Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 2, 23.1 candrādityau ca nayane taṃ devaṃ cintayāmyaham /
GarPur, 1, 6, 41.2 aṃśumāṃśca bhagaścaiva ādityā dvādaśa smṛtāḥ //
GarPur, 1, 12, 3.13 oṃ ādityamaṇḍalāya namaḥ /
GarPur, 1, 15, 48.2 vainateyastathāditya ādirādikaraḥ śivaḥ //
GarPur, 1, 16, 13.2 oṃ ādityāya vidmahe viśvabhāvāya dhīmahi tannaḥ sūrya pracodayāt //
GarPur, 1, 16, 19.2 oṃ namo bhagavate ādityāya sahasrakiraṇāya gaccha sukhaṃ punarāgamanāyeti //
GarPur, 1, 32, 13.2 sahasrādityasaṅkāśaṃ sphuranmakarakuṇḍalam //
GarPur, 1, 33, 8.2 namaḥ sudarśanāyaiva sahasrādityavarcase //
GarPur, 1, 42, 17.2 snātvādityaṃ caturdaśyāṃ prāgrudraṃ ca prapūjayet //
GarPur, 1, 43, 37.2 ādau dattvārghyamāditye tatra caikaṃ pavitrakam //
GarPur, 1, 49, 40.2 yo 'sāvādityapuruṣaḥ so 'sāvahamakhaṇḍitam /
GarPur, 1, 50, 26.2 athopatiṣṭhedādityamudayasthaṃ samāhitaḥ //
GarPur, 1, 50, 44.2 prekṣya oṅkāramādityaṃ trirnimajjejjalāśaye //
GarPur, 1, 50, 52.1 athopatiṣṭhedādityam ūrdhvapuṣpānvitāñjalim /
GarPur, 1, 59, 3.1 punarvasustathādityastiṣyaśca gurudaivataḥ /
GarPur, 1, 59, 35.2 viśākhātrayamāditye pūrvāṣāḍhātraye śaśī //
GarPur, 1, 60, 1.2 ṣaḍāditye daśā jñeyā some pañcadaśa smṛtāḥ /
GarPur, 1, 83, 10.1 maunādityaṃ mahātmānaṃ kanakārkaṃ viśeṣataḥ /
GarPur, 1, 87, 30.1 ādityā vasavaḥ sādhyāgaṇā dvādaśakāstrayaḥ /
GarPur, 1, 92, 5.1 sahasrādityatulyena jvālāmālograrūpiṇā /
GarPur, 1, 92, 15.2 ādityamaṇḍale saṃstho 'gnistho vārisaṃsthitaḥ //
GarPur, 1, 115, 53.1 brāhmaṇo 'pi manuṣyāṇāmādityaścaiva tejasām /
GarPur, 1, 142, 28.2 kṛtvādityodayaṃ sā ca taṃ bhartāramajīvayat /