Occurrences

Rasaratnasamuccaya

Rasaratnasamuccaya
RRS, 1, 42.2 tadvatkavalitagagane rasarāje hemalohādyāḥ //
RRS, 2, 75.2 tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasaṃnibham //
RRS, 2, 89.1 vimalastrividhaḥ prokto hemādyastārapūrvakaḥ /
RRS, 2, 102.1 śilādhātur dvidhā prokto gomūtrādyo rasāyanaḥ /
RRS, 2, 102.2 karpūrapūrvakaścānyastatrādyo dvividhaḥ punaḥ /
RRS, 2, 117.1 pāṇḍuraṃ sikatākāraṃ karpūrādyaṃ śilājatu /
RRS, 3, 70.0 haritālaṃ dvidhā proktaṃ pattrādyaṃ piṇḍasaṃjñakam //
RRS, 5, 217.2 rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā //
RRS, 5, 218.2 mahārasādyeṣu kaṭhoradehaṃ bhasmīkṛtaṃ syāt khalu sūtayogyam //
RRS, 7, 22.1 śālāsammārjanādyaṃ hi rasapākāntakarma yat /
RRS, 8, 5.1 dhātubhir gandhakādyaiśca nirdravair mardito rasaḥ /
RRS, 8, 54.1 drute dravyāntarakṣepo lohādye kriyate hi yaḥ /
RRS, 8, 70.1 dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyagaḥ /
RRS, 8, 79.2 bhuñjītākhilalohādyaṃ yo 'sau rākṣasavaktravān //
RRS, 8, 86.1 kṣārairamlaiśca gandhādyair mūtraiśca paṭubhis tathā /
RRS, 9, 36.2 pacyate rasagolādyaṃ vālukāyantram īritam //
RRS, 11, 67.2 bhāvito dhātumūlādyair ābhāso guṇavaikṛteḥ //
RRS, 11, 68.1 asaṃśodhitalohādyaiḥ sādhito yo rasottamaḥ /
RRS, 11, 70.1 śaṅkhaśuktivarāṭādyair yo 'sau saṃsādhito rasaḥ /
RRS, 11, 73.1 svedādyaiḥ sādhitaḥ sūtaḥ paṅkatvaṃ samupāgataḥ /
RRS, 16, 4.1 atyambupānatilapiṣṭavirūḍharūkṣaśuṣkāmiṣādhyaśanabaddhamalagrahādyaiḥ /