Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Kūrmapurāṇa
Viṣṇusmṛti
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 7, 3.0 yajño vai devebhya udakrāmat te devā na kiṃcanāśaknuvan kartuṃ na prājānaṃs te 'bruvann aditiṃ tvayemaṃ yajñam prajānāmeti sā tathety abravīt sā vai vo varaṃ vṛṇā iti vṛṇīṣveti saitam eva varam avṛṇīta matprāyaṇā yajñāḥ santu madudayanā iti tatheti tasmād ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyo varavṛto hy asyāḥ //
AB, 1, 7, 3.0 yajño vai devebhya udakrāmat te devā na kiṃcanāśaknuvan kartuṃ na prājānaṃs te 'bruvann aditiṃ tvayemaṃ yajñam prajānāmeti sā tathety abravīt sā vai vo varaṃ vṛṇā iti vṛṇīṣveti saitam eva varam avṛṇīta matprāyaṇā yajñāḥ santu madudayanā iti tatheti tasmād ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyo varavṛto hy asyāḥ //
AB, 1, 11, 13.0 ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyo yajñasya dhṛtyai yajñasya barsanaddhyai yajñasyāprasraṃsāya //
AB, 1, 11, 13.0 ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyo yajñasya dhṛtyai yajñasya barsanaddhyai yajñasyāprasraṃsāya //
AB, 1, 11, 14.0 tad yathaivāda iti ha smāha tejanyā ubhayato 'ntayor aprasraṃsāya barsau nahyaty evam evaitad yajñasyobhayato 'ntayor aprasraṃsāya barsau nahyati yad ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyaḥ //
AB, 1, 11, 14.0 tad yathaivāda iti ha smāha tejanyā ubhayato 'ntayor aprasraṃsāya barsau nahyaty evam evaitad yajñasyobhayato 'ntayor aprasraṃsāya barsau nahyati yad ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyaḥ //
Atharvaveda (Śaunaka)
AVŚ, 18, 3, 12.1 mitrāvaruṇā pari mām adhātām ādityā mā svaravo vardhayantu /
Baudhāyanaśrautasūtra
BaudhŚS, 16, 18, 5.0 athordhvaṃ vaiṣuvatāt tryaham anvaham āvṛttān eva gṛhṇāti vaiśvakarmaṇādityābhyāṃ viparyāsam //
BaudhŚS, 16, 18, 9.0 athādityam //
BaudhŚS, 16, 18, 12.0 athādityam //
BaudhŚS, 16, 18, 13.0 athordhvaṃ tryahād vaiśvakarmaṇādityābhyām eva viparyāsam ety ā mahāvratāt //
BaudhŚS, 18, 12, 14.0 viśveṣām aditir yajñiyānām tve agne tvām agna iti tisra ādityasya grahasya //
BaudhŚS, 18, 14, 14.0 ā no viśvābhir ūtibhiḥ kadācana starīr asīndrāya gāva āśiram iti tisra ādityasya grahasya //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 2, 15.6 devalokād ādityam /
BĀU, 6, 2, 15.7 ādityād vaidyutam /
BĀU, 6, 5, 3.15 ādityānīmāni śuklāni yajūṃṣi vājasaneyena yājñavalkyenākhyāyante //
Chāndogyopaniṣad
ChU, 2, 24, 11.1 purā tṛtīyasavanasyopākaraṇāj jaghanenāhavanīyasyodaṅmukha upaviśya sa ādityaṃ sa vaiśvadevaṃ sāmābhigāyati //
Gobhilagṛhyasūtra
GobhGS, 3, 1, 28.0 godānikavrātikādityavrataupaniṣadajyaiṣṭhasāmikāḥ saṃvatsarāḥ //
Kauṣītakibrāhmaṇa
KauṣB, 1, 5, 24.0 ādityā dvitīyā //
Khādiragṛhyasūtra
KhādGS, 2, 5, 17.0 godānavrātikādityavrataupaniṣadajyeṣṭhasāmikāḥ saṃvatsarāḥ //
Kāṭhakasaṃhitā
KS, 11, 6, 33.0 ādityā imāḥ prajās svas svāya nāthitāya suhṛdayatamaḥ //
KS, 13, 1, 16.0 tisro malhā garbhiṇīr ālabheta yaṃ paryamyur vāyavyāṃ śvetāṃ sārasvatīṃ meṣīm ādityām ajām adhorāmāṃ meṣīṃ vā //
KS, 13, 1, 27.0 yad ādityā //
KS, 19, 9, 9.0 ādityā imāḥ prajā ādityānāṃ nediṣṭhinīḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 4, 1.29 ādityāsi /
MS, 1, 6, 8, 30.0 ādityaṃ ghṛte caruṃ nirvapet paśukāmaḥ //
MS, 1, 6, 8, 41.0 tad yo 'sā ādityo ghṛte carus taṃ brahmaṇe parihareyuḥ //
MS, 1, 10, 1, 43.0 ādityaś caruḥ //
MS, 1, 10, 20, 63.0 ādityaṃ ghṛte caruṃ nirvapet punar etya gṛheṣu //
MS, 1, 10, 20, 66.0 yad ādityo 'syām eva pratitiṣṭhati //
MS, 2, 2, 1, 3.0 sa etam ādityaṃ ghṛte caruṃ nirvapet //
MS, 2, 2, 1, 4.0 ādityā vā imāḥ prajāḥ //
MS, 2, 2, 1, 9.0 idam aham ādityān badhnāmy āmuṣyāvagama iti //
MS, 2, 2, 1, 17.0 ādityā vā imāḥ prajāḥ //
MS, 2, 2, 1, 37.0 ye śuklās tam ādityaṃ ghṛte caruṃ nirvapet //
MS, 2, 2, 1, 38.0 ādityā vā imāḥ prajāḥ //
MS, 2, 3, 5, 12.0 sa śvo bhūta āgneyam aṣṭākapālaṃ nirvapet saumyaṃ payasi carum ādityaṃ ghṛte caruṃ vāruṇaṃ caruṃ yavamayam iyantam agnaye vaiśvānarāya dvādaśakapālam //
MS, 2, 5, 2, 47.0 yad ādityāsyām eva pratitiṣṭhati //
MS, 2, 5, 11, 22.0 ādityaṃ bahurūpam ālabheta yasyāśvine śasyamāne sūryo nodiyāt //
MS, 2, 5, 11, 24.0 yad ādityo 'mum evāsmā unnayati //
MS, 2, 6, 5, 5.0 ādityaś carur mahiṣyā gṛhe //
MS, 2, 6, 13, 49.0 ādityājā malihā garbhiṇī //
MS, 2, 7, 17, 4.10 ādityaṃ garbhaṃ payasā samaṅgdhi sahasrasya pratimāṃ viśvarūpam /
MS, 4, 4, 3, 28.0 ādityā vā imāḥ prajāḥ //
Pañcaviṃśabrāhmaṇa
PB, 9, 7, 7.0 tṛtīyasavanaṃ vā eṣa nikāmayamāno 'bhyatiricyate yo mādhyandināt savanād atiricyate tasmād ādityavatīṣu stuvanty ādityaṃ hi tṛtīyasavanaṃ tasmād u bṛhatīṣu bārhataṃ hi mādhyandinaṃ savanam //
PB, 13, 9, 5.0 etam u tyaṃ daśa kṣipa ity ādityā ādityā vā imāḥ prajās tāsām eva madhyataḥ pratitiṣṭhati //
PB, 15, 7, 7.0 vāruṇy eṣā bhavati yad vai yajñasya duriṣṭaṃ tad varuṇo gṛhṇāti tad eva tad avayajaty ādityaiṣā bhavatīyaṃ vā aditir asyām eva pratitiṣṭhati //
Taittirīyabrāhmaṇa
TB, 1, 1, 6, 5.3 ādityaṃ carum /
TB, 1, 2, 5, 2.7 ādityām aviṃ vaśām ālabhante /
Taittirīyasaṃhitā
TS, 1, 8, 9, 5.1 ādityaṃ carum mahiṣyai gṛhe //
TS, 1, 8, 19, 11.1 ādityām malhāṃ garbhiṇīm ālabhate //
TS, 1, 8, 20, 13.1 ādityaṃ carum //
TS, 2, 2, 6, 1.1 ādityaṃ caruṃ nirvapet saṃgrāmam upaprayāsyan /
TS, 6, 1, 5, 8.0 tasmād ādityaḥ prāyaṇīyo yajñānām āditya udayanīyaḥ //
TS, 6, 1, 5, 8.0 tasmād ādityaḥ prāyaṇīyo yajñānām āditya udayanīyaḥ //
TS, 6, 1, 7, 45.0 yad evādityaḥ prāyaṇīyo yajñānām āditya udayanīyaḥ //
TS, 6, 1, 7, 45.0 yad evādityaḥ prāyaṇīyo yajñānām āditya udayanīyaḥ //
Vaitānasūtra
VaitS, 3, 10, 4.3 ādityagrahasāvitrau tān sma mānuvaṣaṭkṛthāḥ /
VaitS, 5, 3, 4.1 ādityeṣṭiḥ //
VaitS, 5, 3, 26.1 ādityeṣṭiḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 21.1 vasvy asy aditir asyādityāsi rudrāsi candrāsi /
Vārāhaśrautasūtra
VārŚS, 1, 4, 4, 34.1 śaṃyvante 'greṇāhavanīyam ādityaṃ brahmaṇe parihareyuḥ //
VārŚS, 1, 7, 4, 77.1 prāpyādityaṃ ghṛte caruṃ nirvapati //
VārŚS, 1, 7, 4, 78.1 kraiḍiniprabhṛtyādityāntaṃ prāg astamayāt kriyeta //
VārŚS, 2, 1, 2, 16.1 āgnāvaiṣṇava ekādaśakapāla ādityebhyo ghṛte carur agnaye ca vaiśvānarāya dvādaśakapāla iti dīkṣaṇīyā //
VārŚS, 2, 1, 7, 6.1 sahasradā asīti puruṣaśiro 'bhimantryādityaṃ garbham ity ukhāyām uttānam upadadhāti paścād avakartanataḥ //
VārŚS, 3, 2, 3, 21.1 ādityaṃ śvo bhūte vaiśvakarmaṇaṃ vyatyāsaṃ gṛhṇāty ā mahāvratāt //
VārŚS, 3, 2, 5, 22.1 vaijuṣananupṛṣṭhyām atigrāhyān vaiśvakarmaṇādityau sārasvatavaiṣṇavāv iti gṛhṇāti //
VārŚS, 3, 3, 4, 44.1 mārutī pṛśniḥ paṣṭhauhī garbhiṇy ādityājā malihā garbhiṇī //
Āpastambaśrautasūtra
ĀpŚS, 18, 9, 3.1 ādityaṃ carum ity etābhir anvaham iṣṭvā cāturmāsyāny ālabhate //
ĀpŚS, 18, 21, 13.1 ādityāṃ malhāṃ garbhiṇīm ālabhate /
ĀpŚS, 18, 21, 14.1 uccair ādityāyā āśrāvayati /
ĀpŚS, 19, 5, 5.1 ādityaṃ carum //
ĀpŚS, 19, 10, 10.1 ādityaṃ carum //
ĀpŚS, 19, 16, 10.1 ādityā syāt prājāpatyā vaikādaśinadevatā vā yaddevatā vā garbhiṇyaḥ //
ĀpŚS, 19, 19, 1.1 ādityaṃ caruṃ nirvapet saṃgrāmam upaprayāsyan //
ĀpŚS, 19, 20, 9.1 ye śuklāḥ syus tam ādityaṃ caruṃ nirvapet //
ĀpŚS, 19, 20, 16.1 yadi nāvagacched etam evādityaṃ caruṃ nirvapet //
ĀpŚS, 20, 15, 1.1 śvetā ādityāḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 12, 16.0 ādityam auśanasaṃ vāvasthāya prayodhayet //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 2, 19.0 anūbandhyāyāḥ paśupurolāśam ādityam anvāyātayeyuḥ //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 1, 1.1 ādityena caruṇodayanīyena pracarati /
ŚBM, 4, 5, 1, 1.2 tad yad ādityaś carur bhavati yad evainām ado devā abruvaṃs tavaiva prāyaṇīyas tavodayanīya iti /
ŚBM, 4, 5, 5, 8.6 āgrayaṇapātram ukthyapātram ādityapātram etāny evānu gāvaḥ prajāyante /
ŚBM, 5, 3, 1, 4.2 mahiṣyai gṛhānparetya ādityaṃ caruṃ nirvapatīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tasmādādityo bhavatyetadvā asyaikaṃ ratnaṃ yanmahiṣī tasyā evaitena sūyate tāṃ svām anapakramiṇīṃ kurute tasyai dhenurdakṣiṇā dhenuriva vā iyam manuṣyebhyaḥ sarvān kāmān duhe mātā dhenur māteva vā iyam manuṣyānbibharti tasmāddhenurdakṣiṇā //
ŚBM, 5, 3, 1, 4.2 mahiṣyai gṛhānparetya ādityaṃ caruṃ nirvapatīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tasmādādityo bhavatyetadvā asyaikaṃ ratnaṃ yanmahiṣī tasyā evaitena sūyate tāṃ svām anapakramiṇīṃ kurute tasyai dhenurdakṣiṇā dhenuriva vā iyam manuṣyebhyaḥ sarvān kāmān duhe mātā dhenur māteva vā iyam manuṣyānbibharti tasmāddhenurdakṣiṇā //
ŚBM, 5, 5, 2, 7.2 sārasvataścaruḥ pauṣṇaścarur maitraścaruḥ kṣaitrapatyaścarur vāruṇaścarur ādityaścarur eta u ṣaḍuttare caravaḥ //
ŚBM, 6, 6, 1, 2.2 tadadhvarasya dīkṣaṇīyaṃ vaiśvānaro dvādaśakapāla ādityaśca caruste agneḥ //
ŚBM, 6, 6, 1, 7.2 kṣatraṃ vai vaiśvānaro viḍeṣa ādityaścaruḥ kṣatraṃ ca tadviśaṃ ca karoti vaiśvānaram pūrvaṃ nirvapati kṣatraṃ tatkṛtvā viśaṃ karoti //
ŚBM, 6, 6, 1, 9.2 śira eva vaiśvānara ātmaiṣa ādityaścaruḥ śiraśca tadātmānaṃ ca karoti vaiśvānaram pūrvaṃ nirvapati śirastatkṛtvātmānaṃ karoti //
Ṛgveda
ṚV, 1, 105, 16.1 asau yaḥ panthā ādityo divi pravācyaṃ kṛtaḥ /
ṚV, 10, 36, 4.2 ādityaṃ śarma marutām aśīmahi tad devānām avo adyā vṛṇīmahe //
ṚV, 10, 77, 8.1 te hi yajñeṣu yajñiyāsa ūmā ādityena nāmnā śambhaviṣṭhāḥ /
Mahābhārata
MBh, 1, 104, 9.32 āditye kuṇḍale bibhrat kavacaṃ caiva māmakam /
Kūrmapurāṇa
KūPur, 1, 40, 26.2 sthānaṃ tad vidurādityaṃ vedajñā vedavigraham //
Viṣṇusmṛti
ViSmṛ, 78, 1.1 satatam āditye 'hni śrāddhaṃ kurvann ārogyam āpnoti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 2.1 deva savitar etaṃ tvā vṛṇate saha pitrā vaiśvānareṇendra pūṣan bṛhaspate pra ca vada pra ca yaja vasūnāṃ rātau syāma rudrāṇām omyāyāṃ svādityā ādityā anehaso yad asya hotṛvūrye jihmaṃ cakṣuḥ parāpatāt /
ŚāṅkhŚS, 2, 3, 4.0 ādityasyaindrāgno dvitīyo brāhmaṇasya //
ŚāṅkhŚS, 2, 3, 17.0 saptadaśādityāyām //
ŚāṅkhŚS, 15, 14, 13.0 samāpte śyenīpṛṣanībhyāṃ paṣṭhauhībhyāṃ garbhiṇībhyām ādityā pūrvā vaiśvadevī vā māruty uttarā //