Occurrences

Mahābhārata
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bījanighaṇṭu
Garuḍapurāṇa
Rasaratnasamuccaya
Haribhaktivilāsa
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 3, 3, 26.2 dhanvantarir dhūmaketur ādidevo 'diteḥ sutaḥ //
MBh, 3, 88, 27.1 ādidevo mahāyogī yatrāste madhusūdanaḥ /
MBh, 3, 187, 54.2 ādidevam ajaṃ viṣṇuṃ puruṣaṃ pītavāsasam //
MBh, 6, BhaGī 10, 12.3 puruṣaṃ śāśvataṃ divyamādidevamajaṃ vibhum //
MBh, 6, BhaGī 11, 38.1 tvamādidevaḥ puruṣaḥ purāṇastvam asya viśvasya paraṃ nidhānam /
MBh, 6, 55, 97.1 nigṛhyamāṇaśca tadādidevo bhṛśaṃ saroṣaḥ kila nāma yogī /
MBh, 12, 64, 9.2 sṛṣṭāḥ purā ādidevena devā kṣātre dharme vartayante ca siddhāḥ //
MBh, 12, 64, 15.3 anantamāyāmitasattvavīryaṃ nārāyaṇaṃ hyādidevaṃ purāṇam //
MBh, 12, 64, 18.2 asaṃśayaṃ bhagavann ādidevaṃ drakṣyāmyahaṃ śirasāhaṃ prasādya /
MBh, 12, 64, 19.2 dharmo yo 'sāvādidevāt pravṛtto lokajyeṣṭhastaṃ na jānāmi kartum //
MBh, 12, 64, 20.3 kṣātro dharmo hyādidevāt pravṛttaḥ paścād anye śeṣabhūtāśca dharmāḥ //
MBh, 12, 322, 4.2 taṃ cādidevaṃ satataṃ prapanna ekāntabhāvena vṛṇomyajasram /
MBh, 13, 135, 49.2 vāsudevo bṛhadbhānur ādidevaḥ puraṃdaraḥ //
MBh, 13, 143, 18.2 sa mātariśvā vibhur aśvavājī sa raśmimān savitā cādidevaḥ //
Harivaṃśa
HV, 11, 36.1 ādidevasutās tāta pitaro divi devatāḥ /
HV, 20, 35.2 brahmāṇaṃ śaraṇaṃ jagmur ādidevaṃ pitāmaham //
Kūrmapurāṇa
KūPur, 1, 4, 57.2 āditvādādidevo 'sau ajātatvād ajaḥ smṛtaḥ //
KūPur, 1, 10, 77.1 tasya devādidevasya śaṃbhorhṛdayadeśataḥ /
KūPur, 1, 15, 56.1 tasya devādidevasya viṣṇoramitatejasaḥ /
KūPur, 1, 15, 190.1 jayādidevāmarapūjitāṅghre vibhāgahīnāmalatattvarūpa /
KūPur, 1, 16, 22.2 namo devadevādidevādideva prabho viśvayone 'tha bhūyo namaste //
KūPur, 1, 16, 53.1 vicakrame pṛthivīmeṣa etāmathāntarikṣaṃ divamādidevaḥ /
KūPur, 1, 21, 76.2 yājayāmāsa bhūtādimādidevaṃ janārdanam //
KūPur, 1, 24, 15.2 procuranyonyamavyaktamādidevaṃ mahāmunim //
KūPur, 1, 24, 55.2 prabhāvamadyāpi vadanti rudraṃ tamādidevaṃ purato dadarśa //
KūPur, 1, 38, 5.2 vakṣye devādidevāya viṣṇave prabhaviṣṇave /
KūPur, 1, 44, 5.1 tatra devādidevasya śaṃbhoramitatejasaḥ /
KūPur, 1, 45, 17.1 tatra devādidevasya viṣṇoramitatejasaḥ /
KūPur, 1, 51, 11.1 tatra devādidevasya catvāraḥ sutapodhanāḥ /
KūPur, 1, 51, 35.1 namo devādidevāya devānāṃ paramātmane /
KūPur, 2, 1, 48.1 taṃ te devādideveśaṃ śaṅkaraṃ brahmavādinaḥ /
KūPur, 2, 11, 125.1 te 'pi devādideveśaṃ namaskṛtya maheśvaram /
KūPur, 2, 30, 25.1 yatra devādidevena bharaveṇāmitaujasā /
KūPur, 2, 31, 35.2 tamādidevaṃ brahmāṇaṃ mahādevaṃ dadarśa ha //
KūPur, 2, 36, 2.1 tatra devādidevena rudreṇa tripurāriṇā /
KūPur, 2, 37, 17.2 ālokya padmāpatimādidevaṃ bhrūbhaṅgamanye vicaranti tena //
KūPur, 2, 37, 20.2 yayau samāruhya hariḥ svabhāvaṃ tad īśavṛttāmṛtam ādidevaḥ //
KūPur, 2, 37, 106.1 namo devādidevāya mahādevāya te namaḥ /
KūPur, 2, 37, 162.1 antarhito 'bhūd bhagavānatheśo devyā bhargaḥ saha devādidevaḥ /
KūPur, 2, 42, 5.2 yatra devādidevena cakrārthaṃ pūjito bhavaḥ //
KūPur, 2, 44, 122.2 sākṣād devādidevena viṣṇunā viśvayoninā //
Liṅgapurāṇa
LiPur, 1, 2, 50.2 madanasyādidevasya brahmaṇaś cāmarāriṇām //
LiPur, 1, 18, 25.2 namo hiraṇyagarbhāya ādidevāya te namaḥ //
LiPur, 1, 70, 100.2 āditvād ādidevo'sāv ajātatvād ajaḥ smṛtaḥ //
LiPur, 1, 72, 162.1 rudrāya mūrdhanikṛntanāya mamādidevasya ca yajñamūrteḥ /
LiPur, 1, 77, 5.1 bālyāttu loṣṭena ca kṛtvā mṛdāpi vā pāṃsubhir ādidevam /
LiPur, 1, 77, 105.1 ādidevo mahādevaḥ pralayasthitikārakaḥ /
LiPur, 1, 78, 26.1 putreṣu dāreṣu gṛheṣu nṝṇāṃ bhaktaṃ yathā cittamathādideve /
LiPur, 1, 80, 11.2 jagāma kailāsagiriṃ mahātmā meruprabhāge puramādidevaḥ //
LiPur, 1, 94, 13.1 tvamaṣṭamūrtistvamanantamūrtistvamādidevastvamanantaveditaḥ /
LiPur, 2, 5, 36.1 ādidevaḥ kriyānandaḥ paramātmātmani sthitaḥ /
LiPur, 2, 14, 26.1 ākāśātmānam īśānam ādidevaṃ munīśvarāḥ /
LiPur, 2, 15, 19.1 dhātā vidhātā lokānāmādidevo maheśvaraḥ /
LiPur, 2, 19, 31.2 smarāmi devaṃ ravimaṇḍalasthaṃ sadāśivaṃ śaṅkaramādidevam //
LiPur, 2, 19, 32.1 indrādidevāṃśca tatheśvarāṃśca nārāyaṇaṃ padmajamādidevam /
Matsyapurāṇa
MPur, 47, 31.1 ādidevastathā viṣṇur ebhistu saha daivataḥ /
Suśrutasaṃhitā
Su, Sū., 1, 21.2 ahaṃ hi dhanvantarirādidevo jarārujāmṛtyuharo 'marāṇām /
Viṣṇusmṛti
ViSmṛ, 1, 11.2 ādidevo mahāyogī cakāra jagatīṃ punaḥ //
ViSmṛ, 98, 9.1 ādideva //
Yājñavalkyasmṛti
YāSmṛ, 3, 126.1 sahasrātmā mayā yo va ādideva udāhṛtaḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 13.1 kṣīrodadhāvamaradānavayūthapānāmunmathnatām amṛtalabdhaya ādidevaḥ /
BhāgPur, 2, 7, 41.2 gāyan guṇān daśaśatānana ādidevaḥ śeṣo 'dhunāpi samavasyati nāsya pāram //
BhāgPur, 2, 9, 5.1 sa ādidevo jagatāṃ paro guruḥ svadhiṣṇyam āsthāya sisṛkṣayaikṣata /
BhāgPur, 3, 8, 17.2 upāśritaḥ kañjam u lokatattvaṃ nātmānam addhāvidad ādidevaḥ //
BhāgPur, 11, 4, 3.4 avāpa nārāyaṇa ādidevaḥ //
BhāgPur, 11, 4, 8.1 vijñāya śakrakṛtam akramam ādidevaḥ /
Bījanighaṇṭu
BījaN, 1, 56.1 ādidevena nirdiṣṭaṃ mantrakośam anuttamam /
BījaN, 1, 61.2 ādidevena nirdiṣṭāḥ prathamādhipaśaktayaḥ //
BījaN, 1, 86.1 ādidevena nirdiṣṭaṃ jambudvīpe kalau yuge /
Garuḍapurāṇa
GarPur, 1, 32, 31.1 pradyumnāya ādidevāyāniruddhāya namonamaḥ /
GarPur, 1, 124, 20.2 devādideva bhūteśa lokānugrahakāraka //
Rasaratnasamuccaya
RRS, 1, 22.1 cakāsti tatra jagatāmādidevo maheśvaraḥ /
Haribhaktivilāsa
HBhVil, 3, 69.3 saṃkalpitārthapradam ādidevaṃ smṛtvā vrajen muktipadaṃ manuṣyaḥ //
HBhVil, 3, 91.1 trailokyacaitanyamayādideva śrīnātha viṣṇo bhavadājñayaiva /
Janmamaraṇavicāra
JanMVic, 1, 18.0 sā ca kalā puruṣasya parimitaṃ kartṛtvaṃ prakāśya sukhaduḥkhamoharūpaṃ bhogyam avyaktatvaṃ sṛjati tato 'pi aṣṭaguṇaṃ buddhitattvam utpannaṃ tato 'pi sāttvikarājasatāmasabhedabhinnaṃ triskandham ahaṃkāratattvam tatra pūrvasmāt ahaṃkārāt mano jātam aparasmāt indriyāṇi tṛtīyāt tanmātrāṇi ebhyo bhūtāni ity evam ayam ekasyaiva ādidevasya svātantryamahimnā saṃsāre saṃsarataḥ parimitapramātṛtām avalambamānasya tattvaprasaraḥ uktaṃ ca bhūtāni tanmātragaṇendriyāṇi mūlaṃ pumān kañcukayuk suśuddham //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 188, 2.1 yatrādidevo bhagavānvāsudevastrivikramaḥ /
Sātvatatantra
SātT, 2, 46.2 jātaḥ parāśarasakāśata ādidevo vedān samāhitatayā vibhajiṣyati sma //
SātT, 2, 55.1 bhaumaṃ nihatya sagaṇaṃ divi devamātur dātuṃ tadīyamaṇikuṇḍalam ādidevaḥ /
SātT, 2, 69.2 manvantaraikadaśame 'rthakariprapautraḥ śrīdharmasetur iti viśruta ādidevaḥ //
SātT, 2, 71.2 bhāvye trayodaśayuge bhavitādidevaḥ śrīdevahotratanayo bhagavān bṛhatyām //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 25.1 ādidevo devadevo deveśo devadhāraṇaḥ /