Occurrences

Vaiśeṣikasūtravṛtti

Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 28.1, 2.0 iti dvitīyasyādyamāhnikam //
VaiSūVṛ zu VaiśSū, 2, 2, 23.1, 2.0 daivajñena śubhamādiṣṭaṃ satyamabhūt dvitīyam asatyam tṛtīyasyāmavasthāyāṃ saṃśayaḥ kim ādyāvasthāvat satyamuta dvitīyāvasthāvad asatyamiti //
VaiSūVṛ zu VaiśSū, 5, 1, 16.1, 1.0 nodanādādyaṃ karma saṃskārād bahūni karmāṇi iṣāvutpadyante //
VaiSūVṛ zu VaiśSū, 5, 1, 17.1, 1.0 jyāśarasaṃyogaḥ prayatnāpekṣo jyāgatavegāpekṣo vā nodanam tata ādyam iṣoḥ karma nodanāpekṣaṃ saṃskāraṃ karoti nirapekṣaṃ tu saṃyogavibhāgau //
VaiSūVṛ zu VaiśSū, 5, 1, 17.1, 2.0 tataḥ saṃyogād vinaṣṭe karmaṇi nodane vibhāgād vinivṛtte ādyakarmajasaṃskāra uttaramiṣau karma karoti tathottaramuttaraṃ paunaḥpunyenetyarthaḥ //
VaiSūVṛ zu VaiśSū, 5, 2, 14, 1.0 agneravasthāne tiryag vā gamane pacyamānasyābhasmībhāvaḥ syād apāṃ vā tathā vāyor atiryaggamane pūyamānadravyāṇāṃ pavanābhāvo 'gneścāprabodhaḥ vinaṣṭaśarīrāṇāmātmanāṃ sargādau pṛthivyādiparamāṇuṣvādyaṃ parasparopasarpaṇakarma na syāt tathā labdhabhūmīnāṃ yogināṃ kalpānte 'bhisaṃdhāya prayatnena manaḥ śarīrād vyatiricyāvatiṣṭhamānānāṃ sargādau navaśarīrasaṃbandhāya manasa ādyaṃ karma na bhavet adṛṣṭādṛte //
VaiSūVṛ zu VaiśSū, 5, 2, 14, 1.0 agneravasthāne tiryag vā gamane pacyamānasyābhasmībhāvaḥ syād apāṃ vā tathā vāyor atiryaggamane pūyamānadravyāṇāṃ pavanābhāvo 'gneścāprabodhaḥ vinaṣṭaśarīrāṇāmātmanāṃ sargādau pṛthivyādiparamāṇuṣvādyaṃ parasparopasarpaṇakarma na syāt tathā labdhabhūmīnāṃ yogināṃ kalpānte 'bhisaṃdhāya prayatnena manaḥ śarīrād vyatiricyāvatiṣṭhamānānāṃ sargādau navaśarīrasaṃbandhāya manasa ādyaṃ karma na bhavet adṛṣṭādṛte //
VaiSūVṛ zu VaiśSū, 5, 2, 14, 2.0 tasmādagner ūrdhvajvalanaṃ vāyośca tiryakpavanam aṇūnāṃ copasarpaṇakarma manasaścādyaṃ karma etāni prāṇināmadṛṣṭena kṛtāni //