃ sarveṣāmeva duṣṭiḥ syāt duṣṭakāraṇajātatvāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 25.0 kiṃca pariṇāmapakṣe vṛṣyaprayogasya raktādirūpatāpattikrameṇāticireṇa śukraṃ bhavatīti kṣīrādayaśca sadya eva vṛṣyā dṛśyante khalekapotapakṣe tu vṛṣyotpanno rasaḥ prabhāvācchīghrameva śukreṇa sambaddhaḥ san tatpuṣṭiṃ karotīti yuktaṃ tathā rasaduṣṭau satyāṃ pariṇāmapakṣe tajjanmanāṃ śoṇitādīnāṃ sarveṣāmeva duṣṭiḥ syāt duṣṭakāraṇajātatvāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 28.0 kedārīkulyānyāyas tu tulyabala eva khalekapotanyāyena yato yad uktaṃ vṛṣyaprabhāvaṃ prati tat kedārīkulyāpakṣe'pi prabhāvādeva śīghraṃ raktādidhātūnabhigamya śukraṃ janayiṣyati vṛṣyaṃ yathā khalekapotapakṣe'pi prabhavāditi //
ĀVDīp zu Ca, Sū., 28, 4.7, 30.0 atrāpi hi pakṣe na sarvo raso dhāturūpaśoṇitatām āpadyate kiṃ tarhi kaścideva śoṇitasamāno bhāgaḥ śeṣastu śoṇitasthānagatatvena kiṃcicchoṇitasamānavarṇāditvācca śoṇitam ucyate anena nyāyena medovṛddhau satyāmasthivṛddhir api nirastā yato na medasā asthi poṣyate api tarhi medaḥsthānagatenaiva rasena medo'nukāriṇā //
ĀVDīp zu Ca, Sū., 28, 4.7, 32.0 nanvāhārarasādayaḥ puṣyantīti vadatā dhāturasādāhārarasotpādaḥ pṛthak svīkriyate tataśca tasya kiṃ sthānaṃ kiṃvā pramāṇam iti kimiti noktam ucyate na tasyāhārotkarṣāpakarṣāv evaṃvidhau utkarṣāpakarṣasya niścitapramāṇatvābhāvāt sthānaṃ tu dhamanya eva //
ĀVDīp zu Ca, Sū., 28, 4.7, 33.0 poṣakāhārarasasya tasya ca pṛthagrasādidhātubhyaḥ pradeśāntaragrahaṇaṃ na kriyate rasādikāraṇarūpatayā rasādigrahaṇenaiva grahaṇāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 33.0 poṣakāhārarasasya tasya ca pṛthagrasādidhātubhyaḥ pradeśāntaragrahaṇaṃ na kriyate rasādikāraṇarūpatayā rasādigrahaṇenaiva grahaṇāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 33.0 poṣakāhārarasasya tasya ca pṛthagrasādidhātubhyaḥ pradeśāntaragrahaṇaṃ na kriyate rasādikāraṇarūpatayā rasādigrahaṇenaiva grahaṇāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 34.0 atra yadyapyojaḥ saptadhātusārarūpaṃ tena dhātugrahaṇenaiva labhyate tathāpi prāṇadhāraṇakartṛtvena pṛthak paṭhitaṃ ye tu śukrajanyamoja icchanti teṣāmaṣṭamo dhāturojaḥ syāditi pakṣe cātideśaṃ kṛtvā vakṣyati rasādīnāṃ śukrāntānāṃ yat paraṃ tejaḥ tat khalvojaḥ iti //
ĀVDīp zu Ca, Sū., 28, 4.7, 36.0 malākhyā api svedamūtrādayaḥ svamānāvasthitā dehadhāraṇāddhātavo bhavantītyuktaṃ dhātavo malākhyā iti //
ĀVDīp zu Ca, Sū., 28, 4.7, 37.0 yathāvayaḥśarīram iti yasmin vayasi bālyādau yādṛśaṃ mānaṃ dhātūnāṃ tādṛśaṃ puṣyantaḥ tathā yasmin śarīre prakṛtyā dīrghe hrasve kṛśe vā sthūle vā yādṛśaṃ mānaṃ dhātūnāṃ tādṛśaṃ puṣyanta iti yojanā //
ĀVDīp zu Ca, Sū., 28, 4.7, 40.0 samadhātor iti samarasādeḥ samasvedamūtrādeś ca //
ĀVDīp zu Ca, Sū., 28, 4.7, 40.0 samadhātor iti samarasādeḥ samasvedamūtrādeś ca //
ĀVDīp zu Ca, Sū., 28, 4.7, 50.0 ādiśabdaś cātra luptanirdiṣṭaḥ tena snigdharūkṣādīnāmapi viparītaguṇānāṃ grahaṇam //
ĀVDīp zu Ca, Sū., 28, 4.7, 50.0 ādiśabdaś cātra luptanirdiṣṭaḥ tena snigdharūkṣādīnāmapi viparītaguṇānāṃ grahaṇam //
ĀVDīp zu Ca, Sū., 28, 4.7, 51.0 kiṃvā paryayaguṇā dvaṃdvaguṇāḥ snigdharūkṣamṛdutīkṣṇādayaḥ taiśca yathāyogyatayopacaryamāṇā iti jñeyam //
ĀVDīp zu Ca, Sū., 28, 5.5, 2.0 rasādīnāṃ yathāsvanāma srotomukhaṃ cāyanaṃ ca //
ĀVDīp zu Ca, Sū., 28, 5.5, 9.0 kathamaśitāderviruddhayoḥ śarīratadupaghātakarogayor utpāda ityāha hitāhitetyādi //
ĀVDīp zu Ca, Sū., 28, 5.5, 10.0 hitarūpo'śitādiviśeṣaḥ śubharūpaviśeṣakārakaḥ ahitarūpastvaśitādiviśeṣo 'śubharūpaviśeṣakaro bhavati tena naikarūpāt kāraṇād viruddhakāryodaya iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 5.5, 10.0 hitarūpo'śitādiviśeṣaḥ śubharūpaviśeṣakārakaḥ ahitarūpastvaśitādiviśeṣo 'śubharūpaviśeṣakaro bhavati tena naikarūpāt kāraṇād viruddhakāryodaya iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 7.9, 12.0 tad evāpathyatulyadoṣatādi vivṛṇoti tadevetyādi //
ĀVDīp zu Ca, Sū., 28, 7.9, 14.0 tatra deśādīnāṃ yogāditi anuguṇadeśādiyogāt yathā vrīhiḥ pittakartṛtvenāpathyaḥ sa cānūpadeśayogādbhūyastaram apathyo bhavati dhanvadeśe tu hīnabalo bhavati tathā śaratkālasyānuguṇasya yogādbalavānbhavati hemante durbalaḥ saṃyogād yathā sa vrīhir dadhiphāṇitādiyukto balavān madhvādiyuktaśca durbalaḥ vīryād yathā sa evoṣṇīkṛto balavān śītastu durbalaḥ sa eva ca pramāṇātiyogād balī hīnamātrastvabalaḥ ityādyanusartavyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 14.0 tatra deśādīnāṃ yogāditi anuguṇadeśādiyogāt yathā vrīhiḥ pittakartṛtvenāpathyaḥ sa cānūpadeśayogādbhūyastaram apathyo bhavati dhanvadeśe tu hīnabalo bhavati tathā śaratkālasyānuguṇasya yogādbalavānbhavati hemante durbalaḥ saṃyogād yathā sa vrīhir dadhiphāṇitādiyukto balavān madhvādiyuktaśca durbalaḥ vīryād yathā sa evoṣṇīkṛto balavān śītastu durbalaḥ sa eva ca pramāṇātiyogād balī hīnamātrastvabalaḥ ityādyanusartavyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 14.0 tatra deśādīnāṃ yogāditi anuguṇadeśādiyogāt yathā vrīhiḥ pittakartṛtvenāpathyaḥ sa cānūpadeśayogādbhūyastaram apathyo bhavati dhanvadeśe tu hīnabalo bhavati tathā śaratkālasyānuguṇasya yogādbalavānbhavati hemante durbalaḥ saṃyogād yathā sa vrīhir dadhiphāṇitādiyukto balavān madhvādiyuktaśca durbalaḥ vīryād yathā sa evoṣṇīkṛto balavān śītastu durbalaḥ sa eva ca pramāṇātiyogād balī hīnamātrastvabalaḥ ityādyanusartavyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 14.0 tatra deśādīnāṃ yogāditi anuguṇadeśādiyogāt yathā vrīhiḥ pittakartṛtvenāpathyaḥ sa cānūpadeśayogādbhūyastaram apathyo bhavati dhanvadeśe tu hīnabalo bhavati tathā śaratkālasyānuguṇasya yogādbalavānbhavati hemante durbalaḥ saṃyogād yathā sa vrīhir dadhiphāṇitādiyukto balavān madhvādiyuktaśca durbalaḥ vīryād yathā sa evoṣṇīkṛto balavān śītastu durbalaḥ sa eva ca pramāṇātiyogād balī hīnamātrastvabalaḥ ityādyanusartavyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 17.0 viruddhopakramo yathā pittaṃ mehārambhakaṃ vacanaṃ hi pittamehāḥ sarva eva yāpyāḥ viruddhopakramatvāt iti viruddhatā copakramasyātra yat pittaharaṃ madhurādi tanmehapradhānadūṣyamedaso viruddhaṃ medo'nuguṇaṃ tu kaṭvādi pitte viruddham iti //
ĀVDīp zu Ca, Sū., 28, 7.9, 17.0 viruddhopakramo yathā pittaṃ mehārambhakaṃ vacanaṃ hi pittamehāḥ sarva eva yāpyāḥ viruddhopakramatvāt iti viruddhatā copakramasyātra yat pittaharaṃ madhurādi tanmehapradhānadūṣyamedaso viruddhaṃ medo'nuguṇaṃ tu kaṭvādi pitte viruddham iti //
ĀVDīp zu Ca, Sū., 28, 7.9, 18.0 gambhīrānugata iti gambhīramajjādidhātugataḥ vacanaṃ hi tvaṅmāṃsāśrayamuttānaṃ gambhīraṃ tv antarāśrayam iti //
ĀVDīp zu Ca, Sū., 28, 7.9, 20.0 prāṇāyatanasamuttha iti agre 'dhyāye vakṣyamāṇaśaṅkhādidaśaprāṇāyatanāśrayī //
ĀVDīp zu Ca, Sū., 28, 7.9, 21.0 marmopaghātīti prāṇāyatanavyatiriktakṣipratalahṛdayādimarmopaghātakārī //
ĀVDīp zu Ca, Sū., 28, 7.9, 25.0 cakārāt saṃsṛṣṭayonitvādihetūnām alpatvena kaṣṭakaṣṭatarakṣiprakārikṣiprakāritarādiviśeṣāś ca bhavantīti darśayati yathoktasarvahetumelake kaṣṭatamaḥ kṣiprakāritamaś ca bhavatīti jñeyaṃ kaṣṭatamatvādi ca yathāyogyatayā jñeyaṃ viruddhopakramo doṣaḥ kaṣṭa eva bhavati na kṣiprakārī //
ĀVDīp zu Ca, Sū., 28, 7.9, 25.0 cakārāt saṃsṛṣṭayonitvādihetūnām alpatvena kaṣṭakaṣṭatarakṣiprakārikṣiprakāritarādiviśeṣāś ca bhavantīti darśayati yathoktasarvahetumelake kaṣṭatamaḥ kṣiprakāritamaś ca bhavatīti jñeyaṃ kaṣṭatamatvādi ca yathāyogyatayā jñeyaṃ viruddhopakramo doṣaḥ kaṣṭa eva bhavati na kṣiprakārī //
ĀVDīp zu Ca, Sū., 28, 7.9, 25.0 cakārāt saṃsṛṣṭayonitvādihetūnām alpatvena kaṣṭakaṣṭatarakṣiprakārikṣiprakāritarādiviśeṣāś ca bhavantīti darśayati yathoktasarvahetumelake kaṣṭatamaḥ kṣiprakāritamaś ca bhavatīti jñeyaṃ kaṣṭatamatvādi ca yathāyogyatayā jñeyaṃ viruddhopakramo doṣaḥ kaṣṭa eva bhavati na kṣiprakārī //
ĀVDīp zu Ca, Sū., 28, 7.9, 27.0 aniviṣṭāni ślathāni māṃsādīni yeṣāṃ śarīriṇāṃ tāni tathā kiṃvā aniviṣṭānīti viṣamāṇi //
ĀVDīp zu Ca, Sū., 28, 7.9, 29.0 viparītānīti anatisthūlatvādiyuktāni //
ĀVDīp zu Ca, Sū., 28, 7.9, 32.0 etad evāpathyāhāradoṣaśarīrāṇām evābalavattvabalavattvābhyāṃ lakṣaṇaviśeṣaṃ yathāyogyatayā mṛdvādivyādhikāraṇatvenopasaṃharann āha ebhyaś caivetyādi //
ĀVDīp zu Ca, Sū., 28, 7.9, 33.0 viśeṣā yathoktā uktaviparītāśca tatroktaviparītaviśeṣān mṛdavastathā cirakāriṇaśca bhavanti yathoktāpathyādiviśeṣāttu dāruṇāḥ kṣiprakāriṇaśca bhavantīti mantavyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 34.0 anena prasaṅgena vātādīnāṃ rasādisthānaviśeṣeṣu kupitānāṃ ye vyādhayo bhavanti tān darśayitum āha ta evetyādi //
ĀVDīp zu Ca, Sū., 28, 7.9, 34.0 anena prasaṅgena vātādīnāṃ rasādisthānaviśeṣeṣu kupitānāṃ ye vyādhayo bhavanti tān darśayitum āha ta evetyādi //
ĀVDīp zu Ca, Sū., 28, 8, 1.0 tatra rasetyādau prakupitānāṃ doṣāṇāmiti aniyamena rase kupito vāyur vā pittaṃ vā śleṣmā vā saṃsṛṣṭā vā aśraddhādīni kurvanti //
ĀVDīp zu Ca, Sū., 28, 8, 2.0 satyapi doṣabhede 'trāśrayasyābhedād āśrayaprabhāveṇaivāśraddhādayo bhavanti paraṃ doṣabhede aśraddhādāv eva vātādiliṅgaṃ viśiṣṭaṃ bhavati //
ĀVDīp zu Ca, Sū., 28, 8, 2.0 satyapi doṣabhede 'trāśrayasyābhedād āśrayaprabhāveṇaivāśraddhādayo bhavanti paraṃ doṣabhede aśraddhādāv eva vātādiliṅgaṃ viśiṣṭaṃ bhavati //
ĀVDīp zu Ca, Sū., 28, 8, 2.0 satyapi doṣabhede 'trāśrayasyābhedād āśrayaprabhāveṇaivāśraddhādayo bhavanti paraṃ doṣabhede aśraddhādāv eva vātādiliṅgaṃ viśiṣṭaṃ bhavati //
ĀVDīp zu Ca, Sū., 28, 8, 3.0 kiṃvā yathāyogyatayā rasāśrayiṇā vātādinā aśraddhādikaraṇaṃ boddhavyaṃ yato na gauravaṃ vātaduṣṭarase bhavitumarhati etacca nātisundaraṃ tena pūrva eva pakṣo jyāyān //
ĀVDīp zu Ca, Sū., 28, 8, 3.0 kiṃvā yathāyogyatayā rasāśrayiṇā vātādinā aśraddhādikaraṇaṃ boddhavyaṃ yato na gauravaṃ vātaduṣṭarase bhavitumarhati etacca nātisundaraṃ tena pūrva eva pakṣo jyāyān //
ĀVDīp zu Ca, Sū., 28, 13.2, 1.0 raktapradoṣajeṣu kuṣṭhagrahaṇādeva dadrvādilābhe siddhe punastadvacanaṃ viśeṣaprādurbhāvapradarśanārtham //
ĀVDīp zu Ca, Sū., 28, 15.2, 1.0 ninditāni pramehapūrvarūpāṇīti keśajaṭilatvādīni teṣāmeva ninditatvāt na tv āsyavairasyamadhuratvādīni //
ĀVDīp zu Ca, Sū., 28, 15.2, 1.0 ninditāni pramehapūrvarūpāṇīti keśajaṭilatvādīni teṣāmeva ninditatvāt na tv āsyavairasyamadhuratvādīni //
ĀVDīp zu Ca, Sū., 28, 15.2, 2.0 kiṃvā ninditānīti atisthūlagatāny āyurhrāsādīny aṣṭauninditīyoktāni teṣāṃ ca ninditatvaṃ ninditātisthūlasambaddhatvena //
ĀVDīp zu Ca, Sū., 28, 19.2, 3.0 śukraṃ hi duṣṭaṃ sāpatyaṃ sadāraṃ bādhate naramiti atrāpatyabādhā rogiklībādyapatyajanakatvena dārabādhā tu srāvigarbhādijanakatvena //
ĀVDīp zu Ca, Sū., 28, 19.2, 3.0 śukraṃ hi duṣṭaṃ sāpatyaṃ sadāraṃ bādhate naramiti atrāpatyabādhā rogiklībādyapatyajanakatvena dārabādhā tu srāvigarbhādijanakatvena //
ĀVDīp zu Ca, Sū., 28, 20.2, 1.0 upaghātetyādau upaghāto vināśaḥ upatāpastu kiṃcid vaikalyam //
ĀVDīp zu Ca, Sū., 28, 21.2, 3.0 granthiḥ snāyvādigranthireva //
ĀVDīp zu Ca, Sū., 28, 22.2, 1.0 malānityādau bhedaśoṣapradūṣaṇam iti yathāsambhavaṃ jñeyaṃ tatra bhedaḥ purīṣasya śoṣastu viśeṣeṇa sarvamaleṣu sambhavati pradūṣaṇaṃ tu praduṣṭavarṇādiyuktatvena prākṛtavarṇādyupaghātaḥ //
ĀVDīp zu Ca, Sū., 28, 22.2, 1.0 malānityādau bhedaśoṣapradūṣaṇam iti yathāsambhavaṃ jñeyaṃ tatra bhedaḥ purīṣasya śoṣastu viśeṣeṇa sarvamaleṣu sambhavati pradūṣaṇaṃ tu praduṣṭavarṇādiyuktatvena prākṛtavarṇādyupaghātaḥ //
ĀVDīp zu Ca, Sū., 28, 22.2, 1.0 malānityādau bhedaśoṣapradūṣaṇam iti yathāsambhavaṃ jñeyaṃ tatra bhedaḥ purīṣasya śoṣastu viśeṣeṇa sarvamaleṣu sambhavati pradūṣaṇaṃ tu praduṣṭavarṇādiyuktatvena prākṛtavarṇādyupaghātaḥ //
ĀVDīp zu Ca, Sū., 28, 30.2, 4.0 śuddhiriti vamanādinā //
ĀVDīp zu Ca, Sū., 28, 30.2, 5.0 siddhiḥ proktā kvaciditi atīsāragrahaṇyādau //
ĀVDīp zu Ca, Sū., 28, 32.2, 1.0 samprati rasādīnāṃ śākhārūpatvāt koṣṭhāśrayiṇo doṣā yathā śākhāṃ yānti tad āha vyāyāmetyādi //
ĀVDīp zu Ca, Sū., 28, 32.2, 9.0 yasmād bhūyo hetupratīkṣiṇas te 'lpabalā doṣāstasmādīraṇādyapekṣante etena bhūyo ye 'hetupratīkṣiṇo bhavanti balavattvānna te īraṇādyapekṣante ata evoktaṃ kadāciditi //
ĀVDīp zu Ca, Sū., 28, 32.2, 9.0 yasmād bhūyo hetupratīkṣiṇas te 'lpabalā doṣāstasmādīraṇādyapekṣante etena bhūyo ye 'hetupratīkṣiṇo bhavanti balavattvānna te īraṇādyapekṣante ata evoktaṃ kadāciditi //
ĀVDīp zu Ca, Sū., 28, 38.2, 5.0 parīkṣakamāśrayantīti parīkṣake bhavanti kiṃvā buddhyādidevatāḥ parīkṣakamāśrayante yad uktaṃ viviśur jñānadevatāḥ iti //
ĀVDīp zu Ca, Sū., 28, 40.2, 2.0 ahitārthasevādi ca rogaṃ karotīti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 42.2, 2.0 āhārasya vidhau vidhāne'ṣṭau viśeṣāḥ prakṛtikaraṇasaṃyogādayo rasavimāne vaktavyā hetusaṃjñakāḥ kva hetusaṃjñakā ityāha śubhetyādi //
ĀVDīp zu Ca, Sū., 28, 42.2, 3.0 śubhāśubhasamutpattau iti te ca prakṛtyādayaḥ śubhāḥ śubhakarāḥ aśubhā aśubhakarāḥ iti jñeyam //
ĀVDīp zu Ca, Sū., 30, 12.1, 8.0 etena garbhāvasthātraye'pi tad ojas tiṣṭhatītyucyate paraṃ garbhādau śukraśoṇitasārarūpatayā kalalāvasthāyāṃ tu rasasārarūpatayā avayavaniṣpattau tu svalakṣaṇayuktam eva bhavatyoja ityojasaḥ sarvāvasthāvyāpakatvena mahattvam ucyate //
ĀVDīp zu Ca, Nid., 1, 4, 3.0 atrāpi trividhavacanam ānantye'pi rogāṇām āgneyatvādyanatikramopadarśanārtham //
ĀVDīp zu Ca, Nid., 1, 4, 6.0 āgneyasaumyavāyavyā iti samāsenaikaikasmād apyasātmyendriyārthasaṃyogādes trividharogotpattitvaṃ darśayati asamāse hi yathāsaṃkhyamapi śaṅkyeta //
ĀVDīp zu Ca, Nid., 1, 4, 9.0 āgantavaścābhighātādijā rogā āgneyādiṣvevāntarbhavanti yatastatrāpi hi doṣaprakopo 'vyapadeśyo 'styeva kiṃvā apare iti apradhānāḥ paro hi śreṣṭha ucyate apradhānatve coktaivopapattiḥ //
ĀVDīp zu Ca, Nid., 1, 4, 9.0 āgantavaścābhighātādijā rogā āgneyādiṣvevāntarbhavanti yatastatrāpi hi doṣaprakopo 'vyapadeśyo 'styeva kiṃvā apare iti apradhānāḥ paro hi śreṣṭha ucyate apradhānatve coktaivopapattiḥ //
ĀVDīp zu Ca, Nid., 1, 7, 2.0 kāraṇaṃ ca vyādhīnāṃ saṃnikṛṣṭaṃ vātādi viprakṛṣṭaṃ cārthānāmayogādi punarviprakṛṣṭaṃ kāraṇaṃ raktapittasya jvarasaṃtāpa ityādi punaśca vyādhīnāṃ sāmānyena viprakṛṣṭaṃ kāraṇamuktaṃ yathā prāgapi cādharmādṛte na rogotpattirabhūt ityādi tadetat sarvamapi kāraṇaśabdena grāhyam //
ĀVDīp zu Ca, Nid., 1, 7, 2.0 kāraṇaṃ ca vyādhīnāṃ saṃnikṛṣṭaṃ vātādi viprakṛṣṭaṃ cārthānāmayogādi punarviprakṛṣṭaṃ kāraṇaṃ raktapittasya jvarasaṃtāpa ityādi punaśca vyādhīnāṃ sāmānyena viprakṛṣṭaṃ kāraṇamuktaṃ yathā prāgapi cādharmādṛte na rogotpattirabhūt ityādi tadetat sarvamapi kāraṇaśabdena grāhyam //
ĀVDīp zu Ca, Nid., 1, 7, 5.0 vātādijanyatvajñānena ca vātādiviparītabheṣajasādhyatvaṃ tathānudbhūtavātādivikārāntarasaṃbandho'pi bhāvī kalpyate //
ĀVDīp zu Ca, Nid., 1, 7, 5.0 vātādijanyatvajñānena ca vātādiviparītabheṣajasādhyatvaṃ tathānudbhūtavātādivikārāntarasaṃbandho'pi bhāvī kalpyate //
ĀVDīp zu Ca, Nid., 1, 7, 5.0 vātādijanyatvajñānena ca vātādiviparītabheṣajasādhyatvaṃ tathānudbhūtavātādivikārāntarasaṃbandho'pi bhāvī kalpyate //
ĀVDīp zu Ca, Nid., 1, 7, 6.0 asātmyarūkṣādihetusevādarśanena ca bhāvī vyādhistajjanya unnīyate //
ĀVDīp zu Ca, Nid., 1, 12.7, 2.0 balasya kālo balakālaḥ tasya viśeṣo vasantapūrvāhṇādir balakālaviśeṣaḥ //
ĀVDīp zu Ca, Nid., 1, 12.7, 8.0 iha ca saṃprāptereva viśeṣāḥ saṃkhyādikṛtā uktāḥ na tu nidānādīnāṃ viśeṣāḥ yato nidānādiviśeṣāḥ prativyādhivakṣyamāṇabhedenaivopayuktāḥ //
ĀVDīp zu Ca, Nid., 1, 12.7, 8.0 iha ca saṃprāptereva viśeṣāḥ saṃkhyādikṛtā uktāḥ na tu nidānādīnāṃ viśeṣāḥ yato nidānādiviśeṣāḥ prativyādhivakṣyamāṇabhedenaivopayuktāḥ //
ĀVDīp zu Ca, Nid., 1, 12.7, 8.0 iha ca saṃprāptereva viśeṣāḥ saṃkhyādikṛtā uktāḥ na tu nidānādīnāṃ viśeṣāḥ yato nidānādiviśeṣāḥ prativyādhivakṣyamāṇabhedenaivopayuktāḥ //
ĀVDīp zu Ca, Nid., 1, 12.7, 9.0 yato yādṛg jvare nidānaṃ na tādṛg raktapitte ye ca pūrvarūpādiviśeṣā jvare na te raktapittādau kiṃtu bhinnajātīyā eva //
ĀVDīp zu Ca, Nid., 1, 12.7, 9.0 yato yādṛg jvare nidānaṃ na tādṛg raktapitte ye ca pūrvarūpādiviśeṣā jvare na te raktapittādau kiṃtu bhinnajātīyā eva //
ĀVDīp zu Ca, Nid., 1, 12.7, 10.0 sa ca bhedo nidānādīnāṃ vyādhibhedagamakatvenopayukto vyādhibhedakathana eva vaktavyaḥ //
ĀVDīp zu Ca, Nid., 1, 12.7, 11.0 saṃprāptestu saṃkhyādibhedaḥ sarvavyādhiṣvekajātīyatvena na viśeṣagamaka iti ihaiva sarvavyādhinidāne kathyate nidānādiviśeṣāstu prativyādhiviśiṣṭatvena neha prapañcenocyante //
ĀVDīp zu Ca, Nid., 1, 12.7, 11.0 saṃprāptestu saṃkhyādibhedaḥ sarvavyādhiṣvekajātīyatvena na viśeṣagamaka iti ihaiva sarvavyādhinidāne kathyate nidānādiviśeṣāstu prativyādhiviśiṣṭatvena neha prapañcenocyante //
ĀVDīp zu Ca, Nid., 1, 12.7, 12.0 ata eva cātraivādhyāye saṃprāpteḥ sāmānyābhidhānenaivoktatvāt saṃprāptiṃ parityajya nidānādiviśeṣaṃ pratijānīte tasya nidānapūrvarūpaliṅgopaśayaviśeṣān anuvyākhyāsyāma iti //
ĀVDīp zu Ca, Vim., 1, 2, 1.0 nidāne jñātahetvādipañcakasya cikitsopayogitayā doṣabheṣajādiviśeṣajñānam apekṣitaṃ bhavati ato vakṣyamāṇadoṣabheṣajādiviśeṣajñāpakaṃ vimānasthānaṃ brūte //
ĀVDīp zu Ca, Vim., 1, 2, 1.0 nidāne jñātahetvādipañcakasya cikitsopayogitayā doṣabheṣajādiviśeṣajñānam apekṣitaṃ bhavati ato vakṣyamāṇadoṣabheṣajādiviśeṣajñāpakaṃ vimānasthānaṃ brūte //
ĀVDīp zu Ca, Vim., 1, 2, 1.0 nidāne jñātahetvādipañcakasya cikitsopayogitayā doṣabheṣajādiviśeṣajñānam apekṣitaṃ bhavati ato vakṣyamāṇadoṣabheṣajādiviśeṣajñāpakaṃ vimānasthānaṃ brūte //
ĀVDīp zu Ca, Vim., 1, 2, 4.0 viśeṣeṇa mīyate jñāyate doṣabheṣajādy aneneti vimānaṃ doṣabheṣajādīnāṃ prabhāvādiviśeṣa ityarthaḥ evaṃbhūtaṃvimānam abhidheyatayā yatra tiṣṭhati tad vimānasthānam //
ĀVDīp zu Ca, Vim., 1, 2, 4.0 viśeṣeṇa mīyate jñāyate doṣabheṣajādy aneneti vimānaṃ doṣabheṣajādīnāṃ prabhāvādiviśeṣa ityarthaḥ evaṃbhūtaṃvimānam abhidheyatayā yatra tiṣṭhati tad vimānasthānam //
ĀVDīp zu Ca, Vim., 1, 2, 4.0 viśeṣeṇa mīyate jñāyate doṣabheṣajādy aneneti vimānaṃ doṣabheṣajādīnāṃ prabhāvādiviśeṣa ityarthaḥ evaṃbhūtaṃvimānam abhidheyatayā yatra tiṣṭhati tad vimānasthānam //
ĀVDīp zu Ca, Vim., 1, 3.3, 2.0 iha samprāptibhedasaṃkhyāprādhānyādigrahaṇenaiva samprāptim upadiśan saṃkhyādibhedena sarvaiva samprāptiḥ kathitā bhavatīti darśayati //
ĀVDīp zu Ca, Vim., 1, 3.3, 2.0 iha samprāptibhedasaṃkhyāprādhānyādigrahaṇenaiva samprāptim upadiśan saṃkhyādibhedena sarvaiva samprāptiḥ kathitā bhavatīti darśayati //
ĀVDīp zu Ca, Vim., 1, 3.3, 3.0 nimittādīnāṃ tu na tādṛśo bhedo 'lpagranthavaktavyo 'sti yena bhedena te 'pīha kathyeran ataste sāmānyenaivoktāḥ //
ĀVDīp zu Ca, Vim., 1, 3.3, 5.0 doṣādayaḥ sūtrasthāna eva prapañcitāḥ //
ĀVDīp zu Ca, Vim., 1, 3.3, 6.0 mānamiti prabhāvādiviśeṣaḥ etajjñāne hetum āha doṣādītyādi //
ĀVDīp zu Ca, Vim., 1, 3.3, 6.0 mānamiti prabhāvādiviśeṣaḥ etajjñāne hetum āha doṣādītyādi //
ĀVDīp zu Ca, Vim., 1, 4, 1.0 adhyāyārthaṃ vaktuṃ pratijānīte tatrādāv ityādi //
ĀVDīp zu Ca, Vim., 1, 4, 2.0 yadyapi ca doṣabheṣajetyādau doṣāpekṣatvād bheṣajasya doṣa ādau kṛtaḥ tathāpīha rasadravyarūpabheṣajasyāpekṣitarogapraśamakartṛtvena tathā doṣasyāpi ca rasadravyayoreva kāraṇatvena bheṣajaśabdasūcite rasadravye evāgre kṛte paścāttu doṣagrahaṇagṛhītau doṣavikārau //
ĀVDīp zu Ca, Vim., 1, 4, 2.0 yadyapi ca doṣabheṣajetyādau doṣāpekṣatvād bheṣajasya doṣa ādau kṛtaḥ tathāpīha rasadravyarūpabheṣajasyāpekṣitarogapraśamakartṛtvena tathā doṣasyāpi ca rasadravyayoreva kāraṇatvena bheṣajaśabdasūcite rasadravye evāgre kṛte paścāttu doṣagrahaṇagṛhītau doṣavikārau //
ĀVDīp zu Ca, Vim., 1, 6.2, 3.0 kaṭutiktakaṣāyā vātaṃ janayantīti asati paripanthinīti jñeyaṃ tenārkāguruguḍūcyādīnāṃ tiktānāmapi vātājanakatve na doṣaḥ //
ĀVDīp zu Ca, Vim., 1, 6.2, 5.0 enam iti padena yaśca kaṭvādijo vāyustameva madhurādayaḥ sarvātmavaiparītyād viśeṣeṇa śamayantīti darśayati jāgaraṇādije hi vāyau jāgaraṇādiviparītāḥ svapnādaya eva viśeṣeṇa pathyāḥ //
ĀVDīp zu Ca, Vim., 1, 6.2, 5.0 enam iti padena yaśca kaṭvādijo vāyustameva madhurādayaḥ sarvātmavaiparītyād viśeṣeṇa śamayantīti darśayati jāgaraṇādije hi vāyau jāgaraṇādiviparītāḥ svapnādaya eva viśeṣeṇa pathyāḥ //
ĀVDīp zu Ca, Vim., 1, 6.2, 5.0 enam iti padena yaśca kaṭvādijo vāyustameva madhurādayaḥ sarvātmavaiparītyād viśeṣeṇa śamayantīti darśayati jāgaraṇādije hi vāyau jāgaraṇādiviparītāḥ svapnādaya eva viśeṣeṇa pathyāḥ //
ĀVDīp zu Ca, Vim., 1, 6.2, 5.0 enam iti padena yaśca kaṭvādijo vāyustameva madhurādayaḥ sarvātmavaiparītyād viśeṣeṇa śamayantīti darśayati jāgaraṇādije hi vāyau jāgaraṇādiviparītāḥ svapnādaya eva viśeṣeṇa pathyāḥ //
ĀVDīp zu Ca, Vim., 1, 6.2, 5.0 enam iti padena yaśca kaṭvādijo vāyustameva madhurādayaḥ sarvātmavaiparītyād viśeṣeṇa śamayantīti darśayati jāgaraṇādije hi vāyau jāgaraṇādiviparītāḥ svapnādaya eva viśeṣeṇa pathyāḥ //
ĀVDīp zu Ca, Vim., 1, 8, 4.0 etena yathā rasānām avāntaravyaktibhede 'pi madhuratvādisāmānyayogān madhurādivyapadeśena ṣaṭtvamucyate tathā madhurāmlamadhuralavaṇādisaṃsargāṇām api satyapyavāntarabhede sāmānyopasaṃgrahaṃ kṛtvā triṣaṣṭitvasaṃkhyāniyamo bhaviṣyatīti nirasyate yato madhurāmlādisaṃsarge 'pi vijātīyo madhurataramadhuratamādibhedakṛto bhedo 'parisaṃkhyeyo bhavati //
ĀVDīp zu Ca, Vim., 1, 8, 4.0 etena yathā rasānām avāntaravyaktibhede 'pi madhuratvādisāmānyayogān madhurādivyapadeśena ṣaṭtvamucyate tathā madhurāmlamadhuralavaṇādisaṃsargāṇām api satyapyavāntarabhede sāmānyopasaṃgrahaṃ kṛtvā triṣaṣṭitvasaṃkhyāniyamo bhaviṣyatīti nirasyate yato madhurāmlādisaṃsarge 'pi vijātīyo madhurataramadhuratamādibhedakṛto bhedo 'parisaṃkhyeyo bhavati //
ĀVDīp zu Ca, Vim., 1, 8, 4.0 etena yathā rasānām avāntaravyaktibhede 'pi madhuratvādisāmānyayogān madhurādivyapadeśena ṣaṭtvamucyate tathā madhurāmlamadhuralavaṇādisaṃsargāṇām api satyapyavāntarabhede sāmānyopasaṃgrahaṃ kṛtvā triṣaṣṭitvasaṃkhyāniyamo bhaviṣyatīti nirasyate yato madhurāmlādisaṃsarge 'pi vijātīyo madhurataramadhuratamādibhedakṛto bhedo 'parisaṃkhyeyo bhavati //
ĀVDīp zu Ca, Vim., 1, 8, 4.0 etena yathā rasānām avāntaravyaktibhede 'pi madhuratvādisāmānyayogān madhurādivyapadeśena ṣaṭtvamucyate tathā madhurāmlamadhuralavaṇādisaṃsargāṇām api satyapyavāntarabhede sāmānyopasaṃgrahaṃ kṛtvā triṣaṣṭitvasaṃkhyāniyamo bhaviṣyatīti nirasyate yato madhurāmlādisaṃsarge 'pi vijātīyo madhurataramadhuratamādibhedakṛto bhedo 'parisaṃkhyeyo bhavati //
ĀVDīp zu Ca, Vim., 1, 8, 4.0 etena yathā rasānām avāntaravyaktibhede 'pi madhuratvādisāmānyayogān madhurādivyapadeśena ṣaṭtvamucyate tathā madhurāmlamadhuralavaṇādisaṃsargāṇām api satyapyavāntarabhede sāmānyopasaṃgrahaṃ kṛtvā triṣaṣṭitvasaṃkhyāniyamo bhaviṣyatīti nirasyate yato madhurāmlādisaṃsarge 'pi vijātīyo madhurataramadhuratamādibhedakṛto bhedo 'parisaṃkhyeyo bhavati //
ĀVDīp zu Ca, Vim., 1, 9, 4.0 ekaikaśyenābhisamīkṣyeti pratyekam uktarasādiprabhāveṇānekarasaṃ dravyam anekadoṣaṃ ca vikāraṃ samuditaprabhāvam abhisamīkṣya //
ĀVDīp zu Ca, Vim., 1, 10.2, 5.0 tatra rasasya vikṛtisamavāyo yathā madhure taṇḍulīyake madhuro hi prakṛtyā snehavṛṣyatvādikaraḥ taṇḍulīyake tu vikṛtisamavetatvena tanna karoti //
ĀVDīp zu Ca, Vim., 1, 10.2, 8.0 tena nānātmakatvād ityādibhir vikṛtisamavāyaviṣamasamavāyau bhavataḥ //
ĀVDīp zu Ca, Vim., 1, 10.2, 14.0 anyaiśca vikalpanairiti anyaiśca bhedakaiḥ tatra rasasya bhedakāḥ svarasakalkādayaḥ ekasyaiva hi dravyasya kalpanāviśeṣeṇa guṇāntarāṇi bhavanti //
ĀVDīp zu Ca, Vim., 1, 10.2, 21.0 atraiva vikṛtiviṣamasamavāye nānātmakatvādihetutrayaṃ yathāvivṛtameva yojanīyam //
ĀVDīp zu Ca, Vim., 1, 11, 4.0 samadhṛte hi madhusarpiṣi sūryāvartākhye vā doṣasamudaye na saṃyujyamānamadhughṛtaguṇakramāgataṃ mārakatvaṃ na ca vātādidoṣaprabhāvagataṃ sūryavṛddhyā vardhiṣṇutvaṃ sūryāvartasya kiṃ tu saṃyogamahimakṛtam evetyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 11, 8.0 na hi śyāvaraktakoṭhotpattyādi tatroktaṃ vātādijvare kvacid asti //
ĀVDīp zu Ca, Vim., 1, 11, 8.0 na hi śyāvaraktakoṭhotpattyādi tatroktaṃ vātādijvare kvacid asti //
ĀVDīp zu Ca, Vim., 1, 12, 2.0 tattvamiti rasādiprabhāvatattvam //
ĀVDīp zu Ca, Vim., 1, 12, 3.0 yattu pūrvaṃ tatrādau rasadravyadoṣavikāraprabhāvān upadekṣyāmaḥ ityanena rasādiprabhāvavyākhyānapratijñānaṃ kṛtaṃ tattu rasaprabhāvānumānenaiva dravyaprabhāvakathanāt tathā doṣaprabhāveṇa ca vikāraprabhāvakathanāc caritārthaṃ syāt //
ĀVDīp zu Ca, Vim., 1, 12, 3.0 yattu pūrvaṃ tatrādau rasadravyadoṣavikāraprabhāvān upadekṣyāmaḥ ityanena rasādiprabhāvavyākhyānapratijñānaṃ kṛtaṃ tattu rasaprabhāvānumānenaiva dravyaprabhāvakathanāt tathā doṣaprabhāveṇa ca vikāraprabhāvakathanāc caritārthaṃ syāt //
ĀVDīp zu Ca, Vim., 1, 12, 4.0 iha tu vikṛtiviṣamasamavāyātmake dravye vikāre vā rasadoṣaprabhāvānumānena na dravyavikāraprabhāvānumānam astīti kṛtvā pṛthak pṛthagrasādiprabhāvatattvābhidhānapratijñānam iti na paunaruktyam //
ĀVDīp zu Ca, Vim., 1, 12, 7.0 upadekṣyāma iti nikhilena tantreṇa rasādiprabhāvatattvaṃ pṛthag upadekṣyāma ityarthaḥ rasādiprabhāvaḥ prapañcena nikhile tantra eva vaktavyaḥ //
ĀVDīp zu Ca, Vim., 1, 12, 7.0 upadekṣyāma iti nikhilena tantreṇa rasādiprabhāvatattvaṃ pṛthag upadekṣyāma ityarthaḥ rasādiprabhāvaḥ prapañcena nikhile tantra eva vaktavyaḥ //
ĀVDīp zu Ca, Vim., 1, 13.3, 5.0 asmin pakṣe dravyadoṣavikāraprabhāvo 'pi 'tra uddiṣṭaḥ so 'pi rasadvārā tena rasasyaiva prapañcābhihitatvāt tasyaivābhidhānam upasaṃharati na dravyādīnāmiti jñeyam dravyaprabhāvamityādau punariti sāmānyena dravyaprabhāvakathanāt punaḥ śṛṅgagrāhikayā tailādidravyaprabhāvaṃ kathayiṣyāma ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 13.3, 5.0 asmin pakṣe dravyadoṣavikāraprabhāvo 'pi 'tra uddiṣṭaḥ so 'pi rasadvārā tena rasasyaiva prapañcābhihitatvāt tasyaivābhidhānam upasaṃharati na dravyādīnāmiti jñeyam dravyaprabhāvamityādau punariti sāmānyena dravyaprabhāvakathanāt punaḥ śṛṅgagrāhikayā tailādidravyaprabhāvaṃ kathayiṣyāma ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 14.4, 7.0 amadhuramiti raukṣyalāghavāvṛṣyatvādinā madhuraviparītaṃ kaṭurasam ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 14.4, 8.0 iha ca prabhāvaśabdena sāmānyena dravyaśaktir ucyate nācintyaśaktiḥ tena tailādīnāṃ snehauṣṇyādiguṇādapi vātādiśamanaṃ dravyaprabhāvādeva bhavati //
ĀVDīp zu Ca, Vim., 1, 14.4, 8.0 iha ca prabhāvaśabdena sāmānyena dravyaśaktir ucyate nācintyaśaktiḥ tena tailādīnāṃ snehauṣṇyādiguṇādapi vātādiśamanaṃ dravyaprabhāvādeva bhavati //
ĀVDīp zu Ca, Vim., 1, 14.4, 8.0 iha ca prabhāvaśabdena sāmānyena dravyaśaktir ucyate nācintyaśaktiḥ tena tailādīnāṃ snehauṣṇyādiguṇādapi vātādiśamanaṃ dravyaprabhāvādeva bhavati //
ĀVDīp zu Ca, Vim., 1, 14.4, 12.0 anye tu bruvate yattailādīnāṃ vātādiśamanatvaṃ pratyacintya eva prabhāvo 'yamucyate tatra ca tailavātayor viruddhaguṇayor melake tailameva vātaṃ jayati na tu vātas tailam iti tailasyācintyaprabhāvaḥ evaṃ sarpirmadhunor api pittaśleṣmaharaṇe prabhāvājjñeye //
ĀVDīp zu Ca, Vim., 1, 14.4, 12.0 anye tu bruvate yattailādīnāṃ vātādiśamanatvaṃ pratyacintya eva prabhāvo 'yamucyate tatra ca tailavātayor viruddhaguṇayor melake tailameva vātaṃ jayati na tu vātas tailam iti tailasyācintyaprabhāvaḥ evaṃ sarpirmadhunor api pittaśleṣmaharaṇe prabhāvājjñeye //
ĀVDīp zu Ca, Vim., 1, 14.4, 13.0 etaccānye necchanti yatas tailādīnāṃ satatam abhyasyamānamiti padenādhikyameva vātādijayakāraṇamuktaṃ tathā yaccānyad api kiṃcid dravyam ityādigranthena dravyācintyaprabhāvaṃ parityajya sāmānyena guṇavaiparītyam evābhyāsād vātādijayahetur ucyate //
ĀVDīp zu Ca, Vim., 1, 14.4, 13.0 etaccānye necchanti yatas tailādīnāṃ satatam abhyasyamānamiti padenādhikyameva vātādijayakāraṇamuktaṃ tathā yaccānyad api kiṃcid dravyam ityādigranthena dravyācintyaprabhāvaṃ parityajya sāmānyena guṇavaiparītyam evābhyāsād vātādijayahetur ucyate //
ĀVDīp zu Ca, Vim., 1, 14.4, 13.0 etaccānye necchanti yatas tailādīnāṃ satatam abhyasyamānamiti padenādhikyameva vātādijayakāraṇamuktaṃ tathā yaccānyad api kiṃcid dravyam ityādigranthena dravyācintyaprabhāvaṃ parityajya sāmānyena guṇavaiparītyam evābhyāsād vātādijayahetur ucyate //
ĀVDīp zu Ca, Vim., 1, 14.4, 13.0 etaccānye necchanti yatas tailādīnāṃ satatam abhyasyamānamiti padenādhikyameva vātādijayakāraṇamuktaṃ tathā yaccānyad api kiṃcid dravyam ityādigranthena dravyācintyaprabhāvaṃ parityajya sāmānyena guṇavaiparītyam evābhyāsād vātādijayahetur ucyate //
ĀVDīp zu Ca, Vim., 1, 15, 2.0 adhikamanyebhya iti vacanādanyadapi citrakabhallātakādyevaṃjātīyaṃ nātyupayoktavyaṃ pippalyādidravyaṃ tv anyebhyo 'pyadhikam atyupayoge varjanīyamiti darśayati //
ĀVDīp zu Ca, Vim., 1, 15, 2.0 adhikamanyebhya iti vacanādanyadapi citrakabhallātakādyevaṃjātīyaṃ nātyupayoktavyaṃ pippalyādidravyaṃ tv anyebhyo 'pyadhikam atyupayoge varjanīyamiti darśayati //
ĀVDīp zu Ca, Vim., 1, 16, 6.0 prayogasamasādguṇyād iti samasya prayogasya sadguṇatvāt same 'lpakāle alpamātre ca pippalyādiprayoge sadguṇā bhavantītyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 16, 10.0 yogavāhitvena kaṭukānāmapi pippalīnāṃ vṛṣyaprayogeṣu yogaḥ tathā jvaragulmakuṣṭhaharādiprayogeṣu jvarādīn hanti pippalī //
ĀVDīp zu Ca, Vim., 1, 16, 10.0 yogavāhitvena kaṭukānāmapi pippalīnāṃ vṛṣyaprayogeṣu yogaḥ tathā jvaragulmakuṣṭhaharādiprayogeṣu jvarādīn hanti pippalī //
ĀVDīp zu Ca, Vim., 1, 16, 12.0 tena pippalīrasāyanaprayogas tathā gulmādiṣu ca pippalīvardhamānakaprayogo na virodham āvahati //
ĀVDīp zu Ca, Vim., 1, 16, 13.2 anye tu annasaṃskaraṇe pippalyādīnām atiprayogo na tu svātantryeṇeti bruvate /
ĀVDīp zu Ca, Vim., 1, 18.7, 5.0 vāhlīkādivyatirikte 'pi deśe ye 'tilavaṇam aśnanti teṣāmapi doṣānāha ye hītyādi //
ĀVDīp zu Ca, Vim., 1, 18.7, 6.0 etena cānyatrāpi deśe 'timātralavaṇasātmyānāṃ lavaṇātyupayogakṛta eva śaithilyādidoṣa unnīyate na deśasvabhāvakṛtaḥ //
ĀVDīp zu Ca, Vim., 1, 20.5, 7.0 saṃsṛṣṭaśabdena dvirasādayaḥ ṣaḍrasaparyantā gṛhyante //
ĀVDīp zu Ca, Vim., 1, 20.5, 8.0 pravarāvaramadhyastham iti dvirasādipañcarasaparyantam //
ĀVDīp zu Ca, Vim., 1, 20.5, 13.0 upapāditasarvarasasātmyenāpi cāhāraḥ praśastaprakṛtyādisampanna eva kartavya ityāha sarvarasam ityādi //
ĀVDīp zu Ca, Vim., 1, 20.5, 15.0 hitameveti padena yadeva prakṛtyādinā hitaṃ tad evānurudhyeta sevetetyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 21, 2.0 āhāraprakārasya hitatvamahitatvaṃ ca prakṛtyādihetukam ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 22.1, 1.0 uktāni prakṛtyādinā vibhajate tatretyādinā //
ĀVDīp zu Ca, Vim., 1, 22.4, 1.0 dravyāṇām iti vaktavye svābhāvikānām iti yat karoti tenotpattikāle janakabhūtaiḥ svaguṇāropaṇaṃ saṃskārastūtpannasyaiva toyādinā guṇāntarādhānamiti darśayati //
ĀVDīp zu Ca, Vim., 1, 22.4, 4.0 tathā raktaśālyāderlaghor apyagnisaṃyogādinā lāghavaṃ vardhate //
ĀVDīp zu Ca, Vim., 1, 22.4, 4.0 tathā raktaśālyāderlaghor apyagnisaṃyogādinā lāghavaṃ vardhate //
ĀVDīp zu Ca, Vim., 1, 22.4, 6.0 deśena yathā bhasmarāśer adhaḥ sthāpayet ityādau //
ĀVDīp zu Ca, Vim., 1, 22.4, 7.0 vāsanena guṇādhānaṃ yathāpām utpalādivāsanena sugandhānukaraṇam //
ĀVDīp zu Ca, Vim., 1, 22.4, 8.0 bhāvanayā ca svarasādikṛtayā sthitasyaivāmalakāder guṇasyotkarṣo bhavati //
ĀVDīp zu Ca, Vim., 1, 22.4, 8.0 bhāvanayā ca svarasādikṛtayā sthitasyaivāmalakāder guṇasyotkarṣo bhavati //
ĀVDīp zu Ca, Vim., 1, 22.4, 10.0 bhājanena yathā traiphalenāyasīṃ pātrīṃ kalkenālepayet ityādau //
ĀVDīp zu Ca, Vim., 1, 22.4, 11.0 ādigrahaṇāt peṣaṇābhimantraṇādi gṛhyate //
ĀVDīp zu Ca, Vim., 1, 22.4, 11.0 ādigrahaṇāt peṣaṇābhimantraṇādi gṛhyate //
ĀVDīp zu Ca, Vim., 1, 22.4, 13.0 tena jātipratibaddhaṃ māṣādīnāṃ gurutvaṃ na tajjātau sphoṭayituṃ pāryate saṃskāreṇa tu tadanyathākaraṇamanumatameva dṛṣṭatvāt //
ĀVDīp zu Ca, Vim., 1, 22.4, 14.0 kaścit tu guṇo dravyāṇāṃ saṃskārādināpi nānyathā kriyate yathā vahner auṣṇyaṃ vāyoścalatvaṃ tailasya sneha ityādi //
ĀVDīp zu Ca, Vim., 1, 22.4, 16.0 gauravādayastu purāṇadhānyādiṣvapyapagamadarśanān na yāvaddravyabhāvinaḥ //
ĀVDīp zu Ca, Vim., 1, 22.4, 16.0 gauravādayastu purāṇadhānyādiṣvapyapagamadarśanān na yāvaddravyabhāvinaḥ //
ĀVDīp zu Ca, Vim., 1, 22.5, 4.0 madhusarpiṣī hi pratyekamamārake milite tu mārake bhavataḥ kṣīramatsyādisaṃyogaśca kuṣṭhādikaro bhavati //
ĀVDīp zu Ca, Vim., 1, 22.5, 4.0 madhusarpiṣī hi pratyekamamārake milite tu mārake bhavataḥ kṣīramatsyādisaṃyogaśca kuṣṭhādikaro bhavati //
ĀVDīp zu Ca, Vim., 1, 22.5, 5.0 saṃyogas tv iha prādhānyenaivopalabhyamānadravyamelako vivakṣitas tena bhāvanādiṣvapi yadyapi saṃyogo 'sti tathāpi tatra bhāvanādravyāṇāṃ prādhānyenānupalabdher na saṃyogena grahaṇam //
ĀVDīp zu Ca, Vim., 1, 22.8, 5.0 sarvasyeti miśrīkṛtasyānnamāṃsasūpāder ekapiṇḍena mānam //
ĀVDīp zu Ca, Vim., 1, 22.8, 7.0 ekaikaśyeneti annasya kuḍavaḥ sūpasya palaṃ māṃsasya dvipalamityādyavayavamānapūrvakaṃ samudāyamānam //
ĀVDīp zu Ca, Vim., 1, 22.9, 3.0 ācaṣṭa iti dravyasyotpattipracārādikṛtaguṇajñānahetur bhavati //
ĀVDīp zu Ca, Vim., 1, 22.9, 6.0 deśasāmyena ca deśaviparītaguṇaṃ sātmyaṃ gṛhyate yathānūpe uṣṇarūkṣādi dhanvani ca śītasnigdhādi //
ĀVDīp zu Ca, Vim., 1, 22.9, 6.0 deśasāmyena ca deśaviparītaguṇaṃ sātmyaṃ gṛhyate yathānūpe uṣṇarūkṣādi dhanvani ca śītasnigdhādi //
ĀVDīp zu Ca, Vim., 1, 22.10, 1.0 nityaga iti ahorātrādirūpaḥ //
ĀVDīp zu Ca, Vim., 1, 22.10, 2.0 āvasthika iti rogitvabālyādyavasthāviśeṣita ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 22.10, 3.0 vikāramapekṣata iti bālyādikṛtaṃ tu śleṣmavikāraṃ jvarādikaṃ cāhāraniyamārthamapekṣata ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 22.11, 2.0 teneha ajalpann ahasan nātidrutaṃ nātivilambitam ityādyupayoganiyamamapyapekṣata eva ajīrṇabhojane tu mahāṃstridoṣakopalakṣaṇo doṣo bhavatītyayam evodāhṛtaḥ //
ĀVDīp zu Ca, Vim., 1, 23, 2.0 tatra prakṛtyā lāghavādiḥ śubhaphalaḥ gurvādiś cāśubhaphalaḥ //
ĀVDīp zu Ca, Vim., 1, 23, 2.0 tatra prakṛtyā lāghavādiḥ śubhaphalaḥ gurvādiś cāśubhaphalaḥ //
ĀVDīp zu Ca, Vim., 1, 23, 3.0 karaṇādyādheyo'pi viśeṣaḥ śāstroktaḥ śubhaḥ niṣiddhastvaśubhaḥ //
ĀVDīp zu Ca, Vim., 1, 23, 4.0 deśāsātmyaṃ ninditadeśabhavatvādi ca dravyasyāśubhaphalam //
ĀVDīp zu Ca, Vim., 1, 23, 5.0 evaṃ kālāsātmyamaśubhaphalaṃ cājīrṇabhojanādi tathā okāsātmyaṃ cāśubhamaśubhaphalamiti jñeyaṃ viparītaṃ tu śubhaphalam //
ĀVDīp zu Ca, Vim., 1, 23, 10.0 anyadveti bheṣajavihārādi //
ĀVDīp zu Ca, Vim., 1, 24, 2.0 āhāravidhir vidhīyate yenoṣṇasnigdhādinā vakṣyamāṇena tadāhāravidhividhānam //
ĀVDīp zu Ca, Vim., 1, 24, 3.0 āturāṇāṃ ca keṣāṃciditi padena raktapittināṃ śītameva kapharogiṇāṃ rūkṣameva hitamityādiviparyayaṃ darśayati //
ĀVDīp zu Ca, Vim., 1, 25.2, 1.0 tasyeti uṣṇādiguṇayuktasyānnasya //
ĀVDīp zu Ca, Vim., 1, 25.3, 2.0 apīḍayaditi anatimātratvena svasthānasthitaṃ sadvātādīn sthānāpīḍanād aprakopayat //
ĀVDīp zu Ca, Vim., 1, 25.4, 3.0 āhāraraseneti āhārapariṇāmagatena madhurādinā kiṃvā āhārajena rasena //
ĀVDīp zu Ca, Vim., 1, 25.6, 1.0 manovighātakarairbhāvairiti trividhakukṣīye vakṣyamāṇaiḥ kāmādibhiś cittopatāpakaraiś cittavikārair ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 25.6, 2.0 tatheṣṭaiśca sarvopakaraṇair bhuñjāno manovighātaṃ na prāpnotīti yojanā aniṣṭabhojanāder manovighāto bhavati //
ĀVDīp zu Ca, Vim., 1, 25.7, 4.0 bhojyagatānāṃ doṣāṇāṃ keśādīnāṃ sādguṇyasya ca svādutvādeḥ upalabdhir na niyatā bhavati kadācidupalabhyate kadācin neti //
ĀVDīp zu Ca, Vim., 1, 25.7, 4.0 bhojyagatānāṃ doṣāṇāṃ keśādīnāṃ sādguṇyasya ca svādutvādeḥ upalabdhir na niyatā bhavati kadācidupalabhyate kadācin neti //
ĀVDīp zu Ca, Vim., 1, 25.9, 1.0 ya evātidrutam aśnato doṣā iti utsnehanādayaḥ //
ĀVDīp zu Ca, Vim., 1, 26.2, 1.1 adhyāyoktarasaprabhāvādijñānaṃ stauti rasānityādi /
ĀVDīp zu Ca, Vim., 1, 29, 2.0 tailādidravyatrayakathanaṃ ca dravyaprabhāvagṛhītamiti kṛtvā na pṛthak saṃgrahe paṭhitam //
ĀVDīp zu Ca, Vim., 3, 35.2, 2.0 dīrghasyeti rasāyanādinā śatādapi dīrghasya sukhasyeti nīrogatvena niyatasyeti yuganiyatasya kalau varṣaśatapramāṇasyety arthaḥ śatād arvāṅ niniyatam apīha niyataśabdenocyate tena na tatra tasya daivapuruṣakārajanyatvaṃ ghaṭate tathāpi tasyāpraśastadaivapuruṣakārajanyatvāt daivapuruṣakārajanyatvaṃ bhavatīti yuktaṃ kiṃcāniyatāyuṣa eva puruṣā rasāyanādhikāriṇo bhavanti niyatāyuṣaṃ prati rasāyanasyākiṃcitkaratvāt rasāyanādikṛtaṃ cāyuraniyataṃ praśastatvena praśastadaivapuruṣakārajanyaṃ bhavatīti yuktam //
ĀVDīp zu Ca, Vim., 3, 35.2, 2.0 dīrghasyeti rasāyanādinā śatādapi dīrghasya sukhasyeti nīrogatvena niyatasyeti yuganiyatasya kalau varṣaśatapramāṇasyety arthaḥ śatād arvāṅ niniyatam apīha niyataśabdenocyate tena na tatra tasya daivapuruṣakārajanyatvaṃ ghaṭate tathāpi tasyāpraśastadaivapuruṣakārajanyatvāt daivapuruṣakārajanyatvaṃ bhavatīti yuktaṃ kiṃcāniyatāyuṣa eva puruṣā rasāyanādhikāriṇo bhavanti niyatāyuṣaṃ prati rasāyanasyākiṃcitkaratvāt rasāyanādikṛtaṃ cāyuraniyataṃ praśastatvena praśastadaivapuruṣakārajanyaṃ bhavatīti yuktam //
ĀVDīp zu Ca, Vim., 3, 35.2, 3.0 kiṃvā dīrghatve sati niyatasyāyuṣo hetur iti yojanā tena yuganiyate ca śatavarṣaṃ tathā tadadhikaṃ cāniyataṃ mahatā karmaṇaiva kriyate puruṣakāreṇa tu mahatāsya sukhitvaṃ rogānupaghātāt kriyate rasāyanena ca jarādivyādhipratighātaḥ kriyate rasāyanalabhyam apyāyurbalavatkarmaniyatam eveti bhāvaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 9.0 durbalam āyurjananaṃ daivaṃ balavatā mārakeṇa dṛṣṭāpathyabhojanādinā viparītamaraṇakāryajananād upahanyate viśiṣṭena balavatā itarat karma dṛṣṭaṃ puruṣakārākhyam upahanyate parābhūyate //
ĀVDīp zu Ca, Vim., 3, 35.2, 14.0 kiṃcittvakālaniyatamiti yathā idaṃ mārakaṃ karma na tu kvacitkāle pañcaviṃśavarṣādau niyataṃ tena yasmin kāle puruṣakārākhyaṃ dṛṣṭakarmānuguṇaṃ prāpnoti tasmin kāle sahakārisāṃnidhyopabṛṃhitabalaṃ mārayati yadā tu dṛṣṭam apathyasevādi na prāpnoti na tadā mārayati pratyayaiḥ pratibodhyata iti dṛṣṭakāraṇair udriktaṃ kriyate //
ĀVDīp zu Ca, Vim., 3, 35.2, 14.0 kiṃcittvakālaniyatamiti yathā idaṃ mārakaṃ karma na tu kvacitkāle pañcaviṃśavarṣādau niyataṃ tena yasmin kāle puruṣakārākhyaṃ dṛṣṭakarmānuguṇaṃ prāpnoti tasmin kāle sahakārisāṃnidhyopabṛṃhitabalaṃ mārayati yadā tu dṛṣṭam apathyasevādi na prāpnoti na tadā mārayati pratyayaiḥ pratibodhyata iti dṛṣṭakāraṇair udriktaṃ kriyate //
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
ĀVDīp zu Ca, Vim., 8, 7.2, 1.0 tatreti śāstradṛḍhatādau //
ĀVDīp zu Ca, Śār., 1, 2.1, 1.0 nidānasthāne jñātahetvādinā tathā vimāne pratītarasadoṣādimānena kartavyacikitsāyā adhikaraṇaṃ śarīraṃ jñātavyaṃ bhavati yato'pratipanne 'śeṣāviśeṣataḥ śarīre na śarīravijñānādhīnā cikitsā sādhvī bhavati ataḥ śarīraṃ kāraṇotpattisthitivṛddhyādiviśeṣaiḥ pratipādayituṃ śārīraṃ sthānamucyate //
ĀVDīp zu Ca, Śār., 1, 2.1, 1.0 nidānasthāne jñātahetvādinā tathā vimāne pratītarasadoṣādimānena kartavyacikitsāyā adhikaraṇaṃ śarīraṃ jñātavyaṃ bhavati yato'pratipanne 'śeṣāviśeṣataḥ śarīre na śarīravijñānādhīnā cikitsā sādhvī bhavati ataḥ śarīraṃ kāraṇotpattisthitivṛddhyādiviśeṣaiḥ pratipādayituṃ śārīraṃ sthānamucyate //
ĀVDīp zu Ca, Śār., 1, 2.1, 1.0 nidānasthāne jñātahetvādinā tathā vimāne pratītarasadoṣādimānena kartavyacikitsāyā adhikaraṇaṃ śarīraṃ jñātavyaṃ bhavati yato'pratipanne 'śeṣāviśeṣataḥ śarīre na śarīravijñānādhīnā cikitsā sādhvī bhavati ataḥ śarīraṃ kāraṇotpattisthitivṛddhyādiviśeṣaiḥ pratipādayituṃ śārīraṃ sthānamucyate //
ĀVDīp zu Ca, Śār., 1, 2.1, 2.0 atrāpi cātyantaduḥkhoparamamokṣakāraṇacikitsopayuktapuruṣabhedādipratipādakatayā pradhānatvena katidhāpuruṣīyo 'dhyāyo 'bhidhīyate //
ĀVDīp zu Ca, Śār., 1, 15.2, 2.0 puruṣa ityanena cāviśeṣeṇa puruṣaśabdābhidheyo 'rtho 'bhidhīyate yataḥ khādayaścetanāṣaṣṭhā ityādinā tathā caturviṃśatikabhedabhinnaśca karmapuruṣa eva śarīrī vācyaḥ tathā cetanādhāturapyekaḥ smṛtaḥ puruṣasaṃjñakaḥ ityanenātmaiva śarīrarahitaḥ puruṣaśabdārthatvena vācyaḥ //
ĀVDīp zu Ca, Śār., 1, 15.2, 14.0 viśeṣo vedanākṛta iti putrādijñānarūpavedanājanito harṣādiviśeṣa ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 15.2, 14.0 viśeṣo vedanākṛta iti putrādijñānarūpavedanājanito harṣādiviśeṣa ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 16.2, 2.0 khādayaḥ khaṃ vāyur agnir āpaḥ kṣitistathā iti vakṣyamāṇāḥ cetanāṣaṣṭhā ityatra cetanāśabdena cetanādhāraḥ samanaskaṃ ātmā gṛhyate khādigrahaṇena cendriyāṇi khādimayānyavaruddhāni //
ĀVDīp zu Ca, Śār., 1, 16.2, 2.0 khādayaḥ khaṃ vāyur agnir āpaḥ kṣitistathā iti vakṣyamāṇāḥ cetanāṣaṣṭhā ityatra cetanāśabdena cetanādhāraḥ samanaskaṃ ātmā gṛhyate khādigrahaṇena cendriyāṇi khādimayānyavaruddhāni //
ĀVDīp zu Ca, Śār., 1, 16.2, 2.0 khādayaḥ khaṃ vāyur agnir āpaḥ kṣitistathā iti vakṣyamāṇāḥ cetanāṣaṣṭhā ityatra cetanāśabdena cetanādhāraḥ samanaskaṃ ātmā gṛhyate khādigrahaṇena cendriyāṇi khādimayānyavaruddhāni //
ĀVDīp zu Ca, Śār., 1, 16.2, 7.0 ayaṃ ca puruṣaśabdo gavādāvapi ṣaḍdhātusamudāye yadyapi vartate tathāpi sarvapradhāne nara eva viśeṣeṇa vartate tena nātiprasiddhe gavādau puruṣaśabdaḥ //
ĀVDīp zu Ca, Śār., 1, 16.2, 7.0 ayaṃ ca puruṣaśabdo gavādāvapi ṣaḍdhātusamudāye yadyapi vartate tathāpi sarvapradhāne nara eva viśeṣeṇa vartate tena nātiprasiddhe gavādau puruṣaśabdaḥ //
ĀVDīp zu Ca, Śār., 1, 17.2, 6.0 aṣṭadhātukīti khādipañcakabuddhyavyaktāhaṃkārarūpā vakṣyati hi khādīni buddhiravyaktam ahaṅkārastathāṣṭamaḥ iti //
ĀVDīp zu Ca, Śār., 1, 17.2, 6.0 aṣṭadhātukīti khādipañcakabuddhyavyaktāhaṃkārarūpā vakṣyati hi khādīni buddhiravyaktam ahaṅkārastathāṣṭamaḥ iti //
ĀVDīp zu Ca, Śār., 1, 21.2, 7.0 yat kiṃcidityanena sukhādyanuktaviṣayāvarodhaḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 9.0 ete ca mano'rthāḥ śabdādirūpā eva tena ṣaṣṭhārthakalpanayā na caturviṃśatisaṃkhyātirekaḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 10.0 sukhādayas tu śabdādivyatiriktā mano'rthā buddhibhedagrahaṇenaiva grāhyāḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 10.0 sukhādayas tu śabdādivyatiriktā mano'rthā buddhibhedagrahaṇenaiva grāhyāḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 20.0 ūhas tu yadyapi bāhyacakṣurādikarma tathāpi tatrāpi mano'dhiṣṭhānam astīti manaḥkarmatayoktaḥ //
ĀVDīp zu Ca, Śār., 1, 23.2, 9.0 buddhipūrvakamityanena yadeva buddhipūrvakam anuṣṭhānaṃ tad evaivaṃvidhaṃ bhavati nonmattādyanuṣṭhānamiti darśayati //
ĀVDīp zu Ca, Śār., 1, 24.2, 2.0 khādīnāṃ madhye ekaikenādhikena bhūtena yuktānīndriyāṇi pañca cakṣurādīni ekaikādhikapadena pañcāpi pāñcabhautikāni paraṃ cakṣuṣi tejo'dhikamityādyuktaṃ sūcayati //
ĀVDīp zu Ca, Śār., 1, 24.2, 2.0 khādīnāṃ madhye ekaikenādhikena bhūtena yuktānīndriyāṇi pañca cakṣurādīni ekaikādhikapadena pañcāpi pāñcabhautikāni paraṃ cakṣuṣi tejo'dhikamityādyuktaṃ sūcayati //
ĀVDīp zu Ca, Śār., 1, 24.2, 3.0 karmānumeyānīti kāryānumeyāni kāryaṃ cakṣurbuddhyādi //
ĀVDīp zu Ca, Śār., 1, 27.2, 2.0 śabdādayo yathāsaṃkhyaṃ khādīnāṃ naisargikā guṇā jñeyāḥ //
ĀVDīp zu Ca, Śār., 1, 27.2, 2.0 śabdādayo yathāsaṃkhyaṃ khādīnāṃ naisargikā guṇā jñeyāḥ //
ĀVDīp zu Ca, Śār., 1, 27.2, 4.0 tena pṛthivyāṃ caturbhūtapraveśāt pañcaguṇatvam evaṃ jalādāv api caturguṇatvādi jñeyam //
ĀVDīp zu Ca, Śār., 1, 27.2, 4.0 tena pṛthivyāṃ caturbhūtapraveśāt pañcaguṇatvam evaṃ jalādāv api caturguṇatvādi jñeyam //
ĀVDīp zu Ca, Śār., 1, 28.2, 3.0 puṃliṅgatā ca khādīnāṃ dhāturūpatābuddhisthīkṛtatvāt uktaṃ hi khādayaś cetanāṣaṣṭhā dhātavaḥ iti //
ĀVDīp zu Ca, Śār., 1, 28.2, 3.0 puṃliṅgatā ca khādīnāṃ dhāturūpatābuddhisthīkṛtatvāt uktaṃ hi khādayaś cetanāṣaṣṭhā dhātavaḥ iti //
ĀVDīp zu Ca, Śār., 1, 28.2, 5.0 nanu etāvatā 'py ekaguṇatvadviguṇatvādi na niyamena jñāyate ko guṇaḥ kva bhūte ityāha pūrva ityādi //
ĀVDīp zu Ca, Śār., 1, 28.2, 6.0 guṇiṣu khādiṣu dhātuṣu pūrvo guṇaḥ krameṇa yathāsaṃkhyaṃ vartate na kevalaṃ pūrvaḥ kiṃtu pūrvasyāpi yo guṇaḥ sa ca pūrvaguṇa uttare bhūte vartate //
ĀVDīp zu Ca, Śār., 1, 28.2, 7.0 tena khe pūrve pūrvaḥ śabdaguṇo vartate vāyau tu sparśaḥ kramaprāptaḥ pūrvo bhavati pūrvaguṇaśca śabda iti dviguṇatvam evamagnyādau ca jñeyam //
ĀVDīp zu Ca, Śār., 1, 30.2, 3.0 sarvamevaitaditi kharatvādi //
ĀVDīp zu Ca, Śār., 1, 30.2, 9.0 etāni ca khādīni sūkṣmāṇi tanmātrarūpāṇi jñeyāni sthūlabhūtāni tu khādīni vikāratayā tatroktāni //
ĀVDīp zu Ca, Śār., 1, 30.2, 9.0 etāni ca khādīni sūkṣmāṇi tanmātrarūpāṇi jñeyāni sthūlabhūtāni tu khādīni vikāratayā tatroktāni //
ĀVDīp zu Ca, Śār., 1, 30.2, 12.0 ete smṛtā viśeṣāḥ śāntā ghorāśca mūḍhāśca iti tenehāpi khādīni tanmātraśabdoktāni sūkṣmāṇi boddhavyāni //
ĀVDīp zu Ca, Śār., 1, 31.1, 2.0 guṇāḥ śabdādayaḥ //
ĀVDīp zu Ca, Śār., 1, 31.1, 4.0 evacagrahaṇāt śabdādayaśca vyaktāḥ sūkṣmāṇāṃ śarīrasthānāṃ bhūtānāṃ lakṣaṇaṃ bhavantīti vākyārthaḥ //
ĀVDīp zu Ca, Śār., 1, 31.2, 2.0 arthaśabdena tu ye śabdādayo'bhidhīyante te sthūlakhādirūpā eva jñeyāḥ yenākāśapariṇāma eva śabdaḥ vātapariṇāmaḥ sparśa ityādi darśanam //
ĀVDīp zu Ca, Śār., 1, 31.2, 2.0 arthaśabdena tu ye śabdādayo'bhidhīyante te sthūlakhādirūpā eva jñeyāḥ yenākāśapariṇāma eva śabdaḥ vātapariṇāmaḥ sparśa ityādi darśanam //
ĀVDīp zu Ca, Śār., 1, 31.2, 3.0 śabdādigrahaṇaṃ nātrākāśādigrahaṇaṃ yat tadākāśādipariṇāma eva śabdādaya iti yuktameva //
ĀVDīp zu Ca, Śār., 1, 31.2, 3.0 śabdādigrahaṇaṃ nātrākāśādigrahaṇaṃ yat tadākāśādipariṇāma eva śabdādaya iti yuktameva //
ĀVDīp zu Ca, Śār., 1, 31.2, 3.0 śabdādigrahaṇaṃ nātrākāśādigrahaṇaṃ yat tadākāśādipariṇāma eva śabdādaya iti yuktameva //
ĀVDīp zu Ca, Śār., 1, 31.2, 3.0 śabdādigrahaṇaṃ nātrākāśādigrahaṇaṃ yat tadākāśādipariṇāma eva śabdādaya iti yuktameva //
ĀVDīp zu Ca, Śār., 1, 34.2, 3.0 manobhavā ca buddhiścintyādiviṣayā manasā nirdiśyate manobuddhiriti vyapadiśyata ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 34.2, 9.0 buddher anekātmādimelakajanyatve dṛṣṭāntamāha aṅgulītyādi //
ĀVDīp zu Ca, Śār., 1, 34.2, 10.0 anena dṛṣṭāntena śabdadvayamāha aṅgulyaṅguṣṭhatalajaśabda ekaḥ ayaṃ cāṅguṣṭhayantritamadhyamāṅgulyāḥ karatalasaṃyogājjāyamānatalaśabda ucyate tantrīvīṇānakhodbhavaśca vīṇāśabda ekaḥ anye tvekam evāṅgulyādijaṃ vīṇāśabdaṃ varṇayanti //
ĀVDīp zu Ca, Śār., 1, 34.2, 11.0 etena yathā śabdo'ṅgulādyanyatamavaikalye'pi na bhavati tathā buddhir apyātmādīnām anyatamavaikalye'pi na bhavatīti darśayati //
ĀVDīp zu Ca, Śār., 1, 34.2, 11.0 etena yathā śabdo'ṅgulādyanyatamavaikalye'pi na bhavati tathā buddhir apyātmādīnām anyatamavaikalye'pi na bhavatīti darśayati //
ĀVDīp zu Ca, Śār., 1, 35.2, 1.0 atra ca buddhivṛttīnāṃ jñānānāṃ kathanenaivāhaṃkāro'pi sūcita eva yato'haṅkāropajīvitaivātmādisaṃvaliteyaṃ buddhiḥ ahaṃ paśyāmi ityādirūpā bhavati tena buddherahaṅkārasya coktatvād avaśiṣṭam avyaktaṃ kāryadvārā brūte buddhītyādi //
ĀVDīp zu Ca, Śār., 1, 35.2, 1.0 atra ca buddhivṛttīnāṃ jñānānāṃ kathanenaivāhaṃkāro'pi sūcita eva yato'haṅkāropajīvitaivātmādisaṃvaliteyaṃ buddhiḥ ahaṃ paśyāmi ityādirūpā bhavati tena buddherahaṅkārasya coktatvād avaśiṣṭam avyaktaṃ kāryadvārā brūte buddhītyādi //
ĀVDīp zu Ca, Śār., 1, 35.2, 3.0 buddhyādīnāṃ yogaṃ melakaṃ dharatīti yogadharam avyaktaṃ hi prakṛtirūpaṃ puruṣārthapravṛttaṃ buddhyādimelakaṃ bhogasaṃpādakaṃ sṛjati //
ĀVDīp zu Ca, Śār., 1, 35.2, 3.0 buddhyādīnāṃ yogaṃ melakaṃ dharatīti yogadharam avyaktaṃ hi prakṛtirūpaṃ puruṣārthapravṛttaṃ buddhyādimelakaṃ bhogasaṃpādakaṃ sṛjati //
ĀVDīp zu Ca, Śār., 1, 35.2, 5.0 yadi vā karmendriyāṇyabhidhāya mahābhūtānītyādinā arthā evāśrayabhūtakhādikathanenocyante yā yad indriyam āśrityetyādinā tu sphuṭopalabhyamānā buddhivṛttibhedā ucyante buddhyahaṃkāratanmātrāṇyavyaktāni tu sūkṣmāṇi noktāni tāni sarvāṇyeva buddhīndriyamano'rthānām ityādigranthe paraśabdenocyante tena yogadharaṃ paramityanena mūlaprakṛtistathā prakṛtivikṛtayaśca mahadādayaḥ saptocyante evaṃ caturviṃśatiko rāśirbhavati //
ĀVDīp zu Ca, Śār., 1, 35.2, 5.0 yadi vā karmendriyāṇyabhidhāya mahābhūtānītyādinā arthā evāśrayabhūtakhādikathanenocyante yā yad indriyam āśrityetyādinā tu sphuṭopalabhyamānā buddhivṛttibhedā ucyante buddhyahaṃkāratanmātrāṇyavyaktāni tu sūkṣmāṇi noktāni tāni sarvāṇyeva buddhīndriyamano'rthānām ityādigranthe paraśabdenocyante tena yogadharaṃ paramityanena mūlaprakṛtistathā prakṛtivikṛtayaśca mahadādayaḥ saptocyante evaṃ caturviṃśatiko rāśirbhavati //
ĀVDīp zu Ca, Śār., 1, 35.2, 5.0 yadi vā karmendriyāṇyabhidhāya mahābhūtānītyādinā arthā evāśrayabhūtakhādikathanenocyante yā yad indriyam āśrityetyādinā tu sphuṭopalabhyamānā buddhivṛttibhedā ucyante buddhyahaṃkāratanmātrāṇyavyaktāni tu sūkṣmāṇi noktāni tāni sarvāṇyeva buddhīndriyamano'rthānām ityādigranthe paraśabdenocyante tena yogadharaṃ paramityanena mūlaprakṛtistathā prakṛtivikṛtayaśca mahadādayaḥ saptocyante evaṃ caturviṃśatiko rāśirbhavati //
ĀVDīp zu Ca, Śār., 1, 38.2, 1.0 punaścaturviṃśatike puruṣe karmaphalādi darśayan doṣahīne puruṣe karmaphalādyabhāvamarthāddarśayati atretyādi //
ĀVDīp zu Ca, Śār., 1, 38.2, 1.0 punaścaturviṃśatike puruṣe karmaphalādi darśayan doṣahīne puruṣe karmaphalādyabhāvamarthāddarśayati atretyādi //
ĀVDīp zu Ca, Śār., 1, 42.2, 7.0 kāraṇaṃ puruṣastasmāditi bhāstamaḥsatyādau kāraṇaṃ puruṣa ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 42.2, 8.0 etadeva bhādikāraṇatvam ātmana āha na cedityādi //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 42.2, 10.0 na caiṣu sambhavejjñānamiti ātmānaṃ jñātāraṃ vinā na bhādiṣu jñānaṃ sambhavet jñāturātmano'bhāvādityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 42.2, 11.0 na ca taiḥ syāt prayojanam iti bhādīnām ātmārthatvenāsatyātmani bhādyutpatteḥ prayojanaṃ na syāt prayojanābhāvāccotpādo na syāt sarveṣāmeva hi bhāvānām ātmasthau dharmādharmau puruṣabhogārthamutpādakau asati bhoktari bhojyenāpi na bhavitavyaṃ kāraṇābhāvāt //
ĀVDīp zu Ca, Śār., 1, 42.2, 11.0 na ca taiḥ syāt prayojanam iti bhādīnām ātmārthatvenāsatyātmani bhādyutpatteḥ prayojanaṃ na syāt prayojanābhāvāccotpādo na syāt sarveṣāmeva hi bhāvānām ātmasthau dharmādharmau puruṣabhogārthamutpādakau asati bhoktari bhojyenāpi na bhavitavyaṃ kāraṇābhāvāt //
ĀVDīp zu Ca, Śār., 1, 45.2, 1.0 sarvaiḥ pramāṇairiti pratyakṣādibhiḥ //
ĀVDīp zu Ca, Śār., 1, 47.2, 2.0 asmiñśarīre te ka eva pṛthivījalādayo bhāvāḥ ye ta eveti vyapadiśyante te na bhavanti pūrvānubhūtā nānubhavantītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 47.2, 10.0 bauddhā hi nirātmakaṃ kṣaṇikajñānādisamudāyamātraṃ śarīram icchanti pratisaṃdhānaṃ ca kṣaṇikānām api jñānādīnāṃ kāryakāraṇabhāvād ekaphalasaṃtatāvicchanti //
ĀVDīp zu Ca, Śār., 1, 47.2, 10.0 bauddhā hi nirātmakaṃ kṣaṇikajñānādisamudāyamātraṃ śarīram icchanti pratisaṃdhānaṃ ca kṣaṇikānām api jñānādīnāṃ kāryakāraṇabhāvād ekaphalasaṃtatāvicchanti //
ĀVDīp zu Ca, Śār., 1, 48.2, 2.0 teṣāṃ jñānasantānavādinām anyena kṛtasyaudanapākādeḥ phalamannādi anye bhuñjata iti prāpnoti //
ĀVDīp zu Ca, Śār., 1, 48.2, 2.0 teṣāṃ jñānasantānavādinām anyena kṛtasyaudanapākādeḥ phalamannādi anye bhuñjata iti prāpnoti //
ĀVDīp zu Ca, Śār., 1, 48.2, 3.0 etaccāsaṃgataṃ yataḥ phalaṃ bhokṣyāmīti kṛtvā bhāviphalapratyāśayā pravṛttiryuktā na tvanyasya bhogyatāṃ phalasya paśyan kaścit pravartate yo'pi sūpakārādiḥ parārthaṃ pravartate so 'parārthena svārthaṃ sādhayitukāma eveti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 49.2, 5.0 yathānekaśilpavit kartā karaṇairvāṃśīsaṃdaṃśayantrādibhiḥ kāṣṭhapāṭanalauhaghaṭanādi karoti tathātmāpītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 49.2, 5.0 yathānekaśilpavit kartā karaṇairvāṃśīsaṃdaṃśayantrādibhiḥ kāṣṭhapāṭanalauhaghaṭanādi karoti tathātmāpītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 51.2, 2.0 bhāvānāmiti śarīrādibhāvānām //
ĀVDīp zu Ca, Śār., 1, 51.2, 7.0 kṛtaṃ karma yāgādi na phalarūpatayānyamupaiti evaṃ sati devadattakṛtena śubhakarmaṇā yajñadattādayo'pi sukhabhājaḥ syuḥ tasmāt kṣaṇabhaṅgiśarīrād atiriktaḥ karmakartā tatphalabhoktā cāstīti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 51.2, 7.0 kṛtaṃ karma yāgādi na phalarūpatayānyamupaiti evaṃ sati devadattakṛtena śubhakarmaṇā yajñadattādayo'pi sukhabhājaḥ syuḥ tasmāt kṣaṇabhaṅgiśarīrād atiriktaḥ karmakartā tatphalabhoktā cāstīti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 52.2, 2.0 ete'haṅkārādayaḥ sthira eva paramātmani bhavanti pūrvāparakālāvasthāyivastudharmatvād iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 55.2, 8.0 cetasītyupalakṣaṇaṃ tena cakṣurādāvapyupahata iti jñeyam //
ĀVDīp zu Ca, Śār., 1, 62.2, 13.0 atīndriyam ityanena cendriyagrahaṇāyogyaṃ yat kenāpi śabdādiliṅgena gṛhyate na tadavyaktaṃ kiṃtu yannityānumeyaṃ mano'haṅkārādi tadevāvyaktam //
ĀVDīp zu Ca, Śār., 1, 62.2, 13.0 atīndriyam ityanena cendriyagrahaṇāyogyaṃ yat kenāpi śabdādiliṅgena gṛhyate na tadavyaktaṃ kiṃtu yannityānumeyaṃ mano'haṅkārādi tadevāvyaktam //
ĀVDīp zu Ca, Śār., 1, 64.2, 1.0 prakṛtiḥ kā vikārāḥ ke ityasyottaraṃ khādīnītyādi //
ĀVDīp zu Ca, Śār., 1, 64.2, 2.0 khādīni sūkṣmabhūtakhādīni tanmātraśabdābhidheyāni //
ĀVDīp zu Ca, Śār., 1, 64.2, 2.0 khādīni sūkṣmabhūtakhādīni tanmātraśabdābhidheyāni //
ĀVDīp zu Ca, Śār., 1, 64.2, 7.0 atra cāvyaktaṃ prakṛtireva paraṃ buddhyādayastu svakāraṇavikṛtirūpā api svakāryāpekṣayā prakṛtirūpā iha prakṛtitvenoktāḥ //
ĀVDīp zu Ca, Śār., 1, 64.2, 12.0 pañcārthā iti sthūlā ākāśādayaḥ śabdādirūpāḥ guṇaguṇinorhi paramārthato bhedo nāstyevāsmin darśane //
ĀVDīp zu Ca, Śār., 1, 64.2, 12.0 pañcārthā iti sthūlā ākāśādayaḥ śabdādirūpāḥ guṇaguṇinorhi paramārthato bhedo nāstyevāsmin darśane //
ĀVDīp zu Ca, Śār., 1, 67.1, 1.0 saṃprati mahāpralayāntaraṃ yathādisarge buddhyādyutpādo bhavati tadāha jāyata ityādi //
ĀVDīp zu Ca, Śār., 1, 67.1, 3.0 khādīnīti khādīni sūkṣmāṇi tanmātrarūpāṇi tathaikādaśendriyāṇi //
ĀVDīp zu Ca, Śār., 1, 67.1, 3.0 khādīnīti khādīni sūkṣmāṇi tanmātrarūpāṇi tathaikādaśendriyāṇi //
ĀVDīp zu Ca, Śār., 1, 69.2, 1.0 evamādisarge prakṛter mahadādisargaṃ darśayitvā mahāpralaye prakṛtāvavyaktarūpāyāṃ buddhyādīnāṃ layamāha puruṣa ityādi //
ĀVDīp zu Ca, Śār., 1, 69.2, 1.0 evamādisarge prakṛter mahadādisargaṃ darśayitvā mahāpralaye prakṛtāvavyaktarūpāyāṃ buddhyādīnāṃ layamāha puruṣa ityādi //
ĀVDīp zu Ca, Śār., 1, 69.2, 2.0 iṣṭair bhāvairiti puruṣopabhogārthamiṣṭair buddhyādibhiḥ //
ĀVDīp zu Ca, Śār., 1, 69.2, 3.0 anye tu evaṃbhūtasaṅgaṃ janmani buddhyādiviyogaṃ ca maraṇe bruvate //
ĀVDīp zu Ca, Śār., 1, 69.2, 4.0 tanna janmamaraṇayor buddhyādīnāṃ vidyamānatvāt //
ĀVDīp zu Ca, Śār., 1, 69.2, 6.1 tathānyatrāpyuktaṃ pūrvotpannam asaktaṃ niyataṃ mahadādisūkṣmaparyantam /
ĀVDīp zu Ca, Śār., 1, 69.2, 7.0 tasmānmahāpralaya eva prakṛtau layaḥ tathādisarga eva prakṛtermahadādisṛṣṭiriti //
ĀVDīp zu Ca, Śār., 1, 69.2, 9.0 avyaktāditi prakṛteḥ vyaktatāmiti mahadādimahābhūtaparyantaprapañcarūpatāṃ yāti //
ĀVDīp zu Ca, Śār., 1, 69.2, 10.0 avyaktād iti mahābhūtaprapañcādyavasthātaḥ punaravyaktarūpatāṃ yāti gacchati mahāpralaye hi mahābhūtāni tanmātreṣu layaṃ yānti tanmātrāṇi tathendriyāṇi cāhaṅkāre layaṃ yānti ahaṅkāro buddhau buddhiśca prakṛtāviti layakramaḥ //
ĀVDīp zu Ca, Śār., 1, 74.2, 4.0 manaso gatiriti manasā pāṭaliputragamanādirūpā //
ĀVDīp zu Ca, Śār., 1, 74.2, 15.0 atraivodāhṛtāśca prāṇāpānādayo na bhūtamātre bhavanti nirātmakeṣviṣṭakāmṛtaśarīrādiṣvadarśanāt //
ĀVDīp zu Ca, Śār., 1, 74.2, 15.0 atraivodāhṛtāśca prāṇāpānādayo na bhūtamātre bhavanti nirātmakeṣviṣṭakāmṛtaśarīrādiṣvadarśanāt //
ĀVDīp zu Ca, Śār., 1, 74.2, 16.0 na ca mana eva bhūtātiriktam ātmā bhavitumarhati yatastasyāpi karaṇarūpasya preraṇādyātmanā kartrā kartavyam //
ĀVDīp zu Ca, Śār., 1, 74.2, 20.0 tathāhi cetanā guṇatvena acetanakhādibhūtātiriktadharmeṇātmānaṃ gamayati dhṛtistu niyamātmikā niyantāramātmānaṃ gamayati buddhistu ūhāpohayorekaṃ kāraṇaṃ gamayatyātmānaṃ smṛtistu pūrvānubhūtārthasmartāraṃ sthāyinamātmānaṃ gamayatītyādyanusaraṇīyam //
ĀVDīp zu Ca, Śār., 1, 74.2, 21.0 ātmādhiṣṭhānābhāve śarīre prāṇādyabhāvamāha śarīram ityādi //
ĀVDīp zu Ca, Śār., 1, 77.2, 2.0 sarvāsu naragohastikīṭādiyoniṣu //
ĀVDīp zu Ca, Śār., 1, 78.2, 8.0 iha svatantraḥ parātmanā īśvarādinā preritapravṛttir ucyate vaśī tu svayamapi pravartamāna icchāvaśāt pravartate na preritapravṛttirūpatvenepsite'nīpsite ca vartate iti svātantryavaśitvayorbhedaḥ //
ĀVDīp zu Ca, Śār., 1, 79.2, 6.0 sve sve śarīra iti vaktavye yatra saṃsparśanendriye iti karoti tena svaśarīre'pi yatra keśanakhādau sparśanendriyaṃ nāsti tatra nātmā kiṃcidupalabhata iti darśayati //
ĀVDīp zu Ca, Śār., 1, 81.2, 5.0 sarvagatatvaṃ sarvato'pyupalabhyamānatvena sarvagatākāśādiparimāṇasyāpyasti tena tadvyavacchedārthaṃ mahān iti padaṃ tena sarvatropalabhyamānaṃ mahāparimāṇayogidravyaṃ vibhurucyata iti phalati //
ĀVDīp zu Ca, Śār., 1, 81.2, 12.0 etena yadyapyātmā kuḍyādibhir atirohitas tathāpi yad asyopalabdhisādhanaṃ manastasyaikasminneva śarīre vyavasthitasya vyavadhānānna paśyatyayaṃ tiraskṛtam ityuktaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 82.2, 1.0 kṣetrajñaḥ kṣetramathavā ityādipraśnasyottaram ādir ityādi //
ĀVDīp zu Ca, Śār., 1, 82.2, 2.0 kṣetrapāraṃparyamiti kṣetrasyāvyaktavarjitasya mahadāditrayoviṃśatikasya paramparasaṃtater anāditvenaiva kṣetrakṣetrajñayor idaṃ prathamamiti vyapadeśo naiva bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 82.2, 3.0 nanu yadi kṣetraparaṃparāpyanādis tadā tasyātmavad ucchedo na prāpnoti yadanādi tannityaṃ bhavati yathātmeti dṛṣṭaṃ brūmaḥ anāditve'pi yat svarūpenaivānādi tannocchidyate yathātmā yattu ucchittidharmakaṃ buddhyādi taducchidyata eva saṃtānastu paramārthataḥ saṃtānibhyo 'tirikto nāstyeva yadanādiḥ syāt tena saṃtānasyānāditvaṃ bhāktameva //
ĀVDīp zu Ca, Śār., 1, 82.2, 4.0 kiṃcaivaṃbhūtasya buddhyādisaṃtānasyocchede mokṣapratipādaka āgama eva pramāṇatvena jñeyaḥ //
ĀVDīp zu Ca, Śār., 1, 83.2, 2.0 jño jñānavān sākṣīti loke kathyate natvajñaḥ pāṣāṇādiḥ //
ĀVDīp zu Ca, Śār., 1, 83.2, 4.0 sarveṣāmiti khādibhūtānām //
ĀVDīp zu Ca, Śār., 1, 85.2, 3.0 bhūtānāmadhiṣṭhātā ātmā bhūtātmā ayaṃ bhūtātmā eko bhūtavyatirikto na lakṣaṇaiḥ prāṇāpānādibhiruktair upalabhyate //
ĀVDīp zu Ca, Śār., 1, 85.2, 5.0 ekasya bhūtarahitasya yadātmano viśeṣo vedanādir nopalabhyata eva tenānupalabdhir evātra pramāṇamityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 85.2, 9.0 yatra buddhyādisamūhe niyatā vyavasthitā vedanā tatraiva tatkṛto dainyaharṣādiviśeṣo'pi niyataḥ tatraiva buddhyādirāśau vartate nātmanīti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 85.2, 9.0 yatra buddhyādisamūhe niyatā vyavasthitā vedanā tatraiva tatkṛto dainyaharṣādiviśeṣo'pi niyataḥ tatraiva buddhyādirāśau vartate nātmanīti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 85.2, 9.0 yatra buddhyādisamūhe niyatā vyavasthitā vedanā tatraiva tatkṛto dainyaharṣādiviśeṣo'pi niyataḥ tatraiva buddhyādirāśau vartate nātmanīti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 85.2, 10.0 buddhyādigatena guṇatrayapariṇāmarūpeṇa sukhaduḥkhādinā asukhaduḥkha evātmā tatsaṃbandhāt sukhaduḥkhādimān bhavati //
ĀVDīp zu Ca, Śār., 1, 85.2, 10.0 buddhyādigatena guṇatrayapariṇāmarūpeṇa sukhaduḥkhādinā asukhaduḥkha evātmā tatsaṃbandhāt sukhaduḥkhādimān bhavati //
ĀVDīp zu Ca, Śār., 1, 98.2, 7.0 kālasaṃprāptigrahaṇena ceha ye kālavyaktāste gṛhyante nāvaśyaṃ kālajanyāḥ yataḥ svābhāvikānapi kālajanyān tathā tṛtīyakādīn apyasātmyendriyārthādijanyān kālajatvenaivehābhidhāsyati //
ĀVDīp zu Ca, Śār., 1, 98.2, 7.0 kālasaṃprāptigrahaṇena ceha ye kālavyaktāste gṛhyante nāvaśyaṃ kālajanyāḥ yataḥ svābhāvikānapi kālajanyān tathā tṛtīyakādīn apyasātmyendriyārthādijanyān kālajatvenaivehābhidhāsyati //
ĀVDīp zu Ca, Śār., 1, 98.2, 10.0 kiṃcācāryeṇonmādanidāne svayamevoktaṃ prajñāparādhāt sambhūte vyādhau karmaja ātmanaḥ ityādi tathā janapadoddhvaṃsanīye ca vimāne punaruktaṃ vāyvādīnāṃ yadvai guṇyamutpadyate tasya mūlam adharmaḥ tanmūlaṃ vāsatkarma pūrvakṛtaṃ tayoryoniḥ prajñāparādha eva iti //
ĀVDīp zu Ca, Śār., 1, 108.2, 1.0 evaṃ buddhyādibhraṃśatrayarūpaprajñāparādhajanyaṃ karma prajñāparādhatvena darśayannāha dhītyādi //
ĀVDīp zu Ca, Śār., 1, 108.2, 2.0 sarvadoṣaśabdena vātādayo rajastamasī ca gṛhyante //
ĀVDīp zu Ca, Śār., 1, 108.2, 5.0 vinayācāralopenaiva prāptamapi yat punaḥ pūjyānāmabhidharṣaṇādyabhidhīyate tad viśeṣeṇa prakopakatvakhyāpanārthamudāharaṇārthaṃ ca //
ĀVDīp zu Ca, Śār., 1, 112.2, 2.2 cayaprakopapraśamāḥ pittādīnāṃ yathākramam /
ĀVDīp zu Ca, Śār., 1, 112.2, 2.3 bhavantyekaikaśaḥ ṣaṭsu kāleṣvabhrāgamādiṣu //
ĀVDīp zu Ca, Śār., 1, 112.2, 4.0 tena kālasaṃprāptir vyādhīnāṃ yathācayaprakopapraśamāḥ pittādīnāṃ purā nirdiṣṭā iti yojyam //
ĀVDīp zu Ca, Śār., 1, 112.2, 6.0 jīrṇetyādau jīrṇādyavasthātrayaviśiṣṭasyānnasya kālaḥ tathānnasyākālo 'jīrṇādyavasthālakṣitaḥ //
ĀVDīp zu Ca, Śār., 1, 112.2, 6.0 jīrṇetyādau jīrṇādyavasthātrayaviśiṣṭasyānnasya kālaḥ tathānnasyākālo 'jīrṇādyavasthālakṣitaḥ //
ĀVDīp zu Ca, Śār., 1, 112.2, 10.0 teṣu kāleṣviti jīrṇānnakālādiṣu jīrṇe aparāhṇe rātriśeṣe ca vātikā gadāḥ bhuktamātre pūrvāhṇe pūrvarātre ca kaphajā gadāḥ prajīrṇe madhyāhne madhyarātre ca pittajā niyatā rogāḥ //
ĀVDīp zu Ca, Śār., 1, 112.2, 12.0 kiṃvā jīrṇabhuktaprajīrṇānnakālā iti chedaḥ tena jīrṇādyavasthāyuktānnakālāḥ pūrvavad eva jñeyāḥ tathā kālasthitiśca yā iti yojanā kālasthitiśabdena bālyādivayastraividhyam ucyate //
ĀVDīp zu Ca, Śār., 1, 112.2, 12.0 kiṃvā jīrṇabhuktaprajīrṇānnakālā iti chedaḥ tena jīrṇādyavasthāyuktānnakālāḥ pūrvavad eva jñeyāḥ tathā kālasthitiśca yā iti yojanā kālasthitiśabdena bālyādivayastraividhyam ucyate //
ĀVDīp zu Ca, Śār., 1, 113.2, 3.2 madhye ahanī jvarayatyādāvante ca muñcati //
ĀVDīp zu Ca, Śār., 1, 114.2, 2.0 anye cetyanenānyān api kālaviśeṣaprāptiprādurbhāvinaḥ śothakuṣṭhādīn sūcayati //
ĀVDīp zu Ca, Śār., 1, 115.2, 5.0 asya prayogāccyavanaḥ suvṛddho'bhūt punaryuvā ityādirasāyanaprayogeṇa samaṃ na virodhaḥ kiṃvā svābhāvikā jarādayo rasāyanajanitaprakarṣāduttarakālaṃ punaravaśyaṃ bhavantīti niṣpratikriyatvenoktāḥ //
ĀVDīp zu Ca, Śār., 1, 127.1, 3.0 spṛśyānām iti spṛśyatvenoktānāṃ śāstre 'bhyaṅgotsādanādīnām //
ĀVDīp zu Ca, Śār., 1, 127.1, 4.0 bhūtāḥ saviṣakrimipiśācādayaḥ //
ĀVDīp zu Ca, Śār., 1, 127.1, 5.0 yo bhūtaviṣavātādīnāṃ saṃsparśaḥ tathākālenāgataḥ snehaśītoṣṇasaṃsparśaśceti yojanā //
ĀVDīp zu Ca, Śār., 1, 127.1, 10.0 mithyāyogaḥ sa iti dviṣṭabhairavādidarśanarūpaḥ //
ĀVDīp zu Ca, Śār., 1, 127.1, 12.0 okasātmyādibhir iti viṣamādānamiti saṃbandhaḥ //
ĀVDīp zu Ca, Śār., 1, 127.1, 13.0 okasātmyādivaiṣamyeṇa ca rāśidoṣavarjaṃ prakṛtyādisaptadoṣā grahītavyāḥ //
ĀVDīp zu Ca, Śār., 1, 127.1, 13.0 okasātmyādivaiṣamyeṇa ca rāśidoṣavarjaṃ prakṛtyādisaptadoṣā grahītavyāḥ //
ĀVDīp zu Ca, Śār., 1, 129.2, 5.0 sudurlabha iti kālādisamyagyogasya ayogādivirahatvena sudurlabhatvāt //
ĀVDīp zu Ca, Śār., 1, 129.2, 5.0 sudurlabha iti kālādisamyagyogasya ayogādivirahatvena sudurlabhatvāt //
ĀVDīp zu Ca, Śār., 1, 129.2, 6.0 prāyo hi kālādīnāṃ madhye anyatareṇāpyayogādinā puruṣaḥ sambadhyate tena ca nityāturā eva puruṣā bhavanti alpaṃ ca rogam anādṛtya svasthavyapadeśaḥ puruṣāṇāṃ kriyata iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 129.2, 6.0 prāyo hi kālādīnāṃ madhye anyatareṇāpyayogādinā puruṣaḥ sambadhyate tena ca nityāturā eva puruṣā bhavanti alpaṃ ca rogam anādṛtya svasthavyapadeśaḥ puruṣāṇāṃ kriyata iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 131.2, 1.0 saṃprati samyagyogasyopādeyatām ayogādīnāṃ ca heyatāṃ darśayituṃ yogameva caturvidhaṃ kāraṇatvena darśayannāha nendriyāṇītyādi //
ĀVDīp zu Ca, Śār., 1, 132.2, 4.0 tatra ātmānaṃ vinā na loṣṭādau sukhaduḥkhe bhavataḥ //
ĀVDīp zu Ca, Śār., 1, 132.2, 5.0 indriyārthādīnāṃ ca sukhaduḥkhakāraṇatvaṃ spaṣṭameva //
ĀVDīp zu Ca, Śār., 1, 132.2, 7.0 yadyātmādaya eva kāraṇaṃ tarhi kimarthaṃ kālādyayogātiyogādaya ihocyanta ityāha yathetyādi //
ĀVDīp zu Ca, Śār., 1, 132.2, 7.0 yadyātmādaya eva kāraṇaṃ tarhi kimarthaṃ kālādyayogātiyogādaya ihocyanta ityāha yathetyādi //
ĀVDīp zu Ca, Śār., 1, 132.2, 7.0 yadyātmādaya eva kāraṇaṃ tarhi kimarthaṃ kālādyayogātiyogādaya ihocyanta ityāha yathetyādi //
ĀVDīp zu Ca, Śār., 1, 132.2, 9.0 tena sātmyāsātmyendriyārthajanyatvena sukhaduḥkhe iha pratīyamāne cikitsāyām upayukte bhavataḥ nātmādijanyatveneha sukhaduḥkhe abhidhīyete na hyātmādayo duḥkhahetutayā pratipannā apīha heyatayā pratipādyante kiṃtvasātmyendriyārthayogādaya eva duḥkhahetavastyajyante sukhahetavaḥ sātmyendriyārthayogādayas tūpādīyanta iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 132.2, 9.0 tena sātmyāsātmyendriyārthajanyatvena sukhaduḥkhe iha pratīyamāne cikitsāyām upayukte bhavataḥ nātmādijanyatveneha sukhaduḥkhe abhidhīyete na hyātmādayo duḥkhahetutayā pratipannā apīha heyatayā pratipādyante kiṃtvasātmyendriyārthayogādaya eva duḥkhahetavastyajyante sukhahetavaḥ sātmyendriyārthayogādayas tūpādīyanta iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 132.2, 9.0 tena sātmyāsātmyendriyārthajanyatvena sukhaduḥkhe iha pratīyamāne cikitsāyām upayukte bhavataḥ nātmādijanyatveneha sukhaduḥkhe abhidhīyete na hyātmādayo duḥkhahetutayā pratipannā apīha heyatayā pratipādyante kiṃtvasātmyendriyārthayogādaya eva duḥkhahetavastyajyante sukhahetavaḥ sātmyendriyārthayogādayas tūpādīyanta iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 132.2, 9.0 tena sātmyāsātmyendriyārthajanyatvena sukhaduḥkhe iha pratīyamāne cikitsāyām upayukte bhavataḥ nātmādijanyatveneha sukhaduḥkhe abhidhīyete na hyātmādayo duḥkhahetutayā pratipannā apīha heyatayā pratipādyante kiṃtvasātmyendriyārthayogādaya eva duḥkhahetavastyajyante sukhahetavaḥ sātmyendriyārthayogādayas tūpādīyanta iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 133.2, 2.0 sparśanendriyasaṃsparśa ityanenendriyāṇām arthena saṃbandhaṃ sparśanendriyakṛtaṃ darśayati cakṣurādīnyapi spṛṣṭamevārthaṃ jānanti yadi hy aspṛṣṭam eva cakṣuḥ śrotraṃ ghrāṇaṃ vā gṛhṇāti tadā vidūramapi gṛhṇīyāt na ca gṛhṇāti tasmāt spṛṣṭvaivendriyāṇy arthaṃ pratipadyate mānasastu sparśaścintyādinārthena samaṃ sūkṣmo 'styeva yena manaḥ kiṃcideva cintayati na sarvaṃ tena yanmanasā spṛśyate tadeva mano gṛhṇātīti sthitiḥ //
ĀVDīp zu Ca, Śār., 1, 133.2, 2.0 sparśanendriyasaṃsparśa ityanenendriyāṇām arthena saṃbandhaṃ sparśanendriyakṛtaṃ darśayati cakṣurādīnyapi spṛṣṭamevārthaṃ jānanti yadi hy aspṛṣṭam eva cakṣuḥ śrotraṃ ghrāṇaṃ vā gṛhṇāti tadā vidūramapi gṛhṇīyāt na ca gṛhṇāti tasmāt spṛṣṭvaivendriyāṇy arthaṃ pratipadyate mānasastu sparśaścintyādinārthena samaṃ sūkṣmo 'styeva yena manaḥ kiṃcideva cintayati na sarvaṃ tena yanmanasā spṛśyate tadeva mano gṛhṇātīti sthitiḥ //
ĀVDīp zu Ca, Śār., 1, 135.2, 5.0 vedanāśrayasaṃjñakāniti vedanākāraṇatvenoktān kālādyayogādirūpān //
ĀVDīp zu Ca, Śār., 1, 135.2, 5.0 vedanāśrayasaṃjñakāniti vedanākāraṇatvenoktān kālādyayogādirūpān //
ĀVDīp zu Ca, Śār., 1, 136.2, 7.0 guṇāḥ śabdādayaḥ //
ĀVDīp zu Ca, Śār., 1, 136.2, 8.0 śarīragatā ete hi keśādayo na vedanādhārā ityanubhava eva pramāṇam //
ĀVDīp zu Ca, Śār., 1, 136.2, 9.0 yā tu mūtrapurīṣagatā vedanā grahaṇīmūtrakṛcchrādau vaktavyā sā mūtrapurīṣādhāraśarīrapradeśasyaiva bodhyā //
ĀVDīp zu Ca, Śār., 1, 137.2, 3.0 mokṣa ātyantikaśarīrādyucchedaḥ //
ĀVDīp zu Ca, Śār., 1, 141.2, 10.0 kiṃvā āveśaścetasa iti paracetasaḥ praveśaḥ jñānamiti sarvam atītānāgatādijñānaṃ śeṣaṃ pūrvavat //
ĀVDīp zu Ca, Śār., 1, 142.2, 3.0 sarvasaṃyogair iti sarvair ātmasaṃbandhibhiḥ śarīrabuddhyahaṅkārādibhiḥ //
ĀVDīp zu Ca, Śār., 1, 142.2, 4.0 na punaḥ śarīrādisaṃbandho bhavatītyapunarbhavaḥ //
ĀVDīp zu Ca, Śār., 1, 146.2, 7.0 saṃyoga iti ātmaśarīrādisaṃyoge //
ĀVDīp zu Ca, Śār., 1, 146.2, 10.0 tattvasmṛtiḥ ātmādīnāṃ yathā bhūtānusmaraṇaṃ sā ca nātmā śarīrādyupakāryaḥ śarīrādayaścāmī ātmavyatiriktāḥ ityādismaraṇarūpasmṛtiḥ //
ĀVDīp zu Ca, Śār., 1, 146.2, 10.0 tattvasmṛtiḥ ātmādīnāṃ yathā bhūtānusmaraṇaṃ sā ca nātmā śarīrādyupakāryaḥ śarīrādayaścāmī ātmavyatiriktāḥ ityādismaraṇarūpasmṛtiḥ //
ĀVDīp zu Ca, Śār., 1, 146.2, 10.0 tattvasmṛtiḥ ātmādīnāṃ yathā bhūtānusmaraṇaṃ sā ca nātmā śarīrādyupakāryaḥ śarīrādayaścāmī ātmavyatiriktāḥ ityādismaraṇarūpasmṛtiḥ //
ĀVDīp zu Ca, Śār., 1, 147.2, 3.0 guruvacanāddhi prathamapratipannam ātmādīnāṃ rūpaṃ parasparabhinnaṃ parasparānupakārakatvena vyavasthitaṃ smaran na kvacidapi pravartate apravartamānaśca na duḥkhena pravṛttijanyena yujyata ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 153.2, 2.0 sarvaṃ kāraṇavaditi sarvam utpadyamānaṃ buddhyahaṅkāraśarīrādi //
ĀVDīp zu Ca, Śār., 1, 153.2, 6.0 tatreti kāraṇavati buddhiśarīrādau //
ĀVDīp zu Ca, Śār., 1, 153.2, 11.0 naitad buddhyādyahaṃ kiṃtu bhinna evāhaṃ tathā naitad buddhyādi mama kiṃtu prakṛteḥ prapañca iti vijñāya //
ĀVDīp zu Ca, Śār., 1, 153.2, 11.0 naitad buddhyādyahaṃ kiṃtu bhinna evāhaṃ tathā naitad buddhyādi mama kiṃtu prakṛteḥ prapañca iti vijñāya //
ĀVDīp zu Ca, Śār., 1, 153.2, 13.0 sarvam ativartata iti sarvaṃ buddhyādi tyajati //
ĀVDīp zu Ca, Śār., 1, 154.2, 2.0 prathamaṃ hi mokṣopayogitvena guruvacanāt kriyāsaṃnyāsaḥ kṛta eva paraṃ svānubhavaviraktena na kṛtaḥ abhyāsād udbhūtena jñānena sākṣāddṛṣṭaṃ bhāvasvabhāvena yaḥ sarvasaṃnyāsaḥ kriyate tatra samūlāḥ sarvavedanā jñānādayaśca śarīroparamādevoparamante //
ĀVDīp zu Ca, Śār., 1, 154.2, 3.0 samūlā iti sakāraṇāḥ kāraṇaṃ ca buddhyādayaḥ //
ĀVDīp zu Ca, Śār., 1, 155.3, 2.0 brahmabhūta iti prakṛtyādirahitaḥ //
ĀVDīp zu Ca, Śār., 1, 155.3, 3.0 cihnaṃ yasya na vidyate ityanena muktātmanaḥ prāṇāpānādyātmaliṅgābhāvād gamakaṃ cihnaṃ nāstyeveti darśayati //
ĀVDīp zu Ca, Śār., 1, 155.3, 7.0 brahmavidāmevātra manaḥ pratyeti nājñānām ahaṅkārādivāsanāgṛhītānām ityarthaḥ //
ĀVDīp zu Ca, Śār., 2, 2, 1.0 pūrvādhyāye śarīrasyādisarga ādhyātmiko naiṣṭhikamokṣarūpacikitsopayukta uktaḥ saṃprati garbhādirūpaṃ sargam abhidhātum atulyagotrīyo 'bhidhīyate //
ĀVDīp zu Ca, Indr., 1, 7.6, 6.0 animittāmiti tadātve'nupalabhyamānanimittāṃ na tu punaḥ sarvathaivāhetukīṃ yata āyuṣaḥ kṣayanimittām ityanantaramasya viśeṣaṇaṃ kathayiṣyati riṣṭasya hi na raukṣyādinā śarīrasaṃbandhādi nimittam upalabhyate //
ĀVDīp zu Ca, Indr., 1, 7.6, 6.0 animittāmiti tadātve'nupalabhyamānanimittāṃ na tu punaḥ sarvathaivāhetukīṃ yata āyuṣaḥ kṣayanimittām ityanantaramasya viśeṣaṇaṃ kathayiṣyati riṣṭasya hi na raukṣyādinā śarīrasaṃbandhādi nimittam upalabhyate //
ĀVDīp zu Ca, Indr., 1, 7.6, 10.0 cihnaṃ kurvanti yaddoṣās tadariṣṭaṃ pracakṣate iti taddūtādigatariṣṭāvyāpakatayā puruṣāśrayiriṣṭamātrābhiprāyeṇa jñeyam //
ĀVDīp zu Ca, Indr., 1, 7.6, 15.0 pretaliṅgānurūpām iti pretasadṛśīṃ malā danteṣu jāyante pretākṛtir udīryate ityādigranthavakṣyamāṇām //
ĀVDīp zu Ca, Indr., 1, 7.6, 19.0 puruṣasaṃśrayāṇīti viśeṣaṇena puruṣānāśritadūtādiriṣṭe nāvaśyam animittatāstīti darśayati //
ĀVDīp zu Ca, Indr., 1, 7.6, 20.0 yato dūtādhikārādau yāni riṣṭāni tāni dṛśyamānanimittāny apy āgamādeva riṣṭatvenāvadhāryante //
ĀVDīp zu Ca, Indr., 1, 7.6, 22.0 atra ca bhiṣajo muktakeśavacanād dṛśyata eva kāraṇaṃ tathā dūtāgamane cāturasya preraṇādi kāraṇamastyeva tenānimittatvam āturāśrayiriṣṭa eva //
ĀVDīp zu Ca, Cik., 1, 2, 3.0 tatrāpi jvarādicikitsāyāḥ prāgrasāyanavājīkaraṇayor mahāphalatvenādāv abhidhānam //
ĀVDīp zu Ca, Cik., 1, 2, 3.0 tatrāpi jvarādicikitsāyāḥ prāgrasāyanavājīkaraṇayor mahāphalatvenādāv abhidhānam //
ĀVDīp zu Ca, Cik., 1, 2, 4.0 tayorapi ca rasāyanameva varṣasahasrāyuṣṭvādikāraṇatayā mahāphalam iti tad abhidhīyate tatrāpi cābhayāmalakīyaś cikitsāsthānārthasūtrābhidhāyakatayāgre 'bhidhīyate //
ĀVDīp zu Ca, Cik., 1, 4.1, 1.0 tatrādau vyavahārārthaṃ sthānābhidheyasya bheṣajasya paryāyānāha cikitsitam ityādi //
ĀVDīp zu Ca, Cik., 1, 4.1, 2.0 karoti caivamādau pradhānābhidheyaparyāyābhidhānaṃ yathānidāne heturūpādiparyāyakathanam //
ĀVDīp zu Ca, Cik., 1, 4.1, 2.0 karoti caivamādau pradhānābhidheyaparyāyābhidhānaṃ yathānidāne heturūpādiparyāyakathanam //
ĀVDīp zu Ca, Cik., 1, 4.2, 3.0 svasthatvena vyavahriyamāṇasya puṃso jarādisvābhāvikavyādhiharatvena tathāpraharṣavyayāyakṣayitvānucitaśukratvādyapraśastaśārīrabhāvaharatvena ūrjaḥ praśastaṃ bhāvam ādadhātīti svasthasyorjaskaram //
ĀVDīp zu Ca, Cik., 1, 4.2, 4.0 ārtasya roganuditi viśeṣaṇena jvarādinārtasya jvarādiharam //
ĀVDīp zu Ca, Cik., 1, 4.2, 4.0 ārtasya roganuditi viśeṣaṇena jvarādinārtasya jvarādiharam //
ĀVDīp zu Ca, Cik., 1, 4.2, 5.0 roganud iti vacanenaivārtaviśeṣitāyāṃ labdhāyāṃ yad ārtasya iti karoti tena sahajajarādikṛtāṃ pīḍām anudvejikāṃ parityajya jvarādināsvābhāvikena rogeṇa pīḍitasyeti darśayati //
ĀVDīp zu Ca, Cik., 1, 4.2, 5.0 roganud iti vacanenaivārtaviśeṣitāyāṃ labdhāyāṃ yad ārtasya iti karoti tena sahajajarādikṛtāṃ pīḍām anudvejikāṃ parityajya jvarādināsvābhāvikena rogeṇa pīḍitasyeti darśayati //
ĀVDīp zu Ca, Cik., 1, 5.1, 3.0 sānubādhanaṃ ca dīrghakālāvasthāyikuṣṭhādivikārakāri //
ĀVDīp zu Ca, Cik., 1, 6.2, 3.0 yadvṛṣyaṃ prāyo bhavati tathā rasāyanaṃ yat prāyo bhavati ārtasya rogaharaṃ yadbāhulyena tat svasthorjaskaram ucyate yattu dvitīyam ārtarogaharaṃ tat prāyeṇa jvarādiśamanaṃ rasāyanaṃ vājīkaraṇaṃ ca bhavati yathākṣatakṣīṇoktaṃ sarpirguḍādi rasāyanaṃ vṛṣyaṃ ca bhavati tathā pāṇḍurogokto yogarājo rasāyanatvenoktaḥ tathā kāsādhikāre 'gastyaharītakī rasāyanatvenoktetyādy anusaraṇīyam //
ĀVDīp zu Ca, Cik., 1, 6.2, 3.0 yadvṛṣyaṃ prāyo bhavati tathā rasāyanaṃ yat prāyo bhavati ārtasya rogaharaṃ yadbāhulyena tat svasthorjaskaram ucyate yattu dvitīyam ārtarogaharaṃ tat prāyeṇa jvarādiśamanaṃ rasāyanaṃ vājīkaraṇaṃ ca bhavati yathākṣatakṣīṇoktaṃ sarpirguḍādi rasāyanaṃ vṛṣyaṃ ca bhavati tathā pāṇḍurogokto yogarājo rasāyanatvenoktaḥ tathā kāsādhikāre 'gastyaharītakī rasāyanatvenoktetyādy anusaraṇīyam //
ĀVDīp zu Ca, Cik., 1, 6.2, 4.0 rasāyanoktānāṃ ca jvarādiharatvam atra suvyaktam eva rasāyanagrantheṣu //
ĀVDīp zu Ca, Cik., 1, 6.2, 6.0 nanu yadi svasthorjaskaramapi vyādhiharaṃ vyādhiharaṃ ca svasthorjaskaraṃ tatkiṃ kiṃciditi padena bheṣajakarmavyavasthādarśakena kriyate brūmaḥ bāhulyena svasthorjaskaratvaṃ vyādhiharatvaṃ ca vyavasthāpyate na ceha sarvārtarogaharasya svasthorjaskaratvamiti pratijñāyate yena pāṭhāsaptaparṇādīnām api rasāyanatvaṃ sādhanīyaśaktitvād ārtarogaharatvena yaducyate tadapi rasāyanaṃ vājīkaraṇaṃ ca bhavatīti lavamātropadarśanaṃ kriyate tat svasthārtayor ubhayārthakartṛtvam //
ĀVDīp zu Ca, Cik., 1, 8.2, 2.0 prabhādīnāṃ trayāṇām audaryaṃ yojanīyam //
ĀVDīp zu Ca, Cik., 1, 8.2, 5.0 katham etad rasāyanena kriyata ityāha lābhetyādi rasādigrahaṇena smṛtyādayo 'pi gṛhyante //
ĀVDīp zu Ca, Cik., 1, 8.2, 5.0 katham etad rasāyanena kriyata ityāha lābhetyādi rasādigrahaṇena smṛtyādayo 'pi gṛhyante //
ĀVDīp zu Ca, Cik., 1, 14.2, 1.0 cikitsita iti jvarādicikitsite //
ĀVDīp zu Ca, Cik., 1, 14.2, 2.0 nanu rasāyanavājīkaraṇe api jvarādicikitsite eva tat kiṃ viśiṣyocyate vakṣyate taccikitsite ityāha cikitsitārtha ityādi //
ĀVDīp zu Ca, Cik., 1, 14.2, 3.0 satyaṃ rasāyanaṃ vājīkaraṇaṃ ca jvarādivyādhiharatvāc cikitsitaśabdenocyata ityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 24.2, 6.0 sajjā vaidyādayo yasyāṃ sā tathā //
ĀVDīp zu Ca, Cik., 1, 24.2, 9.0 mānasān doṣāniti kāmakrodhādīn //
ĀVDīp zu Ca, Cik., 1, 24.2, 12.0 jātabala iti saṃśodhanāpahṛtamalatayā saṃsarjanādikrameṇa punar jātabalaḥ //
ĀVDīp zu Ca, Cik., 1, 24.2, 13.0 yadyapīha saṃśodhanair iti bahuvacanaprayogāt sarvāṇyeva saṃśodhanāni saṃmatāni tathāpīha rasāyane viśeṣeṇa yaugikatvāddharītakyādiprayoga evoktaḥ anye tu harītakyādiprayogeṇaiva paraṃ saṃśodhanaṃ kartavyam ityāhuḥ saṃśodhanair iti bahuvacanaṃ punar yāvacchuddher harītakyādiprayogasyaiva karaṇaṃ darśayati //
ĀVDīp zu Ca, Cik., 1, 24.2, 13.0 yadyapīha saṃśodhanair iti bahuvacanaprayogāt sarvāṇyeva saṃśodhanāni saṃmatāni tathāpīha rasāyane viśeṣeṇa yaugikatvāddharītakyādiprayoga evoktaḥ anye tu harītakyādiprayogeṇaiva paraṃ saṃśodhanaṃ kartavyam ityāhuḥ saṃśodhanair iti bahuvacanaṃ punar yāvacchuddher harītakyādiprayogasyaiva karaṇaṃ darśayati //
ĀVDīp zu Ca, Cik., 1, 24.2, 13.0 yadyapīha saṃśodhanair iti bahuvacanaprayogāt sarvāṇyeva saṃśodhanāni saṃmatāni tathāpīha rasāyane viśeṣeṇa yaugikatvāddharītakyādiprayoga evoktaḥ anye tu harītakyādiprayogeṇaiva paraṃ saṃśodhanaṃ kartavyam ityāhuḥ saṃśodhanair iti bahuvacanaṃ punar yāvacchuddher harītakyādiprayogasyaiva karaṇaṃ darśayati //
ĀVDīp zu Ca, Cik., 1, 28.2, 2.0 trirātrādivikalpatrayaṃ hīnamadhyottamaśuddhiviṣayam //
ĀVDīp zu Ca, Cik., 1, 37.2, 1.0 yadyapi dravyāntarāṇi daśavarṣaśatāyuṣkararasāyanādhikṛtāni santi tathāpi harītakyāmalake eva rogaharatvāyuṣkaratvarūpobhayadharmayogād adhyāyādau guṇakarmabhyāmucyete tatrāpi yadyapi āmalakaṃ vayaḥsthāpanānām ityuktaṃ tathāpi rogaharatve harītakī prakarṣavatīti kṛtvā harītaky agre 'bhihitā //
ĀVDīp zu Ca, Cik., 1, 37.2, 2.0 harītakyādiṣu pañcarasatvādyutpādo 'dṛṣṭavaśād bhūtasaṃniveśaviśeṣaprabhāvakṛtaḥ tena nātropapattayaḥ kramante //
ĀVDīp zu Ca, Cik., 1, 37.2, 2.0 harītakyādiṣu pañcarasatvādyutpādo 'dṛṣṭavaśād bhūtasaṃniveśaviśeṣaprabhāvakṛtaḥ tena nātropapattayaḥ kramante //
ĀVDīp zu Ca, Cik., 1, 37.2, 4.0 sarvarogapraśamanīmiti saṃyogasaṃskārādinā //
ĀVDīp zu Ca, Cik., 1, 37.2, 5.0 sarvarogaharatvam abhidhāyāpi kuṣṭhādihantṛtvābhidhānaṃ viśeṣeṇa kuṣṭhādihantṛtvopadarśanārtham //
ĀVDīp zu Ca, Cik., 1, 37.2, 5.0 sarvarogaharatvam abhidhāyāpi kuṣṭhādihantṛtvābhidhānaṃ viśeṣeṇa kuṣṭhādihantṛtvopadarśanārtham //
ĀVDīp zu Ca, Cik., 1, 40.2, 3.0 yathāvidhīti yathā bheṣajagrahaṇaṃ maṅgaladevatārcanādipūrvakaṃ syāt tathāvaśyaṃ rasāyane kartavyam //
ĀVDīp zu Ca, Cik., 1, 57.2, 1.0 pañcānām ityādau pratidravyaṃ daśapalabhāgagrahaṇam uktaṃ hi jātūkarṇe iti pañca pañcamūlāni teṣāṃ pratidravyaṃ daśapalāni iti //
ĀVDīp zu Ca, Cik., 1, 57.2, 5.0 kūrcanaṃ jarjarīkaraṇasādhanaṃ śilāputrakamusalādi //
ĀVDīp zu Ca, Cik., 1, 61.2, 1.0 piṣṭasvedanavidhineti yathā piṣṭakaṃ toyaparipūritapātroparidattatṛṇādisaṃsthitaṃ svedyate tathā tat svedanīyam ityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 61.2, 3.0 brahmasuvarcalādyauṣadhāny āyurvedasamutthānīye vakṣyamāṇāni //
ĀVDīp zu Ca, Cik., 1, 75.2, 3.0 dravyādīnāmatra mānaṃ noktaṃ tena pradhānasya cūrṇasya dadhyādibhir militaiḥ samānamānatvaṃ kiṃvā pratyekameva dadhyādīnāṃ cūrṇasamatvam //
ĀVDīp zu Ca, Cik., 1, 75.2, 3.0 dravyādīnāmatra mānaṃ noktaṃ tena pradhānasya cūrṇasya dadhyādibhir militaiḥ samānamānatvaṃ kiṃvā pratyekameva dadhyādīnāṃ cūrṇasamatvam //
ĀVDīp zu Ca, Cik., 1, 75.2, 3.0 dravyādīnāmatra mānaṃ noktaṃ tena pradhānasya cūrṇasya dadhyādibhir militaiḥ samānamānatvaṃ kiṃvā pratyekameva dadhyādīnāṃ cūrṇasamatvam //
ĀVDīp zu Ca, Cik., 1, 75.2, 8.0 pratyavasthāpanamiti yavāgvādikramaviśeṣaṇaṃ tena prayogānte yadā annasaṃsarjanaṃ kartavyaṃ tadā yavāgvādikrameṇety uktasyārthasya pratyavasthāpanaṃ kriyata ityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 75.2, 8.0 pratyavasthāpanamiti yavāgvādikramaviśeṣaṇaṃ tena prayogānte yadā annasaṃsarjanaṃ kartavyaṃ tadā yavāgvādikrameṇety uktasyārthasya pratyavasthāpanaṃ kriyata ityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 76, 1.0 atra harītakyādau kṣīraśuklā kṣīravidārikā //
ĀVDīp zu Ca, Cik., 1, 76, 2.0 atra harītakyādikvāthasya tv eko bhāgaḥ kṣīrasyāṣṭau bhāgāḥ sarpiṣa eko bhāgaḥ //
ĀVDīp zu Ca, Cik., 1, 80.2, 1.5 amarāṇāmamṛtaṃ jarādiharaṃ nāgānāṃ ca sudhā jarāmaraṇaharī ityubhayopādānaṃ dṛṣṭānte /
ĀVDīp zu Ca, Cik., 2, 3.4, 4.0 uttamāni prabhādīni karotīti prabhāvarṇasvarottamakaram //
ĀVDīp zu Ca, Cik., 2, 3.4, 5.0 evaṃjātīyaś ca pūrvanipātāniyamo 'pratibandhena carake'sti sa mayūravyaṃsakādipāṭhād draṣṭavyaḥ //
ĀVDīp zu Ca, Cik., 2, 3.4, 7.0 rasāyanaprayoge varjanīyaṃ grāmyāhārādi dūṣaṇatvena nirdiśannāha sarve ityādi //
ĀVDīp zu Ca, Cik., 2, 3.4, 9.0 atonimittamiti grāmyāhārādikāraṇakam //
ĀVDīp zu Ca, Cik., 2, 6.2, 3.0 atra ca kalkopalepādi nopakṣīṇamapi yadavaśiṣṭaṃ bhavati tadeva grāhyaṃ vacanabalāt //
ĀVDīp zu Ca, Cik., 2, 6.2, 4.0 sauvarṇādipātreṣu yathāpūrvaṃ varaguṇatvam anyathā samānaguṇatve sarveṣāṃ mṛtpātrasya sulabhatvenātidurlabhataraṃ sauvarṇapātraṃ nopadeśam arhati //
ĀVDīp zu Ca, Cik., 2, 11.2, 1.2 karṣaṇaṃ halādinā /
ĀVDīp zu Ca, Cik., 2, 12.2, 3.0 balādīnāṃ svarasenaiva vidhānam //
ĀVDīp zu Ca, Cik., 2, 13.6, 2.0 etacca bhallātakaṃ māsacatuṣṭayasthitaṃ yavapallādau uddhṛtamātraṃ na prayojyaṃ kiṃtu yathokta eva kāle śītaguṇayukte //
ĀVDīp zu Ca, Cik., 2, 13.6, 5.0 sahasraparo bhallātakaprayoga iti upayuktabhallātakasaṃpiṇḍanayā yadā sahasraṃ pūryate tadaivoparamaḥ kartavyaḥ sahasrādarvāgapi ca prayogaparityāgaḥ prakṛtyādyapekṣayā bhavatyeva //
ĀVDīp zu Ca, Cik., 2, 16, 1.0 bhallātakasarpir ityādayo daśaprayogāḥ //
ĀVDīp zu Ca, Cik., 2, 16, 2.0 atra ca yathāyogyatayā bhallātakena sarpirādīnāṃ saṃskāraḥ saṃyogaśca jñeyaḥ //
ĀVDīp zu Ca, Cik., 2, 16, 6.0 anye tu sarpirādīnāṃ sarveṣāmeva bhallātakena saṃskāraṃ vyākhyānayanti //
ĀVDīp zu Ca, Cik., 2, 24, 1.0 pādānusaṃgrahe saptatriṃśatprayogā uktāḥ tatra balādibhiraṣṭābhiḥ punarnavāntaiśca daśabhiraṣṭādaśaprayogāḥ apare tu vyāhṛtā vyaktā eva //
ĀVDīp zu Ca, Cik., 22, 3.2, 1.0 jñānetyādau jñānaṃ tattvajñānaṃ praśamaḥ śāntiḥ tapaḥ cāndrāyaṇādi //
ĀVDīp zu Ca, Cik., 22, 3.2, 2.0 cikitsitaṃ cikitsāvidhāyako granthaḥ nidānādyabhidhānaṃ ca cikitsārthameva nidānādijñānapūrvakatvāc cikitsāyāḥ //
ĀVDīp zu Ca, Cik., 22, 3.2, 2.0 cikitsitaṃ cikitsāvidhāyako granthaḥ nidānādyabhidhānaṃ ca cikitsārthameva nidānādijñānapūrvakatvāc cikitsāyāḥ //
ĀVDīp zu Ca, Cik., 22, 7.2, 2.0 pittānilāv ityādiḥ sarvatṛṣṇāsamprāptigranthaḥ //
ĀVDīp zu Ca, Cik., 22, 7.2, 7.0 yā hi mānasī tṛṣṇā sā śarīre icchādveṣātmikā tṛṣṇā sukhaduḥkhāt pravartate ityādāv uktā iyaṃ tu dehāśrayadoṣakāraṇā satī dehajaiveti bhāvaḥ //
ĀVDīp zu Ca, Cik., 22, 8.2, 5.0 liṅgānāṃ vakṣyamāṇavātādijatṛṣṇāliṅgānāṃ lāghavam alpatvaṃ keṣāṃcic cābhāvaḥ pūrvarūpaṃ tṛṣṇānām ityarthaḥ //
ĀVDīp zu Ca, Cik., 22, 10.2, 3.0 ye tu mukhaśoṣādīni lakṣaṇānyāhustanmate tṛṣṇopadravānām abhidhānaṃ na syāt upadravāścādhyāyasaṃgrahe saṃgṛhītāḥ tenātiśayavṛddhā mukhaśoṣādaya upadravāḥ vṛddhāstu liṅgam iti vyavasthā //
ĀVDīp zu Ca, Cik., 22, 10.2, 3.0 ye tu mukhaśoṣādīni lakṣaṇānyāhustanmate tṛṣṇopadravānām abhidhānaṃ na syāt upadravāścādhyāyasaṃgrahe saṃgṛhītāḥ tenātiśayavṛddhā mukhaśoṣādaya upadravāḥ vṛddhāstu liṅgam iti vyavasthā //
ĀVDīp zu Ca, Cik., 22, 11.2, 1.0 abdhātum ityādinā pañcānāṃ samprāptyādy āha //
ĀVDīp zu Ca, Cik., 22, 11.2, 2.0 dehasthamiti dehe nānārasādirūpatayā sthitam //
ĀVDīp zu Ca, Cik., 22, 14.2, 2.0 śarīrasaṃkhyāśarīre pittamāpyam uktaṃ yad dravasarasnigdhamandamṛdupicchilaṃ rasarudhiravasākaphapittasvedādi tad āpyaṃ raso rasanaṃ ca ityanena tathā tatraiva yat pittasya yo yā ca śarīre bhāḥ tat sarvam āgneyam ityanena dvayātmakatvaṃ pittasya yadyapyuktaṃ tathāpyāgneyākāratvād bāhulyāt pittam āgneyam eveti darśayannāha pittaṃ matam āgneyam iti dvayātmakatve 'pi ca pittasyāgneyāṃśaprādhānyād anyatrāpi saumyāgneyavāyavyavikārabhede paittikavikārā āgneyatvena gṛhītā eva //
ĀVDīp zu Ca, Cik., 22, 17.2, 2.0 upasargāditi jvarādyupadravāt jvarādyupadravarūpatayeti yāvat //
ĀVDīp zu Ca, Cik., 22, 17.2, 2.0 upasargāditi jvarādyupadravāt jvarādyupadravarūpatayeti yāvat //
ĀVDīp zu Ca, Si., 12, 41.1, 3.0 pūrvagranthasya cātīva vistaratvādinā tantrābhidhānaṃ pūrvaśrotṛjanābhiprāyādeva boddhavyam idānīṃtanaśrotṛpuruṣābhiprāyeṇa tu saṃskartuḥ saṃskāro jñeyaḥ //
ĀVDīp zu Ca, Si., 12, 41.1, 5.0 purāṇaṃ ca punarnavam iti vistārasaṃkṣepādinā punarnavaṃ kurute //
ĀVDīp zu Ca, Si., 12, 41.1, 11.0 tantrebhyaḥ suśrutavidehāditantrebhyaḥ //
ĀVDīp zu Ca, Si., 12, 41.1, 13.0 tatra bhūmipatitānām aṇūnāṃ dhānyādibījānāṃ śodhanyā saṃharaṇam uñchaḥ praviralasya tu kaṇiśādirūpatayā patitasya cayanaṃ śilaḥ //
ĀVDīp zu Ca, Si., 12, 41.1, 13.0 tatra bhūmipatitānām aṇūnāṃ dhānyādibījānāṃ śodhanyā saṃharaṇam uñchaḥ praviralasya tu kaṇiśādirūpatayā patitasya cayanaṃ śilaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 6.2, 6.0 iha gomayāgnyādyupakaraṇaniyamenaiva śaktyutkarṣo bhavatīti ṛṣivacanād unnīyate //
ĀVDīp zu Ca, Cik., 1, 3, 8.2, 1.0 samprati rasāyanasya tapobrahmacaryadhyānādiyuktasyaiva mahāphalatvaṃ bhavatīti darśayannāha tapasetyādi //
ĀVDīp zu Ca, Cik., 1, 3, 14.2, 2.0 pauṣādiṣu saṃvatsarāntatvaṃ niyamadinādārabhya varṣapūraṇena jñeyam //
ĀVDīp zu Ca, Cik., 1, 3, 31.2, 1.0 maṇḍūkaparṇyā ityādayaś catvāro yogāḥ //
ĀVDīp zu Ca, Cik., 1, 3, 61.2, 3.0 hemādiśabdeneha hemādisambhavasthānabhūtaśilocyate yato na sākṣāt suvarṇādibhya eva śilājatu sravati //
ĀVDīp zu Ca, Cik., 1, 3, 61.2, 3.0 hemādiśabdeneha hemādisambhavasthānabhūtaśilocyate yato na sākṣāt suvarṇādibhya eva śilājatu sravati //
ĀVDīp zu Ca, Cik., 1, 3, 61.2, 3.0 hemādiśabdeneha hemādisambhavasthānabhūtaśilocyate yato na sākṣāt suvarṇādibhya eva śilājatu sravati //
ĀVDīp zu Ca, Cik., 1, 3, 67, 1.0 śilājatuprayogeṣviti bahuvacanamāloḍanādibhedena prayogabhedaṃ buddhisthīkṛtya jñeyam //
ĀVDīp zu Ca, Cik., 1, 3, 67, 2.0 śilājatuprayoge guruniṣedhe'pi viśeṣavacanāt kṣīrādiprayogaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 5, 3.0 kṛtaḥ prajānāmanugraha iti grāme sthitvā āyurvedoktārogyasādhanadharmādiprakāśanena prajānugrahaḥ kṛta evetyarthaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 5, 9.0 pratiśabdo maitryādibhiḥ pratyekaṃ sambadhyate //
ĀVDīp zu Ca, Cik., 1, 4, 5, 11.0 tena maitrīkāruṇyādīnyadhikṛtya yaṃ brahmā prajāpataye'dāt tamanuśrotum arhateti yojanā //
ĀVDīp zu Ca, Cik., 1, 4, 12.2, 1.0 samprati brahmasuvarcalādīnāṃ yathā mṛduvīryatvaṃ bhavati tadāha yās tv ityādi //
ĀVDīp zu Ca, Cik., 1, 4, 12.2, 2.0 kṣetraguṇair iti himālayādipraśastadeśavyatiriktakṣetradharmaiḥ //
ĀVDīp zu Ca, Cik., 1, 4, 12.2, 3.0 teṣāmiti ṛṣivyatiriktānāṃ vānaprasthādīnām //
ĀVDīp zu Ca, Cik., 1, 4, 26.2, 1.0 balyānām ityādau joṅgakam aguru //
ĀVDīp zu Ca, Cik., 1, 4, 26.2, 7.0 ṣoḍaśīṃ mātrāmiti āmalakādicūrṇayuktaghṛtāpekṣayā ṣoḍaśabhāgo hemādicūrṇād grāhyaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 26.2, 7.0 ṣoḍaśīṃ mātrāmiti āmalakādicūrṇayuktaghṛtāpekṣayā ṣoḍaśabhāgo hemādicūrṇād grāhyaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 1.0 samprati rasāyanādisiddhir vaidyādhīnā tena vaidyastutim ārabhate ya ityādi //
ĀVDīp zu Ca, Cik., 1, 4, 65, 1.0 saṃgrahe ratnarasāyanamiti hemādiratnasaṃyuktaṃ rasāyanam //
ĀVDīp zu Ca, Cik., 1, 4, 65, 2.0 āyurvedasamutthāne prakāśitatayā divyauṣadhividhyādi yaduvāca brahmacāribhyo'mareśvaraḥ tat saṃprakāśitam iti yojanā //
ĀVDīp zu Ca, Cik., 2, 1, 2, 1.1 svasthorjaskaratvasāmānyāt rasāyanamanu vājīkaraṇaṃ vācyaṃ tatrāpi vājīkaraṇe pravṛttyupadarśakaprakaraṇayuktatvād ādau saṃyogaśaramūlīya ucyate /
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 9.0 dharmādayo vṛṣyāyattā eva yathā bhavanti tadāha putrasyetyādi //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 11.0 ete guṇā iti dharmādayaḥ vṛṣyaprayogajanitaḥ putro dharmādīn pituḥ sampādayatītyarthaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 11.0 ete guṇā iti dharmādayaḥ vṛṣyaprayogajanitaḥ putro dharmādīn pituḥ sampādayatītyarthaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 8.1, 3.0 arthā iti śabdādayaḥ te ca strīgatādhararasakalaviṅkarutarūpādayaḥ prasiddhā eva //
ĀVDīp zu Ca, Cik., 2, 1, 8.1, 3.0 arthā iti śabdādayaḥ te ca strīgatādhararasakalaviṅkarutarūpādayaḥ prasiddhā eva //
ĀVDīp zu Ca, Cik., 2, 1, 8.1, 4.0 dharmārthau strīṣviti sahaiva patnyā dharmaścarya ityādyupadeśād dharmaḥ tathānuraktā gṛhiṇī artharakṣaṇādi karotītyartha ityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 8.1, 4.0 dharmārthau strīṣviti sahaiva patnyā dharmaścarya ityādyupadeśād dharmaḥ tathānuraktā gṛhiṇī artharakṣaṇādi karotītyartha ityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 8.1, 7.0 śikṣiteti kāmaśāstroktagītavāditralāsyādicatuḥṣaṣṭikalāśikṣitā //
ĀVDīp zu Ca, Cik., 2, 1, 16.1, 1.0 rūpādivyatirekeṇāpi kācit kasyacit karmavaśādvṛṣyā strī bhavatīti darśayannāha nānetyādi //
ĀVDīp zu Ca, Cik., 2, 1, 16.1, 6.0 tebhyo hāvādiniṣpattirityāhuḥ paramarṣayaḥ iti //
ĀVDīp zu Ca, Cik., 2, 1, 16.1, 8.0 karmaṇa iti aihikādvaśīkaraṇādikarmaṇaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 16.1, 11.0 nānābhāvā hi mānavāḥ ityanena rūpādiguṇayogena sarvapuruṣān prati strīṇāṃ priyatvamiti darśayati //
ĀVDīp zu Ca, Cik., 2, 1, 24.1, 4.0 adhātur dhātusaṃnibha iti asuvarṇādirūpaḥ suvarṇādivad ābhāsate yo jātuṣakaṅkaṇādiḥ //
ĀVDīp zu Ca, Cik., 2, 1, 24.1, 4.0 adhātur dhātusaṃnibha iti asuvarṇādirūpaḥ suvarṇādivad ābhāsate yo jātuṣakaṅkaṇādiḥ //
ĀVDīp zu Ca, Cik., 2, 1, 24.1, 4.0 adhātur dhātusaṃnibha iti asuvarṇādirūpaḥ suvarṇādivad ābhāsate yo jātuṣakaṅkaṇādiḥ //
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 4.0 atra balādirasānāṃ tulyamānatāḥ kiṃvā mātrāśabdasyālpavacanatvād balādirasānām alpamātratvam //
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 4.0 atra balādirasānāṃ tulyamānatāḥ kiṃvā mātrāśabdasyālpavacanatvād balādirasānām alpamātratvam //
ĀVDīp zu Ca, Cik., 2, 2, 17.2, 2.0 śukrāṇīti yadyapyuktaṃ tathāpi caṭakādiśukragrahaṇasyāśakyatvāt samānaguṇāni tadaṇḍānyapīha gṛhyante //
ĀVDīp zu Ca, Cik., 2, 2, 26.2, 1.0 yuktyeti yathā kaṭutvādyadhikaṃ na bhavati tathā maricādiyogaḥ kartavyaḥ //
ĀVDīp zu Ca, Cik., 2, 2, 26.2, 1.0 yuktyeti yathā kaṭutvādyadhikaṃ na bhavati tathā maricādiyogaḥ kartavyaḥ //
ĀVDīp zu Ca, Cik., 2, 3, 10.2, 1.0 vivarjayed iti medādikalkaṃ varjayet //
ĀVDīp zu Ca, Cik., 2, 3, 17.2, 2.0 phalānāmiti jīvanīyānām ityādibhis tribhiḥ pratyekam abhisaṃbadhyate //
ĀVDīp zu Ca, Cik., 2, 3, 17.2, 3.0 jīvanīyānāmiti ṣaṭkakaṣāyavargoktānāṃ jīvakarṣabhādīnāṃ daśānām //
ĀVDīp zu Ca, Cik., 2, 3, 17.2, 4.0 snigdhānāmiti snehopagānāṃ mṛdvīkādīnāṃ daśānāṃ saptakakaṣāyavargoktānām //
ĀVDīp zu Ca, Cik., 2, 3, 17.2, 5.0 tathā rucikāriṇām iti catuṣkakaṣāyavargoktānām āmrādīnāṃ hṛdyānāṃ daśānām iti //
ĀVDīp zu Ca, Cik., 2, 3, 18.2, 1.0 ghṛtaṃ śatāvarītyādau śarkarādīnāṃ prakṣepyāṇām anyatodṛṣṭanyāyād ghṛtāt pādikatvaṃ ghṛtasya prāsthikatvam //
ĀVDīp zu Ca, Cik., 2, 3, 25.2, 1.0 ghṛtakṣīrāśana ityādinā tu vṛṣyatvārthina āhārācārābhidhānam //
ĀVDīp zu Ca, Cik., 2, 3, 32.1, 1.0 sukhā ityādigranthavidhānaṃ tu vasantābhiprāyavihitam anyatrāpyaviruddham //
ĀVDīp zu Ca, Cik., 2, 3, 32.1, 3.0 jātamadaḥ kālo vasantādiḥ //
ĀVDīp zu Ca, Cik., 2, 4, 2, 2.0 pumāñjātabalādayaḥ śabdā asmin vidyanta iti pumāñjātabalādikaḥ āsiktakṣīrikavacchabdasiddhiḥ //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 7.0 kālayogena hemantādikālasambandhena vyavāye balavanto bhavantīti kālayogabalāḥ //
ĀVDīp zu Ca, Cik., 2, 4, 18.2, 2.0 phalasārika iti dāḍimāmalakādiphalasārasaṃskṛtam //
ĀVDīp zu Ca, Cik., 2, 4, 45.2, 4.0 bālasya taḍāgadṛṣṭāntena punarapi śukrasadbhāvaṃ kaphaprādhānyaṃ ca darśayati vṛddhasya tu jantujagdhatvādidṛṣṭāntena vinaṣṭasyāpunarbhāvaṃ śukrasya tathābhūyiṣṭhatāṃ ca darśayati //
ĀVDīp zu Ca, Cik., 2, 4, 45.2, 6.0 etena satyapi tṛptijanite bale kṣayādinā dehamanasor upahatatvāddharṣo na bhavati harṣābhāvād vyavāyaśaktir na bhavatītyuktaṃ bhavati //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 2.0 ikṣvādidṛṣṭāntatrayeṇānatiprayatnālpaprayatnamahāprayatnavāhyaśukrān puruṣān yathākramaṃ darśayati //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 3.0 saṃsparśana iti saṃsparśanavati tena keśādau saṃsparśanāvyāpteḥ śukramapi nāstīti darśayati //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 5.0 ceṣṭā vyavāyaceṣṭā saṃkalpo yoṣidanurāgaḥ pīḍanaṃ nārīpuruṣayoḥ parasparasammūrchanam atra ca nārīpuruṣasaṃyogaḥ pradhānaṃ kāraṇaṃ tatsahakārīṇi ceṣṭādīni //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 8.0 harṣaḥ saṃkalpapūrvakaśukrodrekadhvajocchrāyādikarīcchā //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 13.0 ete ca yadyapi hetavastathāpi prādhānyāt prathamapratipāditastrīpuruṣasaṃyogādirūpahetūnāṃ samaṣṭau naivāmī gaṇitāḥ //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 14.0 carata iti nānāmānuṣapaśvādijātiṣu bhramataḥ //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 4.0 anena niruktena trividhamapi vṛṣyamavarudhyate yathā śukravṛddhikaraṃ ca māṣādi tathā srutikaraṃ saṃkalpādi śukrasrutivṛddhikaraṃ kṣīrādi //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 4.0 anena niruktena trividhamapi vṛṣyamavarudhyate yathā śukravṛddhikaraṃ ca māṣādi tathā srutikaraṃ saṃkalpādi śukrasrutivṛddhikaraṃ kṣīrādi //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 4.0 anena niruktena trividhamapi vṛṣyamavarudhyate yathā śukravṛddhikaraṃ ca māṣādi tathā srutikaraṃ saṃkalpādi śukrasrutivṛddhikaraṃ kṣīrādi //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 22.2 krītādayaḥ santi sutāstathāṣṭau icchāmi tasmāt sutam ekameva //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 2.1, 3.0 dehādāv ātmamānitvaṃ dvayam apy etad āṇavam //
ŚSūtraV zu ŚSūtra, 1, 3.1, 2.0 kalādikṣitiparyantatattvarāśis tadātmakaḥ //
ŚSūtraV zu ŚSūtra, 1, 4.1, 7.0 akārādikṣakārāntapañcāśadvarṇavigrahā //
ŚSūtraV zu ŚSūtra, 1, 4.1, 8.0 śivādikṣitiparyantatattvagrāmaprasūtibhūḥ //
ŚSūtraV zu ŚSūtra, 1, 4.1, 12.0 svarādivargādhiṣṭhātṛmātṛcakrapariṣkṛtā //
ŚSūtraV zu ŚSūtra, 1, 4.1, 14.0 iti śabdānuvedhena śokaharṣādikārikā //
ŚSūtraV zu ŚSūtra, 1, 6.1, 3.1 yayaiva svātmacidbhittau prameyollāsanāditaḥ /
ŚSūtraV zu ŚSūtra, 1, 6.1, 6.1 tasmin saty asya viśvasya kālāgnyādikalāvadheḥ /
ŚSūtraV zu ŚSūtra, 1, 6.1, 9.2 bhede 'pi jāgradādīnāṃ yoginas tasya sambhavaḥ //
ŚSūtraV zu ŚSūtra, 1, 6.1, 10.2 jāgradāditrayaṃ sūtratrayeṇa lakṣyate kramāt //
ŚSūtraV zu ŚSūtra, 1, 9.1, 5.0 īśvarapratyabhijñāyāṃ jāgarādy api lakṣitam //
ŚSūtraV zu ŚSūtra, 1, 9.1, 6.0 śūnye buddhyādyabhāvātmany ahaṃtākartṛtāpade //
ŚSūtraV zu ŚSūtra, 1, 9.1, 8.0 sākṣāṇām āntarī vṛttiḥ prāṇādiprerikā matā //
ŚSūtraV zu ŚSūtra, 1, 9.1, 17.0 jāgarāditraye 'muṣminn avadhānena jāgrataḥ //
ŚSūtraV zu ŚSūtra, 1, 10.1, 1.0 jāgarāditrayaṃ proktaśakticakrānusaṃdhitaḥ //
ŚSūtraV zu ŚSūtra, 1, 12.1, 4.0 sadāśivādikṣityantaviśvasargādilīlayā //
ŚSūtraV zu ŚSūtra, 1, 12.1, 4.0 sadāśivādikṣityantaviśvasargādilīlayā //
ŚSūtraV zu ŚSūtra, 1, 13.1, 3.0 śarīraṃ dehadhīprāṇaśūnyarūpaṃ ghaṭādivat //
ŚSūtraV zu ŚSūtra, 1, 13.1, 14.0 tasmād dṛśyasya viśvasya nīladehādirūpiṇaḥ //
ŚSūtraV zu ŚSūtra, 1, 17.1, 1.0 icchā śaktir umety ādisūtroktā śaktir asya yā //
ŚSūtraV zu ŚSūtra, 1, 18.1, 3.0 pṛthaktvam atha viśleṣo vyādhyādikleśaśāntaye //
ŚSūtraV zu ŚSūtra, 1, 18.1, 4.0 viśvasya deśakālādiviprakṛṣṭasya yat punaḥ //
ŚSūtraV zu ŚSūtra, 1, 18.1, 5.0 saṃghaṭṭaś cakṣurādyakṣapratyakṣīkaraṇādikam //
ŚSūtraV zu ŚSūtra, 1, 20.1, 4.0 khecaryādipravāhāṇāṃ bāhyābhyantararūpiṇām //
ŚSūtraV zu ŚSūtra, 1, 20.1, 5.0 pravartakatvāt svacchatvagambhīratvādidharmataḥ //
ŚSūtraV zu ŚSūtra, 1, 20.1, 6.0 mahāhrado jagadvyāpī deśakālādyagocaraḥ //
ŚSūtraV zu ŚSūtra, 1, 20.1, 8.0 akārādikṣakārāntaśabdarāśiprathātmanaḥ //
ŚSūtraV zu ŚSūtra, 1, 20.1, 9.0 kṣityādiśivaparyantatattvāntaḥkṣobhakāriṇaḥ //
ŚSūtraV zu ŚSūtra, 2, 1.1, 2.0 iti cittaṃ sphurattātmaprāsādādivimarśanam //
ŚSūtraV zu ŚSūtra, 2, 3.1, 12.0 bindunādādijātāyāṃ teṣāṃ tu mitayoginām //
ŚSūtraV zu ŚSūtra, 2, 6.1, 11.0 akṛtrimāhamāmarśasvarūpādyantavedakāt //
ŚSūtraV zu ŚSūtra, 2, 7.1, 5.0 pṛthivyādīni tattvāni puruṣāntāni pañcasu //
ŚSūtraV zu ŚSūtra, 2, 7.1, 13.0 akārādivisargāntasvaraṣoḍaśagarbhiṇī //
ŚSūtraV zu ŚSūtra, 2, 7.1, 14.0 ata evādibindvantadaśapañcatithikramā //
ŚSūtraV zu ŚSūtra, 2, 7.1, 19.0 kṣityādipuruṣāntaṃ ca vācyaṃ tattvakadambakam //
ŚSūtraV zu ŚSūtra, 2, 7.1, 26.0 svarūpagopanāt sarvakartṛtvādyapasārataḥ //
ŚSūtraV zu ŚSūtra, 2, 7.1, 27.0 khaṇḍitasya paśoḥ kiṃcitkartṛtvādipradāyinām //
ŚSūtraV zu ŚSūtra, 2, 7.1, 28.0 māyordhvaśuddhavidyāditattvārohanirodhanāt //
ŚSūtraV zu ŚSūtra, 2, 7.1, 43.0 anuttarecchonmeṣādispandaśaktikadambakam //
ŚSūtraV zu ŚSūtra, 2, 8.1, 3.0 ity uktanītyā śūnyādeḥ pramātā tv asya bhittibhūḥ //
ŚSūtraV zu ŚSūtra, 2, 8.1, 4.0 śarīraṃ sthūlasūkṣmādi cidagnau parayoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 1.1, 1.0 viśeṣabhogyaśabdādivāsanāveśarūpitam //
ŚSūtraV zu ŚSūtra, 3, 1.1, 3.0 sattvādivṛttyavaṣṭambhi buddhyahaṃkṛnmanomayam //
ŚSūtraV zu ŚSūtra, 3, 1.1, 13.0 asya cittasvarūpasya dehāder ātmanas tv aṇoḥ //
ŚSūtraV zu ŚSūtra, 3, 2.1, 1.0 antaḥ sukhādisaṃvedyavyavasāyādivṛttimat //
ŚSūtraV zu ŚSūtra, 3, 2.1, 1.0 antaḥ sukhādisaṃvedyavyavasāyādivṛttimat //
ŚSūtraV zu ŚSūtra, 3, 2.1, 2.0 bahis tadyogyanīlādidehādiviṣayonmukham //
ŚSūtraV zu ŚSūtra, 3, 2.1, 2.0 bahis tadyogyanīlādidehādiviṣayonmukham //
ŚSūtraV zu ŚSūtra, 3, 3.1, 1.0 antarantaḥsphurat kiṃcitkartṛtvādipradāyinām //
ŚSūtraV zu ŚSūtra, 3, 3.1, 2.0 kalādikṣitiparyantatattvānāṃ kañcukātmanām //
ŚSūtraV zu ŚSūtra, 3, 3.1, 3.0 puryaṣṭakamayatvena sthūladehādirūpataḥ //
ŚSūtraV zu ŚSūtra, 3, 4.1, 2.0 mūlādisamanānte ca śarīre yoginaḥ pare //
ŚSūtraV zu ŚSūtra, 3, 4.1, 5.0 dāhādyāmarśayuktyā vā dhyātavya iti śiṣyate //
ŚSūtraV zu ŚSūtra, 3, 5.1, 2.0 prāṇādivāhināḍīnāṃ saṃhāraḥ prāṇasaṃyamāt //
ŚSūtraV zu ŚSūtra, 3, 5.1, 3.0 recakādikramotpādād udānadahanātmani //
ŚSūtraV zu ŚSūtra, 3, 5.1, 5.0 bhūtānāṃ bhūjalādīnāṃ jayo yaḥ sa udīryate //
ŚSūtraV zu ŚSūtra, 3, 6.1, 2.0 pūrvoktadhāraṇādyuktyā siddhiḥ parimitā bhavet //
ŚSūtraV zu ŚSūtra, 3, 6.1, 7.0 prāṇādisthūlabhāvaṃ tu tyaktvā sūkṣmam athāntaram //
ŚSūtraV zu ŚSūtra, 3, 6.1, 10.0 śabdādiguṇavṛttir yā cetasā hy anubhūyate //
ŚSūtraV zu ŚSūtra, 3, 10.1, 4.0 sadāśivādikṣityantajagannāṭyaṃ prakāśayet //
ŚSūtraV zu ŚSūtra, 3, 11.1, 2.0 cakṣurādīndriyāṇy antaś camatkurvanti yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 16.1, 3.0 yogī parihṛtadhyānadhāraṇādipariśramaḥ //
ŚSūtraV zu ŚSūtra, 3, 16.1, 4.0 khecaryādimahāsrotovāhaprasarakāraṇe //
ŚSūtraV zu ŚSūtra, 3, 16.1, 5.0 svacchatvādiguṇair yukte svānandabharite hrade //
ŚSūtraV zu ŚSūtra, 3, 16.1, 8.0 dehādibroḍanenaiva tanmayībhavati sphuṭam //
ŚSūtraV zu ŚSūtra, 3, 17.1, 6.0 punarjanmādisambandho na kaścid iti kathyate //
ŚSūtraV zu ŚSūtra, 3, 18.1, 3.0 dehaprāṇamanīṣādisamudāyasya janmanaḥ //
ŚSūtraV zu ŚSūtra, 3, 19.1, 1.0 kavargādiṣu tiṣṭhantyas tadadhiṣṭhātṛtāṃ gatāḥ //
ŚSūtraV zu ŚSūtra, 3, 19.1, 6.0 atimānaṃ vivṛṇvānāḥ śarīrādau jaḍe 'pi ca //
ŚSūtraV zu ŚSūtra, 3, 19.1, 13.0 bahvībhiḥ sā punar mauḍhyādy athāsya na vinaśyati //
ŚSūtraV zu ŚSūtra, 3, 20.1, 1.0 triṣv iti proktarūpeṣu jāgarādiṣu tailavat //
ŚSūtraV zu ŚSūtra, 3, 20.1, 5.0 ādyantakoṭyoḥ sphuratā jāgarādeḥ parisphuṭam //
ŚSūtraV zu ŚSūtra, 3, 20.1, 5.0 ādyantakoṭyoḥ sphuratā jāgarādeḥ parisphuṭam //
ŚSūtraV zu ŚSūtra, 3, 20.1, 14.0 dalakalpatayāsthāyi jāgradādipadatrayam //
ŚSūtraV zu ŚSūtra, 3, 21.1, 4.0 magnas turyarasenātra svadehādipramātṛtām //
ŚSūtraV zu ŚSūtra, 3, 24.1, 1.0 mātrāḥ padārthāḥ rūpādyās tāsv ebhiś cakṣurādibhiḥ //
ŚSūtraV zu ŚSūtra, 3, 25.1, 5.0 arjitaṃ dīkṣayā dagdhaṃ bhaviṣyanti yamādibhiḥ //
ŚSūtraV zu ŚSūtra, 3, 29.1, 2.0 māheśvaryādikaṃ proktaṃ kavargādyadhidaivatam //
ŚSūtraV zu ŚSūtra, 3, 32.1, 1.0 teṣāṃ sṛṣṭyādibhāvānāṃ pravṛttāv apy anāratam //
ŚSūtraV zu ŚSūtra, 3, 32.1, 12.0 nirāse tasya sṛṣṭyādeḥ sṛjyasyāpy aprakāśanāt //
ŚSūtraV zu ŚSūtra, 3, 33.1, 1.0 uttīrṇadehaprāṇādipramātṛtvasya dhīmataḥ //
ŚSūtraV zu ŚSūtra, 3, 33.1, 3.0 idaṃtābhāsarūpeṇa nīlapītādivad bahiḥ //
ŚSūtraV zu ŚSūtra, 3, 33.1, 7.0 yogino laukikasyeva sukhādy eva na kevalam //
ŚSūtraV zu ŚSūtra, 3, 33.1, 8.0 atikrāntamahāmohākrāntadehādyahaṃkṛtiḥ //
ŚSūtraV zu ŚSūtra, 3, 33.1, 11.0 yato na tatsukhādyantas tata evaiṣa sādhakaḥ //
ŚSūtraV zu ŚSūtra, 3, 35.1, 2.0 tadekaghanatāṃ prāptas tato duḥkhādyupāśrayaḥ //
ŚSūtraV zu ŚSūtra, 3, 36.1, 1.0 bhedasya dehaprāṇādimitāhaṃkṛtijanmanaḥ //
ŚSūtraV zu ŚSūtra, 3, 36.1, 2.0 kalādivalitabhrāntasakalādyucitātmanaḥ //
ŚSūtraV zu ŚSūtra, 3, 36.1, 2.0 kalādivalitabhrāntasakalādyucitātmanaḥ //
ŚSūtraV zu ŚSūtra, 3, 37.1, 1.0 svataḥ svasmād anubhavāt svapnasaṃkalpanādiṣu //
ŚSūtraV zu ŚSūtra, 3, 38.1, 2.0 pratyekam ādimadhyāntarūpaṃ bhaṅgyā nirūpitam //
ŚSūtraV zu ŚSūtra, 3, 38.1, 4.0 sṛṣṭisthitilayākāraṃ turyeṇaiva tadādinā //
ŚSūtraV zu ŚSūtra, 3, 38.1, 11.0 turyānuprāṇanaṃ proktaṃ jāgarādau purā triṣu //
ŚSūtraV zu ŚSūtra, 3, 38.1, 13.0 jāgarādyādimadhyāntaparvasv iti viśiṣyate //
ŚSūtraV zu ŚSūtra, 3, 38.1, 13.0 jāgarādyādimadhyāntaparvasv iti viśiṣyate //
ŚSūtraV zu ŚSūtra, 3, 38.1, 15.0 tripadādiprāṇanam ity etad uktam athāpi tu //
ŚSūtraV zu ŚSūtra, 3, 39.1, 9.0 āntarīṃ nāmṛśaty antas tadā dehādyahaṃkṛteḥ //
ŚSūtraV zu ŚSūtra, 3, 40.1, 1.0 tattvaiḥ śaktigaṇākrāntair dharaṇyantaiḥ kalādibhiḥ //
ŚSūtraV zu ŚSūtra, 3, 43.1, 15.0 atītavartamānāditrividhaṃ kālam ātmani //
ŚSūtraV zu ŚSūtra, 3, 44.1, 1.0 netrādiromarandhrāntanāḍīnāṃ niviḍātmanām //
Śukasaptati
Śusa, 1, 2.8 tasya dyūtamṛgayāveśyāmadyādiṣu atīva āsaktiḥ /
Śusa, 1, 8.2 tatastāsāṃ vacanena puruṣāntarasya guṇacandrasaṃjñasya ramaṇāya śṛṅgāraṃ vidhāya yāvatpracalitā tāvatsārikayā mā gacchetyādivacanairnirbhartsitā /
Śusa, 1, 14.4 tataḥ sa mohanaḥ kathitavelopari nāgataḥ kiṃcit kāryādivaiyagryeṇa /
Śusa, 2, 3.9 bhojanādi na vidhatte /
Śusa, 2, 4.3 sa ca rājaśekharo dravyādidānatoṣitaḥ sakhīyamiti kṛtvā na nivārayāmāsa /
Śusa, 3, 2.8 tadbhāryādvayaṃ bahumānadānādinā saṃtoṣya svecchayā bhuṅkte /
Śusa, 3, 2.9 vimalo 'yaṃ dhanādyanityatāṃ śrutvā dātā babhūveti parijano 'navarataṃ cintayati /
Śusa, 3, 2.16 tenāpi te dravyādidānena sānukūlāḥ kṛtāḥ /
Śusa, 5, 13.1 ye jātyādimahotsāhā nopagacchanti pārthivam /
Śusa, 17, 3.9 tataḥ ṣaṇḍaṃ yavakāśādibhiḥ pupoṣa /
Śyainikaśāstra
Śyainikaśāstra, 1, 10.1 niṣiddhaiva mṛgavyā cettarhi yāgādisādhanam /
Śyainikaśāstra, 1, 10.2 kva māṃsājinaśṛṅgādi labhyate vidhinoditam //
Śyainikaśāstra, 1, 11.1 ajīrṇādyāmayadhvaṃso divāsvapnaniṣevaṇāt /
Śyainikaśāstra, 1, 23.1 ityādivedavacanaiḥ karmajānāmapīṣyate /
Śyainikaśāstra, 1, 28.2 bhakṣyasrakcandanāderyaḥ so'pi tādarthakaḥ smṛtaḥ //
Śyainikaśāstra, 1, 29.1 ato vasantavarṣartucandanendūdayādayaḥ /
Śyainikaśāstra, 2, 1.1 vākpāruṣyādyabhihitastathāṣṭādaśako gaṇaḥ /
Śyainikaśāstra, 2, 7.1 doṣāropo guṇādau yaḥ sāsūyeti nigadyate /
Śyainikaśāstra, 2, 7.2 vidūṣakādibhiḥ sā tu rahogoṣṭhyāṃ praśasyate //
Śyainikaśāstra, 2, 8.1 kriyamāṇā tatprapañco nāṭakādau nirīkṣyatām /
Śyainikaśāstra, 2, 8.2 ākhyāyikādiṣvapi ca samāsavyāsayogataḥ //
Śyainikaśāstra, 2, 12.1 daṇḍādipātane krauryyaṃ krodha ityucyate budhaiḥ /
Śyainikaśāstra, 2, 14.2 prasūtyupaskaraprekṣāmanaḥprahlādanādibhiḥ //
Śyainikaśāstra, 2, 17.2 svacchandācaraṇaṃ hitvā kāmasaṃvedanādiṣu //
Śyainikaśāstra, 2, 24.2 yājñavalkyena muninā tathānyairnāradādibhiḥ //
Śyainikaśāstra, 2, 27.1 caturvidhaṃ vādyamuktaṃ tattatādiprabhedataḥ /
Śyainikaśāstra, 2, 28.1 kāryaṃ vinā yadudyānanagarādyupasarpaṇam /
Śyainikaśāstra, 3, 2.1 āmiṣādyarthasaṃsiddhyai naikopāyaiḥ sukhāya ca /
Śyainikaśāstra, 3, 8.2 grāmyāṇāṃ prokṣaṇaṃ śastaṃ yāgādiṣu yathāvidhi //
Śyainikaśāstra, 3, 12.1 prahāro nakhadantāder yathaiva smarasaṃgare /
Śyainikaśāstra, 3, 17.1 turagaiḥ sādhanībhūtair vidravantaḥ śarādibhiḥ /
Śyainikaśāstra, 3, 20.1 kṣuttṛṭśītātapālasyajāgarādeḥ sahiṣṇutā /
Śyainikaśāstra, 3, 20.2 calalakṣyādinaipuṇyam utsāhaparivardhanam //
Śyainikaśāstra, 3, 22.1 tathā dharmmārjanamapi vṛkavyāghrādihiṃsanāt /
Śyainikaśāstra, 3, 22.2 vadhena hariṇādīnāṃ śasyādīnāṃ ca rakṣaṇāt //
Śyainikaśāstra, 3, 22.2 vadhena hariṇādīnāṃ śasyādīnāṃ ca rakṣaṇāt //
Śyainikaśāstra, 3, 24.2 viṣāṇājinakastūrimaṇipakṣādyupārjjanāt //
Śyainikaśāstra, 3, 25.1 varāhalāvikādīnāṃ sanmāṃsābhyavahārataḥ /
Śyainikaśāstra, 3, 26.2 ato mṛgavyāśrāntasya candanādyanulepanam //
Śyainikaśāstra, 3, 27.2 pānakaṃ pañcasārādi tālavṛntānilā muhuḥ //
Śyainikaśāstra, 3, 32.1 kāmaśāstrādiṣu mahān dṛśyate tena nocyate /
Śyainikaśāstra, 3, 33.1 mokturdūrācchakuntādergrahaḥ śyenādibhiḥ kṛtaḥ /
Śyainikaśāstra, 3, 33.1 mokturdūrācchakuntādergrahaḥ śyenādibhiḥ kṛtaḥ /
Śyainikaśāstra, 3, 35.1 vitarkasmṛtivaivarṇyavilāpādikarī yataḥ /
Śyainikaśāstra, 3, 44.1 gajabandhādisaukaryyasiddhaye sātiricyate /
Śyainikaśāstra, 3, 52.2 mahākālyeti sā proktā sidhyate sā nṛpādibhiḥ //
Śyainikaśāstra, 3, 55.1 niryātayavaśasyādispandanāmātrasūcitāḥ /
Śyainikaśāstra, 3, 58.1 mṛgādyapekṣāmālambya līno yatraika eva vā /
Śyainikaśāstra, 3, 59.1 vibhītakādau kṣetre vā nipāne sā tu sidhyati /
Śyainikaśāstra, 3, 59.2 gośavādiṣu siṃhādervadhāya sukhasiddhidā //
Śyainikaśāstra, 3, 59.2 gośavādiṣu siṃhādervadhāya sukhasiddhidā //
Śyainikaśāstra, 3, 64.1 ūṣarādisthale yasyāṃ lakṣyīkṛtyopavāhitāḥ /
Śyainikaśāstra, 3, 64.2 gṛhṇanti śaśakādīṃś ca śvānaḥ śvagaṇikā smṛtā //
Śyainikaśāstra, 3, 69.1 daṇḍāpi sā tvarthayuktā prayoktavyā śaśādiṣu /
Śyainikaśāstra, 3, 73.2 tadā siṃhādiṣu punaḥ kathaṃ naitatprayujyate //
Śyainikaśāstra, 3, 76.2 yato muktājinādīnāṃ kastūryādeḥ samudbhavaḥ //
Śyainikaśāstra, 3, 76.2 yato muktājinādīnāṃ kastūryādeḥ samudbhavaḥ //
Śyainikaśāstra, 4, 1.1 mokādyācārasampannā śyainalakṣaṇalakṣitā /
Śyainikaśāstra, 4, 1.2 viśrambhaṇādyupāyaiśca vihitā sā nigadyate //
Śyainikaśāstra, 4, 3.2 kuhyādiṣv ayamevokto vāsādiṣvapi śasyate //
Śyainikaśāstra, 4, 3.2 kuhyādiṣv ayamevokto vāsādiṣvapi śasyate //
Śyainikaśāstra, 4, 6.2 ādau vimudrayennetre sīvanena vicakṣaṇaḥ //
Śyainikaśāstra, 4, 8.1 tataḥ pratiniśaṃ kiṃcit sāloke dīpikādibhiḥ /
Śyainikaśāstra, 4, 9.2 evaṃ krameṇa hastādisparśairvākyopalālanaiḥ //
Śyainikaśāstra, 4, 13.2 raktān jñātvā rajjuyuktānāhvayedāmiṣādibhiḥ //
Śyainikaśāstra, 4, 15.1 na māṃsādestathā kṛṣṭiṃ tadā rajjvā vināhvayet /
Śyainikaśāstra, 4, 15.2 tato vṛkṣādyupari ca prakṣipyāhvāyayet kramāt //
Śyainikaśāstra, 4, 16.1 kalaviṅkakapotādipatatrigrahaṇaṃ punaḥ /
Śyainikaśāstra, 4, 22.2 kāryo mukhe śilākṣepastathā hastādidaṃśane //
Śyainikaśāstra, 4, 33.2 saṃsthāne sāhase mūlye pakṣapātādisauṣṭhave /
Śyainikaśāstra, 4, 38.1 taṃ prayatnena rakṣettu nākṣveḍādiṣu yojayet /
Śyainikaśāstra, 4, 38.2 tasya sparśena naśyanti jvarāścāturthikādayaḥ //
Śyainikaśāstra, 4, 39.1 yasyāśvatthadalaprakhyā lekhā pucchacchadādiṣu /
Śyainikaśāstra, 4, 61.2 yathāvakāśaṃ hi rasā nāṭyādau ye vinirmitāḥ //
Śyainikaśāstra, 4, 62.1 ityādyanekarasabhāvanayā gabhīram āpāmarādisukhasevyatayā subodham /
Śyainikaśāstra, 4, 62.1 ityādyanekarasabhāvanayā gabhīram āpāmarādisukhasevyatayā subodham /
Śyainikaśāstra, 5, 11.1 pakṣamokṣāya jyaiṣṭhādāvanyāṃ mātrāṃ prakalpayet /
Śyainikaśāstra, 5, 24.2 vājādikalaviṅkāder māṃsaṃ nāticirasthitam //
Śyainikaśāstra, 5, 24.2 vājādikalaviṅkāder māṃsaṃ nāticirasthitam //
Śyainikaśāstra, 5, 37.1 gadūpaṃ gomahiṣyāder dadate mlecchajātayaḥ /
Śyainikaśāstra, 5, 48.1 paścānmāsaṃ varttikāder deyam alpaṃ savāri ca /
Śyainikaśāstra, 5, 49.2 śasyate kalaviṅkāder narāsṛksiktam āmiṣam //
Śyainikaśāstra, 6, 16.2 pracārayet padātīṃśca giridroṇyantarādiṣu //
Śyainikaśāstra, 6, 25.2 yathā bhavenna kuhyādervāsādermiśraṇādbhayam //
Śyainikaśāstra, 6, 25.2 yathā bhavenna kuhyādervāsādermiśraṇādbhayam //
Śyainikaśāstra, 6, 26.1 vanyānāṃ tu śaśādīnāṃ trāsanāya puraiva hi /
Śyainikaśāstra, 6, 29.2 ṭonādīn muṣṭimokena kṣiperan varttikādiṣu //
Śyainikaśāstra, 6, 29.2 ṭonādīn muṣṭimokena kṣiperan varttikādiṣu //
Śyainikaśāstra, 6, 32.2 utthāpayeyurlāvādīn ḍhokayeyuśca tadgatīḥ //
Śyainikaśāstra, 6, 40.1 ṭonādīnāṃ pakṣavegāt nilīnāḥ kecukādayaḥ /
Śyainikaśāstra, 6, 40.1 ṭonādīnāṃ pakṣavegāt nilīnāḥ kecukādayaḥ /
Śyainikaśāstra, 6, 55.1 atha vāsādimoko'pi śritāpaśritakādibhiḥ /
Śyainikaśāstra, 6, 55.1 atha vāsādimoko'pi śritāpaśritakādibhiḥ /
Śyainikaśāstra, 6, 58.2 grahaṇe tittirādīnāṃ tat kena pratidiśyatām //
Śyainikaśāstra, 6, 59.2 pūrvacārairanugataḥ kuhyādīn parimocayet //
Śyainikaśāstra, 7, 3.1 ākheṭe tadupānīya śyenādīnāṃ ca ceṣṭitam /
Śyainikaśāstra, 7, 4.2 satkārādi prabhurapi kuryāt protsāhavṛddhaye //
Śyainikaśāstra, 7, 6.2 tantrīgītādi hṛdayahāri caiva nayet kṣaṇam //
Śyainikaśāstra, 7, 11.1 tāmbūlādyupayujyātha śāntatejasi bhāsvati /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 3.2 evaṃ svarṇādilohānāṃ viśuddhiḥ samprajāyate //
ŚdhSaṃh, 2, 11, 52.1 evaṃ sarvāṇi lohāni svarṇādīnyapi mārayet /
ŚdhSaṃh, 2, 12, 4.1 sūryādīnāṃ grahāṇāṃ te kathitā nāmabhiḥ kramāt /
ŚdhSaṃh, 2, 12, 72.1 kakārādiyutaṃ sarvaṃ tyajecchākaphalādikam /
ŚdhSaṃh, 2, 12, 80.2 nāsikādiṣu rakteṣu rasaṃ dāḍimapuṣpajam //
ŚdhSaṃh, 2, 12, 94.2 vilokya deyo doṣādīnekaikā rasaraktikā //
ŚdhSaṃh, 2, 12, 95.1 sarpiṣā madhunā vāpi dadyāddoṣādyapekṣayā /
ŚdhSaṃh, 2, 12, 148.1 sitācandanasaṃyuktaś cāmlapittādirogajit /
ŚdhSaṃh, 2, 12, 159.2 svarṇādīnmārayedevaṃ cūrṇīkṛtya tu lohavat //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 6.0 tacceṣṭayā duḥkhamiti doṣādivaiṣamyadharmaḥ //
ŚSDīp zu ŚdhSaṃh, 1, 3, 3.1, 4.0 pittaprakopatastu kuliṅgādīnāṃ gatiṃ dhatte kuliṅgo gṛhacaṭakaḥ //
ŚSDīp zu ŚdhSaṃh, 1, 3, 3.2, 2.0 sannipātatastridoṣakopāt lāvādīnāṃ gamanaṃ nāḍī dhatte iti pūrvād anuvartate //
ŚSDīp zu ŚdhSaṃh, 1, 3, 5.2, 1.0 atha jvarādīnāṃ dhamanīlakṣaṇamāha //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 6.0 kāmo'bhimatakāminyādyaprāptiḥ krodho hiṃsātmakādirūpaḥ cintābhayapluteti cintābhayayuktā nāḍī kṣīṇā susūkṣmā jñeyā //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 18.0 athavā āmagrahaṇena āmāditrayam annajamajīrṇaṃ gṛhyate tena tairyuktetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 22.0 te ca doṣadūṣyatādayaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 2.0 svarṇāditīkṣṇāntāḥ sapta dhātavo vijñeyāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 7.0 tān svarṇādīn atra svarṇaṃ prasiddham tāraṃ raupyam āraṃ pītalohaṃ tacca tāmraghoṣabhedābhyāṃ saṃjātamityeke bhāṣante //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 2.0 suvarṇādīnāṃ caturṇāṃ patrāṇi kṛtvā tāni cāgnau punaḥ saṃtaptāni kṛtvā vakṣyamāṇadravyeṣu tridhā trivelaṃ yathā syānniṣiñcayet pratyekamiti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 3.0 evaṃ suvarṇādīnāṃ caturṇāṃ viśuddhirbhavati svarṇādilohānāmiti grahaṇena tīkṣṇādīnāmapi śuddhirevaṃ boddhavyā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 3.0 evaṃ suvarṇādīnāṃ caturṇāṃ viśuddhirbhavati svarṇādilohānāmiti grahaṇena tīkṣṇādīnāmapi śuddhirevaṃ boddhavyā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 3.0 evaṃ suvarṇādīnāṃ caturṇāṃ viśuddhirbhavati svarṇādilohānāmiti grahaṇena tīkṣṇādīnāmapi śuddhirevaṃ boddhavyā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 6.0 prataptāvityagnau saṃtāpitau ata eva gālitāviti dravībhūtau kṛtvā tairniṣiñcayediti taiḥ pūrvoktatailatakrādidravaiḥ tridhā tridheti pratyekaṃ tailādibhirniṣiñcayed ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 6.0 prataptāvityagnau saṃtāpitau ata eva gālitāviti dravībhūtau kṛtvā tairniṣiñcayediti taiḥ pūrvoktatailatakrādidravaiḥ tridhā tridheti pratyekaṃ tailādibhirniṣiñcayed ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 3.0 amlena bījapūrādinā tadgolakasamaṃ gandhamiti tat svarṇapāradakṛtena golakena sāmyaṃ śodhitagandhakaṃ saṃgṛhya tadgolakasyādhaḥ upari ca dattvā śarāvasaṃpuṭe saṃdhārya puṭediti granthābhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 14.1, 10.0 etajjāticatuṣṭayaṃ śvetā raktā raktādikusumaiḥ kṛtvā jānīyāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 28.1, 4.1 tāmrādīnāṃ vadhe māraṇe /
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 3.0 saṃsvedayedbudha iti amlena kāñjikādinā vāsaratrayaṃ dinatritayaṃ yāvaddolāyantreṇa svedanaṃ kuryāditi bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 12.0 budha iti tajjātyādiviśeṣajñaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 4.0 tālaṃ haritālaṃ tadvaṅgabhasma sāmyaṃ bhavati tena kimuktaṃ vaṅgabhasma haritālaṃ ca samamātraṃ saṃgṛhya amlena kāñjikādinā vimardya tadgolakākāraṃ kṛtvā śarāvasampuṭe dhāryaṃ saṃpuṭanirodhaṃ ca kṛtvā gajapuṭe pacet tatpaścāt tamuddhṛtya punardaśamāṃśena tālakena saha saṃmardyāmlarasaiḥ kṛtvā tataḥ puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 9.0 evamiti pūrvoktavidhinā sarvāṇi lohāni kāntatīkṣṇamuṇḍaprabhṛtīni svarṇādīni api anayā yuktyā ca mārayediti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 10.0 ādiśabdagrahaṇāt raupyatāmrādayaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 10.0 ādiśabdagrahaṇāt raupyatāmrādayaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 4.1 kambalād galitaṃ ślakṣṇo māraṇādau praśasyate /
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 10.0 evamiti gajapuṭavidhānādinā balāprabhṛtīnāṃ pañcadravyāṇāṃ dravaiḥ kṛtvā pratyekena trivelaṃ marditaṃ pañcād vahnau puṭitaṃ cābhrakaṃ mṛtiṃ vrajed ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 7.0 evaṃ nīlāñjanaśodhanaprakāreṇaivagairikādayo viśodhyāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 6.1 tenāhorātramapi svedayet ityabhiprāyaḥ eke tu dinatrayameva na tu rātrau svedanaṃ vihitam yato rātrāvadṛḍhatve dagdhādibhayāt tathā hi /
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 13.1 melayenmāhiṣaiḥ pañcadugdhādiśakṛdantakaiḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 15.0 asādhyānmocayet sattvam abhrakādestu kā kathā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 85.2, 3.0 tatrādau vajramagnau saṃtaptaṃ kṛtvā tanmaṇḍūkamūtre āvapet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 3.0 yathā vajraṃ pūrvaṃ śodhitaṃ kulatthādikvāthena tathā vaikrāntamapi saṃśodhya paścānmārayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 8.0 ratnādīni pūrvaṃ dolāyantre jayantyāḥ svarasena saṃsvedya yāmaikaṃ yāvat paścāt tadagnau saṃtaptaṃ kṛtvā kumāryādīnām ekatamarasena niṣiñcayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 8.0 ratnādīni pūrvaṃ dolāyantre jayantyāḥ svarasena saṃsvedya yāmaikaṃ yāvat paścāt tadagnau saṃtaptaṃ kṛtvā kumāryādīnām ekatamarasena niṣiñcayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 19.3 māṇikyaṃ caiva vijñeyaṃ brāhmaṇādikrameṇa tu //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 23.1 ete nīlāstu catvāro brāhmaṇādikrameṇa tu /
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 12.2 taptādīnāṃ tu lohānāṃ ṣaṇṇāmanyatamānvayam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 15.2 trapusīsāyasādīni pradhānānyuttarottaram /
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 25.0 nanu pūrvaṃ yacchuddhaṃ syāttatkathaṃ paścācchuddhatāṃ vrajedityatra śuddhaśabdadvayaṃ ca kimartham ucyate pūrvaṃ śilājatupiṇḍaṃ dhūpādinā saṃśodhya paścādanena vidhinā śodhayedityadoṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 5.0 lohajam iti sāmānyalohagrahaṇena muṇḍādisamastalohasaṃbhavaṃ tadguṇamapi ca jñātavyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 12.0 kuṣṭhakiṭibhadadrumaṇḍalakilāsabhagandarārbudārśoduṣṭavraṇanāḍīcarmakīlatilakālakanyacchavyaṅgamaśakabāhyavidradhikṛmiviṣādiṣūcyate //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 16.0 ye cānye'pi pākyasvarjikāyavakṣārā yathāyogyaṃ vaktavyās teṣāṃ cūrṇavaṭakāvalehādiṣu prayogaḥ kartavyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 4.2 aṇimādyaṣṭaguṇairvibhūtidoṣaṃ na saṃsāramapārapāradaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 11.0 sarve ca te rogāḥ śarīramano'bhipannā jvaramadamūrchādayaḥ teṣāṃ jetā vināśakara ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 16.0 śobhanadivase jyotiḥśāstroktasaumyatithinakṣatrādiyukte dine ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 18.2 vijane pavanādivarjite vā deśe saumyadine dinādikāle /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 30.0 dehaṃ śarīraṃ tasya siddhir jarāvyādhirāhityaṃ lohaṃ suvarṇādi tasya siddhiḥ saṃskāratvamatra vistarabhayānna likhitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 2.2, 2.0 rasendretyādirasāntāni pāradasya nāmāni rasakarmasu jñeyāni //
ŚSDīp zu ŚdhSaṃh, 2, 12, 4.1, 2.0 tāmrādayo navasaṃkhyā dhātavo matāste sūryādīnāṃ navagrahāṇāṃ nāmabhiḥ kṛtvā kramātkathitāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 4.1, 2.0 tāmrādayo navasaṃkhyā dhātavo matāste sūryādīnāṃ navagrahāṇāṃ nāmabhiḥ kṛtvā kramātkathitāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 5.0 rasāditi rasaśodhanakarma yatpūrvamuktaṃ tatkarmaśabdaḥ upaskārādīn praśaṃsayati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 9.2 tulābhājanaṃ tacca dvividhaṃ tulā ghaṇṭakaṃ ceti khalvabhājanaṃ tacca trividhaṃ pāṣāṇakhalvaṃ lohakhalvaṃ tāmrakhalvaṃ ca kaṇḍanī sā ca dvividhā śilākaṇḍanī pāṣāṇakaṇḍanī ca vicitrakharparāṇi tāmrādīnāṃ bhājanāni mṛṇmayāni ca koṣṭhikā sā ca trividhā jālakoṣṭhikā kharparakoṣṭhikā bhūmikoṣṭhikā ceti bhastrikā sā ca trividhā carmabhastrikā karparabhastrikā mukhabhastrikā ceti nalikā sā ca dvividhā nalikā vakranalikā ceti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 10.0 nalikā lohamayī vakranalikā mṛṇmayī mūṣā sā ca dvividhā pakvā apakvā ca apakvāyā bhedo vajramūṣāyāḥ kumbhakāreṇa sumṛttikayā kṛtā sā pakvamūṣā tayorbhedā yathā mūṣā gostanā andhamūṣā nalikāmūṣā sampuṭīmūṣā ḍholīmūṣā iṣṭikāmūṣā kṣāramūṣā saindhavādilavaṇamūṣā kharparamūṣā kokilākhyamūṣā hematāratāmralohasīsakamūṣādayaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 10.0 nalikā lohamayī vakranalikā mṛṇmayī mūṣā sā ca dvividhā pakvā apakvā ca apakvāyā bhedo vajramūṣāyāḥ kumbhakāreṇa sumṛttikayā kṛtā sā pakvamūṣā tayorbhedā yathā mūṣā gostanā andhamūṣā nalikāmūṣā sampuṭīmūṣā ḍholīmūṣā iṣṭikāmūṣā kṣāramūṣā saindhavādilavaṇamūṣā kharparamūṣā kokilākhyamūṣā hematāratāmralohasīsakamūṣādayaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 12.0 hastakuṭṭakanirghātādayaḥ sarvāṇi suvarṇakāropaskarāṇi ca //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 13.0 puṭaṃ taccaturvidhaṃ tuṣapuṭaṃ karīṣapuṭam upalapuṭaṃ khadirādikāṣṭhapuṭaṃ ceti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 14.0 yantrāṇi ca tadyathā śilāyantraṃ pāṣāṇayantraṃ bhūdharayantraṃ vaṃśanalikāyantraṃ gajadantabhājanayantraṃ dolāyantram adhaḥpātanayantram ūrdhvapātanayantraṃ niyāmakayantraṃ ḍamarukayantraṃ kaṭāhayantraṃ kāṃsyabhājanayantraṃ pātālayantraṃ tulāyantraṃ kacchapayantraṃ cakrayantraṃ cākīyantraṃ vālukāyantram agnisomayantraṃ gandhakaṭahikāyantraṃ mūṣāyantraṃ bāṇayantraṃ garuḍayantraṃ sāraṇayantraṃ jālikāyantraṃ cāraṇayantrādīni anyānyapi yathāyogyaṃ bhavanti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 16.1 tatra teṣvādau svedanavidhimāha /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 17.0 yathā rājīkādikalkena mūṣāṃ kṛtvā tatra rasaṃ melayitvā upari kadalīdalairveṣṭayitvā tadupari caturguṇena vastreṇa poṭṭalikāṃ baddhvā kāñjikādipūrite bhāṇḍe dolāyantravidhānena svedayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 17.0 yathā rājīkādikalkena mūṣāṃ kṛtvā tatra rasaṃ melayitvā upari kadalīdalairveṣṭayitvā tadupari caturguṇena vastreṇa poṭṭalikāṃ baddhvā kāñjikādipūrite bhāṇḍe dolāyantravidhānena svedayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 63.2 mūṣādisampuṭaṃ kuryāt sarvasandhipralepane //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 67.0 kūpikādivilepārthaṃ yantrārthaṃ ca bhiṣak kramāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 69.1 jalena mardyaṃ madanopamaṃ tad yantrādisandhau viniveśanīyam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 89.0 dviguṇena ca gandhena jārayed bradhnakādayaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 95.2 tiryakpātanamityuktaṃ siddhair nāgārjunādibhiḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 6.2 vraṇādilepane śvetaḥ śreṣṭhaḥ kṛṣṇaḥ sudurlabhaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 24.2, 3.0 raso yadā bhavati tadā tasya tvarā śīghraṃ dhātuhṛt suvarṇādidhātugrahaṇasamarthaṃ mukhaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 17.1 jāraṇārthaṃ rasasyoktaṃ gandhādīnām aśeṣataḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 38.1, 9.0 taṃ rasādijanitagolakaṃ samyagavarodhayet mūṣāyām iti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 12.0 cūrṇaṃ śuktikādisaṃbhavaṃ tacca kaliśabdavācyaṃ tenāliptaśarāvakau kṛtvā tābhyāṃ sampuṭaṃ kārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 17.0 tacca gomayādinā garte kṛtam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 20.0 atra vātaje pittaje kaphaje ca atīsārādāvagre vakṣyamāṇā niyamā boddhavyāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 31.0 madhuraṃ komalajīvitaṃ yadvā madhurayuktaṃ tattu rasālādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 40.0 kvacit tailaṃ na gṛhṇīyāditi kvacit kutrāpi tailagrahaṇaṃ na kāryaṃ tena dīpādiṣvapi tailaṃ niṣiddhaṃ syāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 46.0 kakārādiyutaṃ sarvamiti sarvamāhāranimittaṃ kakārapūrvakaṃ śākaphalādikaṃ tyajet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 3.0 tanugrahaṇena yathā aṅgādīnāṃ manoharārthaṃ svarṇakārāḥ kurvanti tadvadatrāpi kāryāṇītyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 19.0 kaphodbhavāḥ śophakṣayādaya iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 13.3 vilokya deyā doṣādi hyekaikarasaraktikā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 13.4 sarpiṣā madhunā vāpi dadyāddoṣādyapekṣayā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 4.0 gandhakam apyatra śodhitaṃ grāhyaṃ tayoḥ samaṃ tīkṣṇacūrṇamiti tīkṣṇacūrṇaṃ pāṣāṇādigharṣaṇānniṣpannaṃ mṛtalohacūrṇaṃ ceti tayoḥ samamiti gandhakapāradasāmyaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 174.2, 7.0 bījapūrajaṭākalkānupānamatra doṣādyapekṣayā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 2.0 tāraṃ raupyaṃ tāpyaṃ svarṇamākṣikaṃ śilā manaḥśilā sūtaṃ pāradaṃ śuddhaśabdaḥ tārādibhiḥ pratyekamabhisaṃbadhyate ṭaṅkaṇaṃ saubhāgyakṣāram eteṣāṃ sāmyamānamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 2.0 bhasmasūtasamo gandha ityanena rasādiśilājatuparyantaṃ dravyaṃ pṛthakṣoḍaśaśāṇamitaṃ grāhyaṃ tatra mṛtāyo māritalohacūrṇaṃ mṛtatāmracūrṇaṃ ca triphalāharītakyādikaṃ mahānimbo loke vakāina śabdavācyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 7.0 śuddhatāmranirmitena athavāmladravyādinā śodhitaśarāvakeṇetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 14.0 atha paścātkāryamāha evaṃ niṣpanno'yaṃ rasaḥ saṃcūrṇya paścāt kāṣṭhodumbarikādīnāṃ kvāthena bhāvayet tena siddho bhavati dinaikamiti pratyekaṃ dravyamekaikaṃ dinaṃ bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 203.2, 2.0 takraghaṭādividhānaṃ cāsya śuddhau kathitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 221.2, 9.0 anupānaṃ hiṃgvādicūrṇaṃ vakṣyamāṇaṃ karṣamānaṃ saṃgṛhya caturguṇenoṣṇodakena saha pibet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 238.2, 2.0 kanakādīnyatra mṛtāni grāhyāṇi śāṇopalakṣitatvād atra bhāga eva boddhavyaḥ yathāsambhavatvāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 20.0 tagarādibhiśca tadvāramekaṃ bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 5.0 abhrakādīnāṃ ṣaḍbhāgā iti sarvamatam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 4.0 atra kramavṛddhistu pūrvadravyāduttaravṛddhirboddhavyā asmatsampradāye tu rajatādīni dravyāṇi atra mṛtāni deyānīti vyavahāro'pi dṛśyate //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 14.0 anupānamāha dvipalaṃ kṣīraṃ pibet kathambhūtam sitādīnāṃ dravyatrayāṇāṃ cūrṇaṃ melayitvā karṣamātraṃ saṃgṛhya karṣamānena ca ghṛtena saha saṃmardya tanmiśritam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 6.0 praharaikaṃ mardanaṃ kevalaṃ kajjalikālohacūrṇayoreva kathitaṃ natu svarasādinā vakṣyamāṇasvarasaireva tridinaṃ yāvadityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 20.0 pāṣāṇakhalve vā triphalājalaiḥ triphalākvāthaiḥ triphalā harītakyādi dāḍimatvak valkalaṃ vāsā āṭarūṣakaḥ bhṛṅgo mārkavaḥ kuraṇṭakaḥ sahacaraḥ palāśakadalīdrāvairiti palāśaḥ prasiddhaḥ tasya drāvaḥ svaniryāsaḥ kadalīdrāvaḥ kadalīkandaniryāsaḥ bījako vijayasāro vṛkṣaviśeṣas tasya śṛtena kvāthena nīlikā nīlī alambuṣā muṇḍī babbūlaphalikā babbūlavṛkṣasya phalānītyarthaḥ nāgabalā gāṅgerukī śatāvarī gokṣurakau prasiddhau pātālagaruḍī chirahaṇṭiśabdavācyā //
Abhinavacintāmaṇi
ACint, 1, 4.1 sāṅgatvena mahārṇavādividitāṃ tanniṣkriyāṃ sāmpratam /
ACint, 1, 4.2 bhūyastvādibhayena nūtanataraś cintāmaṇiḥ procyate //
ACint, 1, 7.2 kālāditattvakathanaṃ tv atha nāḍikādes tattvaṃ tato 'nyakiraṇair upacāraṇāya //
ACint, 1, 7.2 kālāditattvakathanaṃ tv atha nāḍikādes tattvaṃ tato 'nyakiraṇair upacāraṇāya //
ACint, 1, 9.1 rasavaidyo bhaved daivo mānuṣo mūlakādibhiḥ /
ACint, 1, 30.1 guñjādimānam ārabhya yāvat syāt kuḍavasthitiḥ /
ACint, 1, 31.1 prasthādimānam ārabhya dviguṇaṃ tad dravārdrayoḥ /
ACint, 1, 43.1 sāras tu khadirādīnāṃ nimbādīnāṃ tvacaṃ tathā /
ACint, 1, 43.1 sāras tu khadirādīnāṃ nimbādīnāṃ tvacaṃ tathā /
ACint, 1, 43.2 phalaṃ tu dāḍimādīnāṃ paṭolādeś chadas tathā //
ACint, 1, 43.2 phalaṃ tu dāḍimādīnāṃ paṭolādeś chadas tathā //
ACint, 1, 50.2 karṣādau tu palaṃ yāvad dadyāt ṣoḍaśikaṃ jalam //
ACint, 1, 73.2 ghṛtaṃ tailaṃ ca cūrṇādi kolamātraṃ rase kṣipet //
ACint, 1, 74.2 karṣamānena kalkaḥ syān madhvādidviguṇaṃ kṣipet /
ACint, 1, 81.2 karṣamānena taccūrṇaṃ ghṛtādi dviguṇaṃ kṣipet //
ACint, 1, 103.2 hikkākāsādhmānabaddhodarāṇi śvāsaṃ vahner māndyam āmādidoṣān //
ACint, 1, 104.2 tṛtīyaṃ ṭaṅkaṇaṃ kṣāraṃ gulmāśmaryādināśanam //
ACint, 1, 111.1 karpūrāditrikaṃ prāhuḥ karpūramadakuṅkumam //
ACint, 2, 3.1 khalle niśeṣṭakacūrṇaiḥ ṣoḍaśāṃśaiḥ rasādīnām /
Agastīyaratnaparīkṣā
AgRPar, 1, 15.2 brāhmaṇādikrameṇaiva jātibhedas tu kalpitaḥ //
Bhāvaprakāśa
BhPr, 6, 2, 16.2 bhidyante tatkṣaṇād eva paśupakṣimṛgādayaḥ //
BhPr, 6, 2, 29.1 navādiguṇayuktatvaṃ tathaikatra dvikarṣatā /
BhPr, 6, 2, 34.2 varṣādiṣvabhayā prāśyā rasāyanaguṇaiṣiṇā //
BhPr, 6, 2, 48.2 saṃgṛhṇāti malaṃ tattu grāhi śuṇṭhyādayo yathā //
BhPr, 6, 2, 121.2 aṣṭavargo 'ṣṭabhir dravyaiḥ kathitaścarakādibhiḥ //
BhPr, 6, 2, 127.1 mahāmedābhidhaḥ kando moraṅgādau prajāyate /
BhPr, 6, Karpūrādivarga, 20.1 candanāni tu sarvāṇi sadṛśāni rasādibhiḥ /
BhPr, 6, 8, 17.1 kṛtrimaṃ ca bhavettaddhi vaṅgādirasayogataḥ /
BhPr, 6, 8, 38.2 kaṇḍūṃ pramehānilasādaśothabhagandarādīnkurutaḥ prayuktau //
BhPr, 6, 8, 110.2 vraṇādilepane śvetaḥ kṛṣṇaḥ śreṣṭhaḥ sudurlabhaḥ //
BhPr, 6, 8, 165.2 tattu pāṣāṇabhedo'sti muktādi ca taducyate //
BhPr, 6, 8, 198.2 tejasā yasya dahyante samīpasthā drumādayaḥ /
BhPr, 7, 3, 21.1 lohāder apunarbhāvastadguṇatvaṃ guṇāḍhyatā /
BhPr, 7, 3, 101.3 evaṃ sarvāṇi lohāni svarṇādīnyapi mārayet //
BhPr, 7, 3, 129.1 vindhyādau bahulaṃ tattu tatra lohaṃ yato'dhikam /
BhPr, 7, 3, 134.1 tatra prathamatastasya bahirmalamapākartuṃ kevalajalena prakṣālanaṃ kartavyaṃ tatas tadantargatamṛttikāsikatādidoṣadūrīkaraṇāya vakṣyamāṇakvāthena tatra bhāvanā deyetyatra vāgbhaṭasya matamāha /
BhPr, 7, 3, 149.2 svedanādiṣu sarvatra rasarājasya yojayet /
BhPr, 7, 3, 164.1 svedanādikriyābhistu śodhito'sau yadā bhavet /
Carakatattvapradīpikā
CaTPra zu Ca, Sū., 26, 47.2, 2.0 rasopadeśena rasaguṇakathanadvāreṇa dravyāṇāṃ yaḥ śītoṣṇādiguṇasaṃgrahaḥ kṛtaḥ sa vīryataḥ pākataścāviparītānāṃ teṣāṃ vakṣyamāṇakṣīrādidravyāṇāmeva nirdeṣṭuṃ śakyaḥ na tu rasaviparītavīryavipākānām ityarthaḥ //
CaTPra zu Ca, Sū., 26, 47.2, 2.0 rasopadeśena rasaguṇakathanadvāreṇa dravyāṇāṃ yaḥ śītoṣṇādiguṇasaṃgrahaḥ kṛtaḥ sa vīryataḥ pākataścāviparītānāṃ teṣāṃ vakṣyamāṇakṣīrādidravyāṇāmeva nirdeṣṭuṃ śakyaḥ na tu rasaviparītavīryavipākānām ityarthaḥ //
CaTPra zu Ca, Sū., 26, 47.2, 4.0 upadekṣyata iti yathā paya ityādibhiḥ sambadhyate //
CaTPra zu Ca, Sū., 26, 47.2, 7.0 evamādīni evaṃprakārāṇi godhūmādīnītyarthaḥ //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 1.1, 5.0 nanu anutarṣasvīkaraṇam adṛṣṭaphalodbodhe upakārakam āhosvit dṛṣṭaphalodbodhe upakārakaṃ veti saṃśayavākyam upanyasya dṛṣṭaphalodbodhe eva sākṣād upakārakaṃ na kiṃcit svargādiphalavat ānuśravikavākyaṃ kalpyam upakārakam iti manasi niścitya pūrvasūtrasya hetutvena dvitīyaṃ sūtram anuśāsti //
KādSvīSComm zu KādSvīS, 2.1, 3.0 anena vākyena anayoḥ kāryakāraṇasaṃgatiḥ upapāditā bhavati tathā cāyam arthaḥ anutarṣasvīkaraṇe kṛte sati nidhuvanavyāpāre ratyānando 'nirvacanīya utpadyate netarathā sāmudrikaṇāmiśritasya sūpaśākādidravyasyeva nīrasaḥ svāduḥ prādurbhūyate ity arthaḥ //
KādSvīSComm zu KādSvīS, 4.1, 3.0 nimittakāraṇasyābhāvāt yathā turīvemādisattve paṭakāryasyotpattir netarathā tathā abhyutthānasattve tantravidhānasyotpattiḥ //
KādSvīSComm zu KādSvīS, 8.1, 5.0 dhanvantaryādīnāṃ matam anusṛtya kāpiśāyanasvīkaraṇe 'nirvacanīyāhlādadyotakam upakārāntaram anudarśayati //
KādSvīSComm zu KādSvīS, 14.1, 2.0 aprāptayauvanābhiḥ saha bāhyatantre manīṣāyāḥ samupasthitau aṇumātraṃ tasyai prāśayitavyaṃ tāvanmātreṇaiva ubhayoḥ ānandasukhānulabdheḥ cumbanādivyāpāre anuvidhīyamāne alpasvīkāramātreṇa ānandānubhavadarśanāt na tatra ādhikyena pāśinaḥ //
KādSvīSComm zu KādSvīS, 16.1, 3.0 nanu dṛṣṭaprayojanam uddiśya svīkaraṇaṃ vidhīyate vā adṛṣṭaphalam uddiśya vā dṛṣṭaprayojanasyaivātrākāṅkṣitatvān nādṛṣṭaprayojanam uddiśyeti dṛṣṭaprayojanaṃ tu udañjidārḍhyapūrvarūpasya dṛṣṭaprayojanaṃ tu āsyorojādyavayaveṣu usrādhikyasyātyādhikyatvena saṃdarśanam etasya phalatritayasyānubhavārthaṃ dvitīyāvasthāvatā puruṣeṇa yoṣayā saha atyāvaśyakatvena sīdhugrahaṇaṃ rativilāsakāle sarvathaiva kartavyam ity arthaḥ //
KādSvīSComm zu KādSvīS, 19.1, 4.0 kāraṇarūpopādhau satyāṃ kāryarūpasyopādheḥ anudarśanam iti nyāyena padmāyāḥ anugraheṇa paripūritānāṃ sārvabhaumādīnām eva anayā puṣpadhanuṣaḥ saraṇyā anuvartanaṃ sārvakālikaṃ nityakarmādhikāravat yuktataraṃ nānyeṣām iti prakaraṇopasaṃhāram anudarśayati //
KādSvīSComm zu KādSvīS, 24.1, 3.0 surathādaya iti ādiśabdena vaiśyasya saṃgrahaḥ //
KādSvīSComm zu KādSvīS, 24.1, 3.0 surathādaya iti ādiśabdena vaiśyasya saṃgrahaḥ //
KādSvīSComm zu KādSvīS, 29.1, 1.0 khaṇḍamaṇḍalādhipatyādīnām iti //
KādSvīSComm zu KādSvīS, 29.1, 2.0 alpaviṣayasya śāsanakartṝṇāṃ rājñāṃ lokamātur anugraheṇa paripūritānāṃ sīdhugrahaṇena vilāsānubhavaḥ vilāsānām anubhavanaṃ sārvakālikam na surathavaiśyādīnāṃ matam anusṛtya pravartanam ity arthaḥ //
KādSvīSComm zu KādSvīS, 31.1, 3.0 yoṣāyāḥ atra yoṣāsaṃgraheṇa upaśyāmādīnām eva saṃgrahaḥ na vibhraṃśitadvitīyāvasthānām āsyapadmena prāśanaṃ tu atyutkṛṣṭaphalaviśeṣāntaraṃ niścitya atyāvaśyakatvena prāśanam anudarśayati //
KādSvīSComm zu KādSvīS, 32.1, 3.0 anena vākyena śravaṇādivyavasāyarahite 'pi jane niṣprayāsenaiva tridaśānāṃ gīḥ svamukhāt prādurbhūyata ity arthaḥ //
Dhanurveda
DhanV, 1, 16.1 annapānādibhiścaiva vastrālaṅkārabhūṣaṇaiḥ /
DhanV, 1, 178.1 sarvavyāghrādisattvāṇāṃ bhūtādīṇāṃ na jāyate /
DhanV, 1, 178.1 sarvavyāghrādisattvāṇāṃ bhūtādīṇāṃ na jāyate /
DhanV, 1, 189.1 nārācaṃ paraśuṃ kuntaṃ paṭṭiśādīni saṃnyaset /
Gheraṇḍasaṃhitā
GherS, 1, 1.1 ādīśvarāya praṇamāmi tasmai yenopadiṣṭā haṭhayogavidyā /
GherS, 1, 6.1 abhyāsāt kādivarṇāder yathā śāstrāṇi bodhayet /
GherS, 1, 6.1 abhyāsāt kādivarṇāder yathā śāstrāṇi bodhayet /
GherS, 1, 29.3 dantamūlaṃ dhāraṇādikāryeṣu yogināṃ yataḥ //
GherS, 1, 30.2 jarāmaraṇarogādīn nāśayed dīrghalambikā //
GherS, 2, 30.2 harati sakalarogān āśu gulmajvarādīn bhavati vigatadoṣaṃ hy āsanaṃ śrīmayūram //
GherS, 3, 31.2 ādau lavaṇakṣāraṃ ca tatas tiktakaṣāyakam //
GherS, 3, 37.2 aṅguṣṭhatarjanīmadhyānāmādibhiś ca dhārayet //
GherS, 3, 57.2 ādau cālanam abhyasya yonimudrāṃ samabhyaset //
GherS, 3, 93.1 yāvac ca udare rogam ajīrṇādi viśeṣataḥ /
GherS, 4, 1.3 yasya vijñānamātreṇa kāmādiripunāśanam //
GherS, 4, 7.1 madhurāmlakatiktādirasaṃ gataṃ yadā manaḥ /
GherS, 4, 8.1 śabdādiṣv anuraktāni nigṛhyākṣāṇi yogavit /
GherS, 4, 15.1 indriyāṇīndriyārthebhyaḥ prāṇādīn mana eva ca /
GherS, 5, 10.1 caitrādiphālgunānte ca māghādiphālgunāntike /
GherS, 5, 10.1 caitrādiphālgunānte ca māghādiphālgunāntike /
GherS, 5, 12.2 māghādimādhavānte hi vasantānubhavaś catuḥ //
GherS, 5, 13.1 caitrādi cāṣāḍhāntaṃ ca grīṣmaś cānubhavaś catuḥ /
GherS, 5, 13.2 āṣāḍhādi cāśvināntaṃ varṣā cānubhavaś catuḥ //
GherS, 5, 14.1 bhādrādimārgaśīrṣāntaṃ śarado 'nubhavaś catuḥ /
GherS, 5, 14.2 kārttikādimāghamāsāntaṃ hemantānubhavaś catuḥ /
GherS, 5, 14.3 mārgādīṃś caturo māsāñ śiśirānubhavaṃ viduḥ //
GherS, 5, 17.2 mudgaṃ māṣacaṇakādi śubhraṃ ca tuṣavarjitam //
GherS, 5, 26.2 navanītaṃ ghṛtaṃ kṣīraṃ guḍaṃ śarkarādi caikṣavam //
GherS, 5, 31.1 prātaḥsnānopavāsādi kāyakleśavidhiṃ tathā /
GherS, 5, 38.2 gurvādinyāsanaṃ kṛtvā yathaiva gurubhāṣitam /
GherS, 5, 55.3 mātrādiśataparyantaṃ pūrakumbhakarecanam //
GherS, 5, 80.1 turībherīmṛdaṅgādininādānakadundubhiḥ /
GherS, 6, 11.1 tanmadhye karṇikāyāṃ tu akathādirekhātrayam /
GherS, 7, 3.2 samādhiṃ taṃ vijānīyān muktasaṃjño daśādibhiḥ //
GherS, 7, 21.2 svadehe putradārādibāndhaveṣu dhanādiṣu /
GherS, 7, 21.2 svadehe putradārādibāndhaveṣu dhanādiṣu /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 4.2 abhivādya munīn sarvān śaunakādīṃs tapodhanān //
GokPurS, 1, 46.2 svapratijñā vṛthā mā bhūd iti brahmādiṣu svayam //
GokPurS, 2, 40.1 api pāpaśataṃ kṛtvā brahmahatyādi mānavaḥ /
GokPurS, 2, 41.1 yatrendrabrahmaviṣṇvādidevānāṃ prītikāmyayā /
GokPurS, 2, 51.1 nārado vālakhilyāś ca marīcyādyāḥ prajeśvarāḥ /
GokPurS, 2, 51.2 sanakādyā mahātmāna upariṣṭād upāsate //
GokPurS, 2, 56.1 tatra ye ye tapas taptum āvasan devatādayaḥ /
GokPurS, 2, 61.2 vyatīpātādiyogeṣu ravisaṃkramaṇeṣu ca //
GokPurS, 2, 62.2 phalādhikyaṃ jape home dvijārcādau vrateṣu ca //
GokPurS, 2, 65.1 pṛthivyāṃ yāni tīrthāni gaṅgādisaritaś ca yāḥ /
GokPurS, 2, 70.2 kṣauropoṣaṇakādīni kuryād eva na saṃśayaḥ //
GokPurS, 2, 73.1 ādau snātvā koṭitīrthe sthāpayed brahmadaṇḍakam /
GokPurS, 2, 74.1 bhasmagomayamṛdvādi pañcagavyaṃ tathaiva ca /
GokPurS, 2, 82.1 gobhūtilahiraṇyādidānaṃ dadyāt sadakṣiṇam /
GokPurS, 2, 92.1 ekabindvādibindūnāṃ catuṣkaṃ tv ekam ucyate /
GokPurS, 3, 23.2 so 'ṇimādimahāsiddhiṃ labhate nātra saṃśayaḥ //
GokPurS, 3, 32.1 api pāpaśataṃ kṛtvā brahmahatyādi mānavaḥ /
GokPurS, 3, 35.1 brahmahatyādipāpāni bahūni kṛtavān asau /
GokPurS, 3, 44.1 yatra vṛndāvanaṃ nāsti śālagrāmādipūjanam /
GokPurS, 3, 44.2 vedaśāstrādivādo vā nāsti sajjanasaṅgamaḥ //
GokPurS, 3, 56.2 maddarśanam amoghaṃ ca viprasnānādidarśanāt //
GokPurS, 3, 66.2 tataḥ sa rājā gokarṇaṃ māghādau samapadyata //
GokPurS, 5, 29.2 arcayantī svatanujair aryamādibhir anvitā //
GokPurS, 5, 53.1 pitror mṛtadine cāpi vai dhṛtyādidineṣu vā /
GokPurS, 5, 53.2 ardhodayādiyogeṣu manvādiṣu yugādiṣu //
GokPurS, 5, 53.2 ardhodayādiyogeṣu manvādiṣu yugādiṣu //
GokPurS, 5, 53.2 ardhodayādiyogeṣu manvādiṣu yugādiṣu //
GokPurS, 6, 47.1 brahmaviṣṇvādibhiḥ sārdham idam ūce nṛpottama /
GokPurS, 7, 56.2 hastiśālādīni tathā cānnaṃ bahuvidhaṃ nṛpa //
GokPurS, 8, 44.1 ādau snātvā koṭitīrthe pūjayitvā mahābalam /
GokPurS, 8, 46.3 rāvaṇādīn raṇe hatvā rāmo rākṣasapuṅgavān //
GokPurS, 9, 10.1 devair brahmādibhiḥ sākam etya tal liṅgam ācchinat /
GokPurS, 9, 36.1 tasya cāsīt putraśataṃ tathā pautrādisantatiḥ /
GokPurS, 9, 38.1 aśokaṃ nṛpatiṃ jitvā putrādīn avadhīt tataḥ /
GokPurS, 9, 41.3 śatruṇāpahṛtaṃ rājyaṃ putrapautrādi yad dhanam //
GokPurS, 9, 70.2 tato gokarṇam āsādya koṭitīrthādiṣu kramāt //
GokPurS, 9, 76.1 aṇimādimahāsiddhim āyuryogaṃ ca rāvaṇaḥ /
GokPurS, 10, 38.1 devair brahmādibhiḥ sārdhaṃ varaṃ brūhīty abhāṣata /
GokPurS, 10, 84.1 śumbhādirākṣasān hatvā mahākālī nṛpottama /
GokPurS, 11, 3.2 liṅgārcanādi na kṛtaṃ tathā māsavratādikam //
GokPurS, 11, 16.1 tataḥ śaktyādayaḥ sarve brahmalokaṃ yayuḥ suta /
GokPurS, 12, 88.2 aśvamedhādibhir yāgair bahubhir dakṣiṇāyutaiḥ //
GokPurS, 12, 89.2 bhuktvā bhogān yathākāmaṃ putrapautrādibhir yutaḥ //
GokPurS, 12, 100.1 sarvāmayavināśaḥ syāt sarvabhūtādināśanam /
Gorakṣaśataka
GorŚ, 1, 2.1 antarniścalitātmadīpakalikāsvādhārabandhādibhiḥ yo yogī yugakalpakālakalanāt tvaṃ jajegīyate /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 1.2, 2.0 svarṇādayaḥ ete sapta dhātavo vijñeyāstān budhaḥ taddoṣaniḥsāraṇārthaṃ śodhayet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 2.0 svarṇādidhātūnāṃ patrāṇi tailādau tridhā trivāram agnau pratāpayet taptvā taptvā niṣiñcayet nirvāpayet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 2.0 svarṇādidhātūnāṃ patrāṇi tailādau tridhā trivāram agnau pratāpayet taptvā taptvā niṣiñcayet nirvāpayet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 3.0 evaṃ svarṇādilohānāṃ śuddhiḥ samprajāyate //
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 7.1 atha svarṇādidhātumāraṇaṃ tatrādau śārṅgadharānuktamapi svarṇotpattibhedaśuddhāśuddhalakṣaṇamāha athotpattiḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 7.1 atha svarṇādidhātumāraṇaṃ tatrādau śārṅgadharānuktamapi svarṇotpattibhedaśuddhāśuddhalakṣaṇamāha athotpattiḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 7.1, 2.0 sūtaṃ śuddhaṃ hiṅgulotthaṃ vā dviguṇam amlena nimbukādirasena saha mardayet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 24.2, 2.0 snuhīkṣīreṇa sehuṇḍadugdhena sampiṣṭamākṣikaṃ svarṇamākṣikaṃ mūtrādau śuddhaṃ tālakasya prakāreṇa bhāgaikatārapatrāṇi vibhāgaṃ vilepayet punaḥ mūṣāsaṃpuṭena ruddhvā caturdaśapuṭaiḥ puṭet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 24.2, 4.4 dvitripuṭairbhavedbhasma yojyametadrasādiṣu /
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 1.1 atha tāmrādyutpattibhedamāraṇaguṇāḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 7.0 keciddāhaharaḥ śīta iti paṭhanti tatra madanavinodapathyāpathyanighaṇṭvādau vaṅgasyoṣṇaguṇasya likhitatvāt //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 13.1 pakṣāghātādivāteṣu prasūtyādau viśeṣataḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 13.1 pakṣāghātādivāteṣu prasūtyādau viśeṣataḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 4.1 cārutvād bhadravajraṃ tu pāṇḍikāntādayo yathā /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 48.2 svarṇādisarvalohānāṃ kiṭṭasya ca guṇāvaham /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 48.3 iti lohādikiṭṭamāraṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 49.0 atha svarṇādidhātubhakṣaṇapramāṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 61.1, 3.1 vaṅgasenādayas trividham āhuḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 61.1, 6.0 bhekavapuḥ haritapītādivarṇaṃ tyājyam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 78.2, 2.0 dhamanadravyāt lākṣādayaḥ pratyekamaṣṭamāṃśāḥ ṭaṅkaṇaṃ caturthāṃśamiti granthāntarāt //
ŚGDīp zu ŚdhSaṃh, 2, 11, 78.2, 4.0 abhrādisatvadravyāṇi tena nāgatāmrādidravyāṇi grāhyāṇi //
ŚGDīp zu ŚdhSaṃh, 2, 11, 78.2, 4.0 abhrādisatvadravyāṇi tena nāgatāmrādidravyāṇi grāhyāṇi //
ŚGDīp zu ŚdhSaṃh, 2, 11, 92.1, 2.0 jayantīsvarasena dolāyantre maṇikādīni svedayet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 92.1, 3.0 maṇiḥ sūryacandrakāntādimaṇiḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 92.1, 7.0 atha māraṇaṃ taṇḍulīyakaḥ meghanādaḥ śākaḥ stanyena strīdugdhena uktamākṣikavat svarṇamākṣikavat māraṇaṃ jambīrarasādau //
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 2.0 grīṣme grīṣmakāle taptaśilācyutaṃ śilājatu samānīya yathā bhūmau na patati godugdhādibhirmardayet śudhyatīti //
ŚGDīp zu ŚdhSaṃh, 2, 11, 104.2, 4.0 yastu cūrṇābhaḥ kṣāraḥ sa pratisāryaḥ maśakādau prayojyaḥ yastu kvāthavat dravarūpaḥ sthitaḥ sa gulmādau peyaḥ ityuktaṃ kṣāradvayam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 104.2, 4.0 yastu cūrṇābhaḥ kṣāraḥ sa pratisāryaḥ maśakādau prayojyaḥ yastu kvāthavat dravarūpaḥ sthitaḥ sa gulmādau peyaḥ ityuktaṃ kṣāradvayam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 104.2, 5.0 cūrṇalakṣaṇaṃ yuktakāryeṣu gulmādau cārayet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 104.2, 6.2 peyaḥ kṣārāgnisādāśmagulmodarajarādiṣu /
ŚGDīp zu ŚdhSaṃh, 2, 12, 1.2, 2.0 pāradaḥ sarvarogāṇāṃ jvarādīnāṃ jetā //
ŚGDīp zu ŚdhSaṃh, 2, 12, 2.2, 2.0 rogādisamudrātpāradānāt pāradaḥ sūtaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 2.2, 3.0 svarṇādisiddhiprasavāt sūtaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 4.1, 1.0 atha tāmrādidhātūnāṃ sūryādīnām adhiṣṭhānamāha sugamam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 4.1, 1.0 atha tāmrādidhātūnāṃ sūryādīnām adhiṣṭhānamāha sugamam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 21.1, 1.0 amī kālakūṭādayo nava viṣabhedāḥ prakīrtitāḥ kathitāḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 21.1, 5.0 kālakūṭādīnāṃ dravaiḥ sapta sapta dinaṃ mardanaṃ prakṣālanaṃ ca //
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 11.2 rūpyādiṣu ca sattveṣu vidhirevaṃ paraṃ smṛtaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 50.1, 2.0 tāmrapātraṃ gomūtrapañcāmṛtādau śuddham //
ŚGDīp zu ŚdhSaṃh, 2, 12, 58.2, 1.0 rasāt pāradāt śuddhāt bhāgaikaḥ elīyaḥ elavālukaṃ pippalī śivā harītakī ākārakarabhaḥ ākallakaḥ gandho gandhakaḥ kaṭutailena drāvayitvā śodhitaḥ indravāruṇyāḥ phalāni amī elīyādayaḥ caturbhāgāḥ pratyekaṃ punaḥ indravāruṇikārasaiḥ mardayet māṣamātrāṃ vaṭīṃ khādet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 3.0 kāñcanārastadrasena jvālāmukhī jayantī tadrasena vā lāṅgalyā kalihāryā vā rasena yāvat piṣṭikā bhavati tato hemnaścaturthāṃśaṃ ṭaṅkaṇaṃ saubhāgyapiṣṭamauktikacūrṇaṃ hema dviguṇam āvapet melayet teṣu sarvasamaṃ svarṇādisamaṃ gandhaṃ gandhakaṃ kṣipet śuddhaṃ teṣāṃ sarveṣāṃ golaṃ vāsobhirveṣṭayitvā śoṣayitvā ca dhārayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 8.0 svacchamanāḥ punaḥ śuciḥ pavitro rogī ayaṃ mṛgāṅkaḥ śleṣmādīn hanyāt mṛgāṅkaścandras tannāmā mṛtāmayatvādroganāśakaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 153.1, 1.0 atha rājamṛgāṅko rasaḥ kṣayādau //
ŚGDīp zu ŚdhSaṃh, 2, 12, 169.2, 1.0 tāpyaṃ svarṇamākṣikaṃ śuddhaṃ pathyā harītakī agnimanthaḥ araṇī nirguṇḍī prasiddhā ṭaṅkaṇaṃ saubhāgyaṃ tacca bharjitaṃ viṣaṃ śuddhaṃ dviguñjaṃ bhakṣayet rāsnādikvāthānupānaṃ vā //
ŚGDīp zu ŚdhSaṃh, 2, 12, 180.1, 1.0 atha mahātāleśvaro rasaḥ kuṣṭhādau //
ŚGDīp zu ŚdhSaṃh, 2, 12, 212.2, 1.0 atha vahniraso jalodarādau śivā harītakī dviguṇā punaruktatvāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 229.2, 1.0 tālaṃ haritālaṃ kaṭukī etatsamaṃ mṛtasūtādyam aṣṭauṣadhaṃ cūrṇitam ebhiḥ punarnavādibhirbhāvayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 229.2, 6.0 kaphakṣayakāsādayo yānti //
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 8.0 tadādisiddho māṣamātro deyaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 3.0 tato jayantyādibhirvimardayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 4.0 trivāsaraṃ tridinaṃ tato golaṃ kṛtvā saṃśoṣya lohapātre kaṭāhikādau dhṛtvā upari śarāvaṃ dattvā mudrayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 6.0 golakatulyāṃ prativiṣāṃ tathā mocarasaṃ dattvā kapitthādibhiḥ saptasapta bhāvayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 7.0 vijayā bhaṅgā kapitthaṃ prasiddhaṃ tairdhātakyādibhirvāraikaṃ bhāvayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 267.1, 2.0 tato'śvagandhādibhir mardya bhakṣayet //
Haribhaktivilāsa
HBhVil, 1, 5.2 guruḥ śiṣyaḥ parīkṣādir bhagavān manavo 'sya ca //
HBhVil, 1, 6.1 mantrādhikārī siddhyādiśodhanaṃ mantrasaṃskriyāḥ /
HBhVil, 1, 6.3 prātaḥ smṛtyādi kṛṣṇasya vādyādaiś ca prabodhanam //
HBhVil, 1, 7.1 nirmālyottāraṇādyādau maṅgalārātrikaṃ tataḥ /
HBhVil, 1, 7.1 nirmālyottāraṇādyādau maṅgalārātrikaṃ tataḥ /
HBhVil, 1, 7.2 maitrādikṛtyaṃ śaucācamanaṃ dantasya dhāvanam //
HBhVil, 1, 8.1 snānaṃ tāntrikasandhyādi devasadmādisaṃskriyā //
HBhVil, 1, 8.1 snānaṃ tāntrikasandhyādi devasadmādisaṃskriyā //
HBhVil, 1, 9.1 tulasyādyāhṛtir gehasnānam uṣṇodakādikam /
HBhVil, 1, 10.1 cakrādimudrā mālā ca gṛhasandhyārcanaṃ guroḥ /
HBhVil, 1, 11.1 pūjārthāsanam arghyādisthāpanaṃ vighnavāraṇam /
HBhVil, 1, 11.2 śrīgurvādinatir bhūtaśuddhiḥ prāṇaviśodhanam //
HBhVil, 1, 13.2 āvāhanādi tanmudrā āsanādisamarpaṇam //
HBhVil, 1, 13.2 āvāhanādi tanmudrā āsanādisamarpaṇam //
HBhVil, 1, 14.1 snapanaṃ śaṅkhaghaṇṭādivādyaṃ nāmasahasrakam /
HBhVil, 1, 16.2 avagaṇḍūṣādyāsyavāso divyagandhādikaṃ punaḥ //
HBhVil, 1, 17.1 rājopacārā gītādi mahānīrājanaṃ tathā /
HBhVil, 1, 17.2 śaṅkhādivādanaṃ sāmbuśaṅkhanīrājanaṃ stutiḥ //
HBhVil, 1, 18.1 natiḥ pradakṣiṇā karmādyarpaṇaṃ japayācane /
HBhVil, 1, 19.1 śaṅkhāmbutīrthaṃ tulasīpūjā tanmṛttikādi ca /
HBhVil, 1, 20.1 madhyāhne vaiśadevādiśrāddhaṃ cānarpyam acyute /
HBhVil, 1, 21.2 asadgatir vaiṣṇavopahāsanindādiduṣphalam //
HBhVil, 1, 23.2 naktaṃ kṛtyānyatho pūjāphalasiddhyādidarśanam //
HBhVil, 1, 25.1 nāmāparādhā bhaktiś ca premāthāśrayaṇādayaḥ /
HBhVil, 1, 26.1 kṛtyāni mārgaśīrṣādimāseṣu dvādaśeṣv api /
HBhVil, 1, 57.2 bahvāśī dīrghasūtrī ca viṣayādiṣu lolupaḥ /
HBhVil, 1, 82.1 sādhayed dantakāṣṭhādīn kṛtyaṃ cāsmai nivedayet //
HBhVil, 1, 99.1 yat kiṃcid annapānādi priyaṃ dravyaṃ manoramam /
HBhVil, 1, 105.3 sthityādaye hariviriñcihareti saṃjñāḥ śreyāṃsi tatra khalu sattvatanor nṝṇāṃ syuḥ //
HBhVil, 1, 118.2 yas tu nārāyaṇaṃ devaṃ brahmarudrādidaivataiḥ /
HBhVil, 1, 119.1 sahasranāmastotrādau ślokaughāḥ santi cedṛśāḥ /
HBhVil, 1, 122.2 mantrān śrīmantrarājādīn vaiṣṇavān gurvanugrahāt /
HBhVil, 1, 130.2 gatvā gatvā nivartante candrasūryādayo grahāḥ /
HBhVil, 1, 134.1 devadānavagandharvāḥ siddhavidyādharādayaḥ /
HBhVil, 1, 147.8 tad vā etat paramaṃ dhāma mantrarājādhyāpakasya yatra na sūryas tapati yatra na vāyur vāti yatra na candramā bhāti yatra na nakṣatrāṇi bhānti yatra nāgnir dahati yatra na mṛtyuḥ praviśati yatra na duḥkhaṃ sadānandaṃ paramānandaṃ śāntaṃ śāśvataṃ sadāśivaṃ brahmādivanditaṃ yogidhyeyaṃ paramaṃ padaṃ yatra gatvā na nivartante yoginaḥ /
HBhVil, 1, 149.2 gāṇapatyādimantrebhyaḥ koṭikoṭiguṇādhikāḥ //
HBhVil, 1, 170.13 taduttarāt taduttarāt strīpumādi cedaṃ sakalam idaṃ iti //
HBhVil, 1, 178.1 tato viśuddhaṃ vimalaṃ viśokam aśeṣalobhādinirastasaṅgam /
HBhVil, 1, 197.2 sādhvīnām adhikāro 'sti śūdrādīnāṃ ca saddhiyām //
HBhVil, 1, 200.1 strīṇām apy adhikāro 'sti viṣṇor ārādhanādiṣu /
HBhVil, 1, 202.1 guruś ca siddhasādhyādimantradāne vicārayet /
HBhVil, 1, 213.3 vaidikasya ca mantrasya siddhādīn naiva śodhayet //
HBhVil, 1, 214.2 ekākṣare tathā mantre siddhādīn naiva śodhayet //
HBhVil, 1, 215.1 svakulāny akulatvādi vijñeyaṃ cāgamāntarāt /
HBhVil, 1, 218.3 na cātra śātravā doṣā narṇasvādivicāraṇā /
HBhVil, 1, 221.2 striyaḥ śūdrādayaś caiva sarve yatrādhikāriṇaḥ //
HBhVil, 1, 222.1 nātra cintyo 'riśuddhyādir nārimitrādilakṣaṇam /
HBhVil, 1, 222.1 nātra cintyo 'riśuddhyādir nārimitrādilakṣaṇam /
HBhVil, 1, 225.3 kīṭādibrahmaparyantaṃ govindānugrahān mune //
HBhVil, 2, 3.2 dvijānām anupetānāṃ svakarmādhyayanādiṣu /
HBhVil, 2, 4.1 tathātrādīkṣitānāṃ tu mantradevārcanādiṣu /
HBhVil, 2, 28.3 mantradīkṣāṃ prakurvīta māsarkṣādi na śodhayet //
HBhVil, 2, 29.1 sulagnacandratārādibalam atra sadaiva hi /
HBhVil, 2, 30.3 na māsatithivārādiśodhanaṃ sūryaparvaṇi //
HBhVil, 2, 34.1 kriyāvatyādibhedena bhaved dīkṣā caturvidhā /
HBhVil, 2, 57.1 vahner daśakalā yādivarṇādyāś ca kuśopari /
HBhVil, 2, 60.5 nanu bhakārādīnāṃ dvādaśavarṇānāṃ ḍakārāntatā kathaṃ syāt krameṇa kṣakārāntatāprāptes tatrāhavilomagaiḥ vyutkramaprāptaiḥ /
HBhVil, 2, 60.6 ayam arthaḥ anulomapaṭhitakakārādyaikaikam akṣaraṃ pratilomapaṭhitabhakārādyekaikākṣareṇa sahitam ādau sūryakalāsu saṃyojya nyāsādikaṃ kuryād iti /
HBhVil, 2, 60.6 ayam arthaḥ anulomapaṭhitakakārādyaikaikam akṣaraṃ pratilomapaṭhitabhakārādyekaikākṣareṇa sahitam ādau sūryakalāsu saṃyojya nyāsādikaṃ kuryād iti /
HBhVil, 2, 70.1 tathaivākārajā varṇaiḥ kādibhir daśabhir daśa /
HBhVil, 2, 80.2 pidadhyāt tanmukhaṃ śakravallīcūtādipallavaiḥ //
HBhVil, 2, 81.1 śarāvenātha puṣpādiyuktenācchādya tat punaḥ /
HBhVil, 2, 82.2 sakalīkṛtya cācāryaḥ pūjayed āsanādibhiḥ //
HBhVil, 2, 89.1 śoṣaṇādīni kuṇḍasya kṛtvā prokṣya kuśāmbubhiḥ /
HBhVil, 2, 89.2 ullikhya cāsmin yonyādisahitaṃ maṇḍalaṃ likhet //
HBhVil, 2, 90.2 nidhāya tatra puṣpādiviṣṭaraṃ sādhu kalpayet //
HBhVil, 2, 91.2 tāmrādipātreṇānīyāgrato 'gniṃ sthāpayecchubhram //
HBhVil, 2, 92.1 gandhādināgnim abhyarcya viṣṇoḥ sakrīḍataḥ śriyā /
HBhVil, 2, 99.1 tato 'sya garbhadhānādīn vivhāntān yathākramam /
HBhVil, 2, 100.2 devam āvāhya gandhādidīpāntavidhinārcayet //
HBhVil, 2, 102.2 graharkṣakaraṇādibhyo baliṃ dadyād yathoditam //
HBhVil, 2, 111.1 dhvajatoraṇadikkumbhamaṇḍapādyadhidevatāḥ /
HBhVil, 2, 118.2 nidhāya kalasaṃ tasyāntike vādyādinā nayet //
HBhVil, 2, 131.1 guruḥ samarpya gandhādīn puruṣāhārasaṃmitam /
HBhVil, 2, 132.1 sāmpradāyikamudrādibhūṣitaṃ taṃ kṛtāñjalim /
HBhVil, 2, 133.2 ṛṣyādiyuktaṃ vidhivan mantraṃ vāratrayaṃ vadet //
HBhVil, 2, 155.2 tulasīmaṇimālādibhūṣādhāraṇam anvaham //
HBhVil, 2, 158.2 bhūtaśuddhyādikaraṇaṃ nyāsāḥ sarve yathāvidhi //
HBhVil, 2, 159.1 navīnaphalapuṣpāder bhaktitaḥ saṃnivedanam /
HBhVil, 2, 160.2 viṣṇor niveditānāṃ vai vastrādīnāṃ ca dhāraṇam //
HBhVil, 2, 162.1 yathāsvamudrāracanaṃ gītanṛtyādi bhaktitaḥ /
HBhVil, 2, 162.2 śaṅkhādidhvanimāṅgalyalīlādyabhinayo hareḥ /
HBhVil, 2, 162.2 śaṅkhādidhvanimāṅgalyalīlādyabhinayo hareḥ /
HBhVil, 2, 164.1 viśiṣṭadharmajijñāsā daśamyādidinatraye /
HBhVil, 2, 165.1 parvayātrādikaraṇaṃ vāsarāṣṭakasadvidhiḥ /
HBhVil, 2, 167.1 śayanādyupacāraś ca rāmādīnāṃ ca cintanam //
HBhVil, 2, 167.1 śayanādyupacāraś ca rāmādīnāṃ ca cintanam //
HBhVil, 2, 171.2 abhaktaiḥ saha maitryādi asacchāstraparigrahaḥ /
HBhVil, 2, 172.1 mādakauṣadhasevā ca masurādyannabhojanam /
HBhVil, 2, 172.2 śākaṃ tumbī kalañjādi tathābhaktānnasaṅgrahaḥ /
HBhVil, 2, 173.1 abhicārādikaraṇaṃ śaktyā gauṇopacārakam /
HBhVil, 2, 173.2 śokādipāravaśyaṃ ca digviddhaikādaśīvratam //
HBhVil, 2, 174.2 śaktau phalādibhuktiś ca śrāddhaṃ caikādaśīdine //
HBhVil, 2, 177.2 pūjākāle'sadālāpaḥ karavīrādipūjanam //
HBhVil, 2, 178.1 āyasaṃ dhūpapātrādi tiryakpuṇḍraṃ pramādataḥ /
HBhVil, 2, 179.1 ekahastapraṇāmādi akāle svāmidarśanam /
HBhVil, 2, 179.2 paryuṣitādiduṣṭānām annādīnāṃ nivedanam //
HBhVil, 2, 179.2 paryuṣitādiduṣṭānām annādīnāṃ nivedanam //
HBhVil, 2, 185.1 śiṣyaḥ kumbhādi tat sarvaṃ dravam anyac ca śaktitaḥ /
HBhVil, 2, 186.2 tān anujñāpya gurvādīn bhuñjīta saha bandhubhiḥ //
HBhVil, 2, 189.1 prāyaḥ prapañcasārādāv ukto 'yaṃ tāntriko vidhiḥ /
HBhVil, 2, 191.1 iha janmani dāridryavyādhikuṣṭhādipīḍitaḥ /
HBhVil, 2, 197.2 saṃvatsaraṃ guruḥ kuryāj jātiśaucakriyādibhiḥ //
HBhVil, 2, 241.2 nūtanaṃ gandhapuṣpādimaṇḍitaṃ kalasaṃ nyaset //
HBhVil, 3, 10.1 lekhyena smaraṇādīnāṃ nityatvenaiva setsyati /
HBhVil, 3, 10.2 smaraṇādyātmakasyāpi sadācārasya nityatā //
HBhVil, 3, 32.2 kintu svābhīṣṭarūpādi śrīkṛṣṇasya vicintayet //
HBhVil, 3, 34.3 gaṅgādisarvatīrtheṣu snāto bhavati putraka //
HBhVil, 3, 41.2 jñeyaṃ śāstroditaṃ darśapūrṇamāsādivad budhaiḥ //
HBhVil, 3, 44.2 bahir nadyādiṣu snānaṃ vāruṇaṃ procyate budhaiḥ /
HBhVil, 3, 45.2 asāmarthyena kāyasya kāladeśādyapekṣayā /
HBhVil, 3, 71.2 tadaiva puruṣo mukto janmaduḥkhajarādibhiḥ /
HBhVil, 3, 80.2 vāsudeve mano yasya japahomārcanādiṣu /
HBhVil, 3, 80.3 tasyāntarāyo maitreya devendratvādi satphalam //
HBhVil, 3, 84.2 dṛṣṭaṃ tavāṅghriyugalaṃ janatāpavargaṃ brahmādibhir hṛdi vicintyam agādhabodhaiḥ /
HBhVil, 3, 87.1 athādau śrīguruṃ natvā śrīkṛṣṇasya padābjayoḥ /
HBhVil, 3, 105.1 pādodapānādīnāṃ ca sa vidhir mahimāgrataḥ /
HBhVil, 3, 114.1 śrīgautamīyatantrādau taddhyānaṃ prathitaṃ param /
HBhVil, 3, 118.2 dhyāyen nārāyaṇaṃ devaṃ snānādiṣu ca karmasu /
HBhVil, 3, 124.2 vaireṇa yaṃ nṛpatayaḥ śiśupālapauṇḍraśālvādayo gativilāsavilokanādyaiḥ /
HBhVil, 3, 124.3 dhyāyanta ākṛtadhiyaḥ śayanāsanādau tatsāmyam āpur anuraktadhiyāṃ punaḥ kim //
HBhVil, 3, 129.1 tato devālaye gatvā ghaṇṭādyudghoṣapūrvakam /
HBhVil, 3, 151.2 samastadainyadāridryaduritādyupaśāntikṛt //
HBhVil, 3, 155.2 vidhinācarya maitryādikṛtyaṃ śaucaṃ vidhāya ca /
HBhVil, 3, 158.2 guruṃ dvijādīṃś ca budho na meheta kadācana //
HBhVil, 3, 159.2 na vartmani na nadyāditīrtheṣu puruṣarṣabha //
HBhVil, 3, 178.1 kramād dviguṇam etat tu brahmacaryādiṣu triṣu /
HBhVil, 3, 179.1 rujārdhaṃ ca tadardhaṃ ca pathi caurādipīḍite /
HBhVil, 3, 219.3 parṇādinā viśuddhena jihvollekhaḥ sadaiva hi //
HBhVil, 3, 220.1 kāṣṭhaiḥ pratipadādau yan niṣiddhaṃ dantadhāvanam /
HBhVil, 3, 231.2 dantollekho vitastyā bhavati parimitād annam ity ādimantrāt prātaḥ kṣīryādikāṣṭhād vaṭakhadirapalāśair vinārkāmrabilvaiḥ /
HBhVil, 3, 231.2 dantollekho vitastyā bhavati parimitād annam ity ādimantrāt prātaḥ kṣīryādikāṣṭhād vaṭakhadirapalāśair vinārkāmrabilvaiḥ /
HBhVil, 3, 240.2 asnātas tu pumān nārho japādihavanādiṣu //
HBhVil, 3, 240.2 asnātas tu pumān nārho japādihavanādiṣu //
HBhVil, 3, 242.2 prasvedalālasādyāklinno nidrādhīno yato naraḥ /
HBhVil, 3, 242.3 prātaḥsnānāt tato 'rhaḥ syān mantrastotrajapādiṣu //
HBhVil, 3, 244.2 asnāyī narakaṃ bhuṅkte puṃskīṭādiṣu jāyate //
HBhVil, 3, 251.2 śokaduḥkhādi harate prātaḥsnānaṃ viśeṣataḥ //
HBhVil, 3, 261.2 gaṅgādismaraṇaṃ kṛtvā tīrthāyārghyaṃ samarpayet //
HBhVil, 3, 269.1 kṛtvāghamarṣaṇāntaṃ ca nāmabhiḥ keśavādibhiḥ /
HBhVil, 3, 302.2 mūlenāthāviśeṣeṇa kuryād devāditarpaṇam //
HBhVil, 3, 303.2 brahmādayo ye devās tān devān tarpayāmi /
HBhVil, 3, 316.2 sūrye cābhyarhaṇaṃ śreṣṭhaṃ salile salilādibhiḥ //
HBhVil, 3, 319.2 ādau manmatham uddhṛtya kāmadevapadaṃ vadet /
HBhVil, 3, 322.1 ādau dakṣiṇahastena gṛhṇīyād vāri vaiṣṇavaḥ /
HBhVil, 3, 336.1 krūrāḥ sarpāḥ suparṇāś ca taravo jambhakādayaḥ /
HBhVil, 3, 346.1 pitrādīn nāmagotreṇa tathā mātāmahān api /
HBhVil, 3, 348.1 sandhyopāsanataḥ pūrvaṃ kecid devāditarpaṇam /
HBhVil, 4, 2.1 atha svagṛham āgacched ādau natveṣṭadevatām /
HBhVil, 4, 6.2 sa vai manaḥ kṛṣṇapadāravindayor vacāṃsi vaikuṇṭhaguṇānuvarṇane karau harer mandiramārjanādiṣu śrutiṃ cakārācyutasatkathodaye //
HBhVil, 4, 30.1 sarvatobhadrapadmādīn abhijñaḥ svastikāni ca /
HBhVil, 4, 31.2 saṃmārjanopalepābhyāṃ raṅgapadmādiśobhanam /
HBhVil, 4, 42.1 raktakuṅkumasindūragairikādisamudbhavam /
HBhVil, 4, 43.1 tato dhvajapatākādi vinyasya harimandire /
HBhVil, 4, 55.1 tatra tāmrādipātraṃ yat prabhor vastrādikaṃ ca yat /
HBhVil, 4, 61.1 atiduṣṭaṃ tu pātrādi viśodhyātithyakarmaṇe /
HBhVil, 4, 65.2 sūtikocchiṣṭabhāṇḍasya surādyupahatasya ca /
HBhVil, 4, 73.2 alpāśauce bhavecchuddhiḥ śoṣaṇaprokṣaṇādibhiḥ //
HBhVil, 4, 75.1 tulikādyupadhānāni puṣparatnāmbarāṇi ca /
HBhVil, 4, 85.2 vastravaidalacarmādeḥ śuddhiḥ prakṣālanaṃ smṛtam /
HBhVil, 4, 97.2 samāharet śrītulasīṃ puṣpādi ca yathoditam //
HBhVil, 4, 111.1 vanamālāparivṛtaṃ nāradādibhir arcitam /
HBhVil, 4, 137.1 tato gurvādipādodaiḥ prāgvat kṛtvābhiṣecanam /
HBhVil, 4, 150.2 alaṃkṛtaḥ śucir maunī śrāddhādau ca jitendriyaḥ //
HBhVil, 4, 166.2 ūrdhvapuṇḍrādikaṃ kuryāt śrīgopīcandanādinā //
HBhVil, 4, 167.1 tatrādāv anulepena bhagavaccaraṇābjayoḥ /
HBhVil, 4, 169.1 tato dvādaśabhiḥ kuryān nāmabhiḥ keśavādibhiḥ /
HBhVil, 4, 174.3 lalāṭādikrameṇaiva dhāraṇaṃ tu vidhīyate //
HBhVil, 4, 216.1 nāsādikeśaparyantam ūrdhvapuṇḍraṃ suśobhanam /
HBhVil, 4, 246.2 matsyakūrmādicihnāni cakrādīny āyudhāni ca //
HBhVil, 4, 246.2 matsyakūrmādicihnāni cakrādīny āyudhāni ca //
HBhVil, 4, 248.2 śaṅkhacakrordhvapuṇḍrādirahitaṃ brāhmaṇādhamam /
HBhVil, 4, 250.2 śaṅkhacakrādibhiś cihnair vipraḥ priyatamair hareḥ /
HBhVil, 4, 254.2 yo viṣṇubhakto viprendra śaṅkhacakrādicihnitaḥ /
HBhVil, 4, 268.1 gaṅgā gayā kurukṣetraṃ prayāgaṃ puṣkarādi ca /
HBhVil, 4, 275.3 prayāgādiṣu tīrtheṣu sa gatvā kiṃ kariṣyati //
HBhVil, 4, 276.1 yadā yasya prapaśyeta dehaṃ śaṅkhādicihnitam /
HBhVil, 4, 279.1 śaṅkhādināṅkito bhaktyā śrāddhaṃ yaḥ kurute dvija /
HBhVil, 4, 285.2 tatrāśrayaṃ prakurvanti vividhā vāsavādayaḥ //
HBhVil, 4, 289.3 śaṅkhapadmādibhir yuktā pūjyate'sau surāsuraiḥ //
HBhVil, 4, 291.2 śaṅkhādicihnitaiḥ śastrair dehe kṛtvā kalipriya /
HBhVil, 4, 292.3 śaṅkhapadmādicakraṃ vā tasya dehe vaseddhariḥ //
HBhVil, 4, 293.2 yasya nārāyaṇī mudrā dehaṃ śaṅkhādicihnitam /
HBhVil, 4, 295.2 yasya nārāyaṇī mudrā dehe śaṅkhādi cihnitā /
HBhVil, 4, 299.1 iti pañcāyudhāny ādau dhārayed vaiṣṇavo janaḥ /
HBhVil, 4, 301.2 śaṅkhacakrādicihnāni sarveṣv aṅgeṣu dhārayet //
HBhVil, 4, 304.1 śrīgopīcandanenaivaṃ cakrādīni budho 'nvaham /
HBhVil, 4, 304.2 dhārayecchayanādau tu taptāni kila tāni hi //
HBhVil, 4, 306.2 mudrā vā bhagavannāmāṅkitā vāṣṭākṣarādibhiḥ //
HBhVil, 4, 339.2 kṛṣṇapādodakenaiva tatra devāditarpaṇam //
HBhVil, 4, 342.1 pūjayiṣyaṃs tataḥ kṛṣṇam ādau saṃnihitaṃ gurum /
HBhVil, 4, 368.2 putramitrakalatrādisampadbhyaḥ pracyutā hi te //
HBhVil, 4, 376.2 devārcanādikāryāṇi tathā gurvabhivādanam /
HBhVil, 5, 2.5 yadyapi daśākṣarādināpi pūjāvidhau bhedo nāsti tathāpi nyāsādibhedāpekṣayā tathā likhitam /
HBhVil, 5, 2.5 yadyapi daśākṣarādināpi pūjāvidhau bhedo nāsti tathāpi nyāsādibhedāpekṣayā tathā likhitam /
HBhVil, 5, 6.2 tān śrīkṛṣṇadvāradevān praṇavādicaturthyantaṃ devanāma namo'ntakam ity agre lekhyatvād atraivaṃ prayogaḥ śrīkṛṣṇadvāradevatābhyo namaḥ /
HBhVil, 5, 6.3 anena mantreṇa pādyārghyādikaṃ dattvā gandhādibhiḥ punar viśeṣeṇa pūjayed ity arthaḥ /
HBhVil, 5, 9.4 tatrāpy ādau dvārasyāgre yat bhūrūpaṃ pīṭhaṃ tatra samastaparivārānvitān śrīkṛṣṇapārṣadān yajet pūjayet /
HBhVil, 5, 9.6 yadyapi dvāraśriyo 'rcanaṃ prabalārcanānantaram eva kramadīpikāyām uktam tathāpi iṣṭveti kṭvāpratyayena caṇḍādipūjātaḥ pūrvakāla eveti bodhitam /
HBhVil, 5, 12.3 dakṣiṇaṃ padaṃ prāk ādau nyasyan /
HBhVil, 5, 15.2 praṇavādicaturthyantaṃ devanāma namo'ntakam /
HBhVil, 5, 27.2 śaṅkhādipūjāsambhārān nyaset tattatpadeṣu tān //
HBhVil, 5, 28.2 tatraivārghyādipātrāṇi nyasyec ca dvāri bhāgaśaḥ //
HBhVil, 5, 29.1 tulasīgandhapuṣpādibhājanāni ca dakṣiṇe /
HBhVil, 5, 32.1 ratnādiracitāny eva kāñcīmūlayutāni ca /
HBhVil, 5, 37.1 kecic ca tāmrapātreṣu gavyāder yogadoṣataḥ /
HBhVil, 5, 39.2 phalādisahitaṃ divyaṃ nyased bhagavato 'grataḥ //
HBhVil, 5, 42.3 kecic cātra jalādīni dravyāṇy aṣṭau vadanti hi //
HBhVil, 5, 51.1 teṣām abhāve puṣpādi tattadbhāvanayā kṣipet /
HBhVil, 5, 64.3 pṛthivyādīni tattvāni tasmin līnāni bhāvayet //
HBhVil, 5, 75.2 ṛṣyādismaraṇaṃ kṛtvā kuryād dhyānam atandritaḥ //
HBhVil, 5, 88.1 ṛṣicchandodevatādi smṛtvādau mātṛkāmanoḥ /
HBhVil, 5, 88.1 ṛṣicchandodevatādi smṛtvādau mātṛkāmanoḥ /
HBhVil, 5, 88.2 śirovaktrahṛdādau ca nyasya taddhyānam ācaret //
HBhVil, 5, 90.1 akārādīn kṣakārāntān varṇānādau tu kevalān /
HBhVil, 5, 90.1 akārādīn kṣakārāntān varṇānādau tu kevalān /
HBhVil, 5, 90.2 lalāṭādiṣu cāṅgeṣu nyased vidvān yathākramam //
HBhVil, 5, 96.1 smṛtvā ṛṣyādikāṃ varṇān mūrtibhiḥ keśavādibhiḥ /
HBhVil, 5, 96.2 kīrtyādibhiḥ śaktibhiś ca nyaset tān pūrvavat kramāt //
HBhVil, 5, 97.1 nyasec caturthīn atyantā mūrtīḥ śaktīś ca yādibhiḥ /
HBhVil, 5, 110.2 dadāty ayaṃ keśavādinyāso 'trākhilasampadam //
HBhVil, 5, 112.2 dhyātvaivaṃ paramapumāṃsam akṣarair yo vinyased dinam anu keśavādiyuktaiḥ /
HBhVil, 5, 113.2 keśavādir ayaṃ nyāso nyāsamātreṇa dehinaḥ /
HBhVil, 5, 116.1 makārādikakārāntavarṇair yuktaṃ sabindukaiḥ /
HBhVil, 5, 117.1 nāma jīvāditattvānāṃ nyaset tattatpade kramāt /
HBhVil, 5, 118.1 tatrādau sakale nyasej jīvaprāṇau kalevare /
HBhVil, 5, 129.1 athavā recakādīṃs tān kuryād vārāṃs tu ṣoḍaśa /
HBhVil, 5, 130.3 dhārayed īritaṃ recakāditrayaṃ syāt kalādantavidyākhyamātrācyukam //
HBhVil, 5, 131.6 recakādiṣu triṣu krameṇāvadhikālam āha kalāḥ ṣoḍaśa /
HBhVil, 5, 131.9 mātrā cavāmāṅguṣṭhena vāmakaniṣṭhādyaṅgulīnāṃ pratyekaṃ parvatrayasamparkakālaḥ /
HBhVil, 5, 131.14 tatra teṣu prāṇāyāmeṣu pūrvaṃ recakādiṣu saṅkhyoktā /
HBhVil, 5, 132.2 japasya purata ādau parataḥ ante ca iti prāṇāyāmeṣu kālaḥ /
HBhVil, 5, 132.7 pīṭhasyādhāraśaktyādīn nyaset svāṅgeṣu tāravat //
HBhVil, 5, 137.2 paramātmānam apy ātmādyādyavarṇaiḥ sabindukaiḥ //
HBhVil, 5, 141.1 jñeyāś caikāntibhiḥ kṣīrasamudrādicatuṣṭayam /
HBhVil, 5, 145.16 pīṭhātmane hṛdanto 'yaṃ mantras tārādir īritaḥ /
HBhVil, 5, 155.1 punaś ca hṛdayādīni tathāṅguṣṭhādikāni ca /
HBhVil, 5, 156.1 nyasyanti ca ṣaḍaṅgāni hṛdayādīni tanmanoḥ /
HBhVil, 5, 156.2 hṛdayādiṣu caiteṣāṃ pañcaikaṃ dikṣu ca kramāt //
HBhVil, 5, 161.1 santo nyasyanti tārādinamo 'nantāṃs tān sabindukān /
HBhVil, 5, 161.2 śrīśaktikāmabījaiś ca sṛṣṭyādikramato 'pare //
HBhVil, 5, 165.1 nyāso 'tra jñānaniṣṭhānāṃ guhyādiviṣayas tu yaḥ /
HBhVil, 5, 166.1 ṛṣyādīn saptabhāgāṃś ca nyased asya manoḥ kramāt /
HBhVil, 5, 170.14 kapotaśukaśārikāparabhṛtādibhiḥ patribhir virāṇitam itas tato bhujagaśatrunṛtyākulam //
HBhVil, 5, 201.1 idānīṃ krameṇa vittadharmamokṣakāmākhyapuruṣārthacatuṣṭayasya tathā sarvataḥ śreṣṭhasya pañcamapuruṣārtharūpāyā bhakteś ca vāñchāyāḥ pradānāṃ devādīnāṃ dhyānam āha gopeti pañcabhiḥ /
HBhVil, 5, 203.1 sakāntān patnīsahitān yakṣādīṃś ca smaret /
HBhVil, 5, 205.2 kābhiḥ nānāvidhaḥ ṣaṭtriṃśadbhedātmako yaḥ śrutigaṇo nādasamūhas tenānvitā ye sapta rāgāḥ niṣādādisvarā meghanādavasantādirāgā vā teṣu vā grāmatrayī tatra grāmāṇāṃ trayāṇāṃ samāhāras tasyāṃ gatāḥ prāptā yā manoharā mūrchanās tābhiḥ /
HBhVil, 5, 205.2 kābhiḥ nānāvidhaḥ ṣaṭtriṃśadbhedātmako yaḥ śrutigaṇo nādasamūhas tenānvitā ye sapta rāgāḥ niṣādādisvarā meghanādavasantādirāgā vā teṣu vā grāmatrayī tatra grāmāṇāṃ trayāṇāṃ samāhāras tasyāṃ gatāḥ prāptā yā manoharā mūrchanās tābhiḥ /
HBhVil, 5, 208.2 śrīvatsavakṣasaṃ cārunūpurādyupaśobhitam //
HBhVil, 5, 219.4 ādau sampūjayet sarvair upacāraiś ca mānasaiḥ //
HBhVil, 5, 222.2 pūjayan sthāpayed ādau śaṅkhaṃ satsampradāyataḥ //
HBhVil, 5, 235.2 vicintya pañcāṅgādīni nyasyet tasmin yathātmani //
HBhVil, 5, 237.1 kecin nyasyanti tattvādīnn avyaktāni yathoditam /
HBhVil, 5, 241.2 dhūpaṃ dīpaṃ ca naivedyaṃ mukhavāsādi cārpayet //
HBhVil, 5, 242.1 gītādibhiś ca saṃtoṣya kṛṣṇam asmai tato 'khilam /
HBhVil, 5, 248.2 antaḥpūjāṃ vidhāyādāv ārabheta bahis tataḥ //
HBhVil, 5, 252.2 śālagrāme manau yantre sthaṇḍile pratimādiṣu /
HBhVil, 5, 254.2 ātithyena tu viprāgrye goṣv aṅga yavasādinā //
HBhVil, 5, 262.2 ādimūrtir vāsudevaḥ saṅkarṣaṇam athāsṛjat /
HBhVil, 5, 262.4 keśavādiprabhedena mūrtidvādaśakaṃ smṛtam //
HBhVil, 5, 263.3 ādimūrtes tu bhedo 'yaṃ keśaveti prakīrtyate //
HBhVil, 5, 265.3 ādimūrtes tu bhedo 'yaṃ mādhaveti prakīrtyate //
HBhVil, 5, 277.1 iti krameṇa mārgādhimāsādhipāḥ keśavādayo dvādaśa /
HBhVil, 5, 294.1 anyāś ca vividhā śrīmadavatārādimūrtayaḥ /
HBhVil, 5, 312.1 mukhyāḥ snigdhādayas tatrāmukhyā raktādayo matāḥ /
HBhVil, 5, 312.1 mukhyāḥ snigdhādayas tatrāmukhyā raktādayo matāḥ /
HBhVil, 5, 427.3 na bādhante'surās tatra bhūtavetālakādayaḥ //
HBhVil, 5, 435.2 na hi brahmādayo devāḥ saṃkhyāṃ kurvanti puṇyataḥ //
HBhVil, 5, 438.3 mahāpūjāṃ tu kṛtvādau pūjayet tāṃ tato budhaḥ //
HBhVil, 5, 439.1 ato 'dhiṣṭhānavargeṣu sūryādiṣv iva mūrtiṣu /
HBhVil, 5, 448.3 sa caṇḍālādiviṣṭhāyām ākalpaṃ jāyate kṛmiḥ //
HBhVil, 5, 452.2 striyo vā yadi vā śūdrā brāhmaṇāḥ kṣatriyādayaḥ /
HBhVil, 5, 466.1 dvārakāmāhātmye ca dvārakāgatānāṃ śrībrahmādīnām uktau /
Haṃsadūta
Haṃsadūta, 1, 15.2 tamādau panthānaṃ racaya caritārthā bhavatu te virājantī sarvopari paramahaṃsasthitiriyam //
Haṃsadūta, 1, 57.2 yataḥ kalpasyādau sanakajanakotpattivaḍabhī gabhīrāntaḥkakṣādhṛtabhuvanam ambhoruham abhūt //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 33.2 harati sakalarogān āśu gulmodarādīn abhibhavati ca doṣān āsanaṃ śrīmayūram //
HYP, Prathama upadeśaḥ, 59.2 abhyasen nāḍikāśuddhiṃ mudrādipavanīkriyām //
HYP, Prathama upadeśaḥ, 63.2 ājādimāṃsadadhitakrakulatthakolapiṇyākahiṅgulaśunādyam apathyam āhuḥ //
HYP, Prathama upadeśaḥ, 66.2 prātaḥsnānopavāsādi kāyakleśavidhiṃ tathā //
HYP, Prathama upadeśaḥ, 67.2 śuṇṭhīpaṭolakaphalādikapañcaśākaṃ mudgādi divyam udakaṃ ca yamīndrapathyam //
HYP, Dvitīya upadeśaḥ, 32.2 mocanaṃ netrarogāṇāṃ tandrādīnāṃ kapāṭakam //
HYP, Dvitīya upadeśaḥ, 34.2 mandāgnisaṃdīpanapācanādisaṃdhāyikānandakarī sadaiva //
HYP, Dvitīya upadeśaḥ, 39.2 brahmādayo 'pi tridaśāḥ pavanābhyāsatatparāḥ //
HYP, Dvitīya upadeśaḥ, 46.1 kumbhakānte recakādau kartavyas tūḍḍiyānakaḥ /
HYP, Dvitīya upadeśaḥ, 66.2 brahmanāḍīmukhe saṃsthakaphādyargalanāśanam //
HYP, Tṛtīya upadeshaḥ, 14.2 mahākleśādayo doṣāḥ kṣīyante maraṇādayaḥ /
HYP, Tṛtīya upadeshaḥ, 14.2 mahākleśādayo doṣāḥ kṣīyante maraṇādayaḥ /
HYP, Tṛtīya upadeshaḥ, 30.2 vahnivṛddhikaraṃ caiva hy aṇimādiguṇapradam //
HYP, Tṛtīya upadeshaḥ, 38.2 viṣair vimucyate yogī vyādhimṛtyujarādibhiḥ //
HYP, Tṛtīya upadeshaḥ, 130.2 aṇimādiguṇaiḥ sārdhaṃ labhate kālavañcanam //
HYP, Caturthopadeśaḥ, 85.1 ādau jaladhijīmūtabherījharjharasambhavāḥ /
HYP, Caturthopadeśaḥ, 99.1 ghaṇṭādinādasaktastabdhāntaḥkaraṇahariṇasya /
Hārāṇacandara on Suśr
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 2.0 kṣayād atiramaṇādinā dhātvapacayāt //
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 5.0 ebhyo 'bhighātādibhya evetyarthaḥ //
Janmamaraṇavicāra
JanMVic, 1, 11.2 maheśvaratvaṃ saṃvittvaṃ tad atyakṣyad ghaṭādivat //
JanMVic, 1, 15.0 tatra āṇavena ekenaiva malena saṃyukto vijñānākala ucyate dvābhyām āṇavamāyī yābhyām apavedyaḥ pralayākalaḥ tribhir āṇavamāyīyakārmaiḥ saṃvedyaḥ tair eva kalādidharaṇyantatattvamayaḥ sakalaḥ tadartham eva ayam arthasargaḥ //
JanMVic, 1, 19.1 vidyādiśaktyantam iyān svasaṃvitsindhos taraṃgaprasaraprapañcaḥ //
JanMVic, 1, 33.0 sā ca jalādimūlāntaṃ vyāpya vyavasthitā //
JanMVic, 1, 35.0 sā ca pumādimāyāntam adhvānam adhyāste //
JanMVic, 1, 37.0 sā ca śuddhavidyādiśaktyante sthitā iti //
JanMVic, 1, 48.0 tad evam āṇavīṃ vṛttim ālambya bhagavān vicitraiḥ jātyāyurbhogaiḥ jarāyujāṇḍajodbhedajasvedajādijātaṃ prādurbhāvayati //
JanMVic, 1, 50.0 tathā coktaṃ sauśrute iha khalu pāñcabhautikasya caturvidhasya āhārasya ṣaḍrasopetasya dvividharasavīryasya aṣṭavidharasavīryasya anekaprakāropabhuktasya pariṇatasya yas tejorūpaḥ sāraḥ sūkṣmaḥ sa rasa ity ucyate tasya hṛdayaṃ sthānaṃ sa ca hṛdayāt caturviṃśatidhamanīr anupraviśya ūrdhvagā daśa daśa ca adhogāminīḥ catasraḥ tiryaggāḥ sakalaṃ śarīram aharahas tarpayati jīvayati dhārayati vardhayati adṛṣṭanimittena karmaṇā sa khalu āpyo raso yakṛtplīhādiṃ prāpya rāgam upaiti bhavanti vā atra ślokāḥ //
JanMVic, 1, 105.0 idam atra tātparyaṃ taṃ tathābhūtam ātmānaṃ viditvā naro na janmakleśam anubhavati kiṃbhūtaṃ yaddhṛdayoktaṃ dvāsaptatisaṃkhyāvacchinnaṃ nāḍīcakraṃ tadantar yat śaśimaṇḍalaṃ tadantaḥsthaṃ tāś ca nāḍyo 'śitapītarasasaṃcaraṇādhikāratvāt puṇyopacayena hitāḥ tadabhāvena ahitāḥ tāsāṃ saṃcāraka eka eva vyavahārabhedāt pañcabhedo vāyuḥ tāsāṃ ca dve pradhāne dakṣiṇottarasambaddhe agnīṣomātmake taddvāreṇa prāṇasya ūrdhvagamanam ahaḥ adho 'pānasya rātriḥ etena ardhamāsamāsartuvatsarādikālavibhāgo 'pi vyākhyātaḥ samaprāṇacāro viṣuvat tayor madhye tṛtīyā daṇḍākārā brahmanāḍī sthitā tatra niruddhaprāṇo yogī dīpākāram ātmānaṃ paśyati iti ata evoktaṃ samyagdarśanasampannaḥ karmabhir na sa badhyate //
JanMVic, 1, 111.0 ityādi ayaṃ tu uktayātanasya niyogaḥ advayarūpasya ātmanaḥ kutastyo 'yaṃ bhedaḥ iti cet māyāmahāmohavikalpakalpita ity āha ākāśam ekaṃ hi yathā ghaṭādiṣu pṛthag bhavet //
JanMVic, 1, 118.1 evam asau bhagavān svātantryaśaktimahimnā paśudaśām avalambamāno bhogopadānapravaṇaḥ sampūrṇadehaprāṇabalaḥ san uktena ṣaḍadhvajālakrameṇa prabuddhaḥ śarīraparigraham āsādayati krameṇa bhukteṣu karmasu ṣaḍbhir bhāvavikārair jarārogādibhiḥ kāyayantre vighaṭamāne dehastambho vepathur nāḍīcakrasaṃkocaḥ kvacid viparyayeṇa tadvikāso marmabhaṅgaḥ śoṣa ityādi pūrvasaṃsthāpanopamardakaṃ sarvam upapadyate yāvat vinaśyati vināśaś ca kṣaṇiko 'sya yady api tathāpi sthūlayā vṛttyā daśabhir daśabhir abhivyaktaḥ proktaḥ //
JanMVic, 1, 128.1 tathā ca jāgradavasthāyāṃ dṛḍhakaraṇasya pramātur indriyāṇi śrotrādīni śabdādayaś ca viṣayā bhavanti tathā prameyasamaye pracalitam antaḥkaraṇam indriyaṃ yiyāsutā ca viṣayaḥ tām eva yiyāsutām adhikṛtya pravaramuniḥ pārāśaryaḥ samādhitavān /
JanMVic, 1, 128.1 tathā ca jāgradavasthāyāṃ dṛḍhakaraṇasya pramātur indriyāṇi śrotrādīni śabdādayaś ca viṣayā bhavanti tathā prameyasamaye pracalitam antaḥkaraṇam indriyaṃ yiyāsutā ca viṣayaḥ tām eva yiyāsutām adhikṛtya pravaramuniḥ pārāśaryaḥ samādhitavān /
JanMVic, 1, 129.0 ayam atra saṃkṣepārthaḥ sambhavabhogaḥ janmabhogaḥ sthitibhogaś ca iti tisraḥ śarīrasya prāgavasthā bhavanti hi tathā hi jaṭhare cetanāyāṃ saṃjātāyāṃ garbhabhogaḥ prasavasamaye janmabhogaḥ prasūtasya bālyādivayaḥparāvṛttyā vicitraḥ sthitibhogaḥ //
JanMVic, 1, 142.0 atha kadācit parameśvarānugrahaśaktipātapavitritaḥ kenāpi dīkṣādinā upāyena saṃvidānandaviśrāntam advayaṃ nijaṃ rūpaṃ parāmṛśati tataḥ svarūpam ālambate yathoktaṃ śrīmālinīvijaye evam asyātmanaḥ kāle kasmiṃścid yogyatāvaśāt //
JanMVic, 1, 149.3 svayaṃbhūmunidevarṣimanujādibhuvāṃ gṛhe //
JanMVic, 1, 165.0 na ca saṃsthitasya uttamatayā adhikāriṇo lokayātrāprasiddhāsruvimocanādiparidevitaṃ kāryam yathoktaṃ śrīpūrvaśāsane niṣiddhaṃ sarvaśāstrāṇāṃ rodanaṃ kāyaśāsanam //
JanMVic, 1, 170.1 pitruddeśena ca yāgajapahomopavāsādi gurum ārādhya avaśyaṃ vidhātavyam ity uktam śrīmahākule /
Kaiyadevanighaṇṭu
KaiNigh, 2, 117.2 sapāṃśukṛṣṇalavaṇair dvitryādi lavaṇaṃ kramāt //
KaiNigh, 2, 118.1 lavaṇānāṃ prayoge tu saindhavādi prayojayet /
KaiNigh, 2, 123.2 palāśakadalīmocaśvadaṃṣṭrāmokṣakādijāḥ //
KaiNigh, 2, 143.2 arkendukāntamaṇayau muktāmarakatādayaḥ //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 18, 3.0 mukham ādir yeṣāṃ gātrāṇāṃ tāni mukhādīni //
KauśSDār, 5, 8, 18, 3.0 mukham ādir yeṣāṃ gātrāṇāṃ tāni mukhādīni //
KauśSDār, 5, 8, 19, 1.0 mukhaṃ prakṣālayati mukhādīnīti vacanāt //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 6, 2.0 vāstoṣpatyādicaturgaṇīmahāśāntim uccair abhinigadati //
KauśSKeśava, 5, 8, 18, 1.0 tataḥ paśormukhādīni gātrāṇi prakṣālayati //
Kokilasaṃdeśa
KokSam, 2, 12.2 eṣāmādyakṣaragaṇamupādāya baddhena nāmnā mānyaṃ mārakkaranilayanaṃ yatkavīndrā gṛṇanti //
KokSam, 2, 60.2 niścityaivaṃ nirupamaguṇe sāhasebhyo nivṛttā tvaṃ ca snānādiṣu savayasāṃ prārthanāṃ mā niṣedhīḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 18.3 svādvādiṣu ca niryāse pārade'pi raso viṣe /
MuA zu RHT, 1, 2.2, 7.0 punaḥ kiṃbhūtaḥ nāgakṣayetyādi nāgānāṃ śeṣādīnāṃ kṣayāya nāśāya bahalarāgo bahuprīto yo 'sau garuḍaḥ khageśvaraḥ tatra carati gacchati tathoktaḥ //
MuA zu RHT, 1, 2.2, 10.0 kathaṃ yuktaḥ tamarthe spaṣṭayatyanena sūtarājenāpi catvāri vāsāṃsi dhṛtāni viprādivarṇabhedāt //
MuA zu RHT, 1, 2.2, 11.2 śvetāruṇaharidrābhakṛṣṇā viprādipāradāḥ iti //
MuA zu RHT, 1, 3.2, 26.0 mūrchanādibandhanaparamparayā yo mṛtaḥ sa pūjyo nānyathā //
MuA zu RHT, 1, 6.2, 7.0 atra mahīpadena mahīmadhikṛtya nivasanti ye manujādayas ta eva lakṣaṇāvṛttitvāt //
MuA zu RHT, 1, 7.2, 11.1 ityādayo mahāsiddhā rasabhogaprasādataḥ /
MuA zu RHT, 1, 11.2, 3.0 kiṃ sūtalohādiḥ sūtaḥ pāradaḥ lohāḥ svarṇādayo navakāḥ kṛtrimākṛtrimabhedayuktāḥ rājarītikharparīghoṣāḥ kṛtrimāḥ svarṇatāratāmranāgavaṅgalohā akṛtrimāḥ ādiśabdānmahārasā uparasāśca jñātavyāḥ //
MuA zu RHT, 1, 11.2, 3.0 kiṃ sūtalohādiḥ sūtaḥ pāradaḥ lohāḥ svarṇādayo navakāḥ kṛtrimākṛtrimabhedayuktāḥ rājarītikharparīghoṣāḥ kṛtrimāḥ svarṇatāratāmranāgavaṅgalohā akṛtrimāḥ ādiśabdānmahārasā uparasāśca jñātavyāḥ //
MuA zu RHT, 1, 11.2, 3.0 kiṃ sūtalohādiḥ sūtaḥ pāradaḥ lohāḥ svarṇādayo navakāḥ kṛtrimākṛtrimabhedayuktāḥ rājarītikharparīghoṣāḥ kṛtrimāḥ svarṇatāratāmranāgavaṅgalohā akṛtrimāḥ ādiśabdānmahārasā uparasāśca jñātavyāḥ //
MuA zu RHT, 1, 11.2, 5.0 athavā sthairyeṇa samarthe tat dehaṃ prati rasāyanaṃ kiṃ sūtalohādi //
MuA zu RHT, 1, 11.2, 6.0 sūte yadabhivyāptaṃ grāsamānena lohādi tattathoktaṃ sūte iti abhivyāpake //
MuA zu RHT, 1, 11.2, 9.0 sūtalohādinā dehamanityaṃ nityaṃ bhavet ayameva yatna iti tātparyārthaḥ //
MuA zu RHT, 1, 13.2, 2.0 kāṣṭhauṣadhyaḥ kumārikādayaḥ nāge līyante tannāgaṃ vaṅge līyate tadvaṅgamapi śulbe tāmre līyate tacchulbaṃ tāre līyate tattāraṃ rūpyaṃ kanake suvarṇe līyate tatkanakaṃ sūte pārade līyate iti //
MuA zu RHT, 1, 13.2, 6.0 asau eko dhātvādyantarbhūto rasarājaḥ śarīramajarāmaraṃ jarāmaraṇavarjitaṃ kurute //
MuA zu RHT, 1, 13.2, 13.0 tathā rasarāje'pi darśayati kāṣṭhauṣadhīdhātumahārasoparasādīnāṃ layo jñeyaḥ taṭasthalakṣaṇena layasya krama upadiṣṭaḥ //
MuA zu RHT, 1, 13.2, 14.0 svarūpalakṣaṇenauṣadhīdhātumahārasoparasādayaḥ pṛthaktvena sthitā api guṇairantarbhūtā eva jñātavyāḥ yataḥ sarveṣāṃ guṇāntarbhūtaḥ sūtas tato 'nantaguṇa ācāryair upavarṇitaḥ //
MuA zu RHT, 1, 15.2, 5.0 kīdṛśaṃ jñānaṃ guṇāṣṭakopetam aṇimādyaṣṭasiddhyupetam //
MuA zu RHT, 1, 16.2, 2.0 kiṃviśiṣṭaṃ brahma paraṃ jyotiḥ prakāśasvarūpaṃ tatparaṃ jyotir jaganti saṃsārāṇi svargamṛtyupātālādīni viṣṭabhya vyāpya sthitaṃ kena ekāṃśena anekabrahmāṇḍanāyakatvāt ekaikasmin brahmāṇḍe bahūni saṃsārāṇi vartante ata ekāṃśenetyuktaṃ punas tatparaṃ jyotīrūpam amṛtaṃ tribhiḥ pādair abhyāsasthiradehajñānasaṃjñakaiḥ sulabhaṃ sukhena labhyam ityarthaḥ //
MuA zu RHT, 1, 19.2, 3.0 kutaḥ yajñādaśvamedhādeḥ na kevalaṃ yajñāt punardānāt dhanasyārpaṇāt pātreṣu punastapasaḥ kṛcchrātikṛcchracāndrāyapasaṃcāgnitapanādeḥ punarvedādhyayanāt vedānām ṛgyajuḥsāmātharvaṇāṃ adhyayanaṃ pāṭhākramastataḥ punardamāt vedāntānusāreṇa damastāvat bāhyendriyāṇāṃ tadvyatiriktaviṣayebhyo manasā nirvartanaṃ tadvyatiriktaṃ śravaṇādivyatiriktaṃ tataḥ punaḥ sadācārāt brāhmamuhūrtam ārabhya prātaḥsaṃgavamadhyāhnāparāhṇasāyāhnādiṣu śayanaparyantaṃ vedabodhito vidhiḥ sadācārastata iti samudāyaḥ śreyaskaro nātmasaṃvittikaraḥ punarātmasaṃvittiḥ brahmavedanaṃ yogavaśādeva syāt yogaḥ pūrvamuktaḥ //
MuA zu RHT, 1, 19.2, 3.0 kutaḥ yajñādaśvamedhādeḥ na kevalaṃ yajñāt punardānāt dhanasyārpaṇāt pātreṣu punastapasaḥ kṛcchrātikṛcchracāndrāyapasaṃcāgnitapanādeḥ punarvedādhyayanāt vedānām ṛgyajuḥsāmātharvaṇāṃ adhyayanaṃ pāṭhākramastataḥ punardamāt vedāntānusāreṇa damastāvat bāhyendriyāṇāṃ tadvyatiriktaviṣayebhyo manasā nirvartanaṃ tadvyatiriktaṃ śravaṇādivyatiriktaṃ tataḥ punaḥ sadācārāt brāhmamuhūrtam ārabhya prātaḥsaṃgavamadhyāhnāparāhṇasāyāhnādiṣu śayanaparyantaṃ vedabodhito vidhiḥ sadācārastata iti samudāyaḥ śreyaskaro nātmasaṃvittikaraḥ punarātmasaṃvittiḥ brahmavedanaṃ yogavaśādeva syāt yogaḥ pūrvamuktaḥ //
MuA zu RHT, 1, 19.2, 3.0 kutaḥ yajñādaśvamedhādeḥ na kevalaṃ yajñāt punardānāt dhanasyārpaṇāt pātreṣu punastapasaḥ kṛcchrātikṛcchracāndrāyapasaṃcāgnitapanādeḥ punarvedādhyayanāt vedānām ṛgyajuḥsāmātharvaṇāṃ adhyayanaṃ pāṭhākramastataḥ punardamāt vedāntānusāreṇa damastāvat bāhyendriyāṇāṃ tadvyatiriktaviṣayebhyo manasā nirvartanaṃ tadvyatiriktaṃ śravaṇādivyatiriktaṃ tataḥ punaḥ sadācārāt brāhmamuhūrtam ārabhya prātaḥsaṃgavamadhyāhnāparāhṇasāyāhnādiṣu śayanaparyantaṃ vedabodhito vidhiḥ sadācārastata iti samudāyaḥ śreyaskaro nātmasaṃvittikaraḥ punarātmasaṃvittiḥ brahmavedanaṃ yogavaśādeva syāt yogaḥ pūrvamuktaḥ //
MuA zu RHT, 1, 25.2, 2.1 punaḥ satyaḥ ācāraḥ pravṛttidharmo yeṣāṃ te punarmṛṣārahitāḥ atyācārādyasatyavarjitā ityarthaḥ punaḥ sarvatra nirviśeṣāḥ sarvasmin mānāpamānayoḥ samāḥ tathā ca bhagavadvacanam /
MuA zu RHT, 1, 26.2, 2.1 ye brahmabhāvamamṛtaṃ muktisārūpyatvaṃ prāptāste kṛtakṛtyāḥ kṛtasarvakāryāḥ pūrṇatāṃ prāptā ityarthaḥ punaste aṇimādiyutā aṇimādibhiryutā iha jagati tiṣṭhantīti aṇimādayo yathā /
MuA zu RHT, 1, 26.2, 2.1 ye brahmabhāvamamṛtaṃ muktisārūpyatvaṃ prāptāste kṛtakṛtyāḥ kṛtasarvakāryāḥ pūrṇatāṃ prāptā ityarthaḥ punaste aṇimādiyutā aṇimādibhiryutā iha jagati tiṣṭhantīti aṇimādayo yathā /
MuA zu RHT, 1, 26.2, 2.1 ye brahmabhāvamamṛtaṃ muktisārūpyatvaṃ prāptāste kṛtakṛtyāḥ kṛtasarvakāryāḥ pūrṇatāṃ prāptā ityarthaḥ punaste aṇimādiyutā aṇimādibhiryutā iha jagati tiṣṭhantīti aṇimādayo yathā /
MuA zu RHT, 1, 27.2, 3.0 kiṃviśiṣṭaṃ śarīram āyatanaṃ vidyānāṃ vyākaraṇādicaturdaśasaṃkhyākāṅgānāṃ nivāsasthānaṃ punaḥ kiṃviśiṣṭaṃ mūlaṃ dharmārthakāmamokṣāṇāṃ caturṇāṃ padārthānāṃ mūlaṃ hetuḥ dharmādayaś catvāraḥ pratītā eva //
MuA zu RHT, 1, 27.2, 3.0 kiṃviśiṣṭaṃ śarīram āyatanaṃ vidyānāṃ vyākaraṇādicaturdaśasaṃkhyākāṅgānāṃ nivāsasthānaṃ punaḥ kiṃviśiṣṭaṃ mūlaṃ dharmārthakāmamokṣāṇāṃ caturṇāṃ padārthānāṃ mūlaṃ hetuḥ dharmādayaś catvāraḥ pratītā eva //
MuA zu RHT, 1, 28.2, 3.0 kiṃviśiṣṭam anādivigraham ādiśca vigrahaṃ ca ādivigrahe te na vidyete yatra saḥ taṃ utpattiśarīrayorabhāvāt sthūlajñānābhāva iti tātparyārthaḥ //
MuA zu RHT, 1, 28.2, 3.0 kiṃviśiṣṭam anādivigraham ādiśca vigrahaṃ ca ādivigrahe te na vidyete yatra saḥ taṃ utpattiśarīrayorabhāvāt sthūlajñānābhāva iti tātparyārthaḥ //
MuA zu RHT, 1, 32.2, 1.0 adhunā pūrvamataṃ draḍhayati brahmādaya ityādi //
MuA zu RHT, 1, 32.2, 2.0 yasmin brahmādayo viṣṇurudrendrādayo brahmavido yajante saṃgatiṃ kurvanti samāpnuvantītyarthaḥ yaja devapūjāsaṃgatikaraṇadāneṣu atra saṃgatikaraṇam artho darśitaḥ //
MuA zu RHT, 1, 32.2, 2.0 yasmin brahmādayo viṣṇurudrendrādayo brahmavido yajante saṃgatiṃ kurvanti samāpnuvantītyarthaḥ yaja devapūjāsaṃgatikaraṇadāneṣu atra saṃgatikaraṇam artho darśitaḥ //
MuA zu RHT, 1, 32.2, 3.0 kiṃ kṛtvā prāpnuvanti divyāṃ tanuṃ paramāṃ samāśritya samprāpya tebhyo brahmādibhyo 'pyanye apare munayo nāradādayo jīvanmuktā yajante saṃgatiṃ kurvanti //
MuA zu RHT, 1, 32.2, 3.0 kiṃ kṛtvā prāpnuvanti divyāṃ tanuṃ paramāṃ samāśritya samprāpya tebhyo brahmādibhyo 'pyanye apare munayo nāradādayo jīvanmuktā yajante saṃgatiṃ kurvanti //
MuA zu RHT, 1, 32.2, 5.0 brahmādayas tiṣṭhanta eva //
MuA zu RHT, 1, 33.2, 2.0 yato brahmādayo jīvanmuktāś cānye divyāṃ tanuṃ vidhāya muktiṃ prāptās tasmāddhetor yoginā yogayuktena prathamaṃ divyā tanur vidheyā dṛḍhaśarīraṃ kāryam ityarthaḥ //
MuA zu RHT, 1, 34.2, 3.0 puṃsyapi garbhādhānādayaḥ ṣoḍaśa saṃskārā vartante ata eva saṃskārair ubhayoḥ sāmyaṃ doṣābhāvatvaṃ guṇavattvaṃ ca syāt //
MuA zu RHT, 2, 6.2, 6.0 yadyapi rasendramaṅgale pañca malādayo naisargikā doṣāḥ kathitās tathāpyatra traya eva anye dve gurutvacapalatve naisargikadoṣarūpe kuto na staḥ tribhiḥ svedanamardanamūrchanātmakaiḥ saṃskārair anivṛtteḥ //
MuA zu RHT, 2, 17.2, 2.0 iti pūrvoktavidhānena yantraṇādinā tadanu rodhanānantaram asau capalaścañcalo raso niyamyate karmavidā saṃniyamanaṃ kriyate //
MuA zu RHT, 2, 21.1, 10.2 abhrakādīṃśca carate sūtako vāsanāmukhaḥ //
MuA zu RHT, 3, 1.2, 4.0 kiṃviśiṣṭāḥ ghanarahitabījacāraṇasamprāptadalādidravyakṛtakṛtyāḥ ghanenābhrakeṇa rahitaṃ varjitaṃ yad bījacāraṇam anyadhātvādīnāṃ bījakavalanaṃ tena yatprāptaṃ dalādidravyaṃ pattrarañjanavarṇavṛddhitārakṛṣṭī melāpakādikaṃ vastu tena ye kṛtakṛtyāḥ pūrṇāḥ ātmānaṃ manyante ityadhyāhāraḥ //
MuA zu RHT, 3, 1.2, 4.0 kiṃviśiṣṭāḥ ghanarahitabījacāraṇasamprāptadalādidravyakṛtakṛtyāḥ ghanenābhrakeṇa rahitaṃ varjitaṃ yad bījacāraṇam anyadhātvādīnāṃ bījakavalanaṃ tena yatprāptaṃ dalādidravyaṃ pattrarañjanavarṇavṛddhitārakṛṣṭī melāpakādikaṃ vastu tena ye kṛtakṛtyāḥ pūrṇāḥ ātmānaṃ manyante ityadhyāhāraḥ //
MuA zu RHT, 3, 1.2, 4.0 kiṃviśiṣṭāḥ ghanarahitabījacāraṇasamprāptadalādidravyakṛtakṛtyāḥ ghanenābhrakeṇa rahitaṃ varjitaṃ yad bījacāraṇam anyadhātvādīnāṃ bījakavalanaṃ tena yatprāptaṃ dalādidravyaṃ pattrarañjanavarṇavṛddhitārakṛṣṭī melāpakādikaṃ vastu tena ye kṛtakṛtyāḥ pūrṇāḥ ātmānaṃ manyante ityadhyāhāraḥ //
MuA zu RHT, 3, 1.2, 6.0 tathā evaṃvidhāḥ kṛpaṇā idaṃ śāstraṃ ratnākararūpaṃ bahuratnaṃ prāpya dalādidravyeṇa kṛtakṛtyāḥ //
MuA zu RHT, 3, 1.2, 7.0 śāstrasamudrayor guṇaratnaiḥ sāmyaṃ varāṭikādalādirdravyayoḥ sāmyaṃ tucchatayā yata ubhāv api nikṛṣṭāv eva //
MuA zu RHT, 3, 2.2, 7.0 kiṃ kṛtvā lakṣmīkarirājakaustubhādīni avadhīrya avahelanaṃ vidhāya lakṣmīrharipriyā karirāja airāvata indravāraṇaḥ kaustubho harermaṇiḥ ityādīni caturdaśaratnāni //
MuA zu RHT, 3, 3.2, 3.0 kaiḥ kṛtvā kṣārauṣadhipaṭvamlaiḥ kṣārauṣadhayo 'himārādayaḥ paṭu saindhavam amlam amlavetasādi etaiḥ kṣudutpattir bhaved ityarthaḥ //
MuA zu RHT, 3, 3.2, 3.0 kaiḥ kṛtvā kṣārauṣadhipaṭvamlaiḥ kṣārauṣadhayo 'himārādayaḥ paṭu saindhavam amlam amlavetasādi etaiḥ kṣudutpattir bhaved ityarthaḥ //
MuA zu RHT, 3, 4.2, 9.0 ete ke saṃdhānavāsanauṣadhinirmukhasamukhā eva mahāyogāḥ mahaddravyatvakārakāḥ saṃdhānaṃ sarvadhānyānām aṣṭauṣadhyādīnāṃ ca saṃdhānaṃ yathā sarvadhānyāni nikṣipya āranālaṃ tu kārayet //
MuA zu RHT, 3, 5.2, 2.0 hi niścitaṃ yadgaganamabhrakaṃ niścandrikaṃ candrarahitaṃ bhavati vajrasaṃjñakam ityarthaḥ tadgaganaṃ rucirair nirdoṣair manoramair vividhaiḥ kṣārāmlair bhāvitaṃ plāvitaṃ kāryaṃ kṣārā yavakṣārasvarjikṣāraṭaṅkaṇakṣārādayo 'mlā amlavetasajambīrādyāḥ pūrvoktāḥ //
MuA zu RHT, 3, 9.2, 7.0 tadāranālaṃ gaganādikabhāvane abhrakādiplāvane śastaṃ pradhānam abhrakādikā agre vakṣyamāṇāḥ //
MuA zu RHT, 3, 9.2, 13.0 abhrakādyapadhātūnāṃ nirmukhacāraṇaṃ hemādidhātūnāṃ samukhacāraṇam iti viveko jñeyaḥ //
MuA zu RHT, 3, 9.2, 13.0 abhrakādyapadhātūnāṃ nirmukhacāraṇaṃ hemādidhātūnāṃ samukhacāraṇam iti viveko jñeyaḥ //
MuA zu RHT, 3, 9.2, 15.0 ādiśabdena nāgavaṅgayor adhikāraviśeṣam āha tasminnityādi //
MuA zu RHT, 3, 9.2, 23.0 gaganādikramaṃ spaṣṭayann āha gaganetyādi //
MuA zu RHT, 3, 9.2, 26.0 gaganamabhrakaṃ vajrasaṃjñikaṃ rasā mahārasā hiṅgulasvarṇamākṣikarūpyamākṣikaśilājatucapalacumbakavaikrāntakharparagairikasphaṭikakāsīsasaṃjñakā amṛtaṃ viṣaṃ vā amṛtalohā na mṛtā amṛtā amṛtāśca te lohāś ca dhāvata iti rasāḥ pūrvoktāḥ āyasā lohās teṣāṃ saṃyogajāni yāni cūrṇāni kalkāni śulbābhrādīni //
MuA zu RHT, 3, 9.2, 27.0 ādiśabdād uparasānām api grahaṇam //
MuA zu RHT, 3, 10.2, 1.0 svarṇarūpyayoradhikāraviśeṣam āhādāv ityādi //
MuA zu RHT, 3, 10.2, 4.0 kiṃ kṛtvā piṣṭīṃ dadyāt ādau prathamataḥ sūteśvare gaganamabhrakaṃ dattvā //
MuA zu RHT, 3, 11.2, 2.0 abhrahemalohādīni abhramabhrakaṃ pratītaṃ hema kanakaṃ tadeva lohaḥ abhrakaṃ ca hemalohaśca tāv ādī yasya tat //
MuA zu RHT, 3, 11.2, 2.0 abhrahemalohādīni abhramabhrakaṃ pratītaṃ hema kanakaṃ tadeva lohaḥ abhrakaṃ ca hemalohaśca tāv ādī yasya tat //
MuA zu RHT, 3, 13.2, 1.0 dhātvādīnāṃ cāraṇāyāṃ parimāṇamāha samukham ityādi //
MuA zu RHT, 3, 13.2, 3.0 samukhaṃ mukhasahitaṃ cāraṇaṃ bhavatu vātha nirmukhaṃ mukhavarjitaṃ cāraṇaṃ bhavatu ubhayatrāpi tulyaṃ samānaṃ sūtaṃ cārayet dhātvādīniti śeṣaḥ //
MuA zu RHT, 3, 13.2, 7.0 kathaṃ grāsaḥ abhrakasya grāsanaṃ nirmukhatvena samukhatvena vāparā piṣṭī rasenābhrāder melanaṃ punargarbho rasasya garbhe rasarūpaṃ gaganaṃ tiṣṭhatīti //
MuA zu RHT, 3, 15.2, 1.0 iti gaganādigrāsapramāṇaṃ kathitam atha cāraṇāvidhānamāha dolanavidhinetyādi //
MuA zu RHT, 3, 16.2, 2.0 rasarājaḥ pārado hāṭakatārādi svarṇarūpyādi dhātudravyaṃ kṛtrimākṛtrimātmakanavasaṃkhyākaṃ pūrvamuktaṃ carati bhakṣati //
MuA zu RHT, 3, 16.2, 2.0 rasarājaḥ pārado hāṭakatārādi svarṇarūpyādi dhātudravyaṃ kṛtrimākṛtrimātmakanavasaṃkhyākaṃ pūrvamuktaṃ carati bhakṣati //
MuA zu RHT, 3, 16.2, 6.0 tailam ādiḥ yeṣāṃ te tailādikās tailavasāmūtraśukrapuṣpāḥ etaistapto yo rasa uṣṇatvaṃ nīto yo 'sau pāradastasmin satyevaṃ ghanamabhrakaṃ carati rasendraḥ //
MuA zu RHT, 3, 16.2, 7.0 punarhemādibhirnavakairgrāsīkṛtaiḥ piṇḍatvameti nibiḍatvaṃ prāpnoti //
MuA zu RHT, 3, 17.2, 2.0 eke uktavidhānena cāraṇāṃ kurvanti anye apare rasaṃ pāradaṃ svacchaṃ kṛtvā svedanādyaṣṭasaṃskāropasaṃskṛtaṃ vidhāya vā hiṅgulotthaṃ ghanam abhrakaṃ cārayanti abhrakasya cāraṇāṃ kurvanti //
MuA zu RHT, 3, 17.2, 5.0 kena siddhopadeśavidhinā siddhā rasasiddhā nityanāthavīranāthādayaḥ pūrvoktāḥ teṣāṃ ya upadeśavidhis tena //
MuA zu RHT, 3, 18.2, 4.0 kiṃ kṛtvā lohapātre muṇḍādibhājane prakṣipya madhye sthāpya //
MuA zu RHT, 3, 19.2, 4.0 pakṣachinnaśca raso rasarasāyanayor yogyaḥ rase jvarādiroganāśake jvarāṅkuśādau rasāyane ca jarāvyādhināśane prayoge yogyaḥ samarthaḥ //
MuA zu RHT, 3, 19.2, 4.0 pakṣachinnaśca raso rasarasāyanayor yogyaḥ rase jvarādiroganāśake jvarāṅkuśādau rasāyane ca jarāvyādhināśane prayoge yogyaḥ samarthaḥ //
MuA zu RHT, 3, 24.1, 2.0 ādau prathamaṃ khalve lohārkāśmamaye gandhakaṃ truṭiśo dattvā alpamātraṃ vāraṃ vāraṃ gandharasau dattvā tāvanmardanīyaṃ yāvat sā piṣṭikā ekaśarīratā bhavati kajjaliketi vyaktārthaḥ //
MuA zu RHT, 3, 26.2, 2.0 ye puruṣā iti uktavidhānena pakṣacchedaṃ rasapakṣāpakartanaṃ vāñchanti punaḥ dvaṃdve rasamāraṇaṃ dvaṃdvena pūrvoktena rasahemagandhakena kṛtvā yadrasamāraṇaṃ tanna vāñchanti punarbījānāmapi raktābhrahemarasakādīnāmapi pākaṃ vahniyogena supakvakaraṇaṃ na vāñchanti te puruṣāḥ pūrvaṃ pakṣacchedaṃ jñātvā hṛṣyanti harṣayuktā bhavanti pakṣacchedaṃ vinānyakāryasiddhiṃ jñātvetyarthas tadanu ca kāryāsiddhau tapyanti paritāpayuktā bhavanti //
MuA zu RHT, 3, 29.1, 5.0 punarvyāpakaḥ dehalohādervyāpakatvāt //
MuA zu RHT, 4, 6.2, 2.0 ye dhmātāḥ sthūlatārakārahitāḥ pattracayena varjitā raktapītakṛṣṇāḥ kathitāḥ pūrvaṃ varṇitāste śvetādicaturvarṇā bhavanti //
MuA zu RHT, 4, 6.2, 3.0 trayāṇāṃ raktapītakṛṣṇavarṇābhrāṇāṃ cet śvetavarṇa ādau yujyate tadā caturvarṇā bhavantītyarthaḥ //
MuA zu RHT, 4, 9.2, 2.0 ghanas tṛṇasāravikārakaiḥ svinnaḥ tṛṇameva sāro yeṣāṃ te tṛṇasārāḥ teṣāṃ ye vikārakā viśeṣās tair auṣadhaiḥ sūryāvartakādibhiḥ kṛtvā svinnau vahnau dhmāto ghanaḥ satvaṃ muñcati sattvapātaṃ vidadhāti //
MuA zu RHT, 4, 11.2, 3.0 sūryātapapītarasā iti keṣāṃ sūryāvartakadalīvandhyākarkoṭakyādīnāṃ drāvakauṣadhīnām //
MuA zu RHT, 4, 12.2, 3.0 kathaṃbhūtaṃ devamukhatulyaṃ vahninā tulyaṃ samaṃ amalaṃ nirmalaṃ haritapītaraktādidhūmarahitatvāt patitaṃ satvaṃ tathā vindyāt ghanasyetyarthaḥ //
MuA zu RHT, 4, 17.2, 3.0 lohaṃ pūrvoktalakṣaṇaṃ muṇḍādikaṃ abhrasatvaṃ ca tālakasamabhāgasāritaṃ tālakasya samabhāgena pūrvavidhānena mukhādinā yatsāritaṃ ekaśarīratāṃ nītaṃ sṛ gatāvityasya dhāto rūpaṃ sāritaṃ pramilitam ityarthaḥ evaṃvidhaṃ kāntābhrasatvālaṃ rasaścarati //
MuA zu RHT, 4, 20.2, 9.0 tatastadabhrasatvapātanavidheranantaraṃ tadevābhrasatvaṃ cūrṇīkṛtya kalkaṃ vidhāya kṣārāmlairbhāvitaṃ kuryāt kṣārāḥ svarjikādayaḥ amlā jambīrādayaḥ tairbahuśo bahuvāraṃ gharmapuṭitaṃ kuryādityarthaḥ //
MuA zu RHT, 4, 20.2, 9.0 tatastadabhrasatvapātanavidheranantaraṃ tadevābhrasatvaṃ cūrṇīkṛtya kalkaṃ vidhāya kṣārāmlairbhāvitaṃ kuryāt kṣārāḥ svarjikādayaḥ amlā jambīrādayaḥ tairbahuśo bahuvāraṃ gharmapuṭitaṃ kuryādityarthaḥ //
MuA zu RHT, 4, 25.2, 2.0 yo vādī rasakartā ādau prathamaṃ abhracāraṇaṃ na jānāti yathā raso'bhrakaṃ carati grasati punaḥ tatpaścāt garbhadruticāraṇaṃ yadrasagarbhe drutaṃ dravarūpaṃ tiṣṭhatyabhrādikaṃ tasya cāraṇaṃ grasanaṃ punarante hemnaḥ svarṇasya cāraṇaṃ grasanaṃ na jānāti sa vṛthaiva mithyaiva arthakṣayaṃ dhananāśaṃ kurute kāryasiddherabhāvāt //
MuA zu RHT, 5, 1.2, 3.0 yadi ced ghanasatvam abhrasatvaṃ garbhe pāradasyāntarna patati dravatvaṃ nāpnoti vā bījāni śulbābhrādīni pāradasyodare no dravanti na rasarūpā bhavanti ca punaḥ bāhyadrutir na yujyate cedevaṃ na syāttarhi iha asyāṃ kriyāyāṃ prāptāyāṃ satyāṃ sūto rasaḥ kathaṃ badhyate anyathā na ko'pyupāyaḥ //
MuA zu RHT, 5, 3.2, 2.0 bījānāṃ śulbābhrādīnāṃ ko'pyanirvacanīyaḥ saṃskāro garbhe drutikārakaḥ prathamaṃ kartavyaḥ saṃskriyata iti saṃskāraḥ //
MuA zu RHT, 5, 3.2, 4.0 saṃskāraḥ kena kartavyaḥ amlavargeṇa jambīrādinā //
MuA zu RHT, 5, 3.2, 5.0 yena saṃskāreṇa rasarājasya garbhe rasodare bījāni dhātūpadhātujātāni śulbābhrādīni dravantītyarthaḥ //
MuA zu RHT, 5, 5.2, 2.0 mākṣikasatvaṃ vahnyauṣadhayogadrutaṃ yaddhemamākṣikasāraṃ hemnā kanakena saha sūte pārade pūrvaṃ yadgutaṃ punaḥ pādādikajāritaṃ pādādikavibhāgena pādārdhasatvena niḥśeṣatāmāptaṃ sat ayaṃ sūtaḥ tārāriṣṭaṃ tāraṃ rūpyādi ariṣṭaṃ śubhaṃ varakanakaṃ kurute pūrṇavarṇamityarthaḥ //
MuA zu RHT, 5, 7.2, 3.1 kaiḥ kṛtvā viḍaiḥ kṛtvā śaṅkhacūrṇārkakṣārādikṛtapiṇḍaiḥ kṛtvā granthāntare ca /
MuA zu RHT, 5, 21.2, 2.0 rasadaradābhrakatāpyamiti rasaḥ pāradaḥ darado hiṅgulaḥ abhrakaṃ pratītaṃ tāpyaṃ svarṇamākṣikaṃ vimalā rukmamākṣikaṃ mṛtaṃ yacchulbaṃ tāmraṃ loho muṇḍādiśca eteṣāṃ rasādīnāṃ rasaparpaṭīvat parpaṭikā kāryā //
MuA zu RHT, 5, 21.2, 2.0 rasadaradābhrakatāpyamiti rasaḥ pāradaḥ darado hiṅgulaḥ abhrakaṃ pratītaṃ tāpyaṃ svarṇamākṣikaṃ vimalā rukmamākṣikaṃ mṛtaṃ yacchulbaṃ tāmraṃ loho muṇḍādiśca eteṣāṃ rasādīnāṃ rasaparpaṭīvat parpaṭikā kāryā //
MuA zu RHT, 5, 21.2, 8.0 anena vidhinā uktavidhānena nāgaṃ sīsakaṃ puṭitaṃ sat mriyate mṛtaṃ bhavatīti vāmunā vidhānenaiva nirutthatāṃ gataṃ aśarīratāṃ prāptaṃ vaṅgaṃ sarvakarmasu cāraṇajāraṇabhakṣaṇādikāryeṣu niyujyate rasajñairiti śeṣaḥ //
MuA zu RHT, 5, 21.2, 9.0 nāgavaṅgamāraṇam ekavidham evoktam atas tadbhakṣaṇādiṣu parasparaṃ guṇādhikayogyaṃ natu jāraṇādiṣu //
MuA zu RHT, 5, 21.2, 9.0 nāgavaṅgamāraṇam ekavidham evoktam atas tadbhakṣaṇādiṣu parasparaṃ guṇādhikayogyaṃ natu jāraṇādiṣu //
MuA zu RHT, 5, 23.2, 2.0 ihāsmiñśāstre vidhinā śāstroktarītyā yāni bījānyuktāni tāni kartavyāni sāmānyeneti bhāvaḥ paraṃ garbhadrutyarthaṃ ayaṃ vārttikendro yogaḥ vārttāsu kuśalā vārtikāḥ śāstropadeśarahitā ityarthaḥ atra bhāvādyarthe ikpratyayaḥ teṣu vārtikeṣu indraḥ pravaro yogaḥ tathānenaiva prakāreṇa ekamataścāyaṃ śāstropadeśikānāṃ śāstropadeśarahitānāṃ ca abhimata ityarthaḥ //
MuA zu RHT, 5, 27.2, 4.0 punaḥ kṣārāmlalavaṇāni kṣārā yavakṣārādayaḥ amlaṃ jambīrādi lavaṇāni saindhavādīni etānyapi samabhāgāni //
MuA zu RHT, 5, 27.2, 4.0 punaḥ kṣārāmlalavaṇāni kṣārā yavakṣārādayaḥ amlaṃ jambīrādi lavaṇāni saindhavādīni etānyapi samabhāgāni //
MuA zu RHT, 5, 27.2, 4.0 punaḥ kṣārāmlalavaṇāni kṣārā yavakṣārādayaḥ amlaṃ jambīrādi lavaṇāni saindhavādīni etānyapi samabhāgāni //
MuA zu RHT, 5, 30.2, 2.0 ye kecidviḍayogā atra granthāntareṣvapi ca kathitāḥ tathā kṣārāmlalavaṇāni kathitāni kṣārā yavakṣārādayaḥ atha ca vṛkṣauṣadhisamudbhavāḥ amlā jambīrādayaḥ amlavṛkṣaśākasamudbhavāśca yānyetāni kathitāni ca punarye dīptavargāḥ kathitā dīptikarā yogā abhihitāḥ te sarve biḍakṣārāmlalavaṇadīptavargāḥ śatanirvyūḍhā garbhadrutikārakāḥ garbhe rasodare drutaṃ dravarūpaṃ kurvanti dhātumaṇiratnādīnīti śeṣaḥ //
MuA zu RHT, 5, 30.2, 2.0 ye kecidviḍayogā atra granthāntareṣvapi ca kathitāḥ tathā kṣārāmlalavaṇāni kathitāni kṣārā yavakṣārādayaḥ atha ca vṛkṣauṣadhisamudbhavāḥ amlā jambīrādayaḥ amlavṛkṣaśākasamudbhavāśca yānyetāni kathitāni ca punarye dīptavargāḥ kathitā dīptikarā yogā abhihitāḥ te sarve biḍakṣārāmlalavaṇadīptavargāḥ śatanirvyūḍhā garbhadrutikārakāḥ garbhe rasodare drutaṃ dravarūpaṃ kurvanti dhātumaṇiratnādīnīti śeṣaḥ //
MuA zu RHT, 5, 30.2, 2.0 ye kecidviḍayogā atra granthāntareṣvapi ca kathitāḥ tathā kṣārāmlalavaṇāni kathitāni kṣārā yavakṣārādayaḥ atha ca vṛkṣauṣadhisamudbhavāḥ amlā jambīrādayaḥ amlavṛkṣaśākasamudbhavāśca yānyetāni kathitāni ca punarye dīptavargāḥ kathitā dīptikarā yogā abhihitāḥ te sarve biḍakṣārāmlalavaṇadīptavargāḥ śatanirvyūḍhā garbhadrutikārakāḥ garbhe rasodare drutaṃ dravarūpaṃ kurvanti dhātumaṇiratnādīnīti śeṣaḥ //
MuA zu RHT, 5, 32.2, 1.0 śatanirvāhitādau samādividhānamāha śatetyādi //
MuA zu RHT, 5, 32.2, 1.0 śatanirvāhitādau samādividhānamāha śatetyādi //
MuA zu RHT, 5, 33.2, 3.0 kena abhiṣavayogena abhiṣavaḥ saṃmardanaṃ tasya yogena na kevalamanena amlavargeṇa ca jambīrādinā na kevalamanenāpi svedanavidhinā ca svedanavidhiḥ svedanasaṃskāroktatvānnātrābhihitaḥ jāraṇahetoriti śeṣaḥ //
MuA zu RHT, 5, 36.2, 5.0 eṣā ca punaḥ keṣāṃcideva siddhānāṃ sphurati siddhā rasavidyāpāragā nityanāthādayaḥ teṣāṃ te jānantīti //
MuA zu RHT, 5, 58.2, 2.0 evaṃ amunā prakāreṇa vidhinārthād upadeśena pakvaṃ yadbījavaraṃ tathā pūrvasaṃskṛtaḥ sūtarāṭ pāradaḥ amlena jambīrādinā saṃsvedyaḥ svedākhyo vidhiḥ kartavyaḥ //
MuA zu RHT, 5, 58.2, 21.1 drutagrāsaparimāṇo biḍayantrādiyogataḥ /
MuA zu RHT, 6, 3.1, 3.0 kiṃviśiṣṭe bhūrje lavaṇakṣārāmlasudhāsurabhimūtreṇa kṛtalepe lavaṇāni saindhavādīni kṣārāḥ svarjikādayaḥ amlo jambīrādiḥ sudhā śukticūrṇaṃ surabhī dhenustanmūtraṃ etena yogena kṛtvā kṛto lepo yasmin //
MuA zu RHT, 6, 3.1, 3.0 kiṃviśiṣṭe bhūrje lavaṇakṣārāmlasudhāsurabhimūtreṇa kṛtalepe lavaṇāni saindhavādīni kṣārāḥ svarjikādayaḥ amlo jambīrādiḥ sudhā śukticūrṇaṃ surabhī dhenustanmūtraṃ etena yogena kṛtvā kṛto lepo yasmin //
MuA zu RHT, 6, 3.1, 3.0 kiṃviśiṣṭe bhūrje lavaṇakṣārāmlasudhāsurabhimūtreṇa kṛtalepe lavaṇāni saindhavādīni kṣārāḥ svarjikādayaḥ amlo jambīrādiḥ sudhā śukticūrṇaṃ surabhī dhenustanmūtraṃ etena yogena kṛtvā kṛto lepo yasmin //
MuA zu RHT, 6, 3.1, 9.0 sakṣāramūtrakaiḥ saha kṣāraḥ svarjikādibhiḥ vartante yāni mūtrāṇi go'jāvinārīṇāmiti śeṣaḥ etaiḥ ardhabhṛte kumbhe jārayedityarthaḥ //
MuA zu RHT, 6, 9.2, 1.0 grāsajāraṇāyāṃ yantrādikaraṇamāha dolāyāmityādi //
MuA zu RHT, 6, 9.2, 2.0 yathākrameṇaiva catuḥṣaṣṭyādinaiva catvāro grāsā dolāyāṃ jāryāḥ śeṣā grāsāścatvāraḥ asaṃkhyā vā kacchapayantre jalayantre ca jāryāḥ //
MuA zu RHT, 6, 9.2, 4.0 jāraṇe kimavadhiḥ yāvaddviguṇādikaṃ jarati pāradāddviguṇitaṃ ādiśabdena dviguṇānnyūnaṃ na kāryaṃ adhikamadhikaṃ ca bhavatu //
MuA zu RHT, 6, 12.2, 2.0 atrāsmin śāstre ādau prathamaṃ grāsapramāṇaniyamaḥ kartuṃ na śakyaḥ //
MuA zu RHT, 6, 12.2, 5.0 catuḥṣaṣṭyaṃśādigrāse rasākāram āha yadītyādi //
MuA zu RHT, 6, 12.2, 11.0 punaḥ ṣoḍaśāṃśāt ṣoḍaśāṃśabhāgajāraṇataḥ chedī bhavet kṣurikādibhiḥ chede kṛte pṛthaktvamāpnoti //
MuA zu RHT, 6, 13.2, 2.0 evaṃ uktaprakāreṇa punargarbhadrāve nipuṇaḥ rasodare abhradhātvādīnāṃ drutikaraṇe pravīṇaḥ pumān kalāṃśena grāsaṃ yojayet //
MuA zu RHT, 6, 13.2, 3.0 kiṃ kṛtvā pañcabhiḥ pūrvoktaiḥ grāsaiścāru yathā syāttathā ghanasatvamādau jārayitvā pañcabhirgrāsair ghanasatvajāraṇānantaraṃ ṣoḍaśabhāgena bījaṃ jārayedityarthaḥ //
MuA zu RHT, 6, 18.2, 3.0 kutra kuḍye mṛdā vinirmite viśālamukhe laghulohakaṭorikayā atilaghvī yā lohasya muṇḍādeḥ kaṭorikā pātraviśeṣaḥ tayā viḍāvṛtaṃ sūtaṃ ācchādya ā samantāt saṃrudhya //
MuA zu RHT, 6, 18.2, 5.0 punastatkuḍyāntargataghaṭakharparaṃ aṅgāraiḥ pūrṇaṃ kiṃviśiṣṭaiḥ karīṣatuṣamiśraiḥ karīṣo gomayasya cūrṇaṃ tuṣāḥ śālyāderdhānyasya tair miśritairiti //
MuA zu RHT, 6, 18.2, 9.0 na kevalaṃ svedanato mardanataśca viḍādinā ityadhyāhāraḥ //
MuA zu RHT, 6, 18.2, 10.0 tato 'gnibalenaiva sarvalohānāṃ svarṇādīnāṃ asminnantarāle garbhadrutirbhavati atrāgnibalameva mukhyaṃ //
MuA zu RHT, 6, 19.2, 6.0 punaḥ sa rasa uparasairgandhādibhiḥ grāsaṃ utprāvalyena girati gilatītyarthaḥ //
MuA zu RHT, 7, 2.2, 2.0 tāmradalānyapi jārayati buddhimān iti śeṣaḥ svarṇabījādīnāṃ kā katheti bhāvaḥ //
MuA zu RHT, 7, 3.2, 3.1 punarbalivasayā balamukhyā yā jalaukā maṇḍūkādīnāṃ vasā yathā ca /
MuA zu RHT, 7, 7.2, 15.0 punastadā tryūṣaṇaṃ śuṇṭhīmaricapippalyaḥ hiṅgu rāmaṭhaṃ gandhakaṃ lelītakaṃ punaḥ kṣāratrayaṃ sarjikāyavāgrajaṭaṅkaṇāhvayaṃ lavaṇāni ṣaṭ saindhavādīni bhūḥ tuvarī khagaṃ kāsīsaṃ etāni kṣipet etatkṣāreṇārdreṇa saha miśraṃ kāryamityarthaḥ //
MuA zu RHT, 7, 7.2, 16.0 tathā ca dravyāṇi tryūṣaṇādīni saṃmiśrya ekīkṛtya nivṛtya ca saṃmardya śastrakaṭorikāpuṭe lohamayapātrasaṃpuṭe vyavasthitaṃ saptadināni dhānyagataṃ kasyaciddhānyasya madhyagataṃ sthāpayet kutra bhūtale pṛthivyā āsthāne tato'nantaraṃ tatsiddhaṃ rasajāraṇādikaṃ prati prayojyaṃ etadbiḍarūpaṃ rasajāraṇādiṣu praśastamityarthaḥ //
MuA zu RHT, 7, 7.2, 16.0 tathā ca dravyāṇi tryūṣaṇādīni saṃmiśrya ekīkṛtya nivṛtya ca saṃmardya śastrakaṭorikāpuṭe lohamayapātrasaṃpuṭe vyavasthitaṃ saptadināni dhānyagataṃ kasyaciddhānyasya madhyagataṃ sthāpayet kutra bhūtale pṛthivyā āsthāne tato'nantaraṃ tatsiddhaṃ rasajāraṇādikaṃ prati prayojyaṃ etadbiḍarūpaṃ rasajāraṇādiṣu praśastamityarthaḥ //
MuA zu RHT, 7, 9.2, 2.0 ādau prathamaṃ sūtasya rasasyāṣṭamāṃśena pūrvanirmitaṃ viḍaṃ adharottaraṃ adha uparibhāgaṃ ca dattvā evaṃ amunā prakāreṇa jāraṇaṃ kuryāt punaḥ kramyate aneneti kramo biḍarūpaḥ tatkramaḥ paraṃparā tasmāt agniṃ vivardhayet karmakṛt ityadhyāhāraḥ vāraṃvāraṃ biḍasaṃprayogādagnirvardhate //
MuA zu RHT, 8, 2.2, 2.1 susiddhabiḍadhātvādijāraṇena rasasya hi /
MuA zu RHT, 8, 2.2, 2.2 pītādirāgajananaṃ rañjanaṃ parikīrtitam /
MuA zu RHT, 8, 3.2, 2.0 athānantaraṃ rasaḥ rasendro yadā vakṣyamāṇaiḥ śvetādibhiḥ rāgaiḥ rajyate tadā nijakarme varṇaṃ svakīyameva svābhāvikaṃ rūpaṃ na jahāti na tyajati punastaireva rāgaiḥ nirṇikto raktaḥ san rañjanaṃ kurute rāgadāyī bhavatīti //
MuA zu RHT, 8, 4.2, 1.0 abhrasatvādīnāṃ yoge rase vyavasthāmāha balamityādi //
MuA zu RHT, 8, 7.2, 2.0 rasarañjane rasendre rāgakarmaṇi kāntaṃ cumbakapāṣāṇotthaṃ lohaṃ śreṣṭhaṃ veti samuccaye tīkṣṇaṃ lohabhedo vā kāñcīṃ svarṇamākṣikaṃ vā vajrasasyakādīnāṃ vajrasasyakāvādiryeṣāṃ te teṣāṃ hīrakacapalādīnāṃ ekatamaṃ tanmadhyādekatamaṃ sarvaṃ vā atrābhīṣṭaśabdasya pratyekaṃ saṃbandhaḥ hīrakādīni ratnāni sasyakādyā upadhātavaḥ //
MuA zu RHT, 8, 7.2, 2.0 rasarañjane rasendre rāgakarmaṇi kāntaṃ cumbakapāṣāṇotthaṃ lohaṃ śreṣṭhaṃ veti samuccaye tīkṣṇaṃ lohabhedo vā kāñcīṃ svarṇamākṣikaṃ vā vajrasasyakādīnāṃ vajrasasyakāvādiryeṣāṃ te teṣāṃ hīrakacapalādīnāṃ ekatamaṃ tanmadhyādekatamaṃ sarvaṃ vā atrābhīṣṭaśabdasya pratyekaṃ saṃbandhaḥ hīrakādīni ratnāni sasyakādyā upadhātavaḥ //
MuA zu RHT, 8, 7.2, 2.0 rasarañjane rasendre rāgakarmaṇi kāntaṃ cumbakapāṣāṇotthaṃ lohaṃ śreṣṭhaṃ veti samuccaye tīkṣṇaṃ lohabhedo vā kāñcīṃ svarṇamākṣikaṃ vā vajrasasyakādīnāṃ vajrasasyakāvādiryeṣāṃ te teṣāṃ hīrakacapalādīnāṃ ekatamaṃ tanmadhyādekatamaṃ sarvaṃ vā atrābhīṣṭaśabdasya pratyekaṃ saṃbandhaḥ hīrakādīni ratnāni sasyakādyā upadhātavaḥ //
MuA zu RHT, 8, 7.2, 2.0 rasarañjane rasendre rāgakarmaṇi kāntaṃ cumbakapāṣāṇotthaṃ lohaṃ śreṣṭhaṃ veti samuccaye tīkṣṇaṃ lohabhedo vā kāñcīṃ svarṇamākṣikaṃ vā vajrasasyakādīnāṃ vajrasasyakāvādiryeṣāṃ te teṣāṃ hīrakacapalādīnāṃ ekatamaṃ tanmadhyādekatamaṃ sarvaṃ vā atrābhīṣṭaśabdasya pratyekaṃ saṃbandhaḥ hīrakādīni ratnāni sasyakādyā upadhātavaḥ //
MuA zu RHT, 8, 7.2, 3.0 vā rasarañjane ayameva saṃkaraḥ sarveṣāṃ kāntādīnāṃ melāpaḥ sarvatrābhīṣṭaḥ //
MuA zu RHT, 8, 11.2, 2.0 vaṅgaśastrādīn vaṅgaṃ trapuṣaṃ śastraṃ tīkṣṇaṃ te ādiryeṣāṃ te tān //
MuA zu RHT, 8, 11.2, 2.0 vaṅgaśastrādīn vaṅgaṃ trapuṣaṃ śastraṃ tīkṣṇaṃ te ādiryeṣāṃ te tān //
MuA zu RHT, 8, 11.2, 4.0 kiṃviśiṣṭābhiḥ snehakṣārāmlalavaṇasahitābhiḥ snehaḥ tailaṃ kaṅguṇitumbinyādīnāṃ kṣāraḥ svarjikādiḥ amlaṃ jambīrādi lavaṇāni saindhavādīni etaiḥ sahitābhiḥ //
MuA zu RHT, 8, 11.2, 4.0 kiṃviśiṣṭābhiḥ snehakṣārāmlalavaṇasahitābhiḥ snehaḥ tailaṃ kaṅguṇitumbinyādīnāṃ kṣāraḥ svarjikādiḥ amlaṃ jambīrādi lavaṇāni saindhavādīni etaiḥ sahitābhiḥ //
MuA zu RHT, 8, 11.2, 4.0 kiṃviśiṣṭābhiḥ snehakṣārāmlalavaṇasahitābhiḥ snehaḥ tailaṃ kaṅguṇitumbinyādīnāṃ kṣāraḥ svarjikādiḥ amlaṃ jambīrādi lavaṇāni saindhavādīni etaiḥ sahitābhiḥ //
MuA zu RHT, 8, 11.2, 4.0 kiṃviśiṣṭābhiḥ snehakṣārāmlalavaṇasahitābhiḥ snehaḥ tailaṃ kaṅguṇitumbinyādīnāṃ kṣāraḥ svarjikādiḥ amlaṃ jambīrādi lavaṇāni saindhavādīni etaiḥ sahitābhiḥ //
MuA zu RHT, 8, 11.2, 7.0 uktadhāturgarbhitaṃ rasaṃ raktasnehaniṣekaiḥ rakto raktavargaḥ snehaḥ kaṅguṇyādīnāṃ anayorniṣekāḥ siñcanāni taiḥ śeṣaṃ dhātuvarjitaṃ kuryāt iyaṃ rasasya kṛṣṭiḥ rasasya guṇākarṣaṇaṃ punariyaṃ kṛṣṭiḥ rasendraṃ indragopanibhaṃ kurute atiriktavarṇaṃ kurute //
MuA zu RHT, 8, 13.2, 2.0 raktagaṇena dāḍimakiṃśukabandhūkādinā pūrvoktena galitaṃ yat paśujalaṃ gomūtraṃ tena bhāvitā yās tāpyagandhakamanaḥśilās tāsāṃ madhyād ekena tāpyena svarṇamākṣikena vā gandhakena vā śilayā vāpitamṛtaṃ sat kamalaṃ tāmraṃ rasaṃ rañjayati rāgaṃ dadātītyarthaḥ //
MuA zu RHT, 8, 14.2, 1.0 rāgādhikārigandhakādīn āha //
MuA zu RHT, 9, 2.2, 3.0 kaiḥ kṛtvā gaganarasalohacūrṇaiḥ gaganamabhraṃ rasā vaikrāntādayo'ṣṭau vakṣyamāṇāḥ uparasā gandhakādayaḥ lohā dhātavaḥ teṣāṃ cūrṇāni taiḥ //
MuA zu RHT, 9, 2.2, 3.0 kaiḥ kṛtvā gaganarasalohacūrṇaiḥ gaganamabhraṃ rasā vaikrāntādayo'ṣṭau vakṣyamāṇāḥ uparasā gandhakādayaḥ lohā dhātavaḥ teṣāṃ cūrṇāni taiḥ //
MuA zu RHT, 9, 9.2, 4.0 āsāṃ pūrvauṣadhīnāṃ madhyāt ekarasena ekasyā rasena rasoparasā vaikrāntādayo'ṣṭau rasāḥ gandhakādayo 'ṣṭāvuparasāḥ bahuśo'nekavāraṃ bhāvitā gharmapuṭitāḥ kāryāḥ punarlavaṇakṣārāmlabhāvitāśca lavaṇāni sauvarcalādīni ṣaṭ kṣārāḥ svarjikādayaḥ amlā jambīrādayaḥ tairbahuvāraṃ bhāvitās tīvragharmapuṭitā rasoparasāḥ śudhyanti doṣavarjitā bhavanti punaste dhmātāḥ santaḥ satvāni svīyasārāṇi muñcanti tyajantīti //
MuA zu RHT, 9, 9.2, 4.0 āsāṃ pūrvauṣadhīnāṃ madhyāt ekarasena ekasyā rasena rasoparasā vaikrāntādayo'ṣṭau rasāḥ gandhakādayo 'ṣṭāvuparasāḥ bahuśo'nekavāraṃ bhāvitā gharmapuṭitāḥ kāryāḥ punarlavaṇakṣārāmlabhāvitāśca lavaṇāni sauvarcalādīni ṣaṭ kṣārāḥ svarjikādayaḥ amlā jambīrādayaḥ tairbahuvāraṃ bhāvitās tīvragharmapuṭitā rasoparasāḥ śudhyanti doṣavarjitā bhavanti punaste dhmātāḥ santaḥ satvāni svīyasārāṇi muñcanti tyajantīti //
MuA zu RHT, 9, 9.2, 4.0 āsāṃ pūrvauṣadhīnāṃ madhyāt ekarasena ekasyā rasena rasoparasā vaikrāntādayo'ṣṭau rasāḥ gandhakādayo 'ṣṭāvuparasāḥ bahuśo'nekavāraṃ bhāvitā gharmapuṭitāḥ kāryāḥ punarlavaṇakṣārāmlabhāvitāśca lavaṇāni sauvarcalādīni ṣaṭ kṣārāḥ svarjikādayaḥ amlā jambīrādayaḥ tairbahuvāraṃ bhāvitās tīvragharmapuṭitā rasoparasāḥ śudhyanti doṣavarjitā bhavanti punaste dhmātāḥ santaḥ satvāni svīyasārāṇi muñcanti tyajantīti //
MuA zu RHT, 9, 9.2, 4.0 āsāṃ pūrvauṣadhīnāṃ madhyāt ekarasena ekasyā rasena rasoparasā vaikrāntādayo'ṣṭau rasāḥ gandhakādayo 'ṣṭāvuparasāḥ bahuśo'nekavāraṃ bhāvitā gharmapuṭitāḥ kāryāḥ punarlavaṇakṣārāmlabhāvitāśca lavaṇāni sauvarcalādīni ṣaṭ kṣārāḥ svarjikādayaḥ amlā jambīrādayaḥ tairbahuvāraṃ bhāvitās tīvragharmapuṭitā rasoparasāḥ śudhyanti doṣavarjitā bhavanti punaste dhmātāḥ santaḥ satvāni svīyasārāṇi muñcanti tyajantīti //
MuA zu RHT, 9, 9.2, 4.0 āsāṃ pūrvauṣadhīnāṃ madhyāt ekarasena ekasyā rasena rasoparasā vaikrāntādayo'ṣṭau rasāḥ gandhakādayo 'ṣṭāvuparasāḥ bahuśo'nekavāraṃ bhāvitā gharmapuṭitāḥ kāryāḥ punarlavaṇakṣārāmlabhāvitāśca lavaṇāni sauvarcalādīni ṣaṭ kṣārāḥ svarjikādayaḥ amlā jambīrādayaḥ tairbahuvāraṃ bhāvitās tīvragharmapuṭitā rasoparasāḥ śudhyanti doṣavarjitā bhavanti punaste dhmātāḥ santaḥ satvāni svīyasārāṇi muñcanti tyajantīti //
MuA zu RHT, 9, 11.2, 2.0 sasyakamapi capalamapi raktagaṇairdāḍimakiṃśukabandhūkādibhiḥ subhāvitaṃ kuryāt //
MuA zu RHT, 9, 12.2, 2.0 vimalaṃ raupyamākṣikaṃ ādau prathamaṃ kṣāraiḥ svarjikādibhiḥ snehaistailaiḥ kaṅguṇyādīnāṃ bhāvitaṃ kuryāt paścādamlena jambīrādinā bhāvitaṃ kuryāt evaṃvidhaṃ kṛtaṃ sat śudhyati //
MuA zu RHT, 9, 12.2, 2.0 vimalaṃ raupyamākṣikaṃ ādau prathamaṃ kṣāraiḥ svarjikādibhiḥ snehaistailaiḥ kaṅguṇyādīnāṃ bhāvitaṃ kuryāt paścādamlena jambīrādinā bhāvitaṃ kuryāt evaṃvidhaṃ kṛtaṃ sat śudhyati //
MuA zu RHT, 9, 12.2, 2.0 vimalaṃ raupyamākṣikaṃ ādau prathamaṃ kṣāraiḥ svarjikādibhiḥ snehaistailaiḥ kaṅguṇyādīnāṃ bhāvitaṃ kuryāt paścādamlena jambīrādinā bhāvitaṃ kuryāt evaṃvidhaṃ kṛtaṃ sat śudhyati //
MuA zu RHT, 9, 12.2, 2.0 vimalaṃ raupyamākṣikaṃ ādau prathamaṃ kṣāraiḥ svarjikādibhiḥ snehaistailaiḥ kaṅguṇyādīnāṃ bhāvitaṃ kuryāt paścādamlena jambīrādinā bhāvitaṃ kuryāt evaṃvidhaṃ kṛtaṃ sat śudhyati //
MuA zu RHT, 9, 13.2, 3.0 lavaṇāni sauvarcalādīni kṣārāḥ svarjikādayaḥ amlāḥ jambīrādayaḥ ravirarkaḥ snuhī sudhā tayoḥ kṣīrāṇi etaiḥ tanurapi sūkṣmamapi patraṃ dalaṃ sāralohākhyayoḥ iti śeṣaḥ liptaṃ dhmātaṃ sat bahuśo'nekavāraṃ nirguṇḍīrase saṃsiktaṃ śephālīdrave siñcitaṃ kuryāt //
MuA zu RHT, 9, 13.2, 3.0 lavaṇāni sauvarcalādīni kṣārāḥ svarjikādayaḥ amlāḥ jambīrādayaḥ ravirarkaḥ snuhī sudhā tayoḥ kṣīrāṇi etaiḥ tanurapi sūkṣmamapi patraṃ dalaṃ sāralohākhyayoḥ iti śeṣaḥ liptaṃ dhmātaṃ sat bahuśo'nekavāraṃ nirguṇḍīrase saṃsiktaṃ śephālīdrave siñcitaṃ kuryāt //
MuA zu RHT, 9, 13.2, 3.0 lavaṇāni sauvarcalādīni kṣārāḥ svarjikādayaḥ amlāḥ jambīrādayaḥ ravirarkaḥ snuhī sudhā tayoḥ kṣīrāṇi etaiḥ tanurapi sūkṣmamapi patraṃ dalaṃ sāralohākhyayoḥ iti śeṣaḥ liptaṃ dhmātaṃ sat bahuśo'nekavāraṃ nirguṇḍīrase saṃsiktaṃ śephālīdrave siñcitaṃ kuryāt //
MuA zu RHT, 10, 1.3, 2.0 vaikrāntādīnāṃ rasasaṃjñikānāṃ sattvapraśaṃsanam āha vaikrāntamityādi //
MuA zu RHT, 10, 1.3, 3.0 vaikrāntakāntasasyakamākṣikavimalādayaḥ śuddhā api dvandve na milanti //
MuA zu RHT, 10, 1.3, 4.0 vaikrāntaṃ vajrabhūmijaṃ rajaḥ kāntaṃ cumbakaṃ sasyakaścapalaḥ mākṣikaṃ tāpyaṃ vimalā raupyamākṣikam ityādayo gandhakādayaścoparasaṃjñakā na milanti ekaśarīratāṃ nāpnuvanti //
MuA zu RHT, 10, 6.2, 1.0 vaikrāntasatvayogamāha rasetyādi //
MuA zu RHT, 10, 7.2, 2.0 dṛḍhāṅgārair iti dṛḍhakathanāt khadirādīnāṃ pūrvoktatvādbhastrādvayena ca dhmātā satī vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnāṃ vajrasaṃjñakaṃ yadabhraṃ tadvajrābhraṃ kāntaṃ cumbakaṃ sasyakaṃ capalā mākṣikaṃ svarṇamākṣikaṃ itiprabhṛtayaḥ sakaladhātavaḥ sarvoparasāsteṣāṃ piṇḍī satvaṃ pātayati //
MuA zu RHT, 10, 10.2, 2.0 mākṣikaṃ tāpyaṃ lavaṇāmlena lavaṇaṃ mukhyatvāt granthāntarasāmyācca saindhavaṃ amlo jambīrādiḥ tena marditaṃ punaramlena jambīrādinā vidhinā uktarītyā puṭitaṃ vahnau pratāpitaṃ sat muñcati pūrvaślokasaṃbandhāt sattvaṃ iti śeṣaḥ //
MuA zu RHT, 10, 10.2, 2.0 mākṣikaṃ tāpyaṃ lavaṇāmlena lavaṇaṃ mukhyatvāt granthāntarasāmyācca saindhavaṃ amlo jambīrādiḥ tena marditaṃ punaramlena jambīrādinā vidhinā uktarītyā puṭitaṃ vahnau pratāpitaṃ sat muñcati pūrvaślokasaṃbandhāt sattvaṃ iti śeṣaḥ //
MuA zu RHT, 10, 11.2, 1.0 tutthādīnāṃ satvapātanamāha tutthādityādi //
MuA zu RHT, 10, 14.2, 2.0 ūrṇā iti ūrṇā meṣaroma ṭaṅkaṇaṃ saubhāgyaṃ guḍaḥ pratītaḥ puro gugguluḥ lākṣā jatu sarjaraso rālaḥ etaiḥ kiṃviśiṣṭaiḥ sarvadhātubhiḥ rasoparasairvā svarṇādibhiḥ saha piṣṭaiḥ peṣitaiḥ punaḥ chāgīkṣīreṇa ajāpayasā kṛtā yā piṇḍī sā satvavidhau satvapātanakarmaṇi śastā pradhānā //
MuA zu RHT, 10, 17.2, 3.0 evaṃvidhaṃ viśuddhaṃ cūrṇaṃ ādareṇa prītyā ādau saṃgṛhya ṭaṅkaṇapalasaptayutaṃ kuryāt saubhāgyasya palaiḥ saptasaṃkhyākaiḥ sahitaṃ kuryādityarthaḥ //
MuA zu RHT, 10, 17.2, 5.0 tilacūrṇakakiṭṭapalaiḥ tilaṃ pratītaṃ teṣāṃ cūrṇakaṃ kiṭṭaṃ muṇḍādīnāṃ malaṃ tayoḥ palaiḥ palamānairgodhūmabaddhapiṇḍī bahuśo bahuvāraṃ gopañcakabhāvitaṃ gavāṃ kṣīrājyadadhimūtraviṭkena bhāvitā kiṃ kṛtvā matsyair āloḍya matsyaiḥ kṣudrajalacarair āloḍya saṃmiśryetyarthaḥ //
MuA zu RHT, 10, 17.2, 6.0 koṣṭhake koṣṭhikāyantre dhamanavidhinā utkṣipyotkṣipya dhamanena bhastrānalena tat satvaṃ patati pūrvasaṃbandhāt tāpyādīnāṃ iti śeṣaḥ //
MuA zu RHT, 11, 2.1, 2.0 ādau haimapraśaṃsām āha svīkṛtyetyādi //
MuA zu RHT, 11, 4.2, 2.0 mṛdulaṃ nepālasaṃjñikaṃ tāmraṃ kāntaṃ lohajāti ghanasatvamabhrasāraṃ punarmṛtaṃ nāgaṃ sīsakaṃ tīkṣṇaṃ lohajāti kanakaṃ hema etattrayaṃ bījaṃ śulbāditrayaṃ ca bījasaṃjñakaṃ daradaśilātālamākṣikairvāpāt daradaṃ hiṅgulaṃ śilā manohvā tālaṃ haritālaṃ etaiḥ kṛtvā vāpaḥ vahnitapte parikṣepaḥ tasmāt bījaśeṣaṃ kurvīta ubhayorbīje abhrasatvahemnaḥ śeṣe kuryādityarthaḥ vā evaṃ kṛte yaccheṣaṃ tiṣṭhati tadbījamiti //
MuA zu RHT, 11, 7.2, 3.0 etaiḥ pūrvoktaireva rase nirvyūḍhe raso rāgādi rañjanādi gṛhṇāti ādiśabdāt sāraṇaṃ ca vijñeyaṃ punarbandham upayāti bandhanamāpnoti punaḥ mṛtalohoparasādyaiḥ mṛtāśca te lohāśca dhātavaśca ta eva uparasā gandhakādyāḥ ādyaśabdāt rasā api tairnirvyūḍhaiḥ kṛtvā śṛṅkhalābījaṃ uttarottaraṃ rañjakaṃ bhavatītyarthaḥ //
MuA zu RHT, 11, 7.2, 3.0 etaiḥ pūrvoktaireva rase nirvyūḍhe raso rāgādi rañjanādi gṛhṇāti ādiśabdāt sāraṇaṃ ca vijñeyaṃ punarbandham upayāti bandhanamāpnoti punaḥ mṛtalohoparasādyaiḥ mṛtāśca te lohāśca dhātavaśca ta eva uparasā gandhakādyāḥ ādyaśabdāt rasā api tairnirvyūḍhaiḥ kṛtvā śṛṅkhalābījaṃ uttarottaraṃ rañjakaṃ bhavatītyarthaḥ //
MuA zu RHT, 11, 7.2, 3.0 etaiḥ pūrvoktaireva rase nirvyūḍhe raso rāgādi rañjanādi gṛhṇāti ādiśabdāt sāraṇaṃ ca vijñeyaṃ punarbandham upayāti bandhanamāpnoti punaḥ mṛtalohoparasādyaiḥ mṛtāśca te lohāśca dhātavaśca ta eva uparasā gandhakādyāḥ ādyaśabdāt rasā api tairnirvyūḍhaiḥ kṛtvā śṛṅkhalābījaṃ uttarottaraṃ rañjakaṃ bhavatītyarthaḥ //
MuA zu RHT, 11, 8.2, 1.0 rasalohairiti rasā vaikrāntādayo lohā dhātavaḥ pratītās tair nirvyūḍhaṃ kiṃviśiṣṭaiḥ advandvākhyaiḥ ekātmaiḥ saṃkarairvā sarvaiḥ saṃkaro'vakare ityamaraḥ evaṃ niṣpanne bījaṃ jāraṇayogyaṃ sadityarthaḥ //
MuA zu RHT, 11, 10.2, 2.0 raktasneha iti raktagaṇo dāḍimakiṃśukādikaḥ snehaḥ kaṅguṇyādīnāṃ etairviśodhitāḥ paścānmṛtā ye dhātavo rasādayaśca rasoparasāstaiḥ sarveṣāṃ bījānāṃ pūrvoktānāṃ vāpaṃ kuru rase iti śeṣaḥ vā rakte raktavarṇe snehe snehavarge niṣekaṃ ca vidhānadvayamidam //
MuA zu RHT, 11, 10.2, 2.0 raktasneha iti raktagaṇo dāḍimakiṃśukādikaḥ snehaḥ kaṅguṇyādīnāṃ etairviśodhitāḥ paścānmṛtā ye dhātavo rasādayaśca rasoparasāstaiḥ sarveṣāṃ bījānāṃ pūrvoktānāṃ vāpaṃ kuru rase iti śeṣaḥ vā rakte raktavarṇe snehe snehavarge niṣekaṃ ca vidhānadvayamidam //
MuA zu RHT, 11, 12.2, 2.0 eṣaḥ kimarthaḥ aśeṣadoṣaśamanāya dhātvādīnāṃ samastadoṣanāśanāyetyarthaḥ //
MuA zu RHT, 12, 1.3, 4.0 lohāni hemādīni nāgāṅgatayā bhujaṅgaśarīratayā na milanti sugamatvena ekaśarīratāṃ nāpnuvanti //
MuA zu RHT, 12, 1.3, 5.0 keṣu sarvasattveṣu abhrādīnāṃ sāreṣu sattvasya kāṭhinyādvinopāyaṃ naikatāṃ yānti lohāni //
MuA zu RHT, 12, 1.3, 7.0 kena kṛtvā satveṣu lohāni milanti dvandvayogena daradādinā vā guḍapuraṭaṅkaṇādineti //
MuA zu RHT, 12, 1.3, 7.0 kena kṛtvā satveṣu lohāni milanti dvandvayogena daradādinā vā guḍapuraṭaṅkaṇādineti //
MuA zu RHT, 12, 2.2, 2.0 lohaṃ svarṇādi //
MuA zu RHT, 12, 4.2, 2.0 etaiḥ kaiḥ ūrṇādibhiḥ //
MuA zu RHT, 12, 10.1, 2.0 rasoparasasya vaikrāntagandhakādermadhye śuddhamākṣikaṃ nirdoṣaṃ tāpyaṃ hemno dviguṇaṃ kanakāddviguṇitaṃ dattvā dviguṇamākṣikayutaṃ hema dattvetyarthaḥ //
MuA zu RHT, 12, 10.1, 8.2 mṛdastribhāgāḥ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ /
MuA zu RHT, 12, 10.2, 1.0 evam amunā vidhinā raviśaśitīkṣṇaiḥ saha ravistāmraṃ śaśī rūpyaṃ tīkṣṇaṃ lohajātiḥ etaiḥ sārdhaṃ gaganādisatvāni abhrādīnāṃ sārāṇi milantīti yugmam //
MuA zu RHT, 12, 10.2, 1.0 evam amunā vidhinā raviśaśitīkṣṇaiḥ saha ravistāmraṃ śaśī rūpyaṃ tīkṣṇaṃ lohajātiḥ etaiḥ sārdhaṃ gaganādisatvāni abhrādīnāṃ sārāṇi milantīti yugmam //
MuA zu RHT, 12, 13.1, 2.1 mākṣikeṇa mṛtaṃ yannāgaṃ tālaṃ haritālaṃ śilā manohvā ca tattathā pūrvoktakalkasahitaṃ yatkalkaṃ rasoparasādīnāṃ tena sahitaṃ yuktaṃ kāntamukhaṃ yathā /
MuA zu RHT, 13, 7.2, 2.0 ādau prathamaṃ sarveṣāṃ bījānāṃ yathoktaṃ saṃyogaṃ catuḥṣaṣṭīnāṃ uktasaṃjñānāṃ dravyāṇāṃ saṃyogaṃ ekatrīkaraṇaṃ kṛtvā yadekatrīkṛtaṃ vahnau drāvitaṃ bhavati tatsarvaṃ śatavāpyaṃ bījaṃ siddhaṃ prayatnena syāditi śabdārthaḥ //
MuA zu RHT, 13, 8.2, 2.0 yadi garbhe rasodare ghanasattvaṃ abhrakasāraṃ na patati na prāpnoti vā garbhe bījāni asminnadhyāye abhihitāni mākṣikakāntaśulbādīni yāvanno dravanti ca punarbāhyadrutistasyā yogo rase drutimelanaṃ na syāt tattasmāddhetoḥ sūta ihāsyāṃ kriyāyāmasatyāṃ kathaṃ badhyate ghanatvaṃ dhatte //
MuA zu RHT, 14, 1.2, 2.0 bījajāraṇātkiṃ bhavati tadāha samādītyādi //
MuA zu RHT, 14, 1.2, 5.0 samādijīrṇasya sūtasya rūpyādiṣu prayogātkanakaṃ bhavediti vyaktiḥ //
MuA zu RHT, 14, 1.2, 5.0 samādijīrṇasya sūtasya rūpyādiṣu prayogātkanakaṃ bhavediti vyaktiḥ //
MuA zu RHT, 14, 8.1, 5.0 śatāvaryādīnāṃ svakīyarasena niṣpiṣya pramardya vaṭikāṃ badarākarāṃ kurvīteti //
MuA zu RHT, 14, 8.1, 9.0 tāṃ pūrvoditāṃ laghulohakaṭorikāṃ sudṛḍhaṃ yathā syāttathā lavaṇārdramṛdā lavaṇena saindhavādinā yutā yā ārdrā jalasiktā mṛt tayā liptāṃ kurvīta //
MuA zu RHT, 14, 8.1, 11.0 punaḥ sudṛḍhāṅgārān khadirādīnāṃ dattvā bhastrādvayavahninā khalu dvayāgninā dhamyād iti agrimaślokasaṃbandhāt //
MuA zu RHT, 14, 9.1, 1.0 rasabandhakaraṃ pāradabandhapradaṃ ca punaḥ tālakaṃ haritālaṃ sūto rasaḥ tenāpi niyāmakauṣadhibhiśca śatāvaryādibhiḥ pūrvoktābhir guṭikāṃ kṛtvā nigṛhya dhūmaṃ rundhitadhūmaṃ yathā syāttathā sudhiyā matimatā rasajñena evamamunā vidhinā rasamāraṇaṃ kāryaṃ pāradabandhaḥ kārya ityarthaḥ //
MuA zu RHT, 14, 12.2, 5.0 mūṣādhṛtaparpaṭikā mūṣāyāṃ yā parpaṭikā pūrvoktalohaparpaṭikā sā nigūḍhasudṛḍhena nigūḍhaścāsau sudṛḍhaśca tena mūlakādikṣārabiḍena kṛtvā madhye svāntaḥ ācchādya dhmātaṃ kriyate punas tadūdhmātaṃ sat khoṭaṃ gacchati khoṭatvamāpnoti //
MuA zu RHT, 14, 15.2, 4.0 ādau malalakṣaṇamuktam //
MuA zu RHT, 15, 1.2, 7.0 militā satī tulyamiśritā satī punaḥ drutiḥ sukhena milati patrāder durmilāpatvāt //
MuA zu RHT, 15, 6.2, 4.0 punaḥ prathamādau sattvaṃ abhrasāraṃ nipātya tasmindrute sattve vahninā dravarūpe sati vāpaḥ kāryaḥ kathitauṣadhīnāṃ iti śeṣaḥ //
MuA zu RHT, 15, 12.2, 2.0 imā drutayaḥ soṣṇatuṣakarīṣādinā tāpite khalve mṛditāḥ satyo milanti rasena saha tathā kāryam //
MuA zu RHT, 15, 14.2, 2.0 atha drutiyogānantaraṃ rasaḥ sūtaḥ pūrvoktagrāsakramāt yojitakavalakramāt vidhivat śāstroktavidhānena biḍādinā jarate ca punaretāḥ pūrvoktadrutayo rasarājaphaladā bhavanti sūte prayuktāḥ phaladāḥ syurityarthaḥ //
MuA zu RHT, 16, 1.2, 2.1 sūte satailayantrasthe svarṇādikṣepaṇaṃ ca yat /
MuA zu RHT, 16, 5.2, 2.0 maṇḍūko bhekaḥ matsyo jalacaraviśeṣaḥ kacchapaḥ kamaṭhaḥ pratītaḥ jalaukāḥ pratītāḥ ahiḥ sarpaḥ sūkaro varāhaḥ ādiśabdād gomahiṣagajoṣṭrakharanarakarkaṭaśiśumārā api grāhyāḥ //
MuA zu RHT, 16, 8.2, 10.0 pītādivarṇakathanenāpi kartuṃ sūcitam //
MuA zu RHT, 16, 26.2, 2.0 sūto vidhinoktavidhānena krāmaṇocitā yā vasā maṇḍūkādīnāṃ tā eva ādayo yeṣāṃ teṣāṃ yogātsarati sāraṇā syāt punarbījayuto'pi sūtaḥ capalatvātilaghutvāt capalatvaṃ cañcalatvaṃ ca atilaghutvaṃ ca tasmāddhetoḥ avipluṣaḥ sthiraḥ kāryaḥ //
MuA zu RHT, 16, 26.2, 2.0 sūto vidhinoktavidhānena krāmaṇocitā yā vasā maṇḍūkādīnāṃ tā eva ādayo yeṣāṃ teṣāṃ yogātsarati sāraṇā syāt punarbījayuto'pi sūtaḥ capalatvātilaghutvāt capalatvaṃ cañcalatvaṃ ca atilaghutvaṃ ca tasmāddhetoḥ avipluṣaḥ sthiraḥ kāryaḥ //
MuA zu RHT, 16, 27.2, 2.0 pūrvavidhānā sūtaḥ sarati sāritaḥ sūto mukhaṃ na dahati hastapādādi ca aṅgavibhāgaṃ naiva dahati //
MuA zu RHT, 16, 28.2, 2.0 kanakaṃ hema mākṣikasattvayogāt phaṇisaṃyogānnāgasaṃyogācca śīghraṃ dravati kanake dravati sati vidhinā sāraṇatailādinā saṃsāryate sāraṇā kriyata iti //
MuA zu RHT, 16, 37.1, 4.0 punastatkanakaṃ dviguṇaṃ svato dravyaṃ vidhyet vā sūtakena sāritaṃ sat dravyaṃ kanakaṃ śatasahasrādisaṃkhyāto dviguṇasaṃkhyākaṃ dravyaṃ śulbādikaṃ vidhyed iti rahasyam //
MuA zu RHT, 17, 2.2, 3.0 annaṃ godhūmādikaṃ vā dravyaṃ auṣadhaṃ anupānena saha jalādinā sārdhaṃ dhātuṣu māṃsādiṣu saptasu kramate vyāpnoti tathā amunā vakṣyamāṇavidhānena krāmaṇayogāt krāmaṇāya yogaḥ kunaṭīmākṣikaviṣādis tataḥ sūtarājo loharūpyādiṣu viśati bāhyābhyantaraṃ vidhyatītyarthaḥ //
MuA zu RHT, 17, 2.2, 3.0 annaṃ godhūmādikaṃ vā dravyaṃ auṣadhaṃ anupānena saha jalādinā sārdhaṃ dhātuṣu māṃsādiṣu saptasu kramate vyāpnoti tathā amunā vakṣyamāṇavidhānena krāmaṇayogāt krāmaṇāya yogaḥ kunaṭīmākṣikaviṣādis tataḥ sūtarājo loharūpyādiṣu viśati bāhyābhyantaraṃ vidhyatītyarthaḥ //
MuA zu RHT, 17, 2.2, 3.0 annaṃ godhūmādikaṃ vā dravyaṃ auṣadhaṃ anupānena saha jalādinā sārdhaṃ dhātuṣu māṃsādiṣu saptasu kramate vyāpnoti tathā amunā vakṣyamāṇavidhānena krāmaṇayogāt krāmaṇāya yogaḥ kunaṭīmākṣikaviṣādis tataḥ sūtarājo loharūpyādiṣu viśati bāhyābhyantaraṃ vidhyatītyarthaḥ //
MuA zu RHT, 17, 2.2, 3.0 annaṃ godhūmādikaṃ vā dravyaṃ auṣadhaṃ anupānena saha jalādinā sārdhaṃ dhātuṣu māṃsādiṣu saptasu kramate vyāpnoti tathā amunā vakṣyamāṇavidhānena krāmaṇayogāt krāmaṇāya yogaḥ kunaṭīmākṣikaviṣādis tataḥ sūtarājo loharūpyādiṣu viśati bāhyābhyantaraṃ vidhyatītyarthaḥ //
MuA zu RHT, 17, 5.2, 2.0 kāntaṃ cumbakaṃ viṣaṃ kandajaṃ viṣaṃ kandaviṣāṇi kālakūṭādīni trayodaśa daradaṃ hiṅgulaṃ taiḥ ca punaḥ raktatailendragopādyaiḥ rakto raktakavargaḥ tailaṃ kaṅguṇyādeḥ indragopo jīvaviśeṣaḥ ityādyāḥ krāmaṇocitās tacca //
MuA zu RHT, 17, 5.2, 2.0 kāntaṃ cumbakaṃ viṣaṃ kandajaṃ viṣaṃ kandaviṣāṇi kālakūṭādīni trayodaśa daradaṃ hiṅgulaṃ taiḥ ca punaḥ raktatailendragopādyaiḥ rakto raktakavargaḥ tailaṃ kaṅguṇyādeḥ indragopo jīvaviśeṣaḥ ityādyāḥ krāmaṇocitās tacca //
MuA zu RHT, 17, 7.2, 2.0 daradena hiṅgulena hataṃ māritaṃ tīkṣṇaṃ sāro vidhinā arivargavidhānena tāpyena svarṇamākṣikena māritaṃ śulbaṃ tāmraṃ etadapi krāmaṇaṃ kathitaṃ vā kāntamukhaṃ kāntaṃ lohajāti uktaṃ granthādau tat mukhaṃ pradhānaṃ yasya tat mākṣikairvā māritaṃ niyojyaṃ iti śeṣaḥ //
MuA zu RHT, 18, 2.2, 3.0 puṭamṛtaśulbaṃ rasādīnāṃ puṭena mṛtamityarthaḥ //
MuA zu RHT, 18, 3.2, 2.0 eṣa rasadaradetyādiśatāṃśavedhavidhiḥ kathaṃ atra śatāṃśe aṣṭānavatirbhāgāstārasya rūpyasya punariha kanakabhāgaḥ syāt eka eveti punaḥ sūtasya daradādimilitarasasyaiko bhāgaḥ ekāṃśaḥ iti sarve śatāṃśāḥ śatāṃśena vedha iti //
MuA zu RHT, 18, 6.2, 2.0 ādau prathamaṃ lākṣāmatsyādipittabhāvanayā lākṣā pratītā matsyādipittāni matsyamāhiṣamayūrājasūkarasaṃbhavāni pittāni teṣāṃ bhāvanayā kṛtvā prativāpaṃ galite nikṣepaṃ tattāre dattvā athavā śulbe prativāpaṃ kuryāt athavā kṛṣṭau hemakaraṇe vāpaṃ dattvā niyuñjyāditi śeṣaḥ //
MuA zu RHT, 18, 6.2, 2.0 ādau prathamaṃ lākṣāmatsyādipittabhāvanayā lākṣā pratītā matsyādipittāni matsyamāhiṣamayūrājasūkarasaṃbhavāni pittāni teṣāṃ bhāvanayā kṛtvā prativāpaṃ galite nikṣepaṃ tattāre dattvā athavā śulbe prativāpaṃ kuryāt athavā kṛṣṭau hemakaraṇe vāpaṃ dattvā niyuñjyāditi śeṣaḥ //
MuA zu RHT, 18, 6.2, 2.0 ādau prathamaṃ lākṣāmatsyādipittabhāvanayā lākṣā pratītā matsyādipittāni matsyamāhiṣamayūrājasūkarasaṃbhavāni pittāni teṣāṃ bhāvanayā kṛtvā prativāpaṃ galite nikṣepaṃ tattāre dattvā athavā śulbe prativāpaṃ kuryāt athavā kṛṣṭau hemakaraṇe vāpaṃ dattvā niyuñjyāditi śeṣaḥ //
MuA zu RHT, 18, 7.2, 2.0 tadanu lākṣāmatsyādipittabhāvanāyā anantaraṃ tasmin lākṣādikalke krāmaṇamṛdite kāntarasakadaradaraktatailendragopādyair mṛdite sati punastatkalkena taccūrṇenāpi piṇḍitarasena vedhaḥ kartavya iti śeṣaḥ //
MuA zu RHT, 18, 7.2, 2.0 tadanu lākṣāmatsyādipittabhāvanāyā anantaraṃ tasmin lākṣādikalke krāmaṇamṛdite kāntarasakadaradaraktatailendragopādyair mṛdite sati punastatkalkena taccūrṇenāpi piṇḍitarasena vedhaḥ kartavya iti śeṣaḥ //
MuA zu RHT, 18, 9.1, 2.0 sāritasya uktavidhānena sāraṇākṛtasya vedhādi krāmaṇaṃ karma vedhavidhānoditakrāmaṇaṃ karma kathitam //
MuA zu RHT, 18, 9.2, 1.0 pādādijīrṇabījaḥ pādādinā pādārdhena samato nyūnena ca jīrṇaṃ bījaṃ yasmin saḥ patralepena yujyate ataḥ patrarañjanaṃ syādityabhiprāyaḥ //
MuA zu RHT, 18, 9.2, 1.0 pādādijīrṇabījaḥ pādādinā pādārdhena samato nyūnena ca jīrṇaṃ bījaṃ yasmin saḥ patralepena yujyate ataḥ patrarañjanaṃ syādityabhiprāyaḥ //
MuA zu RHT, 18, 10.2, 1.0 atiśuddhaṃ nirmalaṃ amlādyudvartitaṃ tārāriṣṭaśabdātsitaṃ svarṇaṃ grāhyaṃ tataḥ rasenālipya tataḥ kramaṇālipte krāmaṇapiṇḍena lepe kṛte sati puṭeṣu utpalāgnau viśrāntaṃ sthāpitaṃ kuryāt //
MuA zu RHT, 18, 11.2, 2.0 ardhena ardhavibhāgena rañjitadalādita iti jñeyam //
MuA zu RHT, 18, 11.2, 4.0 punaḥ kṣitikhagapaṭuraktamṛdā kṛtvā kṣitiḥ sphaṭikaḥ khagaḥ pītakāsīsaṃ paṭu saindhavaṃ lavaṇaṃ raktamṛt gairikaṃ ekavadbhāvadvandvaḥ tena kṣityādinopari liptaṃ dalaṃ prati ayaṃ puṭo deyaḥ vanopalair iti śeṣaḥ //
MuA zu RHT, 18, 24.2, 4.0 punaḥ piṣṭistambhādividhiṃ piṣṭistambha ādir yasya vidhestaṃ vidhiṃ pāṭakhoṭajalaukākhyaṃ ca vakṣye //
MuA zu RHT, 18, 24.2, 4.0 punaḥ piṣṭistambhādividhiṃ piṣṭistambha ādir yasya vidhestaṃ vidhiṃ pāṭakhoṭajalaukākhyaṃ ca vakṣye //
MuA zu RHT, 18, 46.2, 7.0 rājāvartakaṃ lājavarada iti bhāṣāyāṃ vimalaṃ sitamākṣikaṃ pravālaṃ vidrumaṃ kaṅkuṣṭhaṃ viraṅgaṃ tutthakaṃ śikhigrīvaṃ viṣaṃ saktukādikandajaṃ etaiśca //
MuA zu RHT, 18, 46.2, 10.0 pārāvatasya viṣṭhā kapotaśakṛt strīpayo nārīkṣīraṃ etatsarvaṃ mākṣikādistrīkṣīrāntam ekataḥ kṛtvā miśritaṃ vidhāya ca punaretatkrāmaṇakalkaṃ raktapītagaṇaiḥ kiṃśukādiharidrādyaiḥ śatavārān bhāvayedityāgāmiślokasaṃbandhāt //
MuA zu RHT, 18, 46.2, 10.0 pārāvatasya viṣṭhā kapotaśakṛt strīpayo nārīkṣīraṃ etatsarvaṃ mākṣikādistrīkṣīrāntam ekataḥ kṛtvā miśritaṃ vidhāya ca punaretatkrāmaṇakalkaṃ raktapītagaṇaiḥ kiṃśukādiharidrādyaiḥ śatavārān bhāvayedityāgāmiślokasaṃbandhāt //
MuA zu RHT, 18, 46.2, 15.0 pūrvakalkasaṃyutāṃ piṣṭiṃ kiyatkālaṃ pacet yāvadraktā bhavati nāgaṃ ca gacchati nāganāśaḥ syāt nāge gacchati sati samuttārya punastāvatsarvasminsāraṇādau ca kṣepakrameṇa kṣepaṃ kṣipet //
MuA zu RHT, 18, 48.2, 4.0 pūrvoktāyāṃ piṣṭyāṃ ṣaḍguṇagandhakadāhaḥ kāryaḥ punaḥ ṣaḍguṇaśilayā kṛtvā nāgaṃ samuttārya sīsakamapahāya sā niṣpannā piṣṭī ṣoḍaśāṃśena tāre rūpye militā satī hemākṛṣṭiḥ syātkanakoddhāraṇaṃ bhavet tāmranāgādiṣu dhātuṣu hema sthitameva tata ākṛṣṭiśabdo yuktaḥ //
MuA zu RHT, 18, 52.2, 4.0 hemākṛṣṭervidhānamāha tāre ityādi //
MuA zu RHT, 18, 59.1, 1.0 pādādijīrṇasūte pādādinā pādārdhasamānadinā jīrṇo yo'sau sūtaḥ tasmin hemakṛṣṭīnāṃ patrāṇi kaluṣakanakānāṃ patrāṇi lihyāt krāmaṇayogena lepayedityāgāmiślokāt //
MuA zu RHT, 18, 59.1, 1.0 pādādijīrṇasūte pādādinā pādārdhasamānadinā jīrṇo yo'sau sūtaḥ tasmin hemakṛṣṭīnāṃ patrāṇi kaluṣakanakānāṃ patrāṇi lihyāt krāmaṇayogena lepayedityāgāmiślokāt //
MuA zu RHT, 18, 63.2, 3.0 atha puṭapakvaṃ gajapuṭādinā pācyamityarthaḥ //
MuA zu RHT, 18, 63.2, 6.0 prathamaṃ ālaktakaṃ vastraṃ alaktena rañjitaṃ yadvastraṃ tad ālaktakaṃ anu paścāt snehaṃ kaṅguṇyādīnāṃ tailaṃ liptaṃ kāryaṃ tattailaliptavastropari vakṣyamāṇauṣadhānāṃ cūrṇena avacūrṇanaṃ kuryāt tailaliptavastraṃ gandhakaśilayā avacūrṇitaṃ kṛtvā tadupari dātavyaṃ darśayati //
MuA zu RHT, 18, 67.2, 10.0 evaṃ kṛte sati akṣīṇaṃ akṣayaṃ divyaṃ pravaraṃ devayogyaṃ devā indrādayastadyogyaṃ kanakaṃ bhavati //
MuA zu RHT, 18, 73.2, 2.0 kāñcī svarṇamākṣikaṃ brāhmī somāhvā kuṭilaṃ sīsaṃ tālakaṃ pratītaṃ etatsamayojitaṃ samāṃśamelitaṃ sat dhmātaṃ kuryāt punaranena kāñcyādigaṇena viddhaṃ śulbaṃ divyā manoramā tārākṛṣṭirbhavet //
MuA zu RHT, 18, 75.2, 3.0 punariyaṃ tārākṛṣṭiḥ tāraṃ vimalaṃ malavarjitaṃ karoti vā pādajīrṇādi pādena jīrṇaṃ yasmin ādiśabdād ardhasamagrahaṇaṃ kāryaṃ tat lepamiti //
MuA zu RHT, 18, 75.2, 3.0 punariyaṃ tārākṛṣṭiḥ tāraṃ vimalaṃ malavarjitaṃ karoti vā pādajīrṇādi pādena jīrṇaṃ yasmin ādiśabdād ardhasamagrahaṇaṃ kāryaṃ tat lepamiti //
MuA zu RHT, 18, 76.2, 1.0 evaṃ amunā prakāreṇa śāstravidhijñena śāstrasya vidhiṃ jānātīti saḥ tena karmanipuṇena saṃskārapravīṇena kuśalena kartrā gurūpadeśaṃ gururuktalakṣaṇo granthādau tasya upadeśaṃ jñātvā vedhavidhānaṃ kartavyam ityarthaḥ //
MuA zu RHT, 19, 4.2, 1.0 kāyaśodhanamāha ādāvityādi //
MuA zu RHT, 19, 7.2, 6.2 amunā vakṣyamāṇavirecanena yāvakādinā śuddhaśarīraḥ san parihatasaṃsargadoṣabalī bhavati saṃsargeṇa ye doṣāḥ śarīrābhyantarāste saṃsargadoṣāḥ te parihatā jitā yena saḥ parihatasaṃsargadoṣaḥ tena balī balayuktaḥ doṣanivṛttau guṇapravṛttir ityavaśyam //
MuA zu RHT, 19, 8.2, 2.0 yo naraḥ pumān akṛtakṣetrīkaraṇe dehe iti śeṣaḥ na kṛtaṃ akṛtaṃ kṣetrīkaraṇaṃ yasmin tasminsati rasāyanaṃ jarāvyādhivināśanauṣadhaṃ prayuñjīta tasya puṃso raso na krāmati svaguṇānna prakāśayati tarhi kiṃ sarvāṅgadoṣakṛdbhavati bāhucaraṇādiṣu ṣaṭsvaṅgeṣu vikārakṛt syāt //
MuA zu RHT, 19, 11.2, 2.0 antaritaśuddhaḥ antaritaṃ śuddhaṃ yasya saḥ grahaṇīrogādivarjita ityarthaḥ etāni auṣadhāni nirmathya pītvā viśuddhakoṣṭho bhavati viśuddhaṃ malavarjitaṃ koṣṭhaṃ udaraṃ kasyetyevaṃvidho bhavati //
MuA zu RHT, 19, 13.2, 3.0 ca punaḥ sakuṣṭhān kuṣṭhaiḥ saha vartante evaṃvidhān pīnasādīn rogān harati dūrīkaroti //
MuA zu RHT, 19, 15.2, 2.0 varjitakāñjikaśākaṃ varjitaṃ kāñjikaṃ sauvīraṃ śākaṃ vāstukādi ca yasmin tattathā payasā kṣīreṇa saha śālyodanaṃ bhuñjīta //
MuA zu RHT, 19, 18.1, 6.0 kena vidhānena ḍamarukayantrādinā //
MuA zu RHT, 19, 18.1, 9.0 rasāyane sūtasya āroṭādividhānamāha itītyādi //
MuA zu RHT, 19, 18.2, 1.0 athavā kalkayogena rasādisambhūtena raso bhasma kṛtvā //
MuA zu RHT, 19, 20.2, 2.0 iti kiṃ ghanakāntamadhughṛtādisaṃyuktaṃ ghano'bhrakaḥ kāntaṃ lohajāti madhu kṣaudraṃ ghṛtam ājyaṃ ādiśabdāt sitā grāhyā etaiḥ saṃyuktaṃ sat kalkīkṛtaṃ idaṃ ca pradhānaṃ kṣetrīkaraṇaṃ kṣetrī kriyate'neneti //
MuA zu RHT, 19, 20.2, 2.0 iti kiṃ ghanakāntamadhughṛtādisaṃyuktaṃ ghano'bhrakaḥ kāntaṃ lohajāti madhu kṣaudraṃ ghṛtam ājyaṃ ādiśabdāt sitā grāhyā etaiḥ saṃyuktaṃ sat kalkīkṛtaṃ idaṃ ca pradhānaṃ kṣetrīkaraṇaṃ kṣetrī kriyate'neneti //
MuA zu RHT, 19, 24.2, 2.0 ityevamādayaḥ iti pūrvoktā yogā ādayo yeṣāṃ te anye kāñjikayuktāśca kāñjikenāranālena yuktāḥ yogīkṛtāḥ granthāntare rasāvatārādau bahuśaḥ kīrtitāḥ kathitāḥ te patrābhrakayogāḥ niryuktikāḥ niryukte bhavā ikpratyayāntās te varjyāḥ sevane'yogyā ityarthaḥ //
MuA zu RHT, 19, 24.2, 2.0 ityevamādayaḥ iti pūrvoktā yogā ādayo yeṣāṃ te anye kāñjikayuktāśca kāñjikenāranālena yuktāḥ yogīkṛtāḥ granthāntare rasāvatārādau bahuśaḥ kīrtitāḥ kathitāḥ te patrābhrakayogāḥ niryuktikāḥ niryukte bhavā ikpratyayāntās te varjyāḥ sevane'yogyā ityarthaḥ //
MuA zu RHT, 19, 25.2, 1.0 avidhinā patrābhrakayogo vikārāyetyata āha ya ityādi //
MuA zu RHT, 19, 25.2, 2.0 ye ajñātadravyaguṇaiḥ ajñātā dravyāṇāṃ abhrādināṃ guṇā yais tair evaṃvidhaiḥ puṃbhiḥ vidhinā sāmānyavidhānena patrābhrakayogāḥ rasāyanārthaṃ kīrtitās tair eva jarā mṛtyuśca upadiṣṭaḥ jarā pālityaṃ mṛtyur vyādhiḥ //
MuA zu RHT, 19, 33.2, 1.0 adhunā ghanasattvalohasādhanam āha ādāvityādi //
MuA zu RHT, 19, 33.2, 2.0 ādau prathamaṃ ghanaloharajaḥ ghanamabhrasatvaṃ loharajaḥ kāntacūrṇaṃ triphalārasabhāvanaiḥ harītakīvibhītakāmalakadravapuṭanair nirghṛṣṭaṃ sat añjanasadṛśaṃ sauvīrāñjanatulyaṃ kurvīta kaiḥ kṛtvā sūryakaraiḥ kena sthagitavastreṇa ācchāditapaṭena vastreṇācchādya sūryakarasannidhau dhāryamityarthaḥ //
MuA zu RHT, 19, 33.2, 4.0 itthamamunā prakāreṇa ślakṣṇam añjanasannibhaṃ yathā syāt tathā ghanasatvakāntaṃ kṛtvā punarlohaghanaṃ lohaṃ muṇḍādi ghanaṃ abhrasatvaṃ etadubhayaṃ vividhakāntalohacūrṇasamaṃ vividhā nānājātayaḥ ayaskāntabhedāḥ teṣāṃ cūrṇaṃ tatsamaṃ kṛtvā bhṛṅgeṇa ca bahuśo'nekavāraṃ sādhayedbhāvayedityarthaḥ //
MuA zu RHT, 19, 33.2, 12.0 sthaulyamiti medorogaḥ paṭalakācatimirāṇi netrarogāḥ arbudaṃ granthiviśeṣaḥ karṇanādaḥ pratītaḥ śūlamaṣṭavidhaṃ etāni hanti arśāṃsi gudajāni bhagandaramehaplīhādi bhagandaraḥ gudavraṇaṃ mehaḥ pramehaḥ bījavikāraḥ plīhā plīharogaḥ ete rogā ādiryasya tat hanti pālityaṃ jarāṃ ca nāśayatītyarthaḥ //
MuA zu RHT, 19, 33.2, 12.0 sthaulyamiti medorogaḥ paṭalakācatimirāṇi netrarogāḥ arbudaṃ granthiviśeṣaḥ karṇanādaḥ pratītaḥ śūlamaṣṭavidhaṃ etāni hanti arśāṃsi gudajāni bhagandaramehaplīhādi bhagandaraḥ gudavraṇaṃ mehaḥ pramehaḥ bījavikāraḥ plīhā plīharogaḥ ete rogā ādiryasya tat hanti pālityaṃ jarāṃ ca nāśayatītyarthaḥ //
MuA zu RHT, 19, 38.2, 4.0 hāṭakatārāratāmraiś ca hāṭakaṃ hema tāraṃ rūpyaṃ āraṃ rājarītiḥ tāmraṃ śulbaṃ etaiśca etair uddiṣṭaiḥ abhrakāditāmrāntaiḥ samastair ekatrīkṛtair vyastairvā pṛthakkṛtairvā yathālābhaṃ lābham anatikramya bhavatīti yathālābhaṃ dvitricaturbhirvā abhrādyairjīrṇahato rasendro jīrṇābhrādīnāṃ hatiryasmin sa tathoktaḥ rasāyane jarāvyādhivināśane rasaśāstramarmajñaiḥ śasyate abhrādayaḥ praśastā uktā ityarthaḥ //
MuA zu RHT, 19, 38.2, 4.0 hāṭakatārāratāmraiś ca hāṭakaṃ hema tāraṃ rūpyaṃ āraṃ rājarītiḥ tāmraṃ śulbaṃ etaiśca etair uddiṣṭaiḥ abhrakāditāmrāntaiḥ samastair ekatrīkṛtair vyastairvā pṛthakkṛtairvā yathālābhaṃ lābham anatikramya bhavatīti yathālābhaṃ dvitricaturbhirvā abhrādyairjīrṇahato rasendro jīrṇābhrādīnāṃ hatiryasmin sa tathoktaḥ rasāyane jarāvyādhivināśane rasaśāstramarmajñaiḥ śasyate abhrādayaḥ praśastā uktā ityarthaḥ //
MuA zu RHT, 19, 38.2, 4.0 hāṭakatārāratāmraiś ca hāṭakaṃ hema tāraṃ rūpyaṃ āraṃ rājarītiḥ tāmraṃ śulbaṃ etaiśca etair uddiṣṭaiḥ abhrakāditāmrāntaiḥ samastair ekatrīkṛtair vyastairvā pṛthakkṛtairvā yathālābhaṃ lābham anatikramya bhavatīti yathālābhaṃ dvitricaturbhirvā abhrādyairjīrṇahato rasendro jīrṇābhrādīnāṃ hatiryasmin sa tathoktaḥ rasāyane jarāvyādhivināśane rasaśāstramarmajñaiḥ śasyate abhrādayaḥ praśastā uktā ityarthaḥ //
MuA zu RHT, 19, 38.2, 6.1 vajrādibhirhataḥ sūto hatasūtasamo'paraḥ /
MuA zu RHT, 19, 39.2, 2.0 viṣanāgavaṅgabaddho rasaḥ viṣaṃ saktukādikaṃ nāgaḥ sīsakaḥ vaṅgaṃ trapu etairbaddho bandhanamāptaḥ sa bhuktaḥ san hi niścitaṃ kuṣṭhādīn kuṣṭhajvarakṣayādīn //
MuA zu RHT, 19, 39.2, 2.0 viṣanāgavaṅgabaddho rasaḥ viṣaṃ saktukādikaṃ nāgaḥ sīsakaḥ vaṅgaṃ trapu etairbaddho bandhanamāptaḥ sa bhuktaḥ san hi niścitaṃ kuṣṭhādīn kuṣṭhajvarakṣayādīn //
MuA zu RHT, 19, 39.2, 3.0 uparasabaddhe rase uparasair gandhādibhiḥ aṣṭabhiḥ baddho bandhanam āpanno yo'sau rasaḥ tasmin bhukte sati bhokturaṅgāni hastapādādīni sphuṭanti //
MuA zu RHT, 19, 39.2, 3.0 uparasabaddhe rase uparasair gandhādibhiḥ aṣṭabhiḥ baddho bandhanam āpanno yo'sau rasaḥ tasmin bhukte sati bhokturaṅgāni hastapādādīni sphuṭanti //
MuA zu RHT, 19, 42.2, 1.0 japaḥ aghorādijapaḥ homastaddaśāṃśena havanaṃ devatārcanaṃ devatānāṃ gaṇeśaviṣṇuraviśivacaṇḍīnāṃ arcanaṃ eteṣu nirataḥ saktaḥ evaṃvidhiḥ pumān //
MuA zu RHT, 19, 44.2, 2.0 śāleḥ ṣaṣṭikādeḥ piṣṭodbhavabhojanaṃ piṣṭakotpannaṃ ca tadbhojanaṃ ceti //
MuA zu RHT, 19, 48.2, 3.0 graharākṣasabhūtāni noccāṭayet grahaṇādgrahāḥ piśācādayaḥ jvaro rogarājaḥ rākṣasāḥ kravyādāḥ bhūtāni devayonayaḥ etāni noccāṭayet svasthānānna cālayet //
MuA zu RHT, 19, 48.2, 4.0 punarmātṛdevīṃśca mātaraḥ saptamātaraḥ devyo dakṣiṇyādayaḥ tā api noccāṭayet //
MuA zu RHT, 19, 52.2, 2.0 ityevam uktaprakāreṇa nidrādilakṣaṇenājīrṇaṃ jñātvā dhīmatā puṃsā asyājīrṇasya pracchādanāya vināśāya rasāyanaṃ saṃtyajya divasatritayaṃ yogaḥ kāryaḥ //
MuA zu RHT, 19, 55.2, 1.0 nāgādiyuktarasabhuktopāyam āha katham apītyādi //
MuA zu RHT, 19, 55.2, 2.0 ca punaḥ yat yasmāt nāgādikalaṅkito rasaḥ nāgavaṅgasahito raso'jñānātkathamapi bhuktaḥ tannodanāya tasya nāgavaṅgāṅkitarasasya nodanāya gojalakaṭukāravalliśiphāḥ gojalaṃ gomūtraṃ kaṭutiktā kāravallīśiphā kāravallīlatāyāḥ śiphā jaṭā etadauṣadhaṃ pibet tena nāgavaṅgādidoṣo vinaśyati //
MuA zu RHT, 19, 55.2, 2.0 ca punaḥ yat yasmāt nāgādikalaṅkito rasaḥ nāgavaṅgasahito raso'jñānātkathamapi bhuktaḥ tannodanāya tasya nāgavaṅgāṅkitarasasya nodanāya gojalakaṭukāravalliśiphāḥ gojalaṃ gomūtraṃ kaṭutiktā kāravallīśiphā kāravallīlatāyāḥ śiphā jaṭā etadauṣadhaṃ pibet tena nāgavaṅgādidoṣo vinaśyati //
MuA zu RHT, 19, 57.2, 2.0 atyamlaṃ cukrādi atilavaṇaṃ kṣārādi atikaṭukaṃ nimbakaṭukītyādi etai rasasaṃsrāvo jaro jāraṇakaro bhavati jaratīti jaraḥ //
MuA zu RHT, 19, 57.2, 2.0 atyamlaṃ cukrādi atilavaṇaṃ kṣārādi atikaṭukaṃ nimbakaṭukītyādi etai rasasaṃsrāvo jaro jāraṇakaro bhavati jaratīti jaraḥ //
MuA zu RHT, 19, 57.2, 3.0 punarapi madhuraiḥ ikṣurasādibhiḥ satatabhuktaiḥ jaṭharavahniḥ koṣṭhāgniḥ vinaśyati abhyāśrayo vinaśyatītyabhiprāyaḥ //
MuA zu RHT, 19, 64.2, 4.0 rasāyaninaḥ rasāyanaṃ prāptasya hi puṃsaḥ buddhirvardhate balaṃ ca vardhate kena saha āyuṣā jīvitakālena saha punar divyabuddhiṃ prāptasya rasāyaninaḥ divyāḥ prakaraṇādguṇā medhādayaḥ pravardhante prakāśanta ityarthaḥ //
MuA zu RHT, 19, 64.2, 6.0 evamamunā prakāreṇa rasasaṃsiddhaḥ puruṣaḥ rasaḥ pāradaḥ saṃsiddhaḥ samyak siddho yasya vā rasena saṃsiddhaḥ jarāmaraṇavarjito bhavati vṛddhatvavyādhirahita ityarthaḥ guṇavāṃśca bhavati guṇā medhādayaḥ //
MuA zu RHT, 19, 64.2, 12.0 punaḥ saṃhartā rudravat bhavati sṛṣṭisthitivināśeṣu brahmādīnāṃ trayīva syādityarthaḥ //
MuA zu RHT, 19, 66.2, 3.0 abhrakasattvaṃ pratītaṃ hema kanakaṃ tāraṃ ca tat ekavadbhāvo dvandvatvāt punararkaḥ tāmram eṣāṃ kāntādīnāṃ saṃkhyā gaṇanā samāṃśataḥ samabhāgato jñeyā //
MuA zu RHT, 19, 66.2, 7.0 tat vadanagataṃ mukhāntaḥsthitaṃ śastravārakaṃ syāt asmiṃśca vadanaṃ gate sati śarīre khaḍgādīnāṃ prahāro na lagati //
MuA zu RHT, 19, 72.2, 2.0 yaḥ pūrvoktaḥ sūto lakṣādūrdhvaṃ koṭyarbudādi lohān rūpyādīn vedhate tasminbaddhe sūte mukhasthe prakāśamukhayantre sthāpite sāraṇayogaiḥ sāraṇatailādibhiḥ ratnaṃ vajrādikaṃ jārayet //
MuA zu RHT, 19, 72.2, 2.0 yaḥ pūrvoktaḥ sūto lakṣādūrdhvaṃ koṭyarbudādi lohān rūpyādīn vedhate tasminbaddhe sūte mukhasthe prakāśamukhayantre sthāpite sāraṇayogaiḥ sāraṇatailādibhiḥ ratnaṃ vajrādikaṃ jārayet //
MuA zu RHT, 19, 72.2, 2.0 yaḥ pūrvoktaḥ sūto lakṣādūrdhvaṃ koṭyarbudādi lohān rūpyādīn vedhate tasminbaddhe sūte mukhasthe prakāśamukhayantre sthāpite sāraṇayogaiḥ sāraṇatailādibhiḥ ratnaṃ vajrādikaṃ jārayet //
MuA zu RHT, 19, 72.2, 4.0 punar iyaṃ guṭikā nityaṃ yasya gulucchake nihitā bhavati vā mukuṭe kirīṭe vā kaṇṭhasūtrakarṇe kaṇṭhasūtraṃ ca karṇaśca kaṇṭhasūtrakarṇaṃ tasmin vā aṅge hastapādādau tasya mṛtyubhayaśokarogaśastrajarāsatataduḥkhasaṃghātaṃ naśyati ityadhyāhāraḥ //
MuA zu RHT, 19, 72.2, 6.0 siddhayogīndraiḥ pūjyatamaḥ siddhā devaviśeṣāḥ yogīndrā nāgārjunādayaḥ tato'nantaraṃ mṛtajīvanī jalamadhye kṣiptvā prakṣālya ghaṭikādvayaṃ vadanagatā satī mṛtakasya puruṣasyotthāpanaṃ prabodhanaṃ kurute yaḥ pumān puruṣaḥ tadeva toyaṃ guṭikākṣālanaṃ svacchaṃ nirmalaṃ pibati kiṃviśiṣṭaḥ pathyānvito hitāvahadravyabhakṣaṇayuktaḥ sa puruṣo divyaṃ vapuḥ devaśarīraṃ labhate kiṃviśiṣṭaṃ divyaṃ punaḥ mṛtyujarāvarjitaṃ vyādhipālityarahitaṃ punaḥ sudṛḍhaṃ vajravad guṭikāparimāṇaṃ pākavidhānaṃ ca pūrvavad ityarthaḥ //
MuA zu RHT, 19, 76.2, 2.1 dhūmāvalokite dhūmavedhini rase sūte pañcamahāratnajārite pañcasaṃkhyākair mahāratnair vajrādibhiḥ tathā ca /
MuA zu RHT, 19, 77.2, 5.0 kiṃbhūtaḥ pradhānasiddhaiḥ nityanāthādibhiḥ kalitaḥ racitaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 11.1 ādau vātavahā nāḍī madhye vahati pittalā /
Nāḍīparīkṣā, 1, 44.1 pittādhikye ca capalā kaṭukādeśca bhakṣaṇāt /
Nāḍīparīkṣā, 1, 57.1 iyamaikāhikādīnāṃ vyādhīnāṃ jananī matā /
Nāḍīparīkṣā, 1, 90.1 nāḍyādiprakaraḥ prayāti vikṛtiṃ śāntiṃ parāṃ sūkṣmatāṃ kāntir yāti viparyayaṃ ca yadi vā hitvā svamārgānilam /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 2.1 bhagavān paramaśivabhaṭṭārakaḥ śrutyādyaṣṭādaśavidyāḥ sarvāṇi darśanāni līlayā tattadavasthāpannaḥ praṇīya saṃvinmayyā bhagavatyā bhairavyā svātmābhinnayā pṛṣṭaḥ pañcabhiḥ mukhaiḥ pañcāmnāyān paramārthasārabhūtān praṇināya //
Paraśurāmakalpasūtra, 1, 30.1 veśyā iva prakaṭā vedādividyāḥ /
Paraśurāmakalpasūtra, 1, 40.1 tatas tasya śirasi svacaraṇaṃ nikṣipya sarvān mantrān sakṛd vā krameṇa vā yathādhikāram upadiśya svāṅgeṣu kimapy aṅgaṃ śiṣyaṃ sparśayitvā tadaṅgamātṛkāvarṇādi dvyakṣaraṃ tryakṣaraṃ caturakṣaraṃ vā ānandanāthaśabdāntaṃ tasya nāma diśet //
Paraśurāmakalpasūtra, 2, 7.1 saptavāram abhimantrya tajjalavipruḍbhir ātmānaṃ pūjopakaraṇāni ca saṃprokṣya tajjalena pūrvoktaṃ maṇḍalaṃ parikalpya tadvad ādimaṃ saṃyojya tatropādimaṃ madhyamaṃ ca nikṣipya vahnyarkendukalāḥ abhyarcya vakratuṇḍagāyatryā gaṇānāṃ tvety anayā ṛcā cābhimantrya astrādirakṣaṇaṃ kṛtvā tadbindubhis triśaḥ śirasi gurupādukām ārādhayet //
Paraśurāmakalpasūtra, 2, 8.1 purato raktacandananirmite pīṭhe mahāgaṇapatipratimāyāṃ vā caturasrāṣṭadalaṣaṭkoṇatrikoṇamaye cakre vā tīvrāyai jvālinyai nandāyai bhogadāyai kāmarūpiṇyai ugrāyai tejovatyai satyāyai vighnanāśinyai ṛṃ dharmāya ṝṃ jñānāya ᄆṃ vairāgyāya ᄇṃ aiśvaryāya ṛṃ adharmāya ṝṃ ajñānāya ᄆṃ avairāgyāya ᄇṃ anaiśvaryāya nama iti pīṭhaśaktīr dharmādyaṣṭakaṃ cābhyarcya mūlam uccārya mahāgaṇapatim āvāhayāmīty āvāhya pañcadhopacarya daśadhā saṃtarpya mūlena mithunāṅgabrāhmyādīndrādirūpapañcāvaraṇapūjāṃ kuryāt //
Paraśurāmakalpasūtra, 2, 8.1 purato raktacandananirmite pīṭhe mahāgaṇapatipratimāyāṃ vā caturasrāṣṭadalaṣaṭkoṇatrikoṇamaye cakre vā tīvrāyai jvālinyai nandāyai bhogadāyai kāmarūpiṇyai ugrāyai tejovatyai satyāyai vighnanāśinyai ṛṃ dharmāya ṝṃ jñānāya ᄆṃ vairāgyāya ᄇṃ aiśvaryāya ṛṃ adharmāya ṝṃ ajñānāya ᄆṃ avairāgyāya ᄇṃ anaiśvaryāya nama iti pīṭhaśaktīr dharmādyaṣṭakaṃ cābhyarcya mūlam uccārya mahāgaṇapatim āvāhayāmīty āvāhya pañcadhopacarya daśadhā saṃtarpya mūlena mithunāṅgabrāhmyādīndrādirūpapañcāvaraṇapūjāṃ kuryāt //
Paraśurāmakalpasūtra, 2, 8.1 purato raktacandananirmite pīṭhe mahāgaṇapatipratimāyāṃ vā caturasrāṣṭadalaṣaṭkoṇatrikoṇamaye cakre vā tīvrāyai jvālinyai nandāyai bhogadāyai kāmarūpiṇyai ugrāyai tejovatyai satyāyai vighnanāśinyai ṛṃ dharmāya ṝṃ jñānāya ᄆṃ vairāgyāya ᄇṃ aiśvaryāya ṛṃ adharmāya ṝṃ ajñānāya ᄆṃ avairāgyāya ᄇṃ anaiśvaryāya nama iti pīṭhaśaktīr dharmādyaṣṭakaṃ cābhyarcya mūlam uccārya mahāgaṇapatim āvāhayāmīty āvāhya pañcadhopacarya daśadhā saṃtarpya mūlena mithunāṅgabrāhmyādīndrādirūpapañcāvaraṇapūjāṃ kuryāt //
Paraśurāmakalpasūtra, 2, 9.1 trikoṇe devaḥ tasya ṣaḍasrasyāntarāle śrīśrīpatyādicaturmithunāni aṅgāni ca ṛddhyāmodādiṣaṇmithunāni ṣaḍasre mithunadvayaṃ ṣaḍasrobhayapārśvayos tatsandhiṣv aṅgāni brāhmyādyā aṣṭadale caturasrāṣṭadikṣv indrādyāḥ pūjyāḥ sarvatra devatānāmasu śrīpūrvaṃ pādukām uccārya pūjayāmīty aṣṭākṣarīṃ yojayet //
Paraśurāmakalpasūtra, 2, 9.1 trikoṇe devaḥ tasya ṣaḍasrasyāntarāle śrīśrīpatyādicaturmithunāni aṅgāni ca ṛddhyāmodādiṣaṇmithunāni ṣaḍasre mithunadvayaṃ ṣaḍasrobhayapārśvayos tatsandhiṣv aṅgāni brāhmyādyā aṣṭadale caturasrāṣṭadikṣv indrādyāḥ pūjyāḥ sarvatra devatānāmasu śrīpūrvaṃ pādukām uccārya pūjayāmīty aṣṭākṣarīṃ yojayet //
Paraśurāmakalpasūtra, 2, 11.1 yady agnikāryasaṃpattiḥ baleḥ pūrvaṃ vidhivat saṃskṛte 'gnau svāhāntaiḥ śrīśrīpatyādivighnakartṛparyantaiḥ mantrair hutvā punar āgatya devaṃ trivāraṃ saṃtarpya yogyaiḥ saha mapañcakam urarīkṛtya mahāgaṇapatim ātmany udvāsya siddhasaṅkalpaḥ sukhī viharet iti śivam //
Paraśurāmakalpasūtra, 3, 3.1 mūlādividhibilaparyantaṃ taḍitkoṭikaḍārāṃ taruṇadivākarapiñjarāṃ jvalantīṃ mūlasaṃvidaṃ dhyātvā tadraśminihatakaśmalajālaḥ kādiṃ hādiṃ vā mūlavidyāṃ manasā daśavāram āvartya //
Paraśurāmakalpasūtra, 3, 3.1 mūlādividhibilaparyantaṃ taḍitkoṭikaḍārāṃ taruṇadivākarapiñjarāṃ jvalantīṃ mūlasaṃvidaṃ dhyātvā tadraśminihatakaśmalajālaḥ kādiṃ hādiṃ vā mūlavidyāṃ manasā daśavāram āvartya //
Paraśurāmakalpasūtra, 3, 3.1 mūlādividhibilaparyantaṃ taḍitkoṭikaḍārāṃ taruṇadivākarapiñjarāṃ jvalantīṃ mūlasaṃvidaṃ dhyātvā tadraśminihatakaśmalajālaḥ kādiṃ hādiṃ vā mūlavidyāṃ manasā daśavāram āvartya //
Paraśurāmakalpasūtra, 3, 8.1 sarveṣāṃ mantrāṇām ādau tritārīsaṃyogaḥ /
Paraśurāmakalpasūtra, 3, 9.1 purataḥ pañcaśakticatuḥśrīkaṇṭhamelanarūpaṃ bhūsadanatrayavalitrayabhūpapatradikpatrabhuvanāradruhiṇāravidhikoṇadikkoṇatrikoṇabinducakramayaṃ mahācakrarājaṃ sindūrakuṅkumalikhitaṃ cāmīkarakaladhautapañcaloharatnasphaṭikādyutkīrṇaṃ vā niveśya //
Paraśurāmakalpasūtra, 3, 11.1 gandhapuṣpākṣatādīṃś ca dakṣiṇabhāge dīpān abhito dattvā mūlena cakram abhyarcya mūlatrikhaṇḍaiḥ prathamatryasre //
Paraśurāmakalpasūtra, 3, 15.1 binduyukśrīkaṇṭhānantatārtīyaiḥ madhyamāditalaparyantaṃ kṛtakaraśuddhiḥ //
Paraśurāmakalpasūtra, 3, 20.8 yādicatuṣkaṃ jhmryūṃ uccārya sarveśvarīvāgdevatāyai namaḥ iti liṅge /
Paraśurāmakalpasūtra, 3, 20.9 śādiṣaṭkaṃ kṣmrīṃ ākhyāya kaulinīvāgdevatāyai namaḥ iti mūle //
Paraśurāmakalpasūtra, 3, 25.1 tatra vilikhya tryasram akathādimayarekhaṃ halakṣayugāntasthitahaṃsabhāsvaraṃ vākkāmaśaktiyuktakoṇaṃ haṃsenārādhya bahir vṛttaṣaṭkoṇaṃ kṛtvā ṣaḍasraṃ ṣaḍaṅgena purobhāgādy abhyarcya mūlena saptadhā abhimantrya dattagandhākṣatapuṣpadhūpadīpaḥ tadvipruḍbhiḥ prokṣitapūjādravyaḥ sarvaṃ vidyāmayaṃ kṛtvā tat spṛṣṭvā caturnavatimantrān japet //
Paraśurāmakalpasūtra, 3, 25.1 tatra vilikhya tryasram akathādimayarekhaṃ halakṣayugāntasthitahaṃsabhāsvaraṃ vākkāmaśaktiyuktakoṇaṃ haṃsenārādhya bahir vṛttaṣaṭkoṇaṃ kṛtvā ṣaḍasraṃ ṣaḍaṅgena purobhāgādy abhyarcya mūlena saptadhā abhimantrya dattagandhākṣatapuṣpadhūpadīpaḥ tadvipruḍbhiḥ prokṣitapūjādravyaḥ sarvaṃ vidyāmayaṃ kṛtvā tat spṛṣṭvā caturnavatimantrān japet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 32.2 dvāpare rudhiraṃ caiva kalau tv annādiṣu sthitāḥ //
ParDhSmṛti, 1, 43.1 atithiṃ tatra samprāptaṃ pūjayet svāgatādinā /
ParDhSmṛti, 2, 7.2 viprasyaivaṃvidhā vṛttis tṛṇakāṣṭhādivikrayaḥ //
ParDhSmṛti, 4, 9.1 yo vai samācared vipraḥ patitādiṣv akāmataḥ /
ParDhSmṛti, 7, 16.1 kuryād rajo nivṛttau tu daivapitryādi karma ca /
ParDhSmṛti, 7, 30.1 tūlikādyupadhānāni raktavastrādikāni ca /
ParDhSmṛti, 7, 36.2 rakṣed eva svadehādi paścād dharmaṃ samācaret //
ParDhSmṛti, 8, 10.2 mārutārkādisaṃyogāt pāpaṃ naśyati toyavat //
ParDhSmṛti, 10, 14.1 paśuveśyādigamane mahiṣyuṣṭrīkapīs tathā /
ParDhSmṛti, 10, 31.2 madamohagatā nārī krodhād daṇḍāditāḍitā //
ParDhSmṛti, 10, 40.1 upavāsair vrataiḥ puṇyaiḥ snānasaṃdhyārcanādibhiḥ /
ParDhSmṛti, 10, 40.2 japahomadayādānaiḥ śudhyante brāhmaṇādayaḥ //
ParDhSmṛti, 11, 3.2 ekadvitricatur gā vā dadyād viprādyanukramāt //
ParDhSmṛti, 11, 41.2 asthicarmādi patitaṃ pītvāmedhyā apo dvijaḥ //
ParDhSmṛti, 12, 20.1 prabhāsādīni tīrthāni gaṅgādyāḥ saritas tathā /
ParDhSmṛti, 12, 30.2 somagrahe tathaivoktaṃ snānadānādikarmasu //
ParDhSmṛti, 12, 50.1 brahmahatyādibhir martyo manovākkāyakarmajaiḥ /
Rasakāmadhenu
RKDh, 1, 1, 7.2 tatra rasā daradābhrakasasyakacapalādayo ratnāni ca /
RKDh, 1, 1, 7.3 uparasā gandhatālaśilādayaḥ /
RKDh, 1, 1, 17.1 khalvayantraṃ tridhā proktam mardanādiṣu karmasu /
RKDh, 1, 1, 32.2 dravyāṇāṃ śodhanādyarthaṃ viśeṣeṇa niyujyate //
RKDh, 1, 1, 42.2 āhartuṃ gandhakādīnāṃ tailam etat prayujyate //
RKDh, 1, 1, 59.3 atha dhātūpadhāturasoparasasattvatailādipātanārthaṃ yantrāṇyucyante siddhasāraṃ garbhasāraṃ paramānandamūrtijam /
RKDh, 1, 1, 65.1 atrāgnir upalānāṃ snigdhadravyaṃ gandhatālādicūrṇaṃ jayapālakampillakādibījacūrṇaṃ vā kṣīrasiktaśuṣkam /
RKDh, 1, 1, 65.1 atrāgnir upalānāṃ snigdhadravyaṃ gandhatālādicūrṇaṃ jayapālakampillakādibījacūrṇaṃ vā kṣīrasiktaśuṣkam /
RKDh, 1, 1, 66.2 anyapātre kācajādau yantram ākāśasaṃjñitam //
RKDh, 1, 1, 67.2 atra cūrṇaṃ bhāvitagandhādicūrṇam anyad vā /
RKDh, 1, 1, 67.5 mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam /
RKDh, 1, 1, 67.5 mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam /
RKDh, 1, 1, 71.2 gandhetyupalakṣaṇaṃ tālaśilādīnām apyatra yogyatā /
RKDh, 1, 1, 71.3 gandhādayastu divyauṣadhisaṃbhāvitā eva /
RKDh, 1, 1, 71.4 tripādikātra kācādijā /
RKDh, 1, 1, 73.2 tālādisattvapātārthaṃ jyotiryantram idaṃ smṛtam //
RKDh, 1, 1, 74.2 tālādisattvaṃ nipatetsādhyayantraṃ taducyate //
RKDh, 1, 1, 75.1 tālādisattvaṃ cakrasaikatādiyantreṣvapi bhavatītyādyanekadhā buddhyā yantrāṇi jñeyāni /
RKDh, 1, 1, 75.1 tālādisattvaṃ cakrasaikatādiyantreṣvapi bhavatītyādyanekadhā buddhyā yantrāṇi jñeyāni /
RKDh, 1, 1, 82.2 spaṣṭārthastu rasendracintāmaṇau niravadhinipīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇacchidrāyām anurūpasthālikāyām āropya chidrasya parito dvitryaṅgulimitena lavaṇena nirantarālīkāryākaraṇapuraḥsaraṃ sikatābhirāgalaṃ paripūrya vardhamānakam āropaṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi jvalanajvālayā pacanīyam ityekaṃ yantram /
RKDh, 1, 1, 89.2 rasādipūrṇajaṭharāṃ kācakūpīṃ tu vinyaset //
RKDh, 1, 1, 104.1 jāraṇārthaṃ rasasyoktaṃ gandhādīnām aśeṣataḥ /
RKDh, 1, 1, 115.1 pītā vā tadguṇairyuktā sikatādivivarjitā /
RKDh, 1, 1, 175.1 mṛdastribhāgo lavaṇadvibhāgau bhāgaśca nirdagdhatuṣopalādeḥ /
RKDh, 1, 1, 185.2 mūṣādisaṃpuṭaṃ kuryāt sarvasaṃdhipralepanam //
RKDh, 1, 1, 204.1 pītā vā tadguṇair yuktā sikatādivivarjitā /
RKDh, 1, 1, 207.2 lākṣāmṛccūrṇalavaṇaguḍamāṣajalādibhiḥ //
RKDh, 1, 1, 212.1 drākṣāguḍādiśuktena vajramūṣāmṛd ucyate /
RKDh, 1, 1, 222.1 atasī ca dṛṣaccūrṇaṃ mṛllepādiṣu pūjitam /
RKDh, 1, 1, 228.1 kūpikādivilepārthaṃ yantrādeśca bhiṣak kramāt /
RKDh, 1, 1, 228.1 kūpikādivilepārthaṃ yantrādeśca bhiṣak kramāt /
RKDh, 1, 1, 232.2 pāṃśuśūkādirahitaṃ palamekaṃ prayojayet //
RKDh, 1, 1, 242.1 mūṣālepaḥ pradātavyo dagdhaśaṃkhādicūrṇataḥ /
RKDh, 1, 1, 259.2 tatsikthaṃ jalayantrādau lepe pravaramīritam //
RKDh, 1, 1, 265.2 rasādipiṣṭiṃ kṣipya mudrāṃ kuryāt prayatnataḥ //
RKDh, 1, 1, 267.1 lohavaṃśādinālībhir dhamenmukhasamīraṇaiḥ /
RKDh, 1, 1, 271.1 yantre cakrādike dhṛtvā jāraṇādikriyāṃ caret /
RKDh, 1, 2, 5.1 bhavedekamukhī culhī pātanādikriyākarī /
RKDh, 1, 2, 5.2 culhī tu dvimukhī proktā svedanādiṣu karmasu //
RKDh, 1, 2, 6.1 mahāsvedādiṣu tathā culhī tu trimukhī smṛtā /
RKDh, 1, 2, 6.2 caturmukhī jāraṇādau sattvapāte ca kīrtitā //
RKDh, 1, 2, 8.2 vakranālaiḥ ṣoḍaśabhistallauhādikriyāsu ca //
RKDh, 1, 2, 11.2 svarṇādibījadhamanī mukhaśvāsasamīraṇaiḥ //
RKDh, 1, 2, 23.3 bahuvacanamādyarthe tena āmalakīprabhṛtijāśca jñeyāḥ /
RKDh, 1, 2, 24.2 śatādistu sahasrāntaḥ puṭo deyo rasāyane /
RKDh, 1, 2, 24.3 daśādistu śatāntaḥ syādvyādhināśanakarmaṇi //
RKDh, 1, 2, 25.1 śatādipuṭapakṣe mudganibhān dhātukhaṇḍān kṛtvā puṭayet vastrapūtaṃ ca na kuryāt /
RKDh, 1, 2, 26.8 rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam /
RKDh, 1, 2, 27.1 lohāderapunarbhāvo guṇādhikyaṃ tathogratā /
RKDh, 1, 2, 42.1 etāni lohādau sarvatra jñeyāni /
RKDh, 1, 2, 43.3 dvitīyādipuṭe punargandhaṃ dattvā nimbūrasena mardayitvā kukkuṭapuṭaṃ dadyāt /
RKDh, 1, 2, 43.5 idaṃ sarvatra lohādimāraṇe jñeyam /
RKDh, 1, 2, 43.6 yadi tu tīkṣṇādilohamāraṇaṃ tadā gajapuṭāni jñeyāni tathā tāmrādimāraṇe kāṣṭhādijanyo'gnipāko jñeyaḥ /
RKDh, 1, 2, 43.6 yadi tu tīkṣṇādilohamāraṇaṃ tadā gajapuṭāni jñeyāni tathā tāmrādimāraṇe kāṣṭhādijanyo'gnipāko jñeyaḥ /
RKDh, 1, 2, 43.6 yadi tu tīkṣṇādilohamāraṇaṃ tadā gajapuṭāni jñeyāni tathā tāmrādimāraṇe kāṣṭhādijanyo'gnipāko jñeyaḥ /
RKDh, 1, 2, 45.1 tatrāyasi pacanīye pañcapalādau trayodaśapale kānte /
RKDh, 1, 2, 47.1 sarvatrāyaḥ puṭanādyarthaikāṃśe śarāṣṭapalasaṃkhyānam /
RKDh, 1, 2, 48.1 saptapalādau bhāge pañcadaśānte'mbhasāṃ śarāvaiśca /
RKDh, 1, 2, 52.1 pākārtham aśmasāre pañcapalādau trayodaśapalānte /
RKDh, 1, 2, 56.12 kālāyasadoṣahate jātīphalāderlavaṃgakāntasya /
RKDh, 1, 2, 65.2 pratimānaṃ mānasamaṃ loharūpyādikalpitam //
RKDh, 1, 2, 73.1 svarṇādivarṇavijñāne kathitaṃ nikaṣopalam /
RKDh, 1, 5, 1.1 bījasādhane gaganaṃ jārayevādau ityādivakṣyamāṇakramād abhrakagandhamākṣikādisattvapiṣṭikā nirūpyante /
RKDh, 1, 5, 7.2 ayamarthaḥ kṣārāmlādimarditapuṭitasya yavaciñcārasena piṣṭiḥ kāryā /
RKDh, 1, 5, 7.3 śatāvaryādirasamarditakāśīśādibhiḥ saha puṭitasya yavaciñcārasena piṣṭirvā kāryeti piṣṭidvayam /
RKDh, 1, 5, 7.3 śatāvaryādirasamarditakāśīśādibhiḥ saha puṭitasya yavaciñcārasena piṣṭirvā kāryeti piṣṭidvayam /
RKDh, 1, 5, 28.1 pūrvoktaraṅgākṛṣṭinā vā bhāvitā gandhādipiṣṭakā /
RKDh, 1, 5, 31.2 iti śilātālakamākṣikādipiṣṭiḥ /
RKDh, 1, 5, 56.2 sasnehakṣārakaṭvamlai rasaistaistālakādibhiḥ //
RKDh, 1, 5, 99.7 rasādisaṃkhyā sahasrādivedhakaraseṣu sphuṭībhaviṣyatīti /
RKDh, 1, 5, 99.7 rasādisaṃkhyā sahasrādivedhakaraseṣu sphuṭībhaviṣyatīti /
RKDh, 1, 5, 99.8 sahasravedhake ṣaḍguṇitair ayutavedhake navaguṇitair lakṣavedhake dvādaśaguṇitaiḥ prayutavedhake pañcadaśaguṇitaiḥ koṭivedhake'ṣṭādaśaguṇitai raktābhrādibhir jīrṇaiḥ kanakaṃ bījaṃ syādityarthaḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 1, 84.1, 4.0 saḥ rasaḥ tān jīvān jīvayet jarāmaraṇādivināśanadvārā dīrghajīvanaṃ pradāpayet tena hetunā rasaḥ jīvaḥ jīvayatīti vyutpattyā jīvanadāyakaḥ smṛtaḥ kathitaḥ //
RRSBoṬ zu RRS, 2, 89.2, 3.0 tattatkāntyā hemādīnāṃ prabhayā //
RRSBoṬ zu RRS, 2, 104.2, 1.0 tatrādau svarṇādibhya utpattibhedena trividhasya gomūtragandhinaḥ tasya lakṣaṇādikamāha svarṇeti //
RRSBoṬ zu RRS, 3, 145.2, 2.0 himālayādibṛhatparvatāntarvartikṣudrapāṣāṇadvayamadhyanisṛtaḥ raktavarṇarasaviśeṣaḥ śuṣkībhūtaḥ girisindūra iti khyātaḥ //
RRSBoṬ zu RRS, 3, 155.2, 3.0 mṛddāraśṛṅgasya paryāyādikaṃ nighaṇṭvādau anyatra vā kutrāpi granthe na paridṛśyate paraṃ tu asmaddeśe yanmudrāśaṅkha iti nāmnā prasiddhaṃ paścimadeśe tat murdārśiṅ iti nāmnā tatratyairabhidhīyate ato manye mṛddāraśṛṅgakaṃ mudrāśaṅkha eva iti //
RRSBoṬ zu RRS, 4, 28.1, 1.0 aṣṭaphalakam aṣṭadhāram astrādīnām agrabhāgavat sūkṣmāgram ityarthaḥ //
RRSBoṬ zu RRS, 5, 178.2, 1.0 atredaṃ kāryaṃ vakrākārāṃ cullīṃ kṛtvā tadupari ghaṭamekaṃ vakramukhaṃ kṛtvā sthāpayet tato vaktramātraṃ vihāya kṛtsnaṃ ghaṭāvayavaṃ mṛllepenācchādayet bhṛṣṭayantrākhye'smin yantre viṃśatipalamānaṃ śuddhaṃ sīsakaṃ dattvā tīvrottāpena dravīkuryāt tataḥ tasmin karṣapramāṇaṃ śodhitapāradaṃ prakṣipya darvyā ghaṭṭayet miśrībhūte ca tasmin pratyekaṃ palamānaṃ arjunādīnāṃ kṣāraṃ pṛthak pṛthak dattvā lauhadarvyā dṛḍhaṃ ghaṭṭayan tīvrāgninā viṃśatirātraṃ pacet //
RRSBoṬ zu RRS, 7, 13.3, 2.0 aratnivistārā prasāritakaniṣṭhāṅgulibaddhamuṣṭihastapramāṇāyatā caturaṅgulavistṛtakarṇikārādivalkalanirmitā aratnivistāraveṣṭanī yuktā chāgacarmamaṇḍitā aśvapucchakeśasūkṣmavastraracitataladeśā sūkṣmataradravyacālanārtham aparavidhā cālanītyarthaḥ //
RRSBoṬ zu RRS, 8, 10.2, 6.0 rasādibhiḥ saha svarṇaṃ vā raupyaṃ vā kenacinmārakadravyeṇa saṃmardya bahuśaḥ ātape śoṣayed athavā rasagandhādibhirmāritaṃ svarṇaṃ raupyaṃ vā bahuvāram ūrdhvapātanayantreṇa samutthāpayet sā kriyā kṛṣṭī bodhyā //
RRSBoṬ zu RRS, 8, 10.2, 6.0 rasādibhiḥ saha svarṇaṃ vā raupyaṃ vā kenacinmārakadravyeṇa saṃmardya bahuśaḥ ātape śoṣayed athavā rasagandhādibhirmāritaṃ svarṇaṃ raupyaṃ vā bahuvāram ūrdhvapātanayantreṇa samutthāpayet sā kriyā kṛṣṭī bodhyā //
RRSBoṬ zu RRS, 8, 33.2, 4.0 saṃsṛṣṭeti miśritalauhayoḥ ekalohasya parināśanaṃ dhmāpanādikriyāviśeṣeṇa ekasmāt anyat pṛthakkṛtya bhasmīkaraṇam ekasmād anyasya bahirniṣkāśanaṃ vā //
RRSBoṬ zu RRS, 8, 42, 2.0 punarudbhūtiḥ yantrādiyogena svarūpāpādanam ityarthaḥ //
RRSBoṬ zu RRS, 8, 49.2, 3.0 rajaḥ puṭanādikāle tatsaṃlagnāṅgārādicūrṇam //
RRSBoṬ zu RRS, 8, 49.2, 3.0 rajaḥ puṭanādikāle tatsaṃlagnāṅgārādicūrṇam //
RRSBoṬ zu RRS, 8, 51.2, 2.0 varṇena suvarṇa iva tasmin varṇasuvarṇake rājapittale bhāgāt māraṇārthanirdiṣṭaprakṣepyabhāgam apekṣya dravyādhikakṣepaṃ dravyāṇāṃ prakṣepyadravyāṇām adhikakṣepam adhikaprakṣepam anu paścād adhikaprakṣepānantaram ityarthaḥ yaḥ vahnikāgrāsaḥ māraṇīyadravyagatavahninirvāpaṇaṃ vāthavā dravair jalādibhiḥ yaḥ vahnikāgrāsaḥ sa bhañjanīti saṃjñayā vādibhiḥ rasavādibhiḥ matā kathitā //
RRSBoṬ zu RRS, 8, 53.2, 2.0 cirāddīrghakālaṃ vyāpya rañjitād vakṣyamāṇaraktādivargānyatamavargeṇa rāgapariprāptād yasmāt kasmādapi lauhād athavā cirakālataḥ sudīrghakālaṃ dhmānāddhmāpitād yasmāt kasmādapi rañjitalauhād yaḥ viniryāsaḥ niḥsravaḥ sattvamiti yāvat nirgacchatīti śeṣaḥ sa pataṅgīrāgasaṃjñakaḥ nirdiṣṭaḥ //
RRSBoṬ zu RRS, 8, 62.2, 2.0 auṣadhaiḥ tattallauhaśodhakadravyāṇāṃ svarasādibhir ityarthaḥ //
RRSBoṬ zu RRS, 8, 64.2, 2.0 iṣṭabhaiṣajyaiḥ śodhakāditvena abhimatauṣadhaiḥ //
RRSBoṬ zu RRS, 8, 64.2, 5.0 nāgavaṅgādidoṣanāśanam //
RRSBoṬ zu RRS, 8, 64.2, 6.0 etattu rasam uddiśya uktaṃ dhātvantarāṇām api svasvadoṣanāśanam iti ādipadena bodhyam //
RRSBoṬ zu RRS, 8, 65.2, 2.0 svedaḥ ūrdhvapātanādinā svedanam ātapaḥ raudrasaṃtāpaḥ ādinā mardanādīnām grahaṇam //
RRSBoṬ zu RRS, 8, 65.2, 2.0 svedaḥ ūrdhvapātanādinā svedanam ātapaḥ raudrasaṃtāpaḥ ādinā mardanādīnām grahaṇam //
RRSBoṬ zu RRS, 8, 65.2, 2.0 svedaḥ ūrdhvapātanādinā svedanam ātapaḥ raudrasaṃtāpaḥ ādinā mardanādīnām grahaṇam //
RRSBoṬ zu RRS, 8, 66.2, 3.0 tattvāt svarūpasya vināśena svakīyaśubhratvacapalatvādirūpāpāyena yad rūpāpādanam iti śeṣastad bandhanaṃ vahninānucchidyamānatvaṃ mūrtibaddhatvam iti vā jñeyam iti śeṣaḥ //
RRSBoṬ zu RRS, 8, 67.2, 2.0 niryātanaṃ śodhanādyarthaṃ yat kadarthanamityarthaḥ //
RRSBoṬ zu RRS, 8, 68.2, 3.0 idaṃ hi svedanādikriyājanitakadarthanena ṣaṇḍhabhāvaprāptasya rasasya taddoṣanāśapūrvakavīryaprakarṣādhānārthaṃ jñātavyam //
RRSBoṬ zu RRS, 8, 70.2, 2.0 grāsārthaṃ ghanahemādīnām iti śeṣaḥ //
RRSBoṬ zu RRS, 8, 70.2, 3.0 svedaḥ dolāyantre kāñjikādinā rasasya iti śeṣaḥ //
RRSBoṬ zu RRS, 8, 71.2, 2.0 iyanmānasya etāvatparimāṇasya sūtasya saṃbandhavivakṣayā ṣaṣṭhī iyanmite sūte ityarthaḥ yā iyatī mitiḥ etāvatparimāṇaṃ bhojyadravyāṇām iti śeṣaḥ iti ucyate bhojyadravyātmikā grasanīyasvarṇādidravyāṇāṃ mānanirdeśarūpā asau uktiḥ grāsamānaṃ samīritam iyanmānaḥ sūtaḥ iyanmānaṃ svarṇādidravyaṃ grasituṃ samarthaḥ evaṃrūpamānanirdeśaḥ grāsamānaṃ jñeyam //
RRSBoṬ zu RRS, 8, 71.2, 2.0 iyanmānasya etāvatparimāṇasya sūtasya saṃbandhavivakṣayā ṣaṣṭhī iyanmite sūte ityarthaḥ yā iyatī mitiḥ etāvatparimāṇaṃ bhojyadravyāṇām iti śeṣaḥ iti ucyate bhojyadravyātmikā grasanīyasvarṇādidravyāṇāṃ mānanirdeśarūpā asau uktiḥ grāsamānaṃ samīritam iyanmānaḥ sūtaḥ iyanmānaṃ svarṇādidravyaṃ grasituṃ samarthaḥ evaṃrūpamānanirdeśaḥ grāsamānaṃ jñeyam //
RRSBoṬ zu RRS, 8, 72.2, 2.0 grāsasya grāsayogyasya svarṇāderityarthaṃ cāraṇaṃ rasāntaḥ kṣepaṇaṃ garbhe drāvaṇaṃ rasāntaḥ taralībhavanaṃ jāraṇaṃ viḍayantrādiyogena dravībhūtagrāsasya pākaḥ //
RRSBoṬ zu RRS, 8, 72.2, 2.0 grāsasya grāsayogyasya svarṇāderityarthaṃ cāraṇaṃ rasāntaḥ kṣepaṇaṃ garbhe drāvaṇaṃ rasāntaḥ taralībhavanaṃ jāraṇaṃ viḍayantrādiyogena dravībhūtagrāsasya pākaḥ //
RRSBoṬ zu RRS, 8, 75, 1.0 tatrādau nirmukhajāraṇāmāha nirmukheti //
RRSBoṬ zu RRS, 8, 80, 2.0 jaṭhare madhye ityarthaḥ grāsakṣapaṇaṃ grāsasya grāsārhalauhādeḥ kṣapaṇaṃ kṣayamāpādanaṃ rasena saha ekīkaraṇamityarthaḥ //
RRSBoṬ zu RRS, 8, 82.2, 2.0 bahir eva cullyuparisthakaṭāhādau na tu rasagarbhe ityarthaḥ //
RRSBoṬ zu RRS, 8, 82.2, 3.0 ghanasattvādikam abhrasattvādikam atrādipadena svarṇasattvādīnāṃ grahaṇaṃ bodhyam //
RRSBoṬ zu RRS, 8, 82.2, 3.0 ghanasattvādikam abhrasattvādikam atrādipadena svarṇasattvādīnāṃ grahaṇaṃ bodhyam //
RRSBoṬ zu RRS, 8, 83.2, 2.0 nirlepatvaṃ niḥ niścayena niḥśeṣeṇa vā lepatvaṃ liptatvaṃ drāvāntareṇa saha niḥśeṣeṇa ekībhavanamityarthaḥ yadvā niḥ nirgataḥ lepaḥ liptapadārthaḥ malādiryasmāt tattvaṃ pṛthagbhūtamalādikam ityarthaḥ //
RRSBoṬ zu RRS, 8, 85.2, 2.0 viḍaḥ vakṣyamāṇalakṣaṇalakṣitaḥ yantraṃ koṣṭhikādikaṃ tadādiyogataḥ atrādipadena mūṣāpuṭādīnāṃ grahaṇaṃ drutasya garbhe taralitasya grāsasya svarṇādeḥ parīṇāmaḥ paripākaḥ svātmani abhedarūpeṇa pariṇamanam //
RRSBoṬ zu RRS, 8, 85.2, 2.0 viḍaḥ vakṣyamāṇalakṣaṇalakṣitaḥ yantraṃ koṣṭhikādikaṃ tadādiyogataḥ atrādipadena mūṣāpuṭādīnāṃ grahaṇaṃ drutasya garbhe taralitasya grāsasya svarṇādeḥ parīṇāmaḥ paripākaḥ svātmani abhedarūpeṇa pariṇamanam //
RRSBoṬ zu RRS, 8, 85.2, 2.0 viḍaḥ vakṣyamāṇalakṣaṇalakṣitaḥ yantraṃ koṣṭhikādikaṃ tadādiyogataḥ atrādipadena mūṣāpuṭādīnāṃ grahaṇaṃ drutasya garbhe taralitasya grāsasya svarṇādeḥ parīṇāmaḥ paripākaḥ svātmani abhedarūpeṇa pariṇamanam //
RRSBoṬ zu RRS, 8, 85.2, 2.0 viḍaḥ vakṣyamāṇalakṣaṇalakṣitaḥ yantraṃ koṣṭhikādikaṃ tadādiyogataḥ atrādipadena mūṣāpuṭādīnāṃ grahaṇaṃ drutasya garbhe taralitasya grāsasya svarṇādeḥ parīṇāmaḥ paripākaḥ svātmani abhedarūpeṇa pariṇamanam //
RRSBoṬ zu RRS, 8, 85.2, 3.0 rasendracintāmaṇau tu jāraṇā hi pātanagālanavyatirekeṇa ghanahemādigrāsapūrvakaṃ pūrvāvasthāpannatvam ityanena yat prakārāntaraṃ jāraṇālakṣaṇamuktaṃ tat cāraṇākhyajāraṇābhiprāyeṇa bodhyam //
RRSBoṬ zu RRS, 8, 87.2, 2.0 śodhitasvarṇaraupyābhyāṃ tathā jīrṇatāmrādiyogena kriyāviśeṣam āśritya rasasya yat pītādirāgajananam ityanvayaḥ //
RRSBoṬ zu RRS, 8, 87.2, 2.0 śodhitasvarṇaraupyābhyāṃ tathā jīrṇatāmrādiyogena kriyāviśeṣam āśritya rasasya yat pītādirāgajananam ityanvayaḥ //
RRSBoṬ zu RRS, 8, 88.2, 2.0 satailayantrasthe tailapūrṇāndhamūṣāmadhyasthite sūte rase yat svarṇādikṣepaṇaṃ svarṇādiprakṣepaḥ lohe tāmrādau ityarthaḥ vedhādhikyakaraṃ vedhasya svarṇādijananarūpavedhaśakteḥ ādhikyakaram ātiśayyajanakam //
RRSBoṬ zu RRS, 8, 88.2, 2.0 satailayantrasthe tailapūrṇāndhamūṣāmadhyasthite sūte rase yat svarṇādikṣepaṇaṃ svarṇādiprakṣepaḥ lohe tāmrādau ityarthaḥ vedhādhikyakaraṃ vedhasya svarṇādijananarūpavedhaśakteḥ ādhikyakaram ātiśayyajanakam //
RRSBoṬ zu RRS, 8, 88.2, 2.0 satailayantrasthe tailapūrṇāndhamūṣāmadhyasthite sūte rase yat svarṇādikṣepaṇaṃ svarṇādiprakṣepaḥ lohe tāmrādau ityarthaḥ vedhādhikyakaraṃ vedhasya svarṇādijananarūpavedhaśakteḥ ādhikyakaram ātiśayyajanakam //
RRSBoṬ zu RRS, 8, 88.2, 2.0 satailayantrasthe tailapūrṇāndhamūṣāmadhyasthite sūte rase yat svarṇādikṣepaṇaṃ svarṇādiprakṣepaḥ lohe tāmrādau ityarthaḥ vedhādhikyakaraṃ vedhasya svarṇādijananarūpavedhaśakteḥ ādhikyakaram ātiśayyajanakam //
RRSBoṬ zu RRS, 8, 89.2, 1.0 sāraṇālakṣaṇe vedhādhikyakaram ityuktaṃ kastāvat vedha ityapekṣāyāmāha vyavāyīti nāgavallīkumārikādhustūrādivyavāyiguṇavadbheṣajasaṃyuktaḥ ityarthaḥ //
RRSBoṬ zu RRS, 8, 89.2, 3.0 dravye svarṇādirūpeṇa pariṇinamayiṣau lohe //
RRSBoṬ zu RRS, 8, 93.2, 2.0 saṃdaṃśaḥ sāṃḍāśī iti khyātaḥ saṃdaṃśayantreṇa mūrtibaddhasūtaṃ dhṛtvā drutalauhe nimajjanena tatsamparkāt svarṇādirūpeṇa pariṇatasya lauhasya yadāharaṇaṃ sa kuntavedhasaṃjñako jñeyaḥ //
RRSBoṬ zu RRS, 8, 94.2, 2.0 sadhūmavahnimadhye vedhasamartharasanikṣepeṇa yo dhūmaḥ nirgacchati tatsamparkād yat kiṃcillohasya svarṇādirūpeṇa yā pariṇatiḥ sa dhūmavedhaḥ //
RRSBoṬ zu RRS, 8, 95.2, 4.0 mukhamadhye vedhasamartharasaguṭikāṃ saṃsthāpya puro lauhakhaṇḍam ekaṃ dhṛtvā śabdoccāraṇe kṛte phutkāre datte vā tat lauhakhaṇḍaṃ svarṇādirūpeṇa pariṇamet //
RRSBoṬ zu RRS, 8, 95.2, 5.0 dhamanāt ityatra damanāt iti pāṭhe mukhamadhye vedhasamartharasaguṭikāṃ saṃsthāpya kṣudralauhakhaṇḍaṃ tannimne nidhāya ca pīḍane kṛte adhaḥsthalauhakhaṇḍaṃ yatra vedhe svarṇādirūpeṇa pariṇamet sa śabdavedhaḥ ityarthaḥ //
RRSBoṬ zu RRS, 8, 96.2, 2.0 siddhadravyasya mṛtalauhāder ityarthaḥ sūtena kriyāviśeṣaniṣpannasūtasaṃyogena yat kāluṣyādinivāraṇaṃ mālinyādiproñchanaṃ varṇasya ca prakāśanam aujjvalyasaṃpādanaṃ yadvā sūtena sūtasaṃyogena siddhadravyasya māritalohādeḥ kāluṣyādinivāraṇaṃ yayā kriyayā dravyāntarasaṃyogajanitamālinyādināśanaṃ syādityevaṃ yojanīyam //
RRSBoṬ zu RRS, 8, 96.2, 2.0 siddhadravyasya mṛtalauhāder ityarthaḥ sūtena kriyāviśeṣaniṣpannasūtasaṃyogena yat kāluṣyādinivāraṇaṃ mālinyādiproñchanaṃ varṇasya ca prakāśanam aujjvalyasaṃpādanaṃ yadvā sūtena sūtasaṃyogena siddhadravyasya māritalohādeḥ kāluṣyādinivāraṇaṃ yayā kriyayā dravyāntarasaṃyogajanitamālinyādināśanaṃ syādityevaṃ yojanīyam //
RRSBoṬ zu RRS, 8, 96.2, 2.0 siddhadravyasya mṛtalauhāder ityarthaḥ sūtena kriyāviśeṣaniṣpannasūtasaṃyogena yat kāluṣyādinivāraṇaṃ mālinyādiproñchanaṃ varṇasya ca prakāśanam aujjvalyasaṃpādanaṃ yadvā sūtena sūtasaṃyogena siddhadravyasya māritalohādeḥ kāluṣyādinivāraṇaṃ yayā kriyayā dravyāntarasaṃyogajanitamālinyādināśanaṃ syādityevaṃ yojanīyam //
RRSBoṬ zu RRS, 8, 96.2, 2.0 siddhadravyasya mṛtalauhāder ityarthaḥ sūtena kriyāviśeṣaniṣpannasūtasaṃyogena yat kāluṣyādinivāraṇaṃ mālinyādiproñchanaṃ varṇasya ca prakāśanam aujjvalyasaṃpādanaṃ yadvā sūtena sūtasaṃyogena siddhadravyasya māritalohādeḥ kāluṣyādinivāraṇaṃ yayā kriyayā dravyāntarasaṃyogajanitamālinyādināśanaṃ syādityevaṃ yojanīyam //
RRSBoṬ zu RRS, 8, 96.2, 2.0 siddhadravyasya mṛtalauhāder ityarthaḥ sūtena kriyāviśeṣaniṣpannasūtasaṃyogena yat kāluṣyādinivāraṇaṃ mālinyādiproñchanaṃ varṇasya ca prakāśanam aujjvalyasaṃpādanaṃ yadvā sūtena sūtasaṃyogena siddhadravyasya māritalohādeḥ kāluṣyādinivāraṇaṃ yayā kriyayā dravyāntarasaṃyogajanitamālinyādināśanaṃ syādityevaṃ yojanīyam //
RRSBoṬ zu RRS, 8, 96.2, 2.0 siddhadravyasya mṛtalauhāder ityarthaḥ sūtena kriyāviśeṣaniṣpannasūtasaṃyogena yat kāluṣyādinivāraṇaṃ mālinyādiproñchanaṃ varṇasya ca prakāśanam aujjvalyasaṃpādanaṃ yadvā sūtena sūtasaṃyogena siddhadravyasya māritalohādeḥ kāluṣyādinivāraṇaṃ yayā kriyayā dravyāntarasaṃyogajanitamālinyādināśanaṃ syādityevaṃ yojanīyam //
RRSBoṬ zu RRS, 8, 96.2, 3.0 siddhadravyasya sūtena ityatra siddhadravyeṇa sūtasya iti pāṭhe mṛtalauhādisaṃyogadvārā sūtasya yat kāluṣyādinivāraṇam ityarthaḥ //
RRSBoṬ zu RRS, 8, 96.2, 3.0 siddhadravyasya sūtena ityatra siddhadravyeṇa sūtasya iti pāṭhe mṛtalauhādisaṃyogadvārā sūtasya yat kāluṣyādinivāraṇam ityarthaḥ //
RRSBoṬ zu RRS, 9, 4.2, 2.0 dravadravyeṇa kāñjikādisvedanadravyeṇa //
RRSBoṬ zu RRS, 9, 4.2, 7.0 svedanārheṇa kāñjikādinā kenacit draveṇa bhāṇḍārdhamāpūrya bhāṇḍakandharāprāntadvaye chidradvayaṃ kṛtvā tanmadhye daṇḍamekaṃ nidhāya tasmin rasapoṭṭalīṃ baddhvā ca evaṃ lambayet yathā bhāṇḍasthadrave sā nimajjet paraṃ tu bhāṇḍam na spṛśediti niṣkarṣaḥ //
RRSBoṬ zu RRS, 9, 35.3, 6.0 triṣu bhāgeṣu pūrayet pācyarasādinā kācakalasyāḥ bhāgatrayaṃ pūrayedityarthaḥ //
RRSBoṬ zu RRS, 9, 43.2, 2.0 atra samamiti padena militabhāṇḍadvayasya ṣoḍaśāṅgulatvādi bodhyam evaṃ ca vitastipramāṇadīrghasya aṣṭāṅgulavistīrṇasya ca adhobhāṇḍasya mukhopari tāvanmānaṃ bhāṇḍāntaram adhomukhaṃ saṃsthāpya adho dṛḍhāṅgārair bhastrayā dhamet tena dhātusattvaṃ nirgacchatīti //
RRSBoṬ zu RRS, 9, 51.2, 3.0 āpyāyanakaṃ rasādīnāṃ tarpaṇaṃ ṣāḍguṇyasaṃpādanamiti yāvat //
RRSBoṬ zu RRS, 9, 56.3, 3.0 atra hiṅgulākṛṣṭiprakārasya anuktatvāt granthāntaroktastatprakāraḥ pradarśyate tadyathā jambīrādirasaśodhitahiṅgulam adhaḥsthālyāṃ parṇopari saṃsthāpya kaṭhinīghṛṣṭatalabhāgām uttānāṃ sthālīmaparāṃ tadupari dattvā mṛdambarādibhiḥ saṃdhim ālipya ca adho jvālā deyā ūrdhvasthālyāṃ jalaṃ ca uṣṇe ca tasmin tat nikṣipya punardeyam evaṃ triṃśadvāraṃ kuryāt //
RRSBoṬ zu RRS, 9, 56.3, 3.0 atra hiṅgulākṛṣṭiprakārasya anuktatvāt granthāntaroktastatprakāraḥ pradarśyate tadyathā jambīrādirasaśodhitahiṅgulam adhaḥsthālyāṃ parṇopari saṃsthāpya kaṭhinīghṛṣṭatalabhāgām uttānāṃ sthālīmaparāṃ tadupari dattvā mṛdambarādibhiḥ saṃdhim ālipya ca adho jvālā deyā ūrdhvasthālyāṃ jalaṃ ca uṣṇe ca tasmin tat nikṣipya punardeyam evaṃ triṃśadvāraṃ kuryāt //
RRSBoṬ zu RRS, 9, 73.2, 9.0 dairghyavistārato 'ṣṭāṅgulamānaṃ lohapātramekaṃ kārayitvā tasya kaṇṭhādhaḥ aṅgulidvayaparimitasthāne galādhāre sūkṣmatiryaglohaśalākāḥ tiryagbhāvena vinyasya tadupari kaṇṭakavedhyasvarṇapatrāṇi sthāpayet tatpatrādhaḥ pātrābhyantare gandhakaharitālamanaḥśilābhiḥ kṛtakajjalīṃ mṛtanāgaṃ vā nikṣipya adhomukhapātrāntareṇa tat pātraṃ pidhāya mṛdādinā sandhiṃ ruddhvā ca pātrādho vahniṃ prajvālayettena saṃtaptakajjalyādito dhūmaṃ nirgatya svarṇapatre lagiṣyati patrāṇi tāni bhasmībhavanti garbhe dravanti ca //
RRSBoṬ zu RRS, 9, 73.2, 9.0 dairghyavistārato 'ṣṭāṅgulamānaṃ lohapātramekaṃ kārayitvā tasya kaṇṭhādhaḥ aṅgulidvayaparimitasthāne galādhāre sūkṣmatiryaglohaśalākāḥ tiryagbhāvena vinyasya tadupari kaṇṭakavedhyasvarṇapatrāṇi sthāpayet tatpatrādhaḥ pātrābhyantare gandhakaharitālamanaḥśilābhiḥ kṛtakajjalīṃ mṛtanāgaṃ vā nikṣipya adhomukhapātrāntareṇa tat pātraṃ pidhāya mṛdādinā sandhiṃ ruddhvā ca pātrādho vahniṃ prajvālayettena saṃtaptakajjalyādito dhūmaṃ nirgatya svarṇapatre lagiṣyati patrāṇi tāni bhasmībhavanti garbhe dravanti ca //
RRSBoṬ zu RRS, 10, 11.2, 3.0 mṛtsnā pāṇḍurasthūlādiguṇopetā śarkarāmṛttiketyarthaḥ //
RRSBoṬ zu RRS, 10, 11.2, 6.0 dagdhāṅgārādiviḍāntaṃ sarvamekatra saṃnīya mūṣāṃ viracayya viḍena liptvā śuṣkīkṛtya gṛhṇīyāditi //
RRSBoṬ zu RRS, 10, 13.2, 4.0 mūṣāmṛt pūrvoktaśarkarāvālmīkikaulālyādīnām anyatamā //
RRSBoṬ zu RRS, 10, 13.2, 5.0 gārādituṣāntaṃ sarvaṃ samam mṛttikā ca sarvaiḥ samānā grāhyā //
RRSBoṬ zu RRS, 10, 16.3, 3.0 raktavargānusādhitā vakṣyamāṇakusumbhādimākṣikāntavargakvāthena bhāvitā śṛtā vā //
RRSBoṬ zu RRS, 10, 18.2, 2.0 tattadbhedamṛdodbhūtā śarkarādīnām anyatamamṛdā racitā ityarthaḥ //
RRSBoṬ zu RRS, 10, 27.2, 3.0 poṭalyādivipācane ratnagarbhapoṭalyādipāke ityarthaḥ //
RRSBoṬ zu RRS, 10, 27.2, 3.0 poṭalyādivipācane ratnagarbhapoṭalyādipāke ityarthaḥ //
RRSBoṬ zu RRS, 10, 45.3, 2.0 śarkarādīnām anyatamābhiḥ mūṣopayogimṛdbhiḥ aratnipramitaṃ dṛḍhaṃ nālaṃ kṛtvā tanmukhe pañcāṅgulapramāṇam adhomukhaṃ nālam ekaṃ yojayet dṛḍhadhmānāya tad vaṅkanālaṃ veditavyam //
RRSBoṬ zu RRS, 11, 24.2, 1.0 parpaṭyādi sapta kañcukānāṃ saṃjñāḥ tatra parpaṭīsadṛśaśoṣakatvāt parpaṭī parpaṭī yathā śoṣiṇī grāhiṇī ca pāradasya parpaṭyākhyakañcuko'pi naradehe tatkriyājananī vidārakatvāt pāṭanī malabhedakatvād bhedinī śārīradhātūnāṃ dravatvasaṃpādanād drāvī doṣavardhakatvāt malakarī andhatvajananād andhakārī dhvāṅkṣo yathā karkaśasvaro bhavati tathā svarapāruṣyajananād dhvāṅkṣīti jñeyam //
RRSBoṬ zu RRS, 11, 67.2, 2.0 dhātumūlādyaiḥ prāguktasvarṇādidhātubhistathā sarpākṣyādimūlikābhiḥ bhāvitaḥ puṭitaśca rasaḥ guṇavaikṛteḥ dravyāntarasaṃyogena svābhāvikaguṇaviparyayāt svabhāvatāṃ svābhāvikaguṇādikaṃ muktvā yogaṃ yogavāhitāṃ yāti sa ābhāsaḥ kathyate iti śeṣaḥ //
RRSBoṬ zu RRS, 11, 67.2, 2.0 dhātumūlādyaiḥ prāguktasvarṇādidhātubhistathā sarpākṣyādimūlikābhiḥ bhāvitaḥ puṭitaśca rasaḥ guṇavaikṛteḥ dravyāntarasaṃyogena svābhāvikaguṇaviparyayāt svabhāvatāṃ svābhāvikaguṇādikaṃ muktvā yogaṃ yogavāhitāṃ yāti sa ābhāsaḥ kathyate iti śeṣaḥ //
RRSBoṬ zu RRS, 11, 70.2, 2.0 saṃsādhitaḥ mardanapuṭanādibhiḥ susampāditaḥ //
RRSBoṬ zu RRS, 11, 76.2, 5.0 akhilānāṃ sarveṣāṃ lohānāṃ svarṇādīnāmityarthaḥ mauliḥ śirobhūṣaṇasvarūpaḥ sarvalohopayoge ye guṇā bhavanti tebhyo'pyadhikaguṇaprada ityarthaḥ //
RRSBoṬ zu RRS, 11, 79.3, 1.0 śṛṅkhalābandhamāha vajrādīti //
RRSBoṬ zu RRS, 11, 79.3, 2.0 vajrādinihataḥ hīrakādisahayogena māritaḥ sūtaḥ tadvā samaḥ samaparimitaḥ aparaśca hataḥ prakārāntareṇa māritaḥ sūtaḥ śṛṅkhalābaddhasūtaḥ ubhayor mardanād iti śeṣaḥ //
RRSBoṬ zu RRS, 11, 79.3, 2.0 vajrādinihataḥ hīrakādisahayogena māritaḥ sūtaḥ tadvā samaḥ samaparimitaḥ aparaśca hataḥ prakārāntareṇa māritaḥ sūtaḥ śṛṅkhalābaddhasūtaḥ ubhayor mardanād iti śeṣaḥ //
RRSBoṬ zu RRS, 11, 88.2, 6.0 khecaratvādikṛt mukhe dhṛtaḥ nabhogatisāmarthyapradaḥ ityarthaḥ //
Rasaratnasamuccayadīpikā
RRSDīp zu RRS, 8, 74, 8.0 jāraṇālakṣaṇaṃ yathā drutagrāsaparīṇāmo viḍayantrādiyogataḥ jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ iti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 3.0 tanmayāstu suvarṇādilohāḥ //
RRSṬīkā zu RRS, 1, 85.1, 4.0 sthirasattvā rasādayo'pi tanmayāḥ //
RRSṬīkā zu RRS, 1, 85.1, 11.0 sa tu mayūragaṇḍūpadādiṣu vyavasthitaḥ //
RRSṬīkā zu RRS, 1, 85.1, 14.0 sa tu haritālahiṅgulamanaḥśilārasakagaurīpāṣāṇādiṣu vyavasthitaḥ //
RRSṬīkā zu RRS, 1, 85.1, 16.0 nābhiyantrabhūdharalohamūṣādiyantrādinā nirdhūmajāraṇāyāmapi mahatā prayatnenāpi teṣāṃ sthiratvaṃ mīmāṃsyaṃ bhavati bhavennanveti //
RRSṬīkā zu RRS, 1, 85.1, 16.0 nābhiyantrabhūdharalohamūṣādiyantrādinā nirdhūmajāraṇāyāmapi mahatā prayatnenāpi teṣāṃ sthiratvaṃ mīmāṃsyaṃ bhavati bhavennanveti //
RRSṬīkā zu RRS, 1, 85.1, 23.0 bālasya cālanaśvāsocchvāsādikriyayā cānumīyate tadvad asyāpīti bhāvaḥ //
RRSṬīkā zu RRS, 2, 12.2, 4.0 grasitaśca grasitābhrasattva eva lohe svarṇādyutpādane lohamāraṇe rogavāraṇārthaṃ lohaprayoge ca niyojyaḥ //
RRSṬīkā zu RRS, 2, 12.2, 5.0 tathā rasāyane jvarāṅkuśādi tattadrase rasāyane ca lakṣmīvilāsavajrapañjarādirūpe vakṣyamāṇa ityarthaḥ //
RRSṬīkā zu RRS, 2, 12.2, 5.0 tathā rasāyane jvarāṅkuśādi tattadrase rasāyane ca lakṣmīvilāsavajrapañjarādirūpe vakṣyamāṇa ityarthaḥ //
RRSṬīkā zu RRS, 2, 91.2, 4.0 kośādiprāmāṇyābhāvāt //
RRSṬīkā zu RRS, 5, 84.1, 3.0 tataḥ pāradaḥ sarvāṃllohādīn grasati //
RRSṬīkā zu RRS, 5, 84.1, 7.0 evam evārthastrimukhādau bodhyaḥ //
RRSṬīkā zu RRS, 5, 178.2, 4.0 tasmin drute sati ekakarṣaṃ śuddhasūtaṃ tatra kṣiptvā tato darvyā vighaṭṭya itastataḥ saṃcālyaikībhūte satyarjunādīnāṃ pratyekaṃ kṣāraṃ palamitaṃ kṣipet //
RRSṬīkā zu RRS, 5, 178.2, 7.0 tāpasphoṭādikaratvarūpadoṣarahitaṃ bhasmībhūtaṃ nāgaṃ rasāyanaṃ bhavati //
RRSṬīkā zu RRS, 7, 7.1, 1.0 svarṇādimayyaḥ kuṇḍyo vartulapātrāṇi //
RRSṬīkā zu RRS, 7, 15, 4.0 viśeṣastvittham vahninā bhuktvā svayaṃ tyaktāḥ śikhitrā haṭhāt pratikūlavāyudhūlikṣepamṛttikādinipīḍanādinā yatnena vahnito viyojitā aṅgārāḥ kokilā matā iti ceti //
RRSṬīkā zu RRS, 7, 15, 4.0 viśeṣastvittham vahninā bhuktvā svayaṃ tyaktāḥ śikhitrā haṭhāt pratikūlavāyudhūlikṣepamṛttikādinipīḍanādinā yatnena vahnito viyojitā aṅgārāḥ kokilā matā iti ceti //
RRSṬīkā zu RRS, 8, 5.2, 3.0 ādyaśabdena haritālamanaḥśilādisaṃgrahaḥ //
RRSṬīkā zu RRS, 8, 5.2, 7.0 kajjalyupayogaśca rasasindūrādividhānārthaṃ bodhyaḥ //
RRSṬīkā zu RRS, 8, 5.2, 8.0 rasapaṅkopayogaṃ trailokyasundararasādividhānārthaṃ vakṣyati //
RRSṬīkā zu RRS, 8, 9.2, 2.0 caturthāṃśaṃ śuddhaṃ svarṇacūrṇaṃ pāradamadhye prakṣipya taptalohakhalve 'mlarasena jambīrādijena yāmaparyantaṃ dviyāmaparyantaṃ vā mardanena saṃjātā cūrṇarūpā sā hemapiṣṭikāpi pātanopayogena siddhikaratvāt pātanapiṣṭir ityabhidhīyate //
RRSṬīkā zu RRS, 8, 9.2, 6.0 tataśca bījādijāraṇakrameṇālpāyāsenaiva dehalohakaratvarūpottamasiddhipradaśca bhavatītyarthaḥ //
RRSṬīkā zu RRS, 8, 12, 3.0 ādiśabdena mākṣikahiṅgulādiparigrahaḥ //
RRSṬīkā zu RRS, 8, 12, 3.0 ādiśabdena mākṣikahiṅgulādiparigrahaḥ //
RRSṬīkā zu RRS, 8, 12, 6.0 rasagandhādiyogena malavyapohanād ujjvalam utkṛṣṭaṃ sārūpyaṃ svarṇaṃ tāraṃ cetyarthaḥ //
RRSṬīkā zu RRS, 8, 12, 12.0 bījaṃ śuddhaṃ svarṇotpādakaṃ lohadhātvādipāradasya pītavarṇatvakaraṃ bhavet //
RRSṬīkā zu RRS, 8, 26.2, 3.0 vaṅkanāletyuktyā bhastrādijadhmānavyāvṛttiḥ //
RRSṬīkā zu RRS, 8, 26.2, 8.0 etacca nirvāhaṇaṃ prāyo bījādisaṃskārārthaṃ kriyate //
RRSṬīkā zu RRS, 8, 26.2, 11.0 ekaguṇasvarṇe nāgādyanyatamaṃ śataguṇanirvāhitaṃ kāryam ityarthaḥ //
RRSṬīkā zu RRS, 8, 29.2, 2.0 yat pratyekaṃ samabhāgair guḍādibhiḥ samastaiḥ saha miśritaṃ piṇḍīkṛtaṃ mūṣāmadhye prakṣipya dhmānena prakṛtiṃ pūrvāvasthām āmalohabhāvaṃ na prāpnuyāditi //
RRSṬīkā zu RRS, 8, 32.2, 5.0 tena nirvāhaṇena nirvyūḍhaṃ yadbījopādānarasalohādi tattadvarṇaṃ nirvāhaṇadravyasya samānavarṇaṃ śāstranirdiṣṭavarṇaṃ ca bhavati //
RRSṬīkā zu RRS, 8, 32.2, 7.0 tathā kṛto vicitrasaṃskāro garbhadrāvako raktavargakaṣāye niṣecanarūpo melāpakadravyasaṃyogādiśca yasyetyevaṃguṇaviśiṣṭaṃ rasaśāstre siddhabījamityabhidhīyate //
RRSṬīkā zu RRS, 8, 32.2, 12.0 yattu dhāturasoparasasaṃyogakriyāviśeṣajanitasvarṇarajatotpādanayogyatāsaṃpannaṃ pītaṃ svarṇarītyādi śvetaṃ vaṅgādi tatkṛtrimam ityācakṣate //
RRSṬīkā zu RRS, 8, 32.2, 12.0 yattu dhāturasoparasasaṃyogakriyāviśeṣajanitasvarṇarajatotpādanayogyatāsaṃpannaṃ pītaṃ svarṇarītyādi śvetaṃ vaṅgādi tatkṛtrimam ityācakṣate //
RRSṬīkā zu RRS, 8, 32.2, 18.0 tatra tatkalpitaśabdavācyaṃ yacchuddharasoparasaśuddhamāritaṃ mithaḥ saṃyuktaṃ miśraṃ vā lohādidvaṃdvīkṛtam ekaikaṃ sattvakaraṇavidhinā nirvāhaṇena dvaṃdvamelāpakavidhinā ca militaṃ śuddhaṃ jātamārdavaṃ tad evaikībhāvaṃ vrajati ca raktādivargeṣu secanena prāptavarṇaṃ rañjitasaṃjñakaṃ bhavati //
RRSṬīkā zu RRS, 8, 32.2, 18.0 tatra tatkalpitaśabdavācyaṃ yacchuddharasoparasaśuddhamāritaṃ mithaḥ saṃyuktaṃ miśraṃ vā lohādidvaṃdvīkṛtam ekaikaṃ sattvakaraṇavidhinā nirvāhaṇena dvaṃdvamelāpakavidhinā ca militaṃ śuddhaṃ jātamārdavaṃ tad evaikībhāvaṃ vrajati ca raktādivargeṣu secanena prāptavarṇaṃ rañjitasaṃjñakaṃ bhavati //
RRSṬīkā zu RRS, 8, 32.2, 19.0 nirvāhaṇena hemaśeṣakṛtaṃ tāraśeṣakṛtaṃ vā yadbījaṃ bhūdharayantrādiṣu puṭitaṃ tatpakvabījaṃ vadanti //
RRSṬīkā zu RRS, 8, 36.2, 2.0 kṣāro yavakṣārādiḥ //
RRSṬīkā zu RRS, 8, 36.2, 3.0 amlaṃ jambīrarasādi //
RRSṬīkā zu RRS, 8, 36.2, 4.0 drāvakaṃ guḍagugguluguñjādi //
RRSṬīkā zu RRS, 8, 36.2, 6.0 pañcājaṃ pañcagavyādi //
RRSṬīkā zu RRS, 8, 36.2, 7.0 matsyādipiṇḍīdravyaṃ ca tadyuktaṃ tena piṇḍīkṛtaṃ rasoparasādi dravyam //
RRSṬīkā zu RRS, 8, 36.2, 7.0 matsyādipiṇḍīdravyaṃ ca tadyuktaṃ tena piṇḍīkṛtaṃ rasoparasādi dravyam //
RRSṬīkā zu RRS, 8, 36.2, 10.0 tatrokte yogye koṣṭhe koṣṭhayantre 'ṅgārakoṣṭhyādau ca mūṣāyāṃ prakṣipya yadā bhastrāvaṅkanālādinā dhmātaṃ syāttadā tato dravyād dravarūpo yaḥ sāro nirgacchati pṛthagākāreṇa nipatati tatsattvamucyate //
RRSṬīkā zu RRS, 8, 36.2, 10.0 tatrokte yogye koṣṭhe koṣṭhayantre 'ṅgārakoṣṭhyādau ca mūṣāyāṃ prakṣipya yadā bhastrāvaṅkanālādinā dhmātaṃ syāttadā tato dravyād dravarūpo yaḥ sāro nirgacchati pṛthagākāreṇa nipatati tatsattvamucyate //
RRSṬīkā zu RRS, 8, 41.2, 8.0 asyopayogaṃ tvasthirāṇāṃ kharparādisattvānāṃ sthirīkaraṇārthaṃ pūjyapādā udājahrū rasasāre //
RRSṬīkā zu RRS, 8, 42, 2.0 pāradarasoparasalohādīnām atimūrchitānāṃ prākṛtaguṇakriyāsahitānāṃ vā punarudbhūtiḥ punaḥ pūrvavat sthānāpannatvam utthāpanam ityabhidhīyate //
RRSṬīkā zu RRS, 8, 51.2, 3.0 athavā dravyair vedhādāvanupadiṣṭadravyair vaṅganīlāñjanādibhiḥ saṃmīlanenāpi yo varṇikāhrāsaḥ sā rasaśāstre bhañjanīti kathyate //
RRSṬīkā zu RRS, 8, 51.2, 3.0 athavā dravyair vedhādāvanupadiṣṭadravyair vaṅganīlāñjanādibhiḥ saṃmīlanenāpi yo varṇikāhrāsaḥ sā rasaśāstre bhañjanīti kathyate //
RRSṬīkā zu RRS, 8, 51.2, 5.1 rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam /
RRSṬīkā zu RRS, 8, 51.2, 10.0 rasadaradādīnāṃ puṭena mṛtaṃ yacchulbaṃ tattāre nirvāhitaṃ kuryāt //
RRSṬīkā zu RRS, 8, 52.2, 2.0 pataṅgī aśuddharasoparasādikṛtabījajīrṇaḥ pāradastadghaṭito yaḥ kalkastena jātaṃ yallohe tāmrādau gauravatejasvitvādiguṇasahitaṃ tāratvaṃ hematā vā kiṃcitkālaparyantaṃ sthitvā naśyati sā kriyā culliketi matā //
RRSṬīkā zu RRS, 8, 52.2, 2.0 pataṅgī aśuddharasoparasādikṛtabījajīrṇaḥ pāradastadghaṭito yaḥ kalkastena jātaṃ yallohe tāmrādau gauravatejasvitvādiguṇasahitaṃ tāratvaṃ hematā vā kiṃcitkālaparyantaṃ sthitvā naśyati sā kriyā culliketi matā //
RRSṬīkā zu RRS, 8, 52.2, 2.0 pataṅgī aśuddharasoparasādikṛtabījajīrṇaḥ pāradastadghaṭito yaḥ kalkastena jātaṃ yallohe tāmrādau gauravatejasvitvādiguṇasahitaṃ tāratvaṃ hematā vā kiṃcitkālaparyantaṃ sthitvā naśyati sā kriyā culliketi matā //
RRSṬīkā zu RRS, 8, 52.2, 6.0 karma jāraṇādikarma //
RRSṬīkā zu RRS, 8, 52.2, 8.0 pāradaghaṭitakalkastu yogataraṅgiṇyādigranthokto bodhyaḥ //
RRSṬīkā zu RRS, 8, 52.2, 14.0 evaṃ nāgārjunādigranthe tāratvotpādakakalko'pi draṣṭavyaḥ //
RRSṬīkā zu RRS, 8, 53.2, 3.0 tādṛśakalkena rañjitāllohāddhmānādiyatnena vinā kālāntare dhmānena sadyo vā yo rāgo viniryāti viyujya nirgacchati sa pataṅgīrāgasaṃjñako rasaśāstre khyātaḥ //
RRSṬīkā zu RRS, 8, 62.2, 3.0 amlaṃ kāñjikādi //
RRSṬīkā zu RRS, 8, 62.2, 4.0 auṣadhaistryūṣaṇādibhiḥ sarpākṣyādibhiśca //
RRSṬīkā zu RRS, 8, 62.2, 4.0 auṣadhaistryūṣaṇādibhiḥ sarpākṣyādibhiśca //
RRSṬīkā zu RRS, 8, 62.2, 5.0 tāstu rasaratnākare parigaṇitā eva svedanādyupayogikāñjikavidhau //
RRSṬīkā zu RRS, 8, 62.2, 9.2 svedanādiṣu sarvatra rasarājasya yojayet //
RRSṬīkā zu RRS, 8, 62.2, 11.0 sthitasya tryūṣaṇādikalkaliptavastrāvṛtabhūrjapatrapoṭalikāmadhye sthitasya pāradayetyarthaḥ //
RRSṬīkā zu RRS, 8, 62.2, 12.1 tryūṣaṇādikalko'pi rasaratnākare'bhihitaḥ /
RRSṬīkā zu RRS, 8, 63.2, 2.0 vakṣyamāṇamardanavidhyuktair gṛhadhūmādyauṣadhaiḥ sarvāmlairamlavetasapramukhair amlavargoktairdravyaiḥ //
RRSṬīkā zu RRS, 8, 64.2, 2.0 mardanārthaṃ vakṣyamāṇamūrchanasaṃskāravidhau kathitair gṛhakanyādibhir naṣṭapiṣṭatvakārakaṃ yat karma mardanapūrvakapācanarūpaṃ tanmūrchanam ityabhidhīyate //
RRSṬīkā zu RRS, 8, 65.2, 3.0 ātapayogaḥ kāñjikādimarditarasasya kācapātre sūryatāpasthe dhāraṇam //
RRSṬīkā zu RRS, 8, 65.2, 4.0 ādiśabdena sāgnikacullīsthe kaṭāhe vā pāradasya tasya dhāraṇamityādi //
RRSṬīkā zu RRS, 8, 67.2, 2.0 vakṣyamāṇapātanavidhau nirdiṣṭatriphalādibheṣajaiḥ saha marditapāradasya tata ūrdhvapātanādiyantrasthitasya yanniryāpaṇam ūrdhvādhastiryakprāpaṇaṃ tat pātanam ucyate //
RRSṬīkā zu RRS, 8, 67.2, 2.0 vakṣyamāṇapātanavidhau nirdiṣṭatriphalādibheṣajaiḥ saha marditapāradasya tata ūrdhvapātanādiyantrasthitasya yanniryāpaṇam ūrdhvādhastiryakprāpaṇaṃ tat pātanam ucyate //
RRSṬīkā zu RRS, 8, 67.2, 3.0 tena vaṅganāgajā yaugikadoṣā bhūjādisaptakañcukāśca sarvathā naśyanti //
RRSṬīkā zu RRS, 8, 70.2, 2.0 dhātavastāmrapatrādayaḥ //
RRSṬīkā zu RRS, 8, 70.2, 3.0 pāṣāṇāḥ sphaṭikā mayūratutthakāsīsādayaḥ //
RRSṬīkā zu RRS, 8, 70.2, 4.0 mūlāni sarpākṣyādimūlikāḥ //
RRSṬīkā zu RRS, 8, 70.2, 5.0 ādyaśabdena kṣāralavaṇodakādi grāhyam //
RRSṬīkā zu RRS, 8, 71.2, 2.0 iyacchabdo'tra saṃskāryapāradasya gṛhītamānaviśeṣapalādivācakaḥ //
RRSṬīkā zu RRS, 8, 71.2, 3.0 tādṛśamānamitapāradasyeyaccatuḥṣaṣṭyaṃśādimitābhrakasattvabījādyātmakaṃ dravyaṃ bhakṣaṇāya dattaṃ cet sukhena cīrṇaṃ jīrṇaṃ ca syāditi niścitā yā bījāder mitis tadgrāsamānaṃ khyātam //
RRSṬīkā zu RRS, 8, 71.2, 3.0 tādṛśamānamitapāradasyeyaccatuḥṣaṣṭyaṃśādimitābhrakasattvabījādyātmakaṃ dravyaṃ bhakṣaṇāya dattaṃ cet sukhena cīrṇaṃ jīrṇaṃ ca syāditi niścitā yā bījāder mitis tadgrāsamānaṃ khyātam //
RRSṬīkā zu RRS, 8, 71.2, 3.0 tādṛśamānamitapāradasyeyaccatuḥṣaṣṭyaṃśādimitābhrakasattvabījādyātmakaṃ dravyaṃ bhakṣaṇāya dattaṃ cet sukhena cīrṇaṃ jīrṇaṃ ca syāditi niścitā yā bījāder mitis tadgrāsamānaṃ khyātam //
RRSṬīkā zu RRS, 8, 72.2, 4.0 garbhadrāvaṇaṃ grastabījādeḥ pāradodare drutikaraṇam //
RRSṬīkā zu RRS, 8, 73, 3.0 piṣṭiḥ svedanamardanāgnyādibhiḥ pāradodare drutagrāsasya pāradasahitasya śuṣkaścūrṇaḥ //
RRSṬīkā zu RRS, 8, 75, 2.0 catuḥṣaṣṭibhāgamitaṃ bījaṃ prathamaṃ yatra pāradodare na dīyate kiṃtu kevalaṃ śuddhadhātvādigrāsa eva sṛṣṭitrayanīrakaṇāvāsanauṣadhimardanādyupāyair jāryate sā jāraṇā nirmukhetyucyate //
RRSṬīkā zu RRS, 8, 75, 2.0 catuḥṣaṣṭibhāgamitaṃ bījaṃ prathamaṃ yatra pāradodare na dīyate kiṃtu kevalaṃ śuddhadhātvādigrāsa eva sṛṣṭitrayanīrakaṇāvāsanauṣadhimardanādyupāyair jāryate sā jāraṇā nirmukhetyucyate //
RRSṬīkā zu RRS, 8, 75, 3.0 rasoparasādimṛdudravyajāraṇe tasyā upayogaḥ kāryaḥ //
RRSṬīkā zu RRS, 8, 76, 3.0 etena kṛtrimanirvyūḍhamahābījādivyāvṛttiḥ kṛtā //
RRSṬīkā zu RRS, 8, 78.3, 3.0 tatkṛtaṃ yat kaṭhinalohādibhakṣaṇaṃ sā jāraṇā samukhetyuktā //
RRSṬīkā zu RRS, 8, 79.2, 2.0 somalatādikāścatuḥṣaṣṭidivyauṣadhyas tatsamāyogas tadrasena kṛtamardanādinā kṛtasaṃskāraḥ //
RRSṬīkā zu RRS, 8, 79.2, 3.0 tena prakāśamūṣāsvapi sthito'gnisahaḥ pārado dhmānena kaṭhinaṃ mṛdu sarvaṃ lohādi yadā bhunakti asau mahāmukhavān ityucyate //
RRSṬīkā zu RRS, 8, 80, 1.0 pūrvoktacāraṇādīnāṃ lakṣaṇamāha rasasyeti //
RRSṬīkā zu RRS, 8, 85.2, 2.0 biḍayantrādiyogena pāradodare dravībhūtasya grāsasya bījāder yaḥ parīṇāmo'vināśidṛḍhatarasaṃbandhena pāradena sahaikībhāvaḥ sā jāraṇetyucyate //
RRSṬīkā zu RRS, 8, 85.2, 2.0 biḍayantrādiyogena pāradodare dravībhūtasya grāsasya bījāder yaḥ parīṇāmo'vināśidṛḍhatarasaṃbandhena pāradena sahaikībhāvaḥ sā jāraṇetyucyate //
RRSṬīkā zu RRS, 8, 85.2, 4.0 yantrādīnāṃ bahuvidhatvāt //
RRSṬīkā zu RRS, 8, 85.2, 5.0 te ca prakārāḥ patrajāraṇāsattvajāraṇādrutijāraṇābījajāraṇāmahābījajāraṇāsiddhabījajāraṇāsadhūmajāraṇānirdhūmajāraṇābālajāraṇāvṛddhajāraṇābaddhajāraṇābhūcarījāraṇākhecarījāraṇāprabhṛtayo rasārṇavādau savistaraṃ bodhyāḥ //
RRSṬīkā zu RRS, 8, 85.2, 6.0 dolāyantrasomānalayantracakrarājayantravālukāyantrajalakūrmayantrasthalakūrmayantramūṣāprabhṛtīni jāraṇayantrādīni vidyāt //
RRSṬīkā zu RRS, 8, 85.2, 8.0 ādiśabdena ṣaḍbindukīṭasahitamardanasṛṣṭitrayādisaṃgrahāḥ //
RRSṬīkā zu RRS, 8, 85.2, 8.0 ādiśabdena ṣaḍbindukīṭasahitamardanasṛṣṭitrayādisaṃgrahāḥ //
RRSṬīkā zu RRS, 8, 87.2, 2.0 susiddhaṃ yathāvidhi sādhitaṃ yad bījam abhrakasattvadhātvādicūrṇaṃ tajjāraṇena pāradasya yā bījadhātvādyanurūpā varṇotpattis tad rañjanam //
RRSṬīkā zu RRS, 8, 87.2, 2.0 susiddhaṃ yathāvidhi sādhitaṃ yad bījam abhrakasattvadhātvādicūrṇaṃ tajjāraṇena pāradasya yā bījadhātvādyanurūpā varṇotpattis tad rañjanam //
RRSṬīkā zu RRS, 8, 87.2, 5.0 ādiśabdo maṇirasoparasādiparigrahaḥ //
RRSṬīkā zu RRS, 8, 87.2, 5.0 ādiśabdo maṇirasoparasādiparigrahaḥ //
RRSṬīkā zu RRS, 8, 87.2, 10.2 kāntaṃ vā tīkṣṇaṃ vā kāñcīṃ vā vajrasasyakādīnām /
RRSṬīkā zu RRS, 8, 87.2, 12.0 ādiśabdena hīrakacapalādaya upadhātavaścaikatra militā apīṣṭāḥ //
RRSṬīkā zu RRS, 8, 87.2, 12.0 ādiśabdena hīrakacapalādaya upadhātavaścaikatra militā apīṣṭāḥ //
RRSṬīkā zu RRS, 8, 88.2, 2.0 sāraṇākhyatailenārdhāṃśaṃ saṃbhṛtaṃ yat sāraṇāyantraṃ tatra sthite pārade yat svarṇādikṣepaṇaṃ svarṇādibījanāgavaṅgānāṃ yat kṣepaṇaṃ vedhādhikyasiddhyarthaṃ kriyate sā sāraṇeti rasaśāstra uktā //
RRSṬīkā zu RRS, 8, 88.2, 2.0 sāraṇākhyatailenārdhāṃśaṃ saṃbhṛtaṃ yat sāraṇāyantraṃ tatra sthite pārade yat svarṇādikṣepaṇaṃ svarṇādibījanāgavaṅgānāṃ yat kṣepaṇaṃ vedhādhikyasiddhyarthaṃ kriyate sā sāraṇeti rasaśāstra uktā //
RRSṬīkā zu RRS, 8, 88.2, 8.0 pāradasya tāmradalādau śarīrasthadhātvādiṣu ca sarvato vyāptiḥ //
RRSṬīkā zu RRS, 8, 88.2, 8.0 pāradasya tāmradalādau śarīrasthadhātvādiṣu ca sarvato vyāptiḥ //
RRSṬīkā zu RRS, 8, 89.2, 2.0 dravye śatavedhādau yathābhāgaṃ gṛhīte mūṣāyāṃ drute kṛte prataptamātre vā tāmrarajatādau sādhyadravye kṣipto rasaḥ pārado yasmin karmaṇi sa vedha ityucyate //
RRSṬīkā zu RRS, 8, 89.2, 2.0 dravye śatavedhādau yathābhāgaṃ gṛhīte mūṣāyāṃ drute kṛte prataptamātre vā tāmrarajatādau sādhyadravye kṣipto rasaḥ pārado yasmin karmaṇi sa vedha ityucyate //
RRSṬīkā zu RRS, 8, 91.2, 3.0 yasminvedhe pārado lepena lohaṃ pattrīkṛtaṃ tīkṣṇatāmrādi svarṇaṃ karoti rajataṃ vā karoti sa lepavedha ityuktaḥ //
RRSṬīkā zu RRS, 8, 91.2, 5.0 asmin saṃskāre jīrṇacaturthāṃśārdhāṃśasamādibhāgair jīrṇabīja eva sārito rasa upayoktavyaḥ //
RRSṬīkā zu RRS, 8, 92, 2.0 dhmānena mūṣāyāṃ lohe tāmrādau drute sati krāmaṇadravyakalkasahitasya pāradasya yat prakṣepaṇaṃ sa vedhaḥ kṣepa iti khyātaḥ //
RRSṬīkā zu RRS, 8, 94.2, 2.0 dhūmāyamāne vahnāvantarmūṣāntaḥsthatadvahnimadhye prakṣipto yo rasaḥ pāradas tatsaṃbandhidhūmasyordhvasthāpitatāmrādipatre saṃparkād yat svarṇarajatāpādanaṃ sa dhūmavedha ityabhidhīyate //
RRSṬīkā zu RRS, 8, 96.2, 1.0 sūtena sabāhyābhyantaravyāptyaikībhūtasya siddhadravyasya suvarṇatvādiprāptasya tāmrādilohātmakadravyasya tadekībhūtasūtasya ca yathāsambhavaṃ yat kāluṣyādi tannivārakaṃ daśāṃśena yaccūrṇaprakṣepādi karma tad udghāṭanam itīritam //
RRSṬīkā zu RRS, 8, 96.2, 1.0 sūtena sabāhyābhyantaravyāptyaikībhūtasya siddhadravyasya suvarṇatvādiprāptasya tāmrādilohātmakadravyasya tadekībhūtasūtasya ca yathāsambhavaṃ yat kāluṣyādi tannivārakaṃ daśāṃśena yaccūrṇaprakṣepādi karma tad udghāṭanam itīritam //
RRSṬīkā zu RRS, 8, 96.2, 1.0 sūtena sabāhyābhyantaravyāptyaikībhūtasya siddhadravyasya suvarṇatvādiprāptasya tāmrādilohātmakadravyasya tadekībhūtasūtasya ca yathāsambhavaṃ yat kāluṣyādi tannivārakaṃ daśāṃśena yaccūrṇaprakṣepādi karma tad udghāṭanam itīritam //
RRSṬīkā zu RRS, 8, 96.2, 1.0 sūtena sabāhyābhyantaravyāptyaikībhūtasya siddhadravyasya suvarṇatvādiprāptasya tāmrādilohātmakadravyasya tadekībhūtasūtasya ca yathāsambhavaṃ yat kāluṣyādi tannivārakaṃ daśāṃśena yaccūrṇaprakṣepādi karma tad udghāṭanam itīritam //
RRSṬīkā zu RRS, 8, 96.2, 3.0 ādiśabdena chattritvapataṅgitvadurdrāvitvadurmelitvādidoṣaḥ saṃgrāhyaḥ //
RRSṬīkā zu RRS, 8, 96.2, 3.0 ādiśabdena chattritvapataṅgitvadurdrāvitvadurmelitvādidoṣaḥ saṃgrāhyaḥ //
RRSṬīkā zu RRS, 8, 97.2, 3.0 taiśca sārdhaṃ saha pāradaṃ bhāṇḍamadhye pidhānasaṃdhirodhanādiyatnena ruddhvā tadbhāṇḍaṃ bhūmimadhye nikhanyate yasmin karmaṇi tat svedanaṃ saṃprakīrtitam //
RRSṬīkā zu RRS, 9, 5.2, 1.0 atha patrapuṣpādīnāmatimṛdudravyāṇāṃ svalpasvedārthaṃ yantrāntaramāha sāmbusthālīti //
RRSṬīkā zu RRS, 9, 5.2, 2.0 sthālīṃ caturthāṃśajalena pūritodarāṃ jalenārdhapūritodarāṃ vā kṛtvā tasyā mukham ā samantād vastreṇa baddhaṃ yathā syāttathā mukhābaddhe vastre pākyaṃ svedyam atikomalaṃ dravyaṃ vinikṣipya nyubjaśarāvādinā pidhāyācchādya yatra pacyate tat svedanīyantramityucyate //
RRSṬīkā zu RRS, 9, 8.3, 10.0 tato mukhapārśvayormahiṣīkṣīrādibhiḥ saṃdhiṃ liptvā viśoṣayet //
RRSṬīkā zu RRS, 9, 12.2, 5.0 tato laghulohakaṭorikayā nyubjayā taṃ pāradaṃ koṣṭhyāmācchādya mṛtkarpaṭādinā saṃdhiṃ ruddhvā tadghaṭakharparam aṅgāraiḥ karīṣādimiśraiḥ pūrṇaṃ kuryāt pūrṇaṃ tad ghaṭakharparam aṅgāraiḥ karīṣatuṣamiśraiḥ //
RRSṬīkā zu RRS, 9, 12.2, 5.0 tato laghulohakaṭorikayā nyubjayā taṃ pāradaṃ koṣṭhyāmācchādya mṛtkarpaṭādinā saṃdhiṃ ruddhvā tadghaṭakharparam aṅgāraiḥ karīṣādimiśraiḥ pūrṇaṃ kuryāt pūrṇaṃ tad ghaṭakharparam aṅgāraiḥ karīṣatuṣamiśraiḥ //
RRSṬīkā zu RRS, 9, 12.2, 7.0 evaṃ rītyā kacchapayantrasthaḥ pāradaḥ svedanato vahnitāpena mardanato biḍādinā saha pākāvasare tatraiva jātena mardanena drutaṃ grāsaṃ tridinaṃ jarati //
RRSṬīkā zu RRS, 9, 12.2, 11.0 sthalakūrmayantraṃ tu kiṃcidgartāyukte bhūtale tathaiva ghaṭakharparaṃ nyubjaṃ nidhāya saṃdhilepādi kṛtvā tadupari sarvataḥ pārśvabhāge ca puṭaṃ dadyāditi //
RRSṬīkā zu RRS, 9, 12.2, 12.0 tatra gartāyāṃ vanasūraṇādikandodare biḍaṃ tanmadhye sagrāsaṃ pāradaṃ dattvā tatkandaśakalenaivācchādya mṛtkarpaṭādināveṣṭya saṃśoṣya dhārayet //
RRSṬīkā zu RRS, 9, 12.2, 12.0 tatra gartāyāṃ vanasūraṇādikandodare biḍaṃ tanmadhye sagrāsaṃ pāradaṃ dattvā tatkandaśakalenaivācchādya mṛtkarpaṭādināveṣṭya saṃśoṣya dhārayet //
RRSṬīkā zu RRS, 9, 16.3, 3.0 yuktadravyaiḥ śuddhiyogyaiḥ kāñjikādibhiḥ pātanopayogidravaiśca saha saṃyukto raso ghaṭe sacchidropakaṇṭhe vahnisthite mṛnmayaghaṭe pūrvaṃ vinikṣiptaḥ kāryaḥ //
RRSṬīkā zu RRS, 9, 26.2, 3.0 adhaḥpātre jalaṃ tadupari uttānaṃ śarāvādi dattvā tatra laghumūṣāmuttānāṃ dhṛtvā tanmadhye biḍaṃ biḍamadhye sagrāsaṃ pāradaṃ ca dattvā dṛḍhaṃ pidhānena pidhāya tadupari kharparaṃ dattvā tatrāgnir deyaḥ //
RRSṬīkā zu RRS, 9, 26.2, 12.0 nālaṃ tu kṣārādipūritaṃ kṛtvā kharparacchidrasaṃmukham evocchritaṃ kāryamiti bhāvaḥ //
RRSṬīkā zu RRS, 9, 30.2, 4.0 caturaṅguladīrghādilakṣaṇāṃ mūṣāṃ vidhāya tanmukhaṃ vartulaṃ kārayet //
RRSṬīkā zu RRS, 9, 30.2, 5.0 samyak pidhānasaṃdhānārthaṃ yathoktabhāgaṃ lohakiṭṭaguggulayor gṛhītvā bhāgatrayaṃ mṛdo gṛhītvaikabhāgātmakaṃ lavaṇaṃ gṛhītvā sarvametajjalena saṃmardya tena mūṣāṃ sāntarbahirvilipya tatra dhātvādikṛtapiṣṭikāṃ saṃbhṛtya samyak pidhāya bhūmimadhyagāṃ gajapuṭaparyāptāṃ gartāṃ karīṣamiśratuṣairardhapūritāṃ kṛtvā tatra mūṣāṃ dhṛtvā tadupari garākaṇṭhadaghnaṃ karīṣatuṣaireva sampūryāvaśiṣṭagartāṃ mṛttikayā sampūryāntarvāyupraveśārthaṃ kiṃcidaṅgulīsamaṃ chidraṃ vidhāyāgniṃ dattvā svedayet //
RRSṬīkā zu RRS, 9, 30.2, 6.0 evaṃ nirvāṇāgnituṣādiyuktyā niṣkāsya punastuṣādipūraṇādisarvamantarāntarā kuryādahorātraparyantaṃ trirātraparyantaṃ veti //
RRSṬīkā zu RRS, 9, 30.2, 6.0 evaṃ nirvāṇāgnituṣādiyuktyā niṣkāsya punastuṣādipūraṇādisarvamantarāntarā kuryādahorātraparyantaṃ trirātraparyantaṃ veti //
RRSṬīkā zu RRS, 9, 30.2, 6.0 evaṃ nirvāṇāgnituṣādiyuktyā niṣkāsya punastuṣādipūraṇādisarvamantarāntarā kuryādahorātraparyantaṃ trirātraparyantaṃ veti //
RRSṬīkā zu RRS, 9, 35.3, 2.0 surasāṃ granthikoṭararekhādyabhāvena sulakṣaṇāṃ //
RRSṬīkā zu RRS, 9, 35.3, 3.0 gūḍhavaktrām akarālamukhām adrimṛtkarpaṭādinā trivāraṃ saptavāraṃ vā kṛtenāṅgulasthūlena veṣṭitām ātape saṃśoṣitāṃ kācaghaṭīm udarasya bhāgacatuṣṭayaṃ parikalpya triṣu bhāgeṣu pūrayet //
RRSṬīkā zu RRS, 9, 35.3, 4.0 tasyā garbhe bhāgatrayaṃ kajjalyādinā bheṣajena pūrayet //
RRSṬīkā zu RRS, 9, 35.3, 10.0 bhāṇḍamukhaṃ ca maṇikayā viśālanyubjamṛtpātreṇācchādya saṃdhilepādi kṛtvā cullyāṃ pacet //
RRSṬīkā zu RRS, 9, 35.3, 14.0 sindūrarasādau raktavarṇotpattiparyantamapi pākasyāvaśyakatvāt //
RRSṬīkā zu RRS, 9, 39.2, 3.0 mṛdbhāṇḍe kharparasamāne viśālamukhe'ntastale nyubjaṃ sthāpanīyaṃ yallaghu tāmrapātraṃ tat pāradādigolakopari nyubjaṃ nidhāya mṛllavaṇādinā bhāṇḍatalatāmrapātramukhasaṃdhiṃ vilipya tayantrabhāṇḍaṃ lavaṇakṣārādyanyatamenāpūrya pidhānena pidhāya praharaparyantaṃ śālisphuṭanaparyantaṃ praharaparyantaṃ vā pacet //
RRSṬīkā zu RRS, 9, 39.2, 3.0 mṛdbhāṇḍe kharparasamāne viśālamukhe'ntastale nyubjaṃ sthāpanīyaṃ yallaghu tāmrapātraṃ tat pāradādigolakopari nyubjaṃ nidhāya mṛllavaṇādinā bhāṇḍatalatāmrapātramukhasaṃdhiṃ vilipya tayantrabhāṇḍaṃ lavaṇakṣārādyanyatamenāpūrya pidhānena pidhāya praharaparyantaṃ śālisphuṭanaparyantaṃ praharaparyantaṃ vā pacet //
RRSṬīkā zu RRS, 9, 39.2, 3.0 mṛdbhāṇḍe kharparasamāne viśālamukhe'ntastale nyubjaṃ sthāpanīyaṃ yallaghu tāmrapātraṃ tat pāradādigolakopari nyubjaṃ nidhāya mṛllavaṇādinā bhāṇḍatalatāmrapātramukhasaṃdhiṃ vilipya tayantrabhāṇḍaṃ lavaṇakṣārādyanyatamenāpūrya pidhānena pidhāya praharaparyantaṃ śālisphuṭanaparyantaṃ praharaparyantaṃ vā pacet //
RRSṬīkā zu RRS, 9, 39.2, 4.0 evaṃvidhamapi yantraṃ lavaṇayantrākhyametad rasakarmaṇi pākamūrchanādikarmaṇi praśastaṃ syāt //
RRSṬīkā zu RRS, 9, 42.2, 6.0 evaṃ nyūnādhikaḥ pacanakālo rasayogidravyādyudgamaśālitvāvayavaśaithilyakāṭhinyādyanurodhena svabuddhyaiva tarkya iti bhāvaḥ //
RRSṬīkā zu RRS, 9, 42.2, 6.0 evaṃ nyūnādhikaḥ pacanakālo rasayogidravyādyudgamaśālitvāvayavaśaithilyakāṭhinyādyanurodhena svabuddhyaiva tarkya iti bhāvaḥ //
RRSṬīkā zu RRS, 9, 43.2, 3.0 viśiṣṭadhātūnāṃ tāpyagairikavimalādīnām anudgamaśālināṃ mṛdūnāṃ ca sattvasya nipātārtham etadyantraṃ vidyāt //
RRSṬīkā zu RRS, 9, 43.2, 4.0 asyāṃ koṣṭhyāṃ madhya ucitāṃ dhātugarbhitāṃ vṛntākādimūṣāṃ saṃsthāpya kokilair mūṣām uparyuparibhāvena pārśvataśca sampūrya yathocitaṃ dhamet //
RRSṬīkā zu RRS, 9, 43.2, 5.0 laghubhastrikādinetyarthaḥ //
RRSṬīkā zu RRS, 9, 49.2, 4.0 tato ghaṭayorvadane ruddhvā pidhānābhyāṃ pidhāya saṃdhilepādi kṛtvādho ghaṭayor vadanayor adhaḥsthitanalikāyojitacchidrayor api saṃdhilepaṃ kṛtvā jvālayet //
RRSṬīkā zu RRS, 9, 50.2, 4.0 etadyantraṃ sadhūmagandhakajāraṇopayogi tathā bhairavanāthoktaparpaṭyādividhau copayokṣyate //
RRSṬīkā zu RRS, 9, 56.3, 2.0 antastale nihitaśuṣkahiṅgulāyā viśālamukhāyāḥ sthālikāyā uparyuttānāmeva laghusthālīṃ vinyasya sthāpayitvā saṃdhilepādinā ruddhvordhvasthālyāṃ kiṃcicchītalajalaṃ punaḥ punardadyāt //
RRSṬīkā zu RRS, 9, 57.2, 2.0 mṛtkarpaṭādinā saṃdhirodhaṃ kuryāt //
RRSṬīkā zu RRS, 9, 65.3, 2.0 sthūlamūṣodare praveśayogyām ādyantamadhyabhāgeṣu tatsamavartulāṃ laghumūṣāṃ kuryāt //
RRSṬīkā zu RRS, 9, 66.2, 2.0 sthālyāṃ mṛnmayapātryāṃ tāmralohādi nikṣipya mallena niruddhamukhaṃ kṛtvā tadbheṣajaṃ sthālikādhaḥsthavahninā pacyate ityetat sthālīyantraṃ prasiddham //
RRSṬīkā zu RRS, 9, 73.2, 15.0 yathāyogyair māraṇayogyair uparasair hiṅgūlarasakamākṣikādibhir api dhūpayet //
RRSṬīkā zu RRS, 9, 75.2, 5.0 puṣpādīnām atimṛdudravyāṇāṃ kalkāder vā svedanārtham asya yantrasyopayogo bodhyaḥ //
RRSṬīkā zu RRS, 9, 75.2, 5.0 puṣpādīnām atimṛdudravyāṇāṃ kalkāder vā svedanārtham asya yantrasyopayogo bodhyaḥ //
RRSṬīkā zu RRS, 9, 78.3, 2.0 yā nīlā śyāmavarṇā vā snigdhādiguṇaviśiṣṭā ṣoḍaśāṅgulakocchrāyā tathā navāṅgulakavistārā caturviṃśāṅgulair ā samantāddīrghā ca syāt //
RRSṬīkā zu RRS, 10, 11.2, 3.0 iyaṃ cābhrakasattvāder jāraṇāyāṃ viśiṣṭo yo yo viḍastena vilepitā tenaiva kāryā //
RRSṬīkā zu RRS, 10, 11.2, 4.0 atha jāraṇāyāṃ sā pāradagarbhitā koṣṭhīyantre bhastrikayā dhmātā cettayā sādhito jāritatāmrasattvādiḥ khoṭādirūpaśca pārado guṇavattaro bhavati //
RRSṬīkā zu RRS, 10, 11.2, 4.0 atha jāraṇāyāṃ sā pāradagarbhitā koṣṭhīyantre bhastrikayā dhmātā cettayā sādhito jāritatāmrasattvādiḥ khoṭādirūpaśca pārado guṇavattaro bhavati //
RRSṬīkā zu RRS, 10, 13.2, 6.0 taddhitamūṣāyāḥ sattvāharaṇādikāryeṣvagninā cirakālaparyantaṃ durbhedyatvāt //
RRSṬīkā zu RRS, 10, 18.2, 2.0 abhrasattvajāraṇasvarṇajāraṇopayogīni yāni vaḍavānalādiviḍāni yathoddiṣṭarasādibhāvitāni cūrṇāni tathā sarvalohādijāraṇopayogiviḍātmakaścūrṇaḥ paribhāṣādhyāye viḍavarṇanāvasare prāguktaḥ //
RRSṬīkā zu RRS, 10, 18.2, 2.0 abhrasattvajāraṇasvarṇajāraṇopayogīni yāni vaḍavānalādiviḍāni yathoddiṣṭarasādibhāvitāni cūrṇāni tathā sarvalohādijāraṇopayogiviḍātmakaścūrṇaḥ paribhāṣādhyāye viḍavarṇanāvasare prāguktaḥ //
RRSṬīkā zu RRS, 10, 18.2, 2.0 abhrasattvajāraṇasvarṇajāraṇopayogīni yāni vaḍavānalādiviḍāni yathoddiṣṭarasādibhāvitāni cūrṇāni tathā sarvalohādijāraṇopayogiviḍātmakaścūrṇaḥ paribhāṣādhyāye viḍavarṇanāvasare prāguktaḥ //
RRSṬīkā zu RRS, 10, 18.2, 3.0 tathā pūrvoktā nānāvidhā pāṇḍurādimṛttadudbhūtā tatsiddhā tathā tattadviḍair grāsajāraṇasādhanair viśiṣṭaiścūrṇairantarvilepitā yā mūṣā sā viḍamūṣetyucyate //
RRSṬīkā zu RRS, 10, 18.2, 7.0 tathā artho dhanaṃ tathā suvarṇādyutpādanavidhau dhātuvāde sādhanatvenārthārthā //
RRSṬīkā zu RRS, 10, 25.2, 4.0 dvaṃdvitabījamelāpādividhāvasyā upayogo bodhyaḥ //
RRSṬīkā zu RRS, 10, 26.2, 5.0 tadevocyate parpaṭyādīti //
RRSṬīkā zu RRS, 10, 27.2, 2.0 vastramayapoṭalīva bheṣajagarbhitaṃ bheṣajamayamūṣā kapardikāśaṅkhādi bhūmau gajapuṭādinā pācayitum yatra pātrāntare dhriyate pākottaram ācchādanasahitaṃ ca gṛhyate //
RRSṬīkā zu RRS, 10, 27.2, 2.0 vastramayapoṭalīva bheṣajagarbhitaṃ bheṣajamayamūṣā kapardikāśaṅkhādi bhūmau gajapuṭādinā pācayitum yatra pātrāntare dhriyate pākottaram ācchādanasahitaṃ ca gṛhyate //
RRSṬīkā zu RRS, 10, 38.2, 22.0 kiṃ kṛtvā ruddhvā dhamettadāha prathamaṃ śikhitrān kokilān dhmānārham abhrakādidravaṃ cordhvadvāreṇa krameṇa nikṣipet //
RRSṬīkā zu RRS, 10, 46.3, 1.0 atha siddharasānāṃ khoṭabaddhādīnām abhrakādisattvānāṃ ca kācaṭaṅkaṇasauvīrādinā śodhayituṃ sādhanabhūtāṃ koṣṭhīmāha dvādaśāṅguleti //
RRSṬīkā zu RRS, 10, 46.3, 1.0 atha siddharasānāṃ khoṭabaddhādīnām abhrakādisattvānāṃ ca kācaṭaṅkaṇasauvīrādinā śodhayituṃ sādhanabhūtāṃ koṣṭhīmāha dvādaśāṅguleti //
RRSṬīkā zu RRS, 10, 46.3, 1.0 atha siddharasānāṃ khoṭabaddhādīnām abhrakādisattvānāṃ ca kācaṭaṅkaṇasauvīrādinā śodhayituṃ sādhanabhūtāṃ koṣṭhīmāha dvādaśāṅguleti //
RRSṬīkā zu RRS, 10, 46.3, 2.0 asyāṃ koṣṭhyāṃ sthāpitamūṣāmadhye siddharasādi prakṣipya saṃtatadhmānāvasare 'ntarāntarā muhuḥ kācacūrṇādi dattvā dhamet //
RRSṬīkā zu RRS, 10, 46.3, 2.0 asyāṃ koṣṭhyāṃ sthāpitamūṣāmadhye siddharasādi prakṣipya saṃtatadhmānāvasare 'ntarāntarā muhuḥ kācacūrṇādi dattvā dhamet //
RRSṬīkā zu RRS, 10, 46.3, 3.0 mṛdudravyaṃ sattvādi //
RRSṬīkā zu RRS, 10, 50.2, 4.0 supākasya pramāṇabodhakaṃ puṭam evāgnidīpakopalatuṣagorvarasaṃpūryagartādiviśeṣa eva sambhavati //
RRSṬīkā zu RRS, 10, 50.2, 9.0 atha puṭasya yogato guṇāṃllohasthān āha lohāderiti //
RRSṬīkā zu RRS, 10, 50.2, 11.0 guṇādhikyamāmāvasthāpanne tasmin bhakṣite jāṭharāgnyapākena rogavārakā guṇāstathā puṣṭyādayo mārdavādayaścānudbhūtāsteṣām udbhavenādhikyābhāsaḥ //
RRSṬīkā zu RRS, 10, 50.2, 11.0 guṇādhikyamāmāvasthāpanne tasmin bhakṣite jāṭharāgnyapākena rogavārakā guṇāstathā puṣṭyādayo mārdavādayaścānudbhūtāsteṣām udbhavenādhikyābhāsaḥ //
RRSṬīkā zu RRS, 10, 50.2, 15.0 abhrakavajraharitālādirūpapāṣāṇaviśeṣeṣu tu laghutvādayo guṇāḥ puṭātprādurbhavanti //
RRSṬīkā zu RRS, 10, 50.2, 15.0 abhrakavajraharitālādirūpapāṣāṇaviśeṣeṣu tu laghutvādayo guṇāḥ puṭātprādurbhavanti //
RRSṬīkā zu RRS, 10, 50.2, 24.0 pāradasiddhāvanubhūtasarvakriyāsādhakaḥ prabhūtadravyādisaṃpaccāpekṣyate //
RRSṬīkā zu RRS, 10, 52.3, 1.0 saṃprati gartāviśeṣaṃ mahāpuṭamāha bhūmimadhya iṣṭikādibhiḥ kṛte kuḍye kuḍyamaye garte gāmbhīryavistārābhyāṃ dvihaste tathā catuṣkoṇe tādṛggarte vanyacchagaṇaiḥ sahasrasaṃkhyākaiḥ pūrite sati śarāvasaṃpuṭitaṃ bheṣajaṃ piṣṭikopari pūritacchagaṇopari sthāpayet //
RRSṬīkā zu RRS, 10, 56.2, 2.0 bhūmipṛṣṭhabhāge kuḍyena nirmitaṃ caturviṃśatyaṅgulocchrāyaṃ tāvanmānameva tale mukhe ca vistṛtametādṛśaṃ yadgartaṃ bheṣajaṃ paktumupalādibhiḥ pūryate tatkukkuṭapuṭasaṃjñaṃ bhavati //
RRSṬīkā zu RRS, 10, 57.2, 1.0 yacca gartaṃ bhūmitale mṛdādibhiḥ kṛtamaṣṭasaṃkhyairvanopalairdīyate jvālayā prajvalitaṃ kriyate baddhapāradasya bhasmakaraṇārthaṃ tatkapotapuṭamucyate //
RRSṬīkā zu RRS, 10, 62.2, 3.0 jayasundarādirasavidhāvasyā upayogo bodhyaḥ //
RRSṬīkā zu RRS, 10, 94.2, 3.0 ayaṃ gaṇaḥ sūtasya khoṭabaddhādirūpasyābhrakasattvādīnāṃ ca yo guṇo vaṅgakāpālikā nāgakāpālikā kālikādir doṣātmakastaddhvaṃsī //
RRSṬīkā zu RRS, 10, 94.2, 3.0 ayaṃ gaṇaḥ sūtasya khoṭabaddhādirūpasyābhrakasattvādīnāṃ ca yo guṇo vaṅgakāpālikā nāgakāpālikā kālikādir doṣātmakastaddhvaṃsī //
RRSṬīkā zu RRS, 10, 94.2, 3.0 ayaṃ gaṇaḥ sūtasya khoṭabaddhādirūpasyābhrakasattvādīnāṃ ca yo guṇo vaṅgakāpālikā nāgakāpālikā kālikādir doṣātmakastaddhvaṃsī //
RRSṬīkā zu RRS, 11, 22.2, 8.0 tathā nāgena vaṇijādibhir miśrīkṛtena jātau doṣau dvau //
RRSṬīkā zu RRS, 11, 24.2, 6.0 drāvī lohādidravakarī //
RRSṬīkā zu RRS, 11, 24.2, 7.0 malakarī vātādidoṣakarī //
RRSṬīkā zu RRS, 11, 65.2, 1.0 pāradam āpaṇād ānīya nimbūrasena saṃmardya gālayitvā mayūratutthādisamabhāgaṃ caturthāṃśaṃ vā tatra dattvā mardanena baddho rasaḥ kriyate //
RRSṬīkā zu RRS, 11, 67.2, 1.0 ābhāsalakṣaṇamāha yaḥ pārado dhātubhir manaḥśilāgandhakādibhistathā mūlikādyaiḥ sarpākṣyādimūlikābhiḥ patrapuṣpādibhiśca saha bhāvito dravaṃ dattvā marditastato bhūdharayantre puṭena puṭito bhasmīkṛtaḥ svabhāvataḥ svabhāvaṃ cāñcalyadurgrahatvādi muktvā dhātvādiyogaṃ yāti tattadroganāśakayogaguṇaṃ ca yāti guṇaprado bhavati //
RRSṬīkā zu RRS, 11, 67.2, 1.0 ābhāsalakṣaṇamāha yaḥ pārado dhātubhir manaḥśilāgandhakādibhistathā mūlikādyaiḥ sarpākṣyādimūlikābhiḥ patrapuṣpādibhiśca saha bhāvito dravaṃ dattvā marditastato bhūdharayantre puṭena puṭito bhasmīkṛtaḥ svabhāvataḥ svabhāvaṃ cāñcalyadurgrahatvādi muktvā dhātvādiyogaṃ yāti tattadroganāśakayogaguṇaṃ ca yāti guṇaprado bhavati //
RRSṬīkā zu RRS, 11, 67.2, 1.0 ābhāsalakṣaṇamāha yaḥ pārado dhātubhir manaḥśilāgandhakādibhistathā mūlikādyaiḥ sarpākṣyādimūlikābhiḥ patrapuṣpādibhiśca saha bhāvito dravaṃ dattvā marditastato bhūdharayantre puṭena puṭito bhasmīkṛtaḥ svabhāvataḥ svabhāvaṃ cāñcalyadurgrahatvādi muktvā dhātvādiyogaṃ yāti tattadroganāśakayogaguṇaṃ ca yāti guṇaprado bhavati //
RRSṬīkā zu RRS, 11, 67.2, 1.0 ābhāsalakṣaṇamāha yaḥ pārado dhātubhir manaḥśilāgandhakādibhistathā mūlikādyaiḥ sarpākṣyādimūlikābhiḥ patrapuṣpādibhiśca saha bhāvito dravaṃ dattvā marditastato bhūdharayantre puṭena puṭito bhasmīkṛtaḥ svabhāvataḥ svabhāvaṃ cāñcalyadurgrahatvādi muktvā dhātvādiyogaṃ yāti tattadroganāśakayogaguṇaṃ ca yāti guṇaprado bhavati //
RRSṬīkā zu RRS, 11, 67.2, 1.0 ābhāsalakṣaṇamāha yaḥ pārado dhātubhir manaḥśilāgandhakādibhistathā mūlikādyaiḥ sarpākṣyādimūlikābhiḥ patrapuṣpādibhiśca saha bhāvito dravaṃ dattvā marditastato bhūdharayantre puṭena puṭito bhasmīkṛtaḥ svabhāvataḥ svabhāvaṃ cāñcalyadurgrahatvādi muktvā dhātvādiyogaṃ yāti tattadroganāśakayogaguṇaṃ ca yāti guṇaprado bhavati //
RRSṬīkā zu RRS, 11, 70.2, 2.0 bhasmīkṛtānāṃ śaṅkhaśuktyādīnāṃ vṛkṣakṣārādīnāṃ ca mūṣāṃ kṛtvā tatsaṃpuṭe pāradaṃ prakṣipya saṃpuṭitaḥ pārado laghupuṭadānena bhasmībhavatīti kṣārabandho 'sāvagnidīptyādikṛd bhavet //
RRSṬīkā zu RRS, 11, 70.2, 2.0 bhasmīkṛtānāṃ śaṅkhaśuktyādīnāṃ vṛkṣakṣārādīnāṃ ca mūṣāṃ kṛtvā tatsaṃpuṭe pāradaṃ prakṣipya saṃpuṭitaḥ pārado laghupuṭadānena bhasmībhavatīti kṣārabandho 'sāvagnidīptyādikṛd bhavet //
RRSṬīkā zu RRS, 11, 70.2, 2.0 bhasmīkṛtānāṃ śaṅkhaśuktyādīnāṃ vṛkṣakṣārādīnāṃ ca mūṣāṃ kṛtvā tatsaṃpuṭe pāradaṃ prakṣipya saṃpuṭitaḥ pārado laghupuṭadānena bhasmībhavatīti kṣārabandho 'sāvagnidīptyādikṛd bhavet //
RRSṬīkā zu RRS, 11, 72.2, 2.0 adho'gninā kaṭāhe tāpena drutā jātadravā yā kajjalī sā tatkṣaṇe kadalīdale prakṣipya taddalenācchādya pīḍanena cipiṭīkṛtā pāṭabandhaḥ parpaṭikābandhaśceti khyātā bālavṛddhādīnām anupānabhedena sarvarogaghnī //
RRSṬīkā zu RRS, 11, 81.2, 4.0 samābhrajīrṇaścatuḥṣaṣṭidvātriṃśatṣoḍaśādibhāgakrameṇa //
RRSṬīkā zu RRS, 11, 86.2, 2.0 divyamūlikāścatuḥṣaṣṭimūlikāḥ prāguktāstābhistadrasena mardanasvedanādinā pakṣacchedāt //
RRSṬīkā zu RRS, 11, 87.2, 2.0 śilātoyamukhaiḥ śilātoyacandratoyapramukhair jalaiḥ saha mardanādinā baddhaḥ pārado jalabaddha iti kīrtitaḥ //
RRSṬīkā zu RRS, 13, 81.2, 2.0 sabhṛṅgakaṃ bhṛṅgarājarasena mardayitvā taptaṃ drāvitaṃ tadgomayoparisthe kadale snigdhayā lohadarvyā prakṣipya tadupari kadalīdale nyubje gomayaṃ dattvā karatalādinā nipīḍya parpaṭākāraṃ kuryāt //
RRSṬīkā zu RRS, 13, 81.2, 5.0 rasopari tu kadalīdalādyeva deyam //
Rasasaṃketakalikā
RSK, 1, 3.2 saumyādidiktrayasthaṃ yad gaurīśāpānna kāryakṛt //
RSK, 1, 4.2 śvetāruṇaharidrābhakṛṣṇā viprādipāradāḥ //
RSK, 1, 6.2 kuṣṭhādīn hi prakurvanti rasasthā dvādaśaiva te //
RSK, 2, 3.2 ataḥ svarṇādilohāni vinā sūtaṃ na mārayet //
RSK, 2, 38.1 muṇḍādisarvalohāni tāmravacchodhayet sudhīḥ /
RSK, 2, 50.2 svarṇādi sarvalohānāṃ kiṭṭaṃ tattadguṇāvaham //
RSK, 2, 55.2 tayoḥ samaṃ suvarṇādinirutthaṃ śīghramāraṇam //
RSK, 3, 1.1 gandhaṃ viṣādinepālaṃ godugdhe'tha śilājatu /
RSK, 4, 44.2 vaḍavāgnirase pathyaṃ dadhyādi śleṣmalaṃ tyajet //
RSK, 4, 103.1 rājayakṣmādirogāṃśca mehān jīrṇajvarānapi /
Rasataraṅgiṇī
RTar, 2, 23.2 kṣīratrayamiti khyātaṃ māraṇādau praśasyate //
RTar, 2, 26.2 umādīnāṃ ca tailaistu tailavargo'tra saṃmataḥ //
RTar, 2, 27.1 nirdravairdhātubhiścātha gandhādibhiḥ peṣitaḥ pāradaḥ ślakṣṇatāṃ prāpitaḥ /
RTar, 2, 28.2 rasasampādanādau ca viśeṣātsā vidhīyate //
RTar, 2, 32.1 koṣṭhyāṃ dhmātasya vajrāderdrāvakauṣadhibhiḥ samam /
RTar, 2, 40.1 dhātvādervahnitaptasya jalādau yanniṣecanam /
RTar, 2, 40.1 dhātvādervahnitaptasya jalādau yanniṣecanam /
RTar, 2, 46.1 karapramāṇaṃ yannālaṃ pittalādivinirmitam /
RTar, 2, 49.1 yaccūrṇitasya dhātvāderdravaiḥ saṃpeṣya śoṣaṇam /
RTar, 2, 58.1 lohādīnāṃ mṛtānāṃ vai śiṣṭadoṣāpanuttaye /
RTar, 2, 70.1 ardhaṃ siddharasādīnāṃ tathaiva ghṛtatailayoḥ /
RTar, 2, 70.2 pādastu mṛtadhātvāderavalehasya cāṣṭamaḥ //
RTar, 2, 71.1 bhāgasturīyo'riṣṭādeścūrṇādīnāṃ ca saptamaḥ /
RTar, 2, 71.1 bhāgasturīyo'riṣṭādeścūrṇādīnāṃ ca saptamaḥ /
RTar, 3, 4.1 dravyapūritamūṣādeḥ dravyapātanivṛttaye /
RTar, 3, 5.1 mūṣādīnāṃ tu yatsandhau kiṭṭādyaiḥ syādvilepanam /
RTar, 3, 8.2 bhāgo dagdhatuṣādeśca kiṭṭasya tvardha eva ca //
RTar, 3, 14.2 ḍhālanādau viśeṣeṇa rasajñaiḥ sā prayujyate //
RTar, 3, 16.2 mallamūṣā samākhyātā parpaṭyādiprasādhikā //
RTar, 3, 18.1 lohābhratāpyasattvādeḥ puṭanārthaṃ bhiṣagvaraiḥ /
RTar, 3, 20.2 sādhayetkharparādīnāṃ sattvaṃ vai mūṣayānayā //
RTar, 3, 23.2 vaṅgādīnāṃ ḍhālanādau viśeṣeṇa prayujyate //
RTar, 3, 23.2 vaṅgādīnāṃ ḍhālanādau viśeṣeṇa prayujyate //
RTar, 3, 24.1 sattvādipātanādyarthā dravyaḍhālanasādhikā /
RTar, 3, 24.1 sattvādipātanādyarthā dravyaḍhālanasādhikā /
RTar, 3, 32.1 rasoparasalohādeḥ pākamānapramāpakam /
RTar, 3, 32.2 utpalādyagnisaṃyogāt yat tadatra puṭaṃ smṛtam //
RTar, 3, 34.1 puṭapākena lohāder nirutthatvaṃ ca dīpanam /
RTar, 3, 36.1 mūṣāgate tu lohādau puṭanīye viśedyathā /
RTar, 3, 43.2 rasādīnāṃ tu siddhyarthaṃ tatkapotapuṭaṃ smṛtam //
RTar, 4, 1.1 rasoparasalohādyā māraṇādyarthasiddhaye /
RTar, 4, 5.2 dravyāṇāṃ śodhanādyarthaṃ viśeṣeṇa niyujyate //
RTar, 4, 16.2 bhūtyā tadardhaṃ paripūrya yatnāt tālādigolān kramaśo nidadhyāt //
RTar, 4, 28.1 sthālyāṃ saṃsthāpya lohādi mallenāvṛṇuyānmukham /
RTar, 4, 29.2 rasādipūrṇajaṭharāṃ kācakūpīṃ tu vinyaset //
RTar, 4, 32.2 prakīrtitaṃ bhiṣagvaryairmṛgāṅkādirasārthakam //
RTar, 4, 33.1 puṭanīyaṃ tu kumbhādau vinyasyāvṛṇuyātpunaḥ /
RTar, 4, 34.2 lohādīnāṃ māraṇārthaṃ puṭayantraṃ praśasyate //
RTar, 4, 52.2 āhartuṃ gandhakādīnāṃ tailametatprayujyate //
RTar, 4, 54.1 rasoparasalohādeḥ peṣaṇādikakarmaṇi /
RTar, 4, 56.2 bhittyā dvyaṃgulasaṃmitaḥ khalu yathā cendrāṅgulo gharṣakaḥ khalvo'yaṃ khalu vartulo nigaditaḥ sūtādisiddhipradaḥ //
RTar, 4, 57.2 gharṣaḥ sūryasamāṃgulaḥ suviśado lohādibhirnirmitaḥ khalvo'yaṃ rasasiddhikṛnnigadito droṇīnibho'tyuttamaḥ //
RTar, 4, 60.2 tāpyādīnāṃ kuṭṭanārthaṃ yantrametatprayujyate //
Rasārṇavakalpa
RAK, 1, 255.1 uṣṇodakena saṃyuktā ajīrṇādivināśinī /
RAK, 1, 479.1 rasanaṃ ca rasādīnāṃ rasoparasameva ca /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 95.1 sa dharmaṃ deśayati sma ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇam //
SDhPS, 1, 102.1 so 'pi dharmaṃ deśitavān ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇam //
SDhPS, 5, 115.1 ārāgya ca kāṃciddantaiḥ kṣoditāṃ kṛtvā dadyāt kāṃcit peṣayitvā dadyāt kāṃcidanyadravyasaṃyojitāṃ pācayitvā dadyāt kāṃcidāmadravyasaṃyojitāṃ kṛtvā dadyāt kāṃcicchalākayā śarīrasthānaṃ viddhvā dadyāt kāṃcidagninā paridāhya dadyāt kāṃcidanyonyadravyasaṃyuktāṃ yāvat pānabhojanādiṣvapi yojayitvā dadyāt //
SDhPS, 5, 129.1 bherīśaṅkhādīnāṃ śabdaṃ na prajānāsi na śṛṇoṣi //
SDhPS, 10, 9.1 taṃ ca pustakaṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvādyādibhir namaskārāñjalikarmabhiśca pūjayiṣyanti //
SDhPS, 11, 156.1 so 'haṃ tasyarṣerdāsabhāvamabhyupetya tṛṇakāṣṭhapānīyakandamūlaphalādīni preṣyakarmāṇi kṛtavān yāvad dvārādhyakṣo 'pyahamāsam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 24.2 āḍīkākabalākābhiḥ sevitaṃ kokilādibhiḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 8.1 janaṃ prāpte maharloke brahmakṣatraviśādayaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 37.1 api kīṭapataṅgāśca vṛkṣagulmalatādayaḥ /
SkPur (Rkh), Revākhaṇḍa, 8, 16.2 arghyapādyādibhirmālyairbakamabhyarcya suvratāḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 54.1 tasmāddharmaparair vipraiḥ kṣatraśūdraviśādibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 6.2 bhṛgvādiṛṣayaḥ sarve ye cānye sanakādayaḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 6.2 bhṛgvādiṛṣayaḥ sarve ye cānye sanakādayaḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 19.1 sthānādi daśa catvāri na śobhante sureśvara /
SkPur (Rkh), Revākhaṇḍa, 10, 13.1 brahmaputrāśca ye kecitkalpādau na bhavanti ha /
SkPur (Rkh), Revākhaṇḍa, 10, 33.2 kiṃcit pūrvam anusmṛtya purā kalpādibhirbhayam //
SkPur (Rkh), Revākhaṇḍa, 10, 34.1 prāptāstu narmadātīramādāveva kalau yuge /
SkPur (Rkh), Revākhaṇḍa, 10, 36.2 bhinne yugādikalane hāhābhūte vicetane //
SkPur (Rkh), Revākhaṇḍa, 11, 50.1 janmodvignaṃ mṛtestrastaṃ grastaṃ kāmādibhirnaram /
SkPur (Rkh), Revākhaṇḍa, 11, 50.2 srastaṃ yo na yamādibhyaḥ pinākī pāti pāvanaḥ //
SkPur (Rkh), Revākhaṇḍa, 13, 5.1 vasadhvaṃ mama pārśve tu bhayaṃ tyaktvā kṣudhādijam //
SkPur (Rkh), Revākhaṇḍa, 14, 12.2 kṣetrajñamīśaṃ pravadanti cānye sāṃkhyāśca gāyanti kilādimokṣam //
SkPur (Rkh), Revākhaṇḍa, 14, 21.1 bhāti sarveṣu lokeṣu gīyate bhūrbhuvādiṣu /
SkPur (Rkh), Revākhaṇḍa, 14, 23.1 brahmādistambaparyantaṃ yasminneti layaṃ jagat /
SkPur (Rkh), Revākhaṇḍa, 14, 48.2 viśanti ke'pi pātālaṃ līyante ca guhādiṣu //
SkPur (Rkh), Revākhaṇḍa, 15, 41.1 nandī ca bhṛṅgī ca gaṇādayaśca taṃ sarvabhūtaṃ praṇamanti devam /
SkPur (Rkh), Revākhaṇḍa, 16, 11.1 niśamya tadvākyamathābabhāṣe brahmā samāśvāsya surādisaṅghān //
SkPur (Rkh), Revākhaṇḍa, 19, 53.2 sarvatradṛksarvaga eva devo jagāma cādarśanamādikartā //
SkPur (Rkh), Revākhaṇḍa, 19, 54.2 dvīpaiḥ samudrair abhisaṃvṛtaṃ hi nakṣatratārādivimānakīrṇam //
SkPur (Rkh), Revākhaṇḍa, 21, 21.1 jāleśvarāditīrthāni parvate 'sminnarādhipa /
SkPur (Rkh), Revākhaṇḍa, 21, 31.3 sthitaḥ praṇavarūpo 'sau jagadādiḥ sanātanaḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 56.2 śvāpadairgarjamānaiśca gomāyuvānarādibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 63.2 tiryañcaḥ paśavaścaiva vṛkṣā gulmalatādayaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 142.2 dattaṃ tu lalite tubhyaṃ saubhāgyādivivardhanam /
SkPur (Rkh), Revākhaṇḍa, 28, 12.2 ādityacandrau cakre tu gandharvānārakādiṣu //
SkPur (Rkh), Revākhaṇḍa, 28, 13.2 khalīnādiṣu cāṅgāni raśmīṃśchandāṃsi cākarot //
SkPur (Rkh), Revākhaṇḍa, 28, 108.1 daivataiśca mahābhāgaiḥ siddhavidyādharādibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 45.1 śivena sthāpite pūrvaṃ kāveryādyabhirakṣake /
SkPur (Rkh), Revākhaṇḍa, 32, 21.2 hṛṣṭaḥ pramudito ramyaṃ jayaśabdādimaṅgalaiḥ //
SkPur (Rkh), Revākhaṇḍa, 37, 5.1 jambhaśumbhaiśca kūṣmāṇḍakuhakādibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 39, 5.1 purā kṛtayugasyādau brahmā lokapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 41, 20.1 tarpayitvā dvijānsamyagannapānādibhūṣaṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 46, 26.2 urvaśyādīni ratnāni mama darśaya gopate //
SkPur (Rkh), Revākhaṇḍa, 46, 29.2 bhayatrasto dadāvanyadvāditrādyapsarogaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 46, 34.2 saṃgrāme vividhaiḥ śastraiś cakravajrādibhirghanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 43.2 riporbhayaṃkaraṃ divyaṃ dhvajamālādiśobhitam //
SkPur (Rkh), Revākhaṇḍa, 49, 25.1 kṣudhayā pīḍyate bhāryā putrabhṛtyādayas tadā /
SkPur (Rkh), Revākhaṇḍa, 49, 42.2 gayādipañcasthāneṣu yaḥ śrāddhaṃ kurute naraḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 45.1 śūlabhedaṃ tathā puṇyaṃ snānadānāditarpaṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 50, 17.1 pañcasthāneṣu ca śrāddhaṃ havyakavyādibhiḥ kramāt /
SkPur (Rkh), Revākhaṇḍa, 51, 2.3 idaṃ tīrthaṃ tathā puṇyaṃ snānadānāditarpaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 3.1 viśeṣeṇa tu kurvīta śrāddhaṃ sarvayugādiṣu /
SkPur (Rkh), Revākhaṇḍa, 51, 3.2 manvantarādayo vatsa śrūyantāṃ ca caturdaśa //
SkPur (Rkh), Revākhaṇḍa, 51, 7.1 manvantarādayaścaite anantaphaladāḥ smṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 11.1 dhūpadīpādinaivedyaiḥ sraṅmālāgurucandanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 28.1 gayādisarvatīrthānāṃ phalamāpnoti mānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 53.2 gobhūtilahiraṇyādi pātre dātavyam arcitam //
SkPur (Rkh), Revākhaṇḍa, 54, 41.2 ṛkṣaśṛṅgādisarveṣāṃ gṛhītvāsthīni yatnataḥ //
SkPur (Rkh), Revākhaṇḍa, 55, 14.2 matsamīpe tu bhavata ādau pūjā bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 55, 21.1 etatpramāṇaṃ tattīrthaṃ piṇḍadānādikarmasu /
SkPur (Rkh), Revākhaṇḍa, 56, 14.1 devaśilāyā māhātmyaṃ snānadānādijaṃ phalam /
SkPur (Rkh), Revākhaṇḍa, 56, 30.1 nityaṃ sampūjya sadviprāngandhamālyādibhūṣaṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 125.2 pūrvajanmārjitaṃ pāpaṃ snānadānavratādibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 57, 11.1 pakvānnair vividhair bhakṣyaiḥ suvṛttair modakādibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 57, 14.1 padmakaṃ nāma parvaitad ayanādicaturguṇam /
SkPur (Rkh), Revākhaṇḍa, 59, 6.2 hastyaśvaratharatnādi gṛhaṃ gāśca yugaṃdharān //
SkPur (Rkh), Revākhaṇḍa, 60, 11.1 nāciketo vibhāṇḍaśca vālakhilyādayastathā /
SkPur (Rkh), Revākhaṇḍa, 60, 77.2 chatropānahaśayyādigṛhadānena pāṇḍava //
SkPur (Rkh), Revākhaṇḍa, 62, 2.1 indrādidevaiḥ saṃhṛṣṭaiḥ satataṃ jayabuddhibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 46.2 jaghnaturdānavaṃ tatra mudgarādibhirāyudhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 73.1 aśvatthādidrumaiścaiva nānāvṛkṣairanekaśaḥ /
SkPur (Rkh), Revākhaṇḍa, 76, 23.1 gobhūtisahiraṇyādi cānnaṃ vastraṃ svaśaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 81, 2.1 piṇyākaśākaparṇaiśca kṛcchracāndrāyaṇādibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 34.3 yadvṛttaṃ dvāparasyādau tretānte pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 85, 5.1 ādau pitāmahas tāvat samastajagataḥ prabhuḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 20.2 jaya ādiranādirananta namo jaya śaṅkara kiṃkaramīśa bhaja //
SkPur (Rkh), Revākhaṇḍa, 90, 28.2 jagadādiranādistvaṃ jagadanto 'pyanantakaḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 82.2 brahmahatyādipāpāni naśyante nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 70.2 tretāyugāvasāne tu dvāparādau nareśvara //
SkPur (Rkh), Revākhaṇḍa, 97, 74.1 pitāmahena vai bālo garbhādhānādisaṃskṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 87.3 acintyaṃ gālavādīnāṃ varaṃ prāptāsi durlabham //
SkPur (Rkh), Revākhaṇḍa, 103, 134.1 matsyāśvaprakarāścaiva kūrmagrāhādayo 'pi vā /
SkPur (Rkh), Revākhaṇḍa, 103, 171.2 gandhamālyādidhūpaiśca naivedyaiśca suśobhanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 205.2 bhrūṇahatyādipāpāni naśyante nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 106, 4.1 gandhamālyairalaṃkṛtya vastradhūpādivāsitam /
SkPur (Rkh), Revākhaṇḍa, 109, 15.2 viṣṇulokaṃ mṛto yāti jayaśabdādimaṅgalaiḥ //
SkPur (Rkh), Revākhaṇḍa, 111, 22.1 jātakarmādisaṃskārānvedoktānpadmasambhavaḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 34.2 surāsurādīṃśca jayeti coktvā jagāma kailāsavaraṃ mahātmā //
SkPur (Rkh), Revākhaṇḍa, 112, 2.2 putrahetor yugasyādau cacāra vipulaṃ tapaḥ //
SkPur (Rkh), Revākhaṇḍa, 112, 3.2 pūjayaṃśca mahādevaṃ kṛcchracāndrāyaṇādibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 116, 2.2 bhrūṇahatyādipāpāni naśyante nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 2.3 śrotumicchāmi viprendra hyādimadhyāntavistaraiḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 16.2 tava sthitvopavāsaiśca kṛcchracāndrāyaṇādibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 11.1 ādau tasya namaskāro 'nyeṣāṃ ca tadanantaram /
SkPur (Rkh), Revākhaṇḍa, 126, 3.2 gandhapuṣpādidhūpaiśca sa mucyet sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 127, 1.3 tatra snātvā tu pakṣādau mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 132, 3.2 gandhamālyaviśeṣaiśca jayaśabdādimaṅgalaiḥ //
SkPur (Rkh), Revākhaṇḍa, 135, 3.2 apsarogaṇasaṃvīto jayaśabdādimaṅgalaiḥ //
SkPur (Rkh), Revākhaṇḍa, 143, 6.2 karṇaduryodhanādīṃśca nihaniṣyati sa prabhuḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 60.2 rauravādiṣu sarveṣu narakeṣu vyavasthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 77.2 rauravādiṣu ye kiṃcit pacyante tasya pūrvajāḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 104.2 ayane viṣuve caiva yugādau sūryasaṃkrame //
SkPur (Rkh), Revākhaṇḍa, 146, 112.1 manvādau ca yugādau ca vyatīpāte dinakṣaye /
SkPur (Rkh), Revākhaṇḍa, 146, 112.1 manvādau ca yugādau ca vyatīpāte dinakṣaye /
SkPur (Rkh), Revākhaṇḍa, 148, 5.2 sarvakāmapradāyeti pūrvādiṣu daleṣu ca //
SkPur (Rkh), Revākhaṇḍa, 148, 14.1 gandhapuṣpādibhirdevaṃ pūjayed guḍasaṃsthitam /
SkPur (Rkh), Revākhaṇḍa, 148, 17.1 śaṅkhatūryaninādena jayaśabdādimaṅgalaiḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 7.2 ādau kṛtayuge tāta devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 153, 14.1 purā kṛtayugasyādau jābālirbrāhmaṇo 'bhavat /
SkPur (Rkh), Revākhaṇḍa, 154, 3.1 śaṅkhatūryaninādaiśca mṛdaṅgapaṇavādibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 154, 3.2 vīṇāveṇuravaiścānyaiḥ stutibhiḥ puṣkalādibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 8.1 purā kṛtayugasyādau toṣituṃ girijāpatim /
SkPur (Rkh), Revākhaṇḍa, 155, 38.2 dvādaśāhe mṛtasyāsya tarpitāvaśanādinā //
SkPur (Rkh), Revākhaṇḍa, 155, 41.3 dvādaśāhe mṛtasyāsya tarpitāvaśanādibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 109.1 śayyāśanagṛhādīnāṃ sa lokaḥ kāmado nṛṇām /
SkPur (Rkh), Revākhaṇḍa, 156, 22.1 gandhapuṣpādidhūpaiśca so 'śvamedhaphalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 159, 34.1 tasyedamātmanaḥ sarvamanāderādimicchataḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 92.2 paścājjāgaraṇaṃ kuryāt satkathāśravaṇādibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 2.2 purā kṛtayugasyādau dakṣiṇe girimuttamam /
SkPur (Rkh), Revākhaṇḍa, 167, 18.2 snānādīni tathā rājanprayataḥ śucimānasaḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 29.2 brahmahatyādipāpebhyo mucyate śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 168, 29.2 patākaiś cāmaraiś chatrair jayaśabdādimaṃgalaiḥ //
SkPur (Rkh), Revākhaṇḍa, 169, 31.2 gṛhītvā puṣpadhūpādi gatā devīprapūjane //
SkPur (Rkh), Revākhaṇḍa, 169, 35.2 apatankuṇḍalādīni yatra toye mahāmuniḥ //
SkPur (Rkh), Revākhaṇḍa, 170, 9.1 nārācaistomarairbhallaiḥ khaḍgaiḥ paraśvadhādibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 3.2 vālakhilyādayo 'nye ca sarve 'pyṛṣigaṇānvayāḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 20.2 tenaiva saṃsariṇi martyaloke jīvādibhūte kṛmayaḥ pataṅgāḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 18.1 māṇḍavyam ṛṣimuttārya jayaśabdādimaṅgalaiḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 38.1 devagṛhe tu pakṣādau yaḥ karoti vilepanam /
SkPur (Rkh), Revākhaṇḍa, 172, 70.2 pitṝndevān samabhyarcya snānadānādipūjanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 72.2 prabhāte paurṇamāsyāṃ tu snānādividhitarpaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 73.2 agniṣṭomādiyajñaiśca vidhivaccāptadakṣiṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 176, 20.2 sarvapāpaharaṃ divyaṃ sarvairapi surādibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 25.1 na tena sadṛśaṃ kiṃcidvyatīpātādisaṃkramam /
SkPur (Rkh), Revākhaṇḍa, 179, 11.1 pūjayitvā mahādevaṃ gandhapuṣpādibhir naraḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 27.1 snānaṃ mahālambhanādi kṛtaṃ tena dvijanmanā /
SkPur (Rkh), Revākhaṇḍa, 180, 68.2 krīḍate suciraṃ kālaṃ jayaśabdādimaṅgalaiḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 44.1 bhaviṣyati bhṛgukṣetraṃ kurukṣetrādibhiḥ samam /
SkPur (Rkh), Revākhaṇḍa, 182, 64.1 devakhāte naraḥ snātvā piṇḍadānādisatkriyām /
SkPur (Rkh), Revākhaṇḍa, 183, 3.2 purā kṛtayugasyādau śaṅkaras tu maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 183, 11.3 kṛtvedamādiliṅgāni bhaviṣyanti daśaiva hi //
SkPur (Rkh), Revākhaṇḍa, 184, 8.2 ādisarge purā śambhurbrahmaṇaḥ parameṣṭhinaḥ /
SkPur (Rkh), Revākhaṇḍa, 184, 18.2 dinatrayaṃ tu rājendra saptamyādiviśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 186, 21.1 anādijagadādiryā ratnagarbhā vasupriyā /
SkPur (Rkh), Revākhaṇḍa, 186, 39.2 gandhapuṣpādibhir yastu pūjayet kanakeśvaram //
SkPur (Rkh), Revākhaṇḍa, 186, 40.2 mṛto yogeśvaraṃ lokaṃ jayaśabdādimaṅgalaiḥ /
SkPur (Rkh), Revākhaṇḍa, 188, 12.2 sa mucyate brahmahatyādipāpairnārāyaṇānusmaraṇena tena //
SkPur (Rkh), Revākhaṇḍa, 189, 4.2 ādikalpe purā rājankṣīrode bhagavān hariḥ /
SkPur (Rkh), Revākhaṇḍa, 189, 19.2 rātrau jāgaraṇaṃ kuryād vārāhe hyādisaṃjñake //
SkPur (Rkh), Revākhaṇḍa, 189, 22.1 gatvā sampūjayed devaṃ vārāhaṃ hyādisaṃjñitam /
SkPur (Rkh), Revākhaṇḍa, 189, 34.2 ādiṃ jayaṃ tathā śvetaṃ liṅgamudīrṇameva ca //
SkPur (Rkh), Revākhaṇḍa, 192, 15.1 siṃhavyāghrādayaḥ saumyāśceruḥ saha mṛgairgirau /
SkPur (Rkh), Revākhaṇḍa, 192, 59.2 evamabhyarcitaḥ stutyā rāgadveṣādivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 61.2 saṃpreṣitāstato 'smākaṃ nṛtyayogādidarśanam //
SkPur (Rkh), Revākhaṇḍa, 192, 62.1 na vayaṃ gītanṛtyena nāṅgaceṣṭādibhāṣitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 63.1 śabdādisaṅgaduṣṭāni yadā nākṣāṇi naḥ śubhāḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 63.2 tadā nṛtyādayo bhāvāḥ kathaṃ lobhapradāyinaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 68.2 kutaḥ paśyantau rāgādīnkariṣyāmo vibhedinaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 69.2 yadā sa eva bhūtātmā tadā dveṣādayaḥ katham //
SkPur (Rkh), Revākhaṇḍa, 192, 70.2 sarveśvareśvaro viṣṇuḥ kuto rāgādayastataḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 72.1 yakṣarākṣasabhūtādīnnāgānsarpānsarīsṛpān /
SkPur (Rkh), Revākhaṇḍa, 192, 77.2 tanmathaikatvabhūteṣu rāgādyavasaraḥ kutaḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 16.2 paśyāma nādiṃ tava deva nāntaṃ na madhyamavyākṛtarūpapāram /
SkPur (Rkh), Revākhaṇḍa, 193, 17.1 mahīnabhovāyujalāgnayastvaṃ śabdādirūpastu parāparātman /
SkPur (Rkh), Revākhaṇḍa, 193, 17.2 tvatto bhavatyacyute sarvam etadbhedādirūpo 'si vibho tvamātman //
SkPur (Rkh), Revākhaṇḍa, 193, 19.2 paśvādivargeṣu na so 'sti kaścid yo nāṃśabhūtastava devadeva //
SkPur (Rkh), Revākhaṇḍa, 193, 20.1 brahmāmbudhīndupramukhāni saumya śakrādirūpāṇi tavottamāni /
SkPur (Rkh), Revākhaṇḍa, 193, 30.2 imāśca gaṅgāpramukhāḥ sravantyo dvīpāṇyaśeṣāṇi vanādideśāḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 53.1 manuṣyapaśukīṭādimṛgapaśvantarikṣagāḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 61.2 sapaśvādiguṇaṃ caiva draṣṭavyaṃ tridaśāṅganāḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 65.2 vāsudeva kathaṃ doṣāṃl lobhādīnna prahāsyasi //
SkPur (Rkh), Revākhaṇḍa, 193, 66.2 tadā vairādayo bhāvāḥ kriyatām na tu putraka //
SkPur (Rkh), Revākhaṇḍa, 193, 68.2 janmādibhāvarahitaṃ tad viṣṇoḥ paramaṃ padam //
SkPur (Rkh), Revākhaṇḍa, 194, 10.2 tata indrādayo devāḥ śaṅkhacakragadādharāḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 50.1 śaunakādīṃśca papraccha baṣkalāñchāgalānapi /
SkPur (Rkh), Revākhaṇḍa, 194, 59.3 ya ete brāhmaṇāḥ śiṣyā bhṛgvādīnāṃ yatavratāḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 60.2 marīcyādayaḥ surendreṇa sthāpitā garuḍadhvaja //
SkPur (Rkh), Revākhaṇḍa, 195, 1.3 phalaṃ kiṃ snānadānādikāriṇāṃ jāyate mune //
SkPur (Rkh), Revākhaṇḍa, 195, 36.2 timirādīnakṣirogān nāśayed dīptimanmukham //
SkPur (Rkh), Revākhaṇḍa, 198, 104.2 sāmyādabhyadhikaṃ yāvat kāñcanādi bhaveddvija //
SkPur (Rkh), Revākhaṇḍa, 209, 58.1 purā kṛtayugasyādau vaiśyaḥ kaścinmahāmanāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 112.2 yo gṛhe kārttikīṃ kuryāt snānadānādivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 146.2 snāpitās tena te sarve vāhanāni gajādayaḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 40.1 atharcīkādaya upetya pitaro brāhmaṇarṣabham /
SkPur (Rkh), Revākhaṇḍa, 222, 8.1 kṛcchracāndrāyaṇādīni vratāni ca tilairapi /
SkPur (Rkh), Revākhaṇḍa, 225, 10.1 tasyā viśuddhim icchantyāḥ śivadhyānārcanādibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 226, 1.3 yatra snānena dānena japahomārcanādibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 28.1 varjayitvā tathā drohavañcanādi nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 227, 63.1 tṛtīyaṃ khyātadevasya darśanābhyarcanādibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 228, 2.3 yathā yāvatphalaṃ tasya yātrādivihitaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 228, 3.1 uttameneha varṇena dravyalobhādinā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 228, 3.2 nādhamasya kvacit kāryaṃ tīrthayātrādisevanam //
SkPur (Rkh), Revākhaṇḍa, 228, 11.1 gatvā parārthaṃ tīrthādau ṣoḍaśāṃśaphalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 228, 15.1 ityādyarthe naraḥ snātvā svayamaṣṭāṃśamāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 229, 2.2 ādimadhyāvasāneṣu narmadāyāṃ pade pade //
SkPur (Rkh), Revākhaṇḍa, 229, 8.2 ādimadhyāvasānena narmadācaritaṃ śubham //
SkPur (Rkh), Revākhaṇḍa, 232, 19.1 tāvadgarjanti yajñāśca vanakṣetrādayo bhṛśam /
SkPur (Rkh), Revākhaṇḍa, 232, 20.1 garimā gāṇyate tāvattapodānavratādiṣu /
SkPur (Rkh), Revākhaṇḍa, 232, 27.1 sarvatīrthāvagāhācca yatphalaṃ sāgarādiṣu /
SkPur (Rkh), Revākhaṇḍa, 232, 40.2 tasmātsarvaprayatnena gandhavastrādibhūṣaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 45.1 ādimadhyāvasāneṣu narmadācaritaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 232, 56.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe revākhaṇḍasamāptirevākhaṇḍapustakadānādimāhātmyavarṇanaṃ nāma dvātriṃśadadhikadviśatatamo 'dhyāyaḥ //
Sātvatatantra
SātT, 1, 1.2 ya eko bahudhā kṛṣṇaḥ sṛṣṭyādau bahudheyate /
SātT, 1, 30.1 mahadādīni tattvāni puruṣasya mahātmanaḥ /
SātT, 2, 1.2 sākṣād babhūva bhagavān paripātum īśo vedān yugādisamaye hayaśīrṣanāmā /
SātT, 2, 14.1 dhātrantike susanakādibhir īryamāṇe cetoguṇān vigalituṃ bhagavān sa haṃsaḥ /
SātT, 2, 16.2 tatrāṣṭabāhur abhavad bhagavān bhavāya prāptā nutiḥ suranarādikṛtāpi tena //
SātT, 2, 18.1 saṃvatsarasya tanayaḥ sa ha yāminīnām ālokanādivividhaṃ mudam ācikīrṣuḥ /
SātT, 2, 38.1 sūryādiśaktim avihṛtya śaśāsa bhūmiṃ govipraprājñaparisevanasarvadharmaḥ /
SātT, 2, 60.1 gaṅgāditīrthatapahomavratādikebhyaḥ kīrtiṃ svakīyam adhikāṃ samudīrya loke /
SātT, 2, 73.3 sampūrṇatāṃśakalayā paribhāvanīyā jñānakriyābalasamādibhir abhivyaktāḥ //
SātT, 3, 5.1 kiṃtu jñānaprabhāvādeḥ pūrṇāṃśāṃśānudarśanāt /
SātT, 3, 6.1 santi yady api sarvatra jñānavīryaguṇādayaḥ /
SātT, 3, 28.2 hayagrīvādyavatāre tasmād alpatarā yataḥ //
SātT, 3, 30.2 tathā śuklādayo hy āvirbhāvā ṛṣabha ātmavān //
SātT, 3, 32.1 kumāranāradavyāsā brahmarātādayaḥ kalāḥ /
SātT, 3, 52.2 sṛṣṭyādyanekakāryāṇi darśitāni yataḥ svataḥ //
SātT, 3, 53.2 muktyādyarthaṃ nṛlokasya mānuṣatvaṃ yato gataḥ //
SātT, 4, 18.2 hiṃsārahitayogena bhagavatpratimādiṣu //
SātT, 4, 20.1 nivṛttiśāstraśravaṇair uttameṣu kṣamādibhiḥ /
SātT, 4, 25.2 hastābhyāṃ bhagavaddehapratimādiṣu sevanam //
SātT, 4, 27.2 dṛṣṭvā viṣṇujanādīnām īkṣaṇaṃ sādareṇa ca //
SātT, 4, 28.2 bāhupādādibhir viṣṇor vandanaṃ parayā mudā //
SātT, 4, 29.1 arthādīnām ānayanam īśvarārthena sarvaśaḥ /
SātT, 4, 59.1 dharme tīrthe ca devādau rakṣakatvamaghāditaḥ /
SātT, 4, 60.1 kalatraputramitreṣu dhane gehagavādiṣu /
SātT, 4, 61.1 dehādāv ātmano yāvad ātmatvāśrayaṇādi yat /
SātT, 4, 61.1 dehādāv ātmano yāvad ātmatvāśrayaṇādi yat /
SātT, 4, 71.1 rāgadveṣādirahitā mānāmānavivarjitāḥ /
SātT, 4, 77.1 pratimādiṣv eva harau prītimān na tu sarvage /
SātT, 4, 85.2 tatprasaṅgādyanuṣṭhānaṃ tatprīteḥ kāraṇaṃ param //
SātT, 5, 4.2 kṛte yuge prajāḥ sarvāḥ śuddhā rāgādivarjitāḥ /
SātT, 5, 38.2 yataḥ kaliyugasyādau bhagavān puruṣottamaḥ //
SātT, 5, 42.2 ataḥ kṛtādiṣu prajāḥ kalau sambhavam ātmanaḥ //
SātT, 5, 44.1 kṛtādiṣu kalau tad vai kīrtanādiṣu labhyate /
SātT, 5, 44.1 kṛtādiṣu kalau tad vai kīrtanādiṣu labhyate /
SātT, 5, 46.2 kṛtādāv api ye jīvā na muktā nijadharmataḥ //
SātT, 5, 48.2 kṛtādiṣv api viprendra harināmānukīrtanam //
SātT, 5, 49.1 tapādisādhyaṃ tad bhūyaḥ kalāv ubhayatāṃ gatam /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 9.1 brahmādidevagaṇavanditapādapadyaṃ śrīsevitaṃ sakalasundarasaṃniveśam /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 47.1 ākalpāntatapodhīro manmathādimadāpahaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 90.2 nikumbhakumbhadhūmrākṣakumbhakarṇādivīrahā //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 108.2 brahmādistutapādābjo devayādavapālakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 110.2 sarvajñānādisampūrṇaḥ pūrṇānandaḥ purātanaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 124.2 prāptaviprāśiṣodhīśo laghimādiguṇāśrayaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 126.1 bālakrīḍārato bālabhāṣālīlādinirvṛtaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 129.2 bakārir aghasaṃhārī bālādyantakanāśanaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 160.2 narakāhṛtadivyastrīratnavāhādināyakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 164.1 nandyādipramathadhvaṃsī līlājitamaheśvaraḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 174.1 duryodhanādidurvṛttadahano bhīṣmamuktidaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 186.2 brahmādisurasaṃgītavītamānuṣaceṣṭitaḥ //
SātT, 8, 4.1 hitvānyadevatāpūjāṃ balidānādinā dvija /
SātT, 8, 8.1 kalatraputramitrādīn hitvā kṛṣṇaṃ samāśritāḥ /
SātT, 8, 15.2 te śocyā sthāvarādīnām apy ekaśaraṇā yadi //
SātT, 8, 30.2 svargāpavargau na sāmyaṃ kim utānyasukhādibhiḥ //
SātT, 8, 36.2 sālokyādipadaṃ cāpi kimu cānyasukhaṃ dvija //
SātT, 9, 2.2 yadādisatye viprendra narā viṣṇuparāyaṇāḥ /
SātT, 9, 14.1 eko 'si sṛṣṭeḥ purato laye tathā yugādikāle ca vidāṃ samakṣataḥ /
SātT, 9, 31.2 naimiṣe śaunakādīnāṃ samakṣaṃ kathayiṣyasi //
SātT, 9, 40.1 ahiṃsā paramo dharmaḥ sarvavarṇāśramāditaḥ /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 10.6 śarīram asmadādīnām /
Tarkasaṃgraha, 1, 10.8 viṣayo mṛtpāṣāṇādiḥ //
Tarkasaṃgraha, 1, 11.8 viṣayaḥ saritsamudrādiḥ //
Tarkasaṃgraha, 1, 12.11 abindhanaṃ divyaṃ vidyudādi /
Tarkasaṃgraha, 1, 12.12 bhuktasya pariṇāmahetur audaryam ākarajaṃ suvarṇādi //
Tarkasaṃgraha, 1, 13.8 viṣayo vṛkṣādikampanahetuḥ /
Tarkasaṃgraha, 1, 13.10 sa caiko 'py upādhibhedāt prāṇāpānādisaṃjñā labhate //
Tarkasaṃgraha, 1, 15.1 atītādivyavahārahetuḥ kālaḥ /
Tarkasaṃgraha, 1, 16.1 prācyādivyavahārahetur dik /
Tarkasaṃgraha, 1, 18.1 sukhādyupalabdhisādhanam indriyaṃ manaḥ /
Tarkasaṃgraha, 1, 22.1 rūpādicatuṣṭayaṃ pṛthivyāṃ pākajam anityaṃ ca /
Tarkasaṃgraha, 1, 23.1 ekatvādivyavahārahetuḥ saṃkhyā /
Tarkasaṃgraha, 1, 23.2 navadravyavṛttir ekatvādiparārdhaparyantā /
Tarkasaṃgraha, 1, 28.2 pṛthivyādicatuṣṭayamanovṛttīti /
Tarkasaṃgraha, 1, 30.4 pṛthivyāṃ ghṛtādāvagnisaṃyogajanyaṃ daravatvam /
Tarkasaṃgraha, 1, 30.5 tejasi suvarṇādau //
Tarkasaṃgraha, 1, 31.1 cūrṇādipiṇḍībhāvahetur guṇaḥ snehaḥ /
Tarkasaṃgraha, 1, 32.4 dvanyātmako bheryādau /
Tarkasaṃgraha, 1, 32.5 varṇātmakaḥ saṃskṛtabhāṣādirūpaḥ //
Tarkasaṃgraha, 1, 36.6 yathā tantavaḥ paṭasya paṭaś ca khagatarūpādeḥ /
Tarkasaṃgraha, 1, 39.7 vyāpyasya parvatādivṛttitvaṃ pakṣadharmatā //
Tarkasaṃgraha, 1, 40.3 tathā hi svayam eva bhūyo darśanena yatra dhūmas tatra agnir iti mahānasādau vyāptiṃ gṛhītvā parvatasamīpaṃ gatas tadgate cāgnau saṃdihānaḥ parvate dhūmaṃ paśyan vyāptiṃ smarati yatra dhūmas tatrāgnir iti /
Tarkasaṃgraha, 1, 56.1 ākāṅkṣādirahitaṃ vākyam apramāṇam /
Tarkasaṃgraha, 1, 68.1 buddhyādayo'ṣṭāv ātmamātraviśeṣaguṇāḥ //
Tarkasaṃgraha, 1, 70.3 vegaḥ pṛthivyādicatuṣṭayamanovṛttiḥ /
Tarkasaṃgraha, 1, 70.5 anyathā kṛtasya punas tadavasthāpādakaḥ sthitisthāpakaḥ kaṭādipṛthivīvṛttiḥ //
Tarkasaṃgraha, 1, 71.7 pṛthivyādicatuṣṭayamanomātravṛtti //
Tarkasaṃgraha, 1, 72.5 aparaṃ dravyatvādiḥ //
Tarkasaṃgraha, 1, 75.3 sādir anantaḥ pradhvaṃsaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 1, 18.2 vidyāmantraprayogādīn auṣadhāṃś cābhicārikān //
UḍḍT, 2, 47.2 athānyat sampravakṣyāmi vaśyādikaraṇaṃ param //
UḍḍT, 7, 4.4 athotpāṭanavidhiḥ kathyate śanivāre śucir bhūtvā sāyaṃ saṃdhyādikaṃ vidhāya gandhapuṣpadhūpadīpanaivedyādibhiḥ pañcopacāraiḥ pūjādikaṃ vidhāya akṣataṃ phalaṃ haste gṛhītvā oṣadhisamīpe sthitvābhimantraṇaṃ kuryāt /
UḍḍT, 7, 7.8 pārśve candrādigrahān pūjayet /
UḍḍT, 8, 2.2 ādivandhyāpi deveśi bhaved garbhavatī hi sā //
UḍḍT, 8, 10.2 brahmahatyādayo doṣāḥ kṣayaṃ yānti na saṃśayaḥ //
UḍḍT, 9, 18.2 antrādi sarvaṃ niṣkāsya khañjarīṭodaraṃ kulaiḥ /
UḍḍT, 9, 35.2 vaṭavṛkṣasamīpe sthitvā madyamāṃsādinaivedyaṃ tasyai mūlamantreṇa dattvā śeṣaṃ svayam apy aṅgīkṛtya sahasram ekaṃ mūlamantraṃ japet /
UḍḍT, 9, 39.2 atrāśokatale gatvā matsyamāṃsādyāhāragandhapuṣpādidhūpadīpabaliṃ dattvā sahasraṃ pratyahaṃ japet tataḥ sā māsānte niyatam āgacchati āgatā sā mātā bhaginī bhāryā vā bhavati /
UḍḍT, 9, 39.2 atrāśokatale gatvā matsyamāṃsādyāhāragandhapuṣpādidhūpadīpabaliṃ dattvā sahasraṃ pratyahaṃ japet tataḥ sā māsānte niyatam āgacchati āgatā sā mātā bhaginī bhāryā vā bhavati /
UḍḍT, 9, 75.3 pratipattithim ārabhya dhūpadīpādibhir varām //
UḍḍT, 10, 3.3 pattrapuṣpaphalādīni karoty ākarṣaṇaṃ dhruvam //
UḍḍT, 10, 9.2 sakṛd uccāramātreṇa nṛsiṃhaceṭakākhyo mantro ḍākinyādidoṣaṃ nāśayati /
UḍḍT, 12, 14.2 svārthaṃ phalādilubdhasya upadeśam amanyataḥ //
UḍḍT, 12, 25.1 puṣpair jāpair dakṣiṇādisopacārais tu pratyaham /
UḍḍT, 12, 45.4 anena mantreṇa japāpuṣpaṃ parijapya vārīṇi nadyādau homayet saptāhena īpsitaṃ phalaṃ labhet /
UḍḍT, 13, 1.9 vastrālaṃkārasindūrasugandhikusumādibhiḥ /
UḍḍT, 13, 8.5 imaṃ mantraṃ pūrvam ayutaṃ japtvā khādirasamidho rudhireṇa liptvā taddaśāṃśaṃ hunet yasya nāmnā sa sahasraikena mahendrajvareṇa gṛhyate ayutahavanena nipātanaṃ tathānenaiva mantreṇāpāmārgasamidho hunet ayutasaṃkhyakāḥ trimadhuyutāḥ tato vibhīṣaṇādayo rākṣasā varadā bhavanti //
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 15, 4.0 oṃ huṃ sati kurur upakṣiśabdataḥ kuralakuṅkumena iti prasiddhiḥ kroñca ity api tasya nāma jihvākrīṃkṛtaṃ vāmakaratalamadhyalagnaparilepaṃ darśayitvā uditaviśvadhārābhasmanā punar api karatalalagnāt pradarśya gatyāścaryamate śiśudugdhabhāvitāt śodhayitvā gavādidugdhaṃ coṣṇaṃ kāṃsyapātre kṛtvā tīkṣṇataraṃ dhṛtvā taṇḍulanikṣepaṇena kṣīraṃ bhavati //
UḍḍT, 15, 6.1 ādipaṅktau sapta svarān saṃlikhya tadadhaḥpaṅktau kādisaptavargāt saṃlikhya tadadhaḥpaṅktau haridrādikrameṇālekhanīyā tatra svaravarṇayojanena saṃkocanād akṣarakoṣṭhādisaṃsparśanāt saṃjāyate /
UḍḍT, 15, 6.1 ādipaṅktau sapta svarān saṃlikhya tadadhaḥpaṅktau kādisaptavargāt saṃlikhya tadadhaḥpaṅktau haridrādikrameṇālekhanīyā tatra svaravarṇayojanena saṃkocanād akṣarakoṣṭhādisaṃsparśanāt saṃjāyate /
UḍḍT, 15, 6.1 ādipaṅktau sapta svarān saṃlikhya tadadhaḥpaṅktau kādisaptavargāt saṃlikhya tadadhaḥpaṅktau haridrādikrameṇālekhanīyā tatra svaravarṇayojanena saṃkocanād akṣarakoṣṭhādisaṃsparśanāt saṃjāyate /
UḍḍT, 15, 6.1 ādipaṅktau sapta svarān saṃlikhya tadadhaḥpaṅktau kādisaptavargāt saṃlikhya tadadhaḥpaṅktau haridrādikrameṇālekhanīyā tatra svaravarṇayojanena saṃkocanād akṣarakoṣṭhādisaṃsparśanāt saṃjāyate /
UḍḍT, 15, 6.2 bahuṣu madhyeṣu dattasaṃjñākṛtasaṃketaś cauraḥ svadṛṣṭim api saptasaptasvarādau jānāti /
UḍḍT, 15, 7.1 kutrāpi dhattūrakabījaṃ kṣiptvā tad vā bhakṣati tadā tadguṇādiphalaṃ labhyate asau cauraḥ iti /
UḍḍT, 15, 7.3 kṣīryarkādivṛkṣadugdhena saṃlikhitaṃ cauranāmākṣaraṃ karatale 'pi likhitam anantaraṃ bhūrjapattre kṛtam api mardane sparśayitvā bhakṣituṃ tato dadāti aparilikhitaṃ cauranāma pattrayuktaṃ ca arigṛhagarbhamṛttikākāṇḍakaṃ bhavati /
UḍḍT, 15, 7.6 kūṭo 'pi viparītalikhitavarṇa ādarśādau pratikṛtibhāvāpanno varṇavaiparītyāt prativivardhitanyāsaḥ atidṛḍhā masī bhavati //
UḍḍT, 15, 8.6 evaṃ laghukāṣṭhanirmitāsamakaḥ pāpapurahāsārthaṃ dattamukhaveṣṭaṃ kiṃcit yas tena sitavastrādau kaṭyāṃ lagnam upatiṣṭhamānās tiṣṭhati //
UḍḍT, 15, 9.1 evaṃ niviḍāmbarapihitajambādau adhomukhakāṃsyabhājananihitam aṅgāraṃ na dahati vastraṃ dahati cāpi śiśirajalamiśritam api ānataphalacūrṇabhāvitakalaśaḥ tīkṣṇaś ca kāṃsyabhājananihitaṃ guruḍḍanāpy aśaktaṃ na bhavati tadānīṃ tiktaṃ yāti yacchuktaṃ miṣṭam eti kajjalacavikācūrṇābhyāṃ kramasaṃlikhitapustakamadhyakāraṇe 'pi yatheṣṭayā pacyate yathā kaṭāhe ramyatare madhunāgniprajvalite sakuṇḍādau jalapūrṇe adhomukhe ujjvalaṃ svayam eti dhūmābhyāṃ svayam udgirati vartidvaye śaśaviṣṭhāpūrṇagarbhe kamaṭhair adhovartiviṣṭhāyitāpi upari jvalajjvālājvalitavartijvālām api jvalitadhūmam aṅgāratīkṣṇaśikhayā nāḍikādau /
UḍḍT, 15, 9.1 evaṃ niviḍāmbarapihitajambādau adhomukhakāṃsyabhājananihitam aṅgāraṃ na dahati vastraṃ dahati cāpi śiśirajalamiśritam api ānataphalacūrṇabhāvitakalaśaḥ tīkṣṇaś ca kāṃsyabhājananihitaṃ guruḍḍanāpy aśaktaṃ na bhavati tadānīṃ tiktaṃ yāti yacchuktaṃ miṣṭam eti kajjalacavikācūrṇābhyāṃ kramasaṃlikhitapustakamadhyakāraṇe 'pi yatheṣṭayā pacyate yathā kaṭāhe ramyatare madhunāgniprajvalite sakuṇḍādau jalapūrṇe adhomukhe ujjvalaṃ svayam eti dhūmābhyāṃ svayam udgirati vartidvaye śaśaviṣṭhāpūrṇagarbhe kamaṭhair adhovartiviṣṭhāyitāpi upari jvalajjvālājvalitavartijvālām api jvalitadhūmam aṅgāratīkṣṇaśikhayā nāḍikādau /
UḍḍT, 15, 9.1 evaṃ niviḍāmbarapihitajambādau adhomukhakāṃsyabhājananihitam aṅgāraṃ na dahati vastraṃ dahati cāpi śiśirajalamiśritam api ānataphalacūrṇabhāvitakalaśaḥ tīkṣṇaś ca kāṃsyabhājananihitaṃ guruḍḍanāpy aśaktaṃ na bhavati tadānīṃ tiktaṃ yāti yacchuktaṃ miṣṭam eti kajjalacavikācūrṇābhyāṃ kramasaṃlikhitapustakamadhyakāraṇe 'pi yatheṣṭayā pacyate yathā kaṭāhe ramyatare madhunāgniprajvalite sakuṇḍādau jalapūrṇe adhomukhe ujjvalaṃ svayam eti dhūmābhyāṃ svayam udgirati vartidvaye śaśaviṣṭhāpūrṇagarbhe kamaṭhair adhovartiviṣṭhāyitāpi upari jvalajjvālājvalitavartijvālām api jvalitadhūmam aṅgāratīkṣṇaśikhayā nāḍikādau /
UḍḍT, 15, 10.1 agādhasthirajale dhūmacūrṇena likhitacintādi bhītavad bhāṣate na nimajjatīti /
UḍḍT, 15, 11.3 śvetārkaphale tūlakaṃ sarṣapasamaṃ tailenaikīkṛtavartikadīpajvālāyāṃ gṛhoparivaṃśādidāru sarvaṃ sarpa iva dṛśyate /
UḍḍT, 15, 11.6 dīpakāntyā dīpayitvā yat kiṃcic ca kukkuṭapakṣicañcvādividagdhanālalakṣitā satī hṛtā lekhā yadāyāti harikapālaṃ dhṛtvā bhavati tadā taj jalapūrṇāṃ ca kalaśaṃ riktakaṃ bhavati tathā maricaśuṇṭhī pippalīcūrṇenobhābhyāṃ vāmacaraṇatalaṃ liptvā tenāhato vṛkṣaḥ kalpavṛkṣaś ca nameruphalaṃ prasūyate //
UḍḍT, 15, 12.1 samustāharitālamanaḥśilābhyāṃ navanītādiyogena kāritāñjane mayūrasya viṣṭhayā kṛtvā hastaṃ limpet tatra sthitaṃ dravyaṃ brahmāpi na paśyati /
UḍḍT, 15, 13.2 japākusumodvartitāṅgaṃ churikādau kaṇācitaikakīṭakāphalākhyā yantrite rudhiravaj jaḍitaṃ kṣīrivṛkṣatvagavabhāvitā tailāktā vastravartir jalair jvalati /
UḍḍT, 15, 13.4 droṇakapuṣpādīni kṣudrapuṣpāṇi cūrṇāgre viniṣkṣipya dhattūrabījāni jalasiktāni sajīvavat phalanti /
Yogaratnākara
YRā, Dh., 17.2 ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ gadaharaṃ duṣṭagrahaṇyādihṛt //
YRā, Dh., 25.3 dvitraiḥ puṭairbhavedbhasma yojyametadrasādiṣu //
YRā, Dh., 27.1 tāraṃ śītakaṣāyamamlamadhuraṃ doṣatrayacchedanaṃ snigdhaṃ dīpanamakṣikukṣigadajiddāhaṃ viṣādiṃ haret /
YRā, Dh., 43.2 kuṣṭhānyaṣṭādaśāpi smarabalarucikṛdraktamedo'mlapittacchedi proktaṃ tvaśuddhaṃ krimim udaragadādhmānakuṣṭhādi kuryāt //
YRā, Dh., 51.2 gajabalyādi tīkṣṇaṃ syātkāntaṃ cumbakasambhavam //
YRā, Dh., 57.2 madhyamaṃ mūlikābhiśca kaniṣṭhaṃ gandhakādibhiḥ //
YRā, Dh., 105.1 aśuddhamamṛtaṃ vaṅgaṃ pramehādigadapradam /
YRā, Dh., 200.2 malādidoṣatrayametadatra naisargikaṃ śuddhimato'bhidhāsye //
YRā, Dh., 220.2 śuddhaḥ syātsakalāmayaughaśamano yo yogavāho mṛto yuktyā ṣaḍguṇagandhayuggadaharo yogena dhātvādibhuk //
YRā, Dh., 221.1 mūrcchārto gadahṛttathaiva khagatiṃ datte nibaddho 'rthadas tadbhasmāmayavārddhakādiharaṇaṃ dṛkpuṣṭikāntipradam /
YRā, Dh., 255.1 sindūraṃ haravīryasaṃbhavamidaṃ rūkṣāgnimāndyāpahaṃ yakṣmādikṣayapāṇḍuśophamudaraṃ gulmapramehāpaham /
YRā, Dh., 285.1 abhyaṅgaṃ maline yojyaṃ tailairnārāyaṇādibhiḥ /
YRā, Dh., 290.2 karīraṃ ceti ṣaṭkādīnrasabhugvarjayejjanaḥ //
YRā, Dh., 291.3 vraṇādilepane śvetaḥ śreṣṭhaḥ kṛṣṇaḥ sudurlabhaḥ //
YRā, Dh., 396.1 sarpādiviṣavegena sadyo nirviṣamāpnuyāt /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 19.0 uttamasya ca chandomānasya ūrdhvam ādivyañjanāt sthāna oṃkāraḥ plutas trimātraḥ śuddhaḥ //
ŚāṅkhŚS, 1, 2, 2.0 yeyajāmahaḥ plutādiḥ purastād yājyānām //
ŚāṅkhŚS, 1, 14, 22.0 srugādāpanādi mandrayājyabhāgāntam //
ŚāṅkhŚS, 1, 14, 24.0 anuyājādyuttamayā //
ŚāṅkhŚS, 4, 6, 7.0 karmādau deśapṛthaktve ca //
ŚāṅkhŚS, 6, 1, 15.0 evety akāreṇa saṃdhānaṃ devatānām dheyasya svarāder dvidevatyasya //
ŚāṅkhŚS, 6, 1, 18.0 udagayanasyādyantayor aindrāgno nirūḍhapaśubandhaḥ //
ŚāṅkhŚS, 6, 1, 21.0 agnipraṇayanādayo hṛdayaśūlāntāḥ paśavo 'gnīṣomīyasavanīyau parihāpya //
ŚāṅkhŚS, 6, 1, 25.0 prātaranuvākaprabhṛtyādipradiṣṭāni śastrānuvacanayoḥ sūktāni //
ŚāṅkhŚS, 16, 20, 4.0 ādito 'vacchedaḥ //