Occurrences

Aitareyopaniṣad
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Khādiragṛhyasūtra
Mānavagṛhyasūtra
Vārāhagṛhyasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Garuḍapurāṇa
Mṛgendraṭīkā
Rasārṇava
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aitareyopaniṣad
AU, 2, 1, 1.1 puruṣe ha vā ayam ādito garbho bhavati yad etad retaḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 4, 23.1 trīn ādito darśayitvā yathopapādam itarāṇi darśayitvā pradakṣiṇam agniṃ pariṣicya vyāhṛtibhir vaikaṅkatīḥ samidho 'bhyādhāya madantībhiḥ pravargyadevatābhyas tarpayitvottamenānuvākena śāntiṃ kṛtvāthāsya vratacaryām upadiśet //
BaudhGS, 3, 9, 10.1 trīn ādito 'nuvākān adhīyīran kāṇḍādīn vā sarvān //
BaudhGS, 4, 1, 2.1 tatrādita evopalipte śvā veṭako vā yadi gacchet kīṭo vā piṇḍakārī syāt tat punar upalipya prokṣati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnes tejasā prokṣāmi iti prokṣya sthaṇḍilam upalipya sthaṇḍilam uddharet //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 2, 24.0 ādita eva tīrthe snātvodetyāhataṃ vāsaḥ paridhāya //
BaudhŚS, 2, 2, 33.0 ādita eva purodakaṃ devayajanaṃ yasmād anyat purastāt samantikaṃ devayajanaṃ na vindeyuḥ //
Bhāradvājagṛhyasūtra
BhārGS, 3, 6, 11.0 api vāditas trīṇy abhividarśayati //
BhārGS, 3, 8, 5.0 trīn ādito 'nuvākān adhīyante kāṇḍādīn vā sarvān //
BhārGS, 3, 11, 4.0 trīn ādito 'nuvākān adhīyante kāṇḍādīn vā sarvān //
Bhāradvājaśrautasūtra
BhārŚS, 1, 15, 12.1 ta ādita evāgnīn ādhāya mahendraṃ yajeran //
Gautamadharmasūtra
GautDhS, 1, 1, 59.0 ādito brahmaṇa ādāne //
Gopathabrāhmaṇa
GB, 1, 1, 24, 23.0 kasmād brahmavādina oṃkāram āditaḥ kurvanti //
GB, 1, 1, 26, 13.0 ādita oṃkāro vikriyate //
GB, 1, 1, 28, 13.0 māmikām eva vyāhṛtim ādita āditaḥ kṛṇudhvam iti //
GB, 1, 1, 28, 13.0 māmikām eva vyāhṛtim ādita āditaḥ kṛṇudhvam iti //
GB, 1, 1, 28, 22.0 tasmād brahmavādina oṃkāram āditaḥ kurvanti //
Jaiminigṛhyasūtra
JaimGS, 1, 14, 5.0 āditaś chandāṃsyadhītya yathārtham akṣatadhānānāṃ dadhnaśca navāhutīr juhoti //
Khādiragṛhyasūtra
KhādGS, 4, 1, 2.0 nityaprayuktānām āditaḥ //
Mānavagṛhyasūtra
MānGS, 1, 23, 3.0 antato vrataṃ pradāyādito dvāvanuvākāv anuvācayet //
MānGS, 1, 23, 7.0 vrataṃ pradāyādito 'ṣṭāv anuvākān anuvācayet //
MānGS, 1, 23, 15.0 vaitasamidhmam upasamādhāya navamenānuvākena hutvā ṣaṣṭhenopasthāpya vrataṃ pradāyādita ekaviṃśatyanuvākān anuvācayet //
MānGS, 1, 23, 23.0 āditaḥ pañcaviṃśatyanuvākān anuvācayet //
MānGS, 1, 23, 25.0 āditas trīn anuvākān anuvācayet //
Vārāhagṛhyasūtra
VārGS, 7, 3.0 hutvā vrataṃ pradāyādito dvāv anuvākāv anuvācayet //
VārGS, 7, 5.0 ākūtamagnimiti ṣaḍḍhutvā vrataṃ pradāyādito 'ṣṭāv anuvākān anuvācayet //
VārGS, 8, 5.1 oṃ bhūr bhuvaḥ svar iti darbhapāṇis triḥ sāvitrīm adhītyāditaś ca trīn anuvākāṃs tathāṅgānām ekaikam /
Āpastambagṛhyasūtra
ĀpGS, 4, 2.1 tān ādito dvābhyām abhimantrayeta //
ĀpGS, 4, 10.1 agner upasamādhānādyājyabhāgānte 'thainām ādito dvābhyām abhimantrayeta //
Āpastambaśrautasūtra
ĀpŚS, 7, 14, 9.0 tān yajamānaḥ prākṛtair āditaś caturbhiś caturo 'numantrya caturthasyānumantraṇena duraḥprabhṛtīṃs trīn uttamena śeṣam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 2, 32.0 tasyādita udāttam ardhahrasvam //
Aṣṭādhyāyī, 3, 4, 84.0 bruvaḥ pañcānām ādita āho bruvaḥ //
Carakasaṃhitā
Ca, Sū., 20, 13.0 taṃ madhurāmlalavaṇasnigdhoṣṇairupakramair upakrameta snehasvedāsthāpanānuvāsananastaḥkarmabhojanābhyaṅgotsādanapariṣekādibhir vātaharair mātrāṃ kālaṃ ca pramāṇīkṛtya tatrāsthāpanānuvāsanaṃ tu khalu sarvatropakramebhyo vāte pradhānatamaṃ manyante bhiṣajaḥ taddhyādita eva pakvāśayamanupraviśya kevalaṃ vaikārikaṃ vātamūlaṃ chinatti tatrāvajite'pi vāte śarīrāntargatā vātavikārāḥ praśāntimāpadyante yathā vanaspatermūle chinne skandhaśākhāprarohakusumaphalapalāśādīnāṃ niyato vināśastadvat //
Ca, Sū., 20, 16.0 taṃ madhuratiktakaṣāyaśītair upakramair upakrameta snehavirekapradehapariṣekābhyaṅgādibhiḥ pittaharair mātrāṃ kālaṃ ca pramāṇīkṛtya virecanaṃ tu sarvopakramebhyaḥ pitte pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayamanupraviśya kevalaṃ vaikārikaṃ pittamūlamapakarṣati tatrāvajite pitte'pi śarīrāntargatāḥ pittavikārāḥ praśāntim āpadyante yathāgnau vyapoḍhe kevalamagnigṛhaṃ śītībhavati tadvat //
Ca, Sū., 20, 19.0 taṃ kaṭukatiktakaṣāyatīkṣṇoṣṇarūkṣair upakramairupakrameta svedavamanaśirovirecanavyāyāmādibhiḥ śleṣmaharair mātrāṃ kālaṃ ca pramāṇīkṛtya vamanaṃ tu sarvopakramebhyaḥ śleṣmaṇi pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayam anupraviśyorogataṃ kevalaṃ vaikārikaṃ śleṣmamūlam ūrdhvamutkṣipati tatrāvajite śleṣmaṇyapi śarīrāntargatāḥ śleṣmavikārāḥ praśāntimāpadyante yathā bhinne kedārasetau śāliyavaṣaṣṭikādīny anabhiṣyandyamānānyambhasā praśoṣamāpadyante tadvaditi //
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Vim., 7, 14.2 tatra sarvakrimīṇāmapakarṣaṇamevāditaḥ kāryaṃ tataḥ prakṛtivighātaḥ anantaraṃ nidānoktānāṃ bhāvānāmanupasevanamiti //
Ca, Vim., 8, 3.1 buddhimānātmanaḥ kāryagurulāghavaṃ karmaphalamanubandhaṃ deśakālau ca viditvā yuktidarśanādbhiṣagbubhūṣuḥ śāstramevāditaḥ parīkṣeta /
Ca, Vim., 8, 8.1 athādhyāpanavidhiḥ adhyāpane kṛtabuddhirācāryaḥ śiṣyamevāditaḥ parīkṣeta tad yathā praśāntam āryaprakṛtikam akṣudrakarmāṇam ṛjucakṣurmukhanāsāvaṃśaṃ tanuraktaviśadajihvam avikṛtadantauṣṭham aminminaṃ dhṛtimantam anahaṅkṛtaṃ medhāvinaṃ vitarkasmṛtisampannam udārasattvaṃ tadvidyakulajamathavā tadvidyavṛttaṃ tattvābhiniveśinam avyaṅgam avyāpannendriyaṃ nibhṛtam anuddhatam arthatattvabhāvakam akopanam avyasaninaṃ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannam adhyayanābhikāmam arthavijñāne karmadarśane cānanyakāryam alubdham analasaṃ sarvabhūtahitaiṣiṇam ācāryasarvānuśiṣṭipratikaram anuraktaṃ ca evaṃguṇasamuditam adhyāpyam āhuḥ //
Ca, Vim., 8, 86.2 sa ca sarvadhātusāmyaṃ cikīrṣannātmānamevāditaḥ parīkṣeta guṇiṣu guṇataḥ kāryābhinirvṛttiṃ paśyan kaccidahamasya kāryasyābhinirvartane samartho na veti tatreme bhiṣagguṇā yairupapanno bhiṣagdhātusāmyābhinirvartane samartho bhavati tad yathā paryavadātaśrutatā paridṛṣṭakarmatā dākṣyaṃ śaucaṃ jitahastatā upakaraṇavattā sarvendriyopapannatā prakṛtijñatā pratipattijñatā ceti //
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Indr., 1, 8.1 tatrādita eva varṇādhikāraḥ /
Ca, Cik., 3, 150.1 yathāsvauṣadhasiddhābhirmaṇḍapūrvābhirāditaḥ /
Ca, Cik., 3, 153.2 jvaraghnyo jvarasātmyatvāttasmāt peyābhirāditaḥ //
Ca, Cik., 3, 180.1 pibejjvarī jvaraharāṃ kṣudvānalpāgnirāditaḥ /
Ca, Cik., 3, 278.2 etasmātkāraṇādvidvān vātike 'pyādito jvare //
Ca, Cik., 4, 27.2 buddhīndriyoparodhaṃ ca kuryāt sambhitam āditaḥ //
Ca, Cik., 4, 29.2 vṛddhiṃ prayāti pittāsṛk tasmāttallaṅghyam āditaḥ //
Ca, Cik., 5, 21.2 baddhaviṇmārutaṃ snehairāditaḥ samupācaret //
Ca, Cik., 5, 49.1 avamyasyālpakāyāgneḥ kuryāllaṅghanamāditaḥ /
Lalitavistara
LalVis, 6, 52.7 yasyā mātuḥ kukṣāvupapattirbhavati tasyā dakṣiṇe kukṣāvādita eva ratnavyūhakūṭāgāro 'bhinirvartate /
LalVis, 12, 50.1 tatra ādita eva ye śākyakumārā lipyāṃ paṭuvidhijñāste bodhisattvena sārdhaṃ lipiṃ viśeṣayanti sma /
Mahābhārata
MBh, 1, 1, 15.8 tatra me viditaṃ sarvaṃ bhāratākhyānam āditaḥ //
MBh, 1, 1, 203.1 anukramaṇim adhyāyaṃ bhāratasyemam āditaḥ /
MBh, 1, 2, 29.5 ākhyāsye tatra paulomam ākhyānaṃ cāditaḥ param //
MBh, 1, 2, 236.23 bubhūṣate mahākhyānam abhimantavyam āditaḥ /
MBh, 1, 37, 14.1 saptarātrādito netā yamasya sadanaṃ prati /
MBh, 1, 53, 26.6 āstīkasya kaver vipra śrīmaccaritam āditaḥ /
MBh, 1, 53, 35.3 kṛṣṇadvaipāyanamataṃ mahābhāratam āditaḥ //
MBh, 1, 56, 31.6 nityotthitaḥ śuciḥ śakto mahābhāratam āditaḥ /
MBh, 1, 56, 32.45 nityotthitaḥ sadā yogī mahābhāratam āditaḥ //
MBh, 1, 59, 8.1 śrotum icchāmi tattvena saṃbhavaṃ kṛtsnam āditaḥ /
MBh, 1, 62, 2.6 imaṃ tu bhūya icchāmi kurūṇāṃ vaṃśam āditaḥ /
MBh, 1, 107, 37.9 dhṛtarāṣṭrasya putrāṇām āditaḥ kathitaṃ tvayā /
MBh, 1, 111, 23.2 iti kunti vidur dhīrāḥ śāśvataṃ dharmam āditaḥ //
MBh, 2, 13, 53.1 evaṃ vayaṃ jarāsaṃdhād āditaḥ kṛtakilbiṣāḥ /
MBh, 3, 185, 54.1 ya idaṃ śṛṇuyān nityaṃ manoś caritam āditaḥ /
MBh, 3, 186, 17.2 ādito manujavyāghra kṛtsnasya jagataḥ kṣaye //
MBh, 3, 264, 52.2 ākhyātuṃ rākṣasendrāya jagmus tat sarvam āditaḥ //
MBh, 5, 34, 26.1 dharmam ācarato rājñaḥ sadbhiścaritam āditaḥ /
MBh, 5, 37, 44.1 arthasiddhiṃ parām icchan dharmam evāditaścaret /
MBh, 5, 53, 3.2 tvayā hyevāditaḥ pārthā nikṛtā bharatarṣabha //
MBh, 5, 76, 5.1 kiṃ caitanmanyase kṛcchram asmākaṃ pāpam āditaḥ /
MBh, 5, 122, 35.1 kāmārthau lipsamānastu dharmam evāditaścaret /
MBh, 5, 174, 18.1 sa tām apṛcchat kārtsnyena vyasanotpattim āditaḥ /
MBh, 10, 14, 1.2 iṅgitenaiva dāśārhastam abhiprāyam āditaḥ /
MBh, 12, 88, 29.1 kalatram āditaḥ kṛtvā naśyet svaṃ svayam eva hi /
MBh, 12, 121, 10.1 api caitat purā rājanmanunā proktam āditaḥ /
MBh, 12, 138, 11.1 mūlam evāditaśchindyāt parapakṣasya paṇḍitaḥ /
MBh, 12, 188, 15.2 muneḥ samādadhānasya prathamaṃ dhyānam āditaḥ //
MBh, 12, 276, 47.2 āditastanna kartavyam icchatā bhavam ātmanaḥ //
MBh, 12, 281, 11.2 yathāvad bhṛtyavargasya cikīrṣed dharmam āditaḥ //
MBh, 12, 289, 11.3 yogācchittvādito doṣān pañcaitān prāpnuvanti tat //
MBh, 12, 306, 14.2 oṃkāram āditaḥ kṛtvā mama devī sarasvatī //
MBh, 12, 326, 55.2 devānāṃ ca pitṝṇāṃ ca pitā hyeko 'ham āditaḥ //
MBh, 12, 326, 118.1 mucyed ārtastathā rogācchrutvemām āditaḥ kathām /
MBh, 12, 331, 8.1 sarvathā pāvitāḥ smeha śrutvemām āditaḥ kathām /
MBh, 12, 334, 4.2 pāvitātmādya saṃvṛttaḥ śrutvemām āditaḥ kathām //
MBh, 13, 2, 55.1 sā tu rājasutā smṛtvā bhartur vacanam āditaḥ /
MBh, 13, 85, 51.1 marīcim āditaḥ kṛtvā sarve caivātha bhārgavāḥ /
MBh, 13, 87, 5.1 pitṝn pūjyāditaḥ paścād devān saṃtarpayanti vai /
MBh, 13, 128, 47.1 kṣatriyasya smṛto dharmaḥ prajāpālanam āditaḥ /
MBh, 13, 129, 36.2 taṃ me śṛṇu mahābhāge dharmajñe dharmam āditaḥ //
MBh, 13, 134, 6.2 strīdharmaṃ śrotum icchāmi tvayodāhṛtam āditaḥ //
MBh, 15, 19, 2.1 ukto yudhiṣṭhiro rājā bhavadvacanam āditaḥ /
Manusmṛti
ManuS, 1, 34.2 patīn prajānām asṛjaṃ maharṣīn ādito daśa //
ManuS, 1, 58.1 idaṃ śāstraṃ tu kṛtvāsau mām eva svayam āditaḥ /
ManuS, 1, 78.2 adbhyo gandhaguṇā bhūmir ity eṣā sṛṣṭir āditaḥ //
ManuS, 1, 94.1 taṃ hi svayaṃbhūḥ svād āsyāt tapas taptvādito 'sṛjat /
ManuS, 2, 69.1 upanīya guruḥ śiṣyaṃ śikṣayet śaucam āditaḥ /
ManuS, 3, 211.1 agneḥ somayamābhyāṃ ca kṛtvāpyāyanam āditaḥ /
ManuS, 8, 216.1 ārtas tu kuryāt svasthaḥ san yathābhāṣitam āditaḥ /
Rāmāyaṇa
Rām, Bā, 5, 4.1 tad idaṃ vartayiṣyāmi sarvaṃ nikhilam āditaḥ /
Rām, Ār, 13, 6.2 tān me nigadataḥ sarvān āditaḥ śṛṇu rāghava //
Rām, Ki, 48, 22.2 vindhyam evāditas tāvad vicerus te samantataḥ //
Rām, Yu, 53, 5.2 śṛṇvatām ādita idaṃ tvadvidhānāṃ mahodara //
Saundarānanda
SaundĀ, 15, 66.1 suvarṇahetorapi pāṃsudhāvakau vihāya pāṃsūn bṛhato yathāditaḥ /
SaundĀ, 15, 67.1 vimokṣahetorapi yuktamānaso vihāya doṣān bṛhatastathāditaḥ /
Agnipurāṇa
AgniPur, 249, 10.2 caturasragataṃ vedhyamabhyaseccāditaḥ sthitaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 1, 25.1 yathāsvauṣadhasiddhābhir maṇḍapūrvābhirāditaḥ /
AHS, Cikitsitasthāna, 18, 8.1 śākhāduṣṭe tu rudhire raktam evādito haret /
AHS, Utt., 27, 10.1 ādito yacca durjātam asthi saṃdhirathāpi vā /
Bodhicaryāvatāra
BoCA, 9, 42.2 yasmādubhayasiddho'sau na siddho'sau tavāditaḥ //
Harivaṃśa
HV, 1, 6.3 tat te 'haṃ sampravakṣyāmi vṛṣṇīnāṃ vaṃśam āditaḥ //
HV, 13, 2.2 nibodha tan me gāṅgeya nikhilaṃ sarvam āditaḥ //
Kirātārjunīya
Kir, 9, 67.1 rundhatī nayanavākyavikāsaṃ sādito bhayakarā parirambhe /
Kāmasūtra
KāSū, 2, 8, 2.4 punar ārambheṇādita evopakramet /
KāSū, 4, 2, 2.1 tadādita eva bhaktiśīlavaidagdhyakhyāpanena parijihīrṣet /
KāSū, 5, 1, 2.1 teṣu sādhyatvam anatyayaṃ gamyatvam āyatiṃ vṛttiṃ cādita eva parīkṣeta //
KāSū, 5, 1, 12.1 teṣu yadātmani lakṣayet tadādita eva paricchindyāt //
KāSū, 6, 6, 3.2 tasmāt tān ādita eva parijihīrṣed arthabhūyiṣṭhāṃścopekṣeta //
Kāvyālaṃkāra
KāvyAl, 3, 41.1 pradāya vittamarthibhyaḥ sa yaśodhanamāditaḥ /
Kūrmapurāṇa
KūPur, 2, 14, 51.1 oṅkāramāditaḥ kṛtvā vyāhṛtīstadanantaram /
KūPur, 2, 18, 7.2 tato naivācaret karma akṛtvā snānamāditaḥ //
Liṅgapurāṇa
LiPur, 1, 63, 14.1 śṛṇudhvaṃ devamātṝṇāṃ prajāvistāramāditaḥ /
LiPur, 2, 47, 23.2 pūrvoktalakṣaṇopetaiḥ kuṇḍaiḥ prāgāditaḥ kramāt //
Matsyapurāṇa
MPur, 5, 15.1 śṛṇudhvaṃ devamātṝṇāṃ prajāvistāram āditaḥ /
MPur, 17, 26.2 hastāttadudakaṃ pūrvaṃ dattvā saṃsravamāditaḥ //
MPur, 136, 16.2 tasyāṃ prakṣālayāmāsa vidyunmālinamāditaḥ //
MPur, 154, 284.3 lapsyate kāṅkṣitaṃ kāmaṃ nivartya maraṇāditaḥ //
MPur, 154, 316.2 praśnonmukhatvādbhavatāṃ yuktamāsanamāditaḥ //
Suśrutasaṃhitā
Su, Nid., 15, 14.1 ādito yacca durjātamasthi sandhirathāpi vā /
Su, Cik., 11, 7.1 tatrādita eva pramehiṇaṃ snigdham anyatamena tailena priyaṅgvādisiddhena vā ghṛtena vāmayet pragāḍhaṃ virecayecca virecanādanantaraṃ surasādikaṣāyeṇāsthāpayen mahauṣadhabhadradārumustāvāpena madhusaindhavayuktena dahyamānaṃ ca nyagrodhādikaṣāyeṇa nistailena //
Su, Cik., 12, 4.2 tatra pūrvarūpeṣvapatarpaṇaṃ vanaspatikaṣāyaṃ bastamūtraṃ copadiśet evam akurvatastasya madhurāhārasya mūtraṃ svedaḥ śleṣmā ca madhurībhavati pramehaścābhivyakto bhavati tatrobhayataḥ saṃśodhanamāseveta evamakurvatastasya doṣāḥ pravṛddhā māṃsaśoṇite pradūṣya śophaṃ janayantyupadravān vā kāṃścit tatroktaḥ pratīkāraḥ sirāmokṣaśca evamakurvatastasya śopho vṛddho 'timātraṃ rujo vidāhamāpadyate tatra śastrapraṇidhānamuktaṃ vraṇakriyopasevā ca evamakurvatastasya pūyo 'bhyantaramavadāryotsaṅgaṃ mahāntamavakāśaṃ kṛtvā pravṛddho bhavatyasādhyas tasmād ādita eva pramehiṇam upakramet //
Su, Cik., 17, 3.1 sādhyā visarpāstraya ādito ye na sannipātakṣatajau hi sādhyau /
Su, Cik., 19, 4.2 tatrādito vātavṛddhau traivṛtasnigdhamāturam //
Su, Cik., 24, 89.1 tatrādita eva nīcanakharomṇā śucinā śuklavāsasā laghūṣṇīṣacchatropānatkena daṇḍapāṇinā kāle hitamitamadhurapūrvābhibhāṣiṇā bandhubhūtena bhūtānāṃ guruvṛddhānumatena susahāyenānanyamanasā khalūpacaritavyaṃ tad api na rātrau na keśāsthikaṇṭakāśmatuṣabhasmotkarakapālāṅgārāmedhyasnānabalibhūmiṣu na viṣamendrakīlacatuṣpathaśvabhrāṇām upariṣṭāt //
Su, Ka., 5, 3.1 sarvair evāditaḥ sarpaiḥ śākhādaṣṭasya dehinaḥ /
Su, Utt., 47, 55.2 tatrādito malayajena hitaḥ pradehaścandrāṃśuhāratuhinodakaśītalena //
Su, Utt., 53, 9.1 yaḥ śvāsakāsavidhirādita eva coktastaṃ cāpyaśeṣamavatārayituṃ yateta /
Su, Utt., 54, 21.1 surasādivipakvena sarpiṣā vāntamāditaḥ /
Su, Utt., 64, 4.1 tasya yadvṛttamuktaṃ hi rakṣaṇaṃ ca mayāditaḥ /
Su, Utt., 64, 8.2 deyamannaṃ nṛpataye yajjalaṃ coktamāditaḥ //
Tantrākhyāyikā
TAkhy, 1, 84.1 parivrājakas tv ādita evārabhya yathāvṛttam artham abhijñātavān //
Garuḍapurāṇa
GarPur, 1, 22, 5.1 kaniṣṭhāmāditaḥ kṛtvā tarjanyaṅgāni vinyaset /
GarPur, 1, 31, 18.1 yathātmani tathā deve nyāsaṃ kurvīta cāditaḥ /
GarPur, 1, 48, 74.2 garbhādhānāditas tāvad yāvad gaudānikaṃ bhavet //
GarPur, 1, 50, 5.2 ato naivācaretkarmāṇyakṛtvā snānamāditaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 22.2, 4.0 tatrāditaḥ parameśvarād avabodharūpam eva tāvat kathaṃ prāptaṃ kathaṃ ca śabdarūpatām etya bahubhedabhinnaṃ sampannam //
Rasārṇava
RArṇ, 7, 98.1 tatrāditaḥ sureśāni sāraṃ lohadvayaṃ smṛtam /
Tantrasāra
TantraS, 6, 80.0 yad āha tasyādita udāttam ardhahrasvam iti //
Tantrāloka
TĀ, 16, 151.2 adhvanyāsanamantraughaḥ śodhako hyeka āditaḥ //
Ānandakanda
ĀK, 1, 23, 511.1 kūṣmāṇḍamāditaḥ kṛtvā yāni kāni phalāni ca /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 7, 2.0 āganturutpannaḥ san vyathāpūrvamiti pīḍāṃ prathamaṃ kṛtvā paścāddoṣāṇāṃ vaiṣamyamiti doṣavaiṣamyalakṣaṇam uktaṃ svalakṣaṇakārakaṃ tu vaiṣamyamāgantorāditaḥprabhṛti vidyamānamapyakiṃcitkaramiti bhāvaḥ //
ĀVDīp zu Ca, Sū., 20, 13, 2.0 ādita eveti śīghrameva //
ĀVDīp zu Ca, Si., 12, 41.1, 4.2 saṃkṣepavistarau hitvā saṃskuryācchāstram āditaḥ /
Mugdhāvabodhinī
MuA zu RHT, 19, 36.2, 2.0 eṣāṃ pūrvoktānāṃ yogānāṃ madhye ādita ārambhataḥ ekaṃ yogaṃ kṛtvā niḥśreyaso mokṣaḥ tatsiddhaye niṣpattaye saṃvatsaraṃ varṣaparimāṇaṃ ayanaṃ ṣaṇmāsaparyantaṃ yojyaṃ bhoktṛṣu iti śeṣaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 14, 107.3 mayaite ādita eva samādāpitāḥ samuttejitāḥ paripācitāḥ pariṇāmitāśca asyāṃ bodhisattvabhūmāviti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 67, 43.2 guruṃ caivāditaḥ kṛtvā śayānaṃ na prabodhayet //
SkPur (Rkh), Revākhaṇḍa, 229, 7.2 sarvatīrtheṣu yatpuṇyaṃ snātvā sāgaramāditaḥ //