Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 1, 17.1 ādyaṃ sanatkumāroktaṃ nārasiṃhamataḥ param /
KūPur, 1, 1, 26.1 brāhmaṇādyairiyaṃ dhāryā dhārmikaiḥ śāntamānasaiḥ /
KūPur, 1, 1, 29.1 devāśca tuṣṭuvurdevaṃ nāradādyā maharṣayaḥ /
KūPur, 1, 1, 31.1 tejasā viṣṇumavyaktaṃ nāradādyā maharṣayaḥ /
KūPur, 1, 1, 89.2 aśaktaḥ saṃśrayedādyāmityeṣā vaidikī śrutiḥ //
KūPur, 1, 1, 114.2 dvāraṃ tad yogināmādyaṃ vedānteṣu pratiṣṭhitam /
KūPur, 1, 1, 119.2 vyāhṛtā hariṇā tvevaṃ nāradādyā maharṣayaḥ /
KūPur, 1, 1, 122.2 rasātalagato devo nāradādyairmaharṣibhiḥ //
KūPur, 1, 2, 46.1 ā garbhasaṃbhavād ādyāt kāryaṃ tenāpramādataḥ /
KūPur, 1, 2, 87.1 brahmaṇo vacanāt putrā dakṣādyā munisattamāḥ /
KūPur, 1, 2, 92.1 pravartate mayyajasram ādyā cākṣarabhāvanā /
KūPur, 1, 6, 22.1 itthaṃ sa bhagavān viṣṇuḥ sanakādyairabhiṣṭutaḥ /
KūPur, 1, 7, 12.2 khādanāścāpyaśīlāśca bhūtādyāḥ parikīrtitāḥ /
KūPur, 1, 7, 18.2 buddhipūrvaṃ pravartante mukhyādyā munipuṅgavāḥ //
KūPur, 1, 8, 19.2 khyātyādyā jagṛhuḥ kanyā munayo munisattamāḥ //
KūPur, 1, 9, 1.2 etacchrutvā tu vacanaṃ nāradādyā maharṣayaḥ /
KūPur, 1, 9, 6.2 āsīdekārṇavaṃ sarvaṃ na devādyā na carṣayaḥ //
KūPur, 1, 10, 53.2 tvayā saṃhriyate viśvaṃ pradhānādyaṃ jaganmaya //
KūPur, 1, 11, 154.2 ādyā hṛtkamalodbhūtā gavāṃ mātā raṇapriyā //
KūPur, 1, 11, 220.1 tvayā sṛṣṭaṃ jagat sarvaṃ pradhānādyaṃ tvayi sthitam /
KūPur, 1, 11, 222.2 avidyā niyatirmāyā kalādyāḥ śataśo 'bhavan //
KūPur, 1, 11, 224.2 pradhānādyaṃ jagat kṛtsnaṃ karoti vikaroti ca //
KūPur, 1, 11, 237.2 anādimadhyāntam anantam ādyaṃ namāmi satyaṃ tamasaḥ parastāt //
KūPur, 1, 11, 242.1 ādyaṃ mahat te puruṣātmarūpaṃ prakṛtyavasthaṃ triguṇātmabījam /
KūPur, 1, 11, 244.1 aśeṣavedātmakamekamādyaṃ svatejasā pūritalokabhedam /
KūPur, 1, 11, 292.2 tato me sakalaṃ rūpaṃ kālādyaṃ śaraṇaṃ vraja //
KūPur, 1, 11, 328.1 abhyarcya gandhapuṣpādyair bhaktiyogasamanvitaḥ /
KūPur, 1, 13, 44.1 ihaiva munayaḥ pūrvaṃ marīcyādyā maheśvaram /
KūPur, 1, 15, 39.2 saṃnaddhaiḥ sāyudhaiḥ putraiḥ prahrādādyaistadā yayau //
KūPur, 1, 15, 153.1 na me viduḥ paraṃ tattvaṃ devādyā na maharṣayaḥ /
KūPur, 1, 17, 8.1 athābhavan danoḥ putrāstārādyā hyatibhīṣaṇāḥ /
KūPur, 1, 17, 10.2 anantādyā mahānāgāḥ kādraveyāḥ prakīrtitāḥ //
KūPur, 1, 21, 39.1 tānabruvaṃste munayo vasiṣṭhādyā yathārthataḥ /
KūPur, 1, 21, 64.1 tasmin hate devaripau śūrādyā bhrātaro nṛpāḥ /
KūPur, 1, 21, 73.2 śūrādyaiḥ pūjito viprā jagāmātha svamālayam //
KūPur, 1, 24, 56.2 stuvantamīśaṃ bahubhirvacobhiḥ śaṅkhāsicakrārpitahastamādyam //
KūPur, 1, 25, 41.1 suramye maṇḍape śubhre śaṅkhādyaiḥ parivāritaḥ /
KūPur, 1, 26, 5.1 etasminnantare viprā bhṛgvādyāḥ kṛṣṇamīśvaram /
KūPur, 1, 27, 16.1 ādyaṃ kṛtayugaṃ proktaṃ tatastretāyugaṃ budhaiḥ /
KūPur, 1, 27, 20.1 ādye kṛtayuge dharmaścatuṣpādaḥ sanātanaḥ /
KūPur, 1, 27, 46.2 vasudāradhanādyāṃstu balāt kālabalena tu //
KūPur, 1, 27, 57.1 ādye kṛte tu dharmo 'sti sa tretāyāṃ pravartate /
KūPur, 1, 28, 29.2 sarve te ca bhaviṣyanti brāhmaṇādyāḥ svajātiṣu //
KūPur, 1, 29, 42.1 nānāvarṇā vivarṇāśca caṇḍālādyā jugupsitāḥ /
KūPur, 1, 31, 33.2 muñcanti vṛṣṭiṃ kusumāmbumiśrāṃ gandharvavidyādharakiṃnarādyāḥ //
KūPur, 1, 39, 45.1 sarve namasyanti sahasrabhānuṃ gandharvadevoragakinnarādyāḥ /
KūPur, 1, 42, 20.1 virocanahiraṇyākṣatakṣakādyaiśca sevitam /
KūPur, 1, 42, 22.1 nitalaṃ yavanādyaiśca tārakāgnimukhaistathā /
KūPur, 1, 42, 22.2 mahāntakādyairnāgaiśca prahlādenāsureṇa ca //
KūPur, 1, 42, 25.1 teṣāmadhastānnarakā māyādyāḥ parikīrtitāḥ /
KūPur, 1, 44, 16.1 tatra vaivasvataṃ devaṃ devādyāḥ paryupāsate /
KūPur, 1, 44, 40.2 jaṭharādyāḥ sthitā meroścaturdikṣu maharṣayaḥ //
KūPur, 1, 45, 44.1 yāni kiṃpuruṣādyāni varṣāṇyaṣṭau maharṣayaḥ /
KūPur, 1, 46, 45.2 vasanti tatrāpsaraso rambhādyā ratilālasāḥ //
KūPur, 1, 47, 22.2 tāsu brahmāṇamīśānaṃ devādyāḥ paryupāsate //
KūPur, 1, 47, 49.2 nārāyaṇaṃ nāma puraṃ vyāsādyairupaśobhitam //
KūPur, 1, 48, 7.2 sampūjyamāno brahmādyaiḥ kumārādyaiśca yogibhiḥ /
KūPur, 1, 48, 7.2 sampūjyamāno brahmādyaiḥ kumārādyaiśca yogibhiḥ /
KūPur, 1, 49, 9.1 caitrakiṃpuruṣādyāśca sutāḥ svārociṣasya tu /
KūPur, 1, 51, 2.1 ādye kaliyuge śveto devadevo mahādyutiḥ /
KūPur, 2, 1, 9.1 pṛṣṭāste 'nāmayaṃ viprāḥ śaunakādyā mahāmunim /
KūPur, 2, 3, 10.1 mahadādyaṃ viśeṣāntaṃ samprasūte 'khilaṃ jagat /
KūPur, 2, 3, 12.1 ādyo vikāraḥ prakṛtermahānātmeti kathyate /
KūPur, 2, 4, 11.1 anye 'pi ye vikarmasthāḥ śūdrādyā nīcajātayaḥ /
KūPur, 2, 6, 30.1 ye ca prijānāṃ patayo marīcyādyā maharṣayaḥ /
KūPur, 2, 9, 7.1 anantāḥ śaktayo 'vyakte māyādyāḥ saṃsthitā dhruvāḥ /
KūPur, 2, 11, 136.1 evamukte 'tha munayaḥ śaunakādyā maheśvaram /
KūPur, 2, 12, 24.2 evaṃvidhāni cānyāni na daivādyeṣu karmasu //
KūPur, 2, 12, 31.2 teṣāmādyāstrayaḥ śreṣṭhāsteṣāṃ mātā supūjitā //
KūPur, 2, 12, 45.2 brāhmaṇaḥ kṣatriyādyaiśca śrīkāmaiḥ sādaraṃ sadā //
KūPur, 2, 12, 46.1 nābhivādyāstu vipreṇa kṣatriyādyāḥ kathañcana /
KūPur, 2, 13, 12.2 nāvīkṣitābhiḥ phenādyairupetābhirathāpi vā //
KūPur, 2, 14, 71.2 nādhīyītāmiṣaṃ jagdhvā sūtakānnādyameva ca //
KūPur, 2, 14, 79.2 aṣṭakādyāsvadhīyīta mārute cātivāyati //
KūPur, 2, 16, 92.1 svāṃ tu nākramayecchāyāṃ patitādyairna rogibhiḥ /
KūPur, 2, 18, 98.1 puṣpaiḥ patrairathādbhirvā candanādyairmaheśvaram /
KūPur, 2, 22, 99.1 puṣpair dhūpaiśca naivedyairgandhādyairbhūṣaṇairapi /
KūPur, 2, 23, 61.1 dāhādyaśaucaṃ kartavyaṃ dvijānāmagnihotriṇām /
KūPur, 2, 33, 36.1 apo mūtrapurīṣādyairdūṣitāḥ prāśayed yadā /
KūPur, 2, 34, 44.1 saptasārasvataṃ tīrthaṃ brahmādyaiḥ sevitaṃ param /
KūPur, 2, 37, 26.1 tasya te vākyamākarṇya bhṛgvādyā munipuṅgavāḥ /
KūPur, 2, 37, 105.2 atharvaśirasā cānye rudrādyairbrahmabhirbhavam //
KūPur, 2, 43, 8.1 mahadādyāṃ viśeṣāntaṃ yadā saṃyāti saṃkṣayam /
KūPur, 2, 44, 24.2 pradhānādyaṃ viśeṣāntaṃ dahed rudra iti śrutiḥ //
KūPur, 2, 44, 35.1 ādyaḥ parastād bhagavān paramātmā sanātanaḥ /