Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Śatapathabrāhmaṇa
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kūrmapurāṇa
Matsyapurāṇa
Yājñavalkyasmṛti
Garuḍapurāṇa
Tantrāloka
Tarkasaṃgraha

Atharvaprāyaścittāni
AVPr, 2, 7, 35.0 so 'gnaye 'gnimate 'ṣṭākapālaṃ puroḍāśaṃ nirvapet //
AVPr, 5, 4, 6.0 agnaye 'gnimate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāgnayo 'bhiplaveran //
AVPr, 5, 4, 7.0 agnaye 'gnimate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped ya āhavanīyam anugatam abhyuddharet //
Atharvaveda (Śaunaka)
AVŚ, 8, 4, 2.1 indrāsomā sam aghaśaṃsam abhy aghaṃ tapur yayastu carur agnimāṁ iva /
Jaiminīyabrāhmaṇa
JB, 1, 65, 6.0 agnaye 'gnimata iṣṭiṃ nirvapet //
Kāṭhakasaṃhitā
KS, 8, 12, 14.0 sarvo vai puruṣo 'gnimān //
KS, 9, 16, 68.0 agnimaty eva vyācaṣṭe //
KS, 19, 2, 38.0 sarvo vai puruṣo 'gnimān //
KS, 19, 3, 22.0 yaddhiraṇyam upāsya juhoty agnimaty eva juhoti samṛddhyai //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 11, 33.0 agnimaty eva juhoty āyatanavati //
MS, 1, 8, 8, 27.0 agnaye 'gnimate 'ṣṭākapālaṃ nirvaped yasyāgnā agnim abhyuddhareyuḥ //
MS, 1, 8, 8, 29.0 yad agnaye 'gnimate devatā evāsmai bhūyasīr janayati //
Śatapathabrāhmaṇa
ŚBM, 6, 3, 3, 22.2 agnireṣa yadaśvas tatho hāsyaite agnimatyevāhutī hute bhavataḥ //
Mahābhārata
MBh, 1, 47, 22.4 patantyajasraṃ vegena cāgnāvagnimatāṃ vara //
MBh, 1, 159, 3.4 iyam agnimatāṃ śreṣṭha dharṣituṃ vai kṛtā matiḥ /
MBh, 3, 211, 31.2 iṣṭir aṣṭākapālena kāryā cāgnimate 'gnaye //
Manusmṛti
ManuS, 3, 122.1 pitṛyajñaṃ tu nirvartya vipraś candrakṣaye 'gnimān /
ManuS, 4, 27.1 nāniṣṭvā navasasyeṣṭyā paśunā cāgnimān dvijaḥ /
Rāmāyaṇa
Rām, Bā, 5, 23.1 tām agnimadbhir guṇavadbhir āvṛtāṃ dvijottamair vedaṣaḍaṅgapāragaiḥ /
Kūrmapurāṇa
KūPur, 2, 23, 27.1 vedāntaviccādhīyāno yo 'gnimān vṛttikarṣitaḥ /
KūPur, 2, 24, 3.1 nāniṣṭvā navaśasyeṣṭyā paśunā vāgnimān dvijaḥ /
KūPur, 2, 30, 4.1 vedārthavittamaḥ śānto dharmakāmo 'gnimān dvijaḥ /
Matsyapurāṇa
MPur, 16, 21.1 pitṛyajñaṃ vinirvartya tarpaṇākhyaṃ tu yo 'gnimān /
MPur, 16, 23.1 agnimānnirvapetpitryaṃ caruṃ ca samamuṣṭibhiḥ /
MPur, 16, 58.3 tatrānena vidhānena deyam agnimatā sadā //
Yājñavalkyasmṛti
YāSmṛ, 3, 57.1 adhītavedo japakṛt putravān annado 'gnimān /
Garuḍapurāṇa
GarPur, 1, 107, 19.2 agnimāñchrotriyo rājā sadyaḥ śaucāḥ prakīrtitāḥ //
GarPur, 1, 107, 31.2 dāhyo lokāgninā vipraścāṇḍālādyairhato 'gnimān //
Tantrāloka
TĀ, 1, 264.1 nago 'yamiti coddeśo dhūmitvādagnimāniti /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 41.4 yo yo dhūmavān sa so'gnimān yathā mahānasa ity udāharaṇam /