Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 1, 8, 1.19 vasūnāṃ rudrāṇām ādityānāṃ bhṛgūṇām aṅgirasāṃ gharmasya tapasā tapyadhvam //
MS, 1, 1, 10, 1.24 ādityās tvā parigṛhṇantu jāgatena chandasā /
MS, 1, 1, 12, 3.3 vasūnāṃ rudrāṇām ādityānāṃ sado 'si srucāṃ yoniḥ /
MS, 1, 2, 8, 1.14 ādityās tvā harantu jāgatena chandasā /
MS, 1, 2, 8, 1.25 viśvakarmā tvādityair uttarāt pātu /
MS, 1, 2, 8, 1.29 siṃhīr asy ādityavaniḥ sajātavaniḥ svāhā /
MS, 1, 2, 18, 3.2 athā vayam āditya vrate tavānāgaso aditaye syāma //
MS, 1, 3, 1, 5.4 vasūnāṃ rudrāṇām ādityānāṃ pannejanīḥ stha /
MS, 1, 3, 1, 5.5 vasavo rudrā ādityā etā vaḥ pannejanīḥ /
MS, 1, 3, 26, 2.2 ādityebhyas tvā //
MS, 1, 3, 26, 3.2 turīyāditya savanaṃ ta indriyam ātasthā amṛtaṃ divi //
MS, 1, 3, 26, 4.2 ādityebhyas tvā //
MS, 1, 3, 26, 5.1 yajño devānāṃ pratyetu sumnam ādityāso bhavatā mṛḍayantaḥ /
MS, 1, 3, 36, 2.3 ādityebhyas tvā pravṛhāmi jāgatena chandasā /
MS, 1, 3, 36, 4.2 vasūnām ādhītau rudrāṇāṃ karmann ādityānāṃ cetasi /
MS, 1, 4, 3, 12.1 nir dviṣantaṃ nir arātiṃ daha rudrās tvāyacchann ādityās tvāstṛṇan //
MS, 1, 4, 7, 27.0 atho amuṣya vā etad ādityasyāvṛtam anu paryāvartate //
MS, 1, 5, 7, 3.0 asau vā ādityaḥ sāyam āsuvati //
MS, 1, 5, 9, 18.0 asā ādityo 'haḥ //
MS, 1, 5, 11, 18.0 pari te dūḍabho rathā ity asau vā ādityo dūḍabho rathaḥ //
MS, 1, 6, 3, 50.0 eṣa vā agnir vaiśvānaro yad asā ādityaḥ //
MS, 1, 6, 6, 8.0 eṣa vā agnir vaiśvānaro yad asā ādityaḥ //
MS, 1, 6, 12, 17.0 āvam idaṃ bhaviṣyāvo yad ādityā iti //
MS, 1, 6, 12, 18.0 tayor ādityā nirhantāram aicchan //
MS, 1, 6, 12, 29.0 sā vā aditir ādityān upādhāvat //
MS, 1, 6, 12, 33.0 sa vāva vivasvān ādityo yasya manuś ca vaivasvato yamaś ca manur evāsmiṃl loke yamo 'muṣmin //
MS, 1, 6, 12, 34.1 ete vai devayānān patho gopāyanti yad ādityāḥ /
MS, 1, 6, 12, 36.0 uñśiṣṭabhāgā vā ādityāḥ //
MS, 1, 6, 12, 37.0 yad uñśiṣṭe vivartayitvā samidha ādadhāti tad ādityebhyo 'gnyādheyaṃ prāha //
MS, 1, 7, 1, 2.2 ādityā viśve tad devā vasavaḥ punar ābharan //
MS, 1, 7, 1, 4.1 punas tvādityā rudrā vasavaḥ samindhatāṃ punar brahmāṇo vasudhīte agne /
MS, 1, 7, 1, 12.1 salilaḥ saligaḥ sagaras te na ādityā haviṣo juṣāṇā vyantu svāhā ketaḥ suketaḥ saketas te na ādityā haviṣo juṣāṇā vyantu svāhā devajūte vivasvann āditya te no devāḥ satyāṃ devahūtiṃ deveṣv āsuvadhvam ādityebhyaḥ svāhā //
MS, 1, 7, 1, 12.1 salilaḥ saligaḥ sagaras te na ādityā haviṣo juṣāṇā vyantu svāhā ketaḥ suketaḥ saketas te na ādityā haviṣo juṣāṇā vyantu svāhā devajūte vivasvann āditya te no devāḥ satyāṃ devahūtiṃ deveṣv āsuvadhvam ādityebhyaḥ svāhā //
MS, 1, 7, 1, 12.1 salilaḥ saligaḥ sagaras te na ādityā haviṣo juṣāṇā vyantu svāhā ketaḥ suketaḥ saketas te na ādityā haviṣo juṣāṇā vyantu svāhā devajūte vivasvann āditya te no devāḥ satyāṃ devahūtiṃ deveṣv āsuvadhvam ādityebhyaḥ svāhā //
MS, 1, 7, 1, 12.1 salilaḥ saligaḥ sagaras te na ādityā haviṣo juṣāṇā vyantu svāhā ketaḥ suketaḥ saketas te na ādityā haviṣo juṣāṇā vyantu svāhā devajūte vivasvann āditya te no devāḥ satyāṃ devahūtiṃ deveṣv āsuvadhvam ādityebhyaḥ svāhā //
MS, 1, 7, 5, 17.0 ādityā vā ita uttamāḥ svargaṃ lokam āyan //
MS, 1, 7, 5, 22.0 ādityā vā asmiṃlloka ṛddhā ādityā amuṣmin //
MS, 1, 7, 5, 22.0 ādityā vā asmiṃlloka ṛddhā ādityā amuṣmin //
MS, 1, 7, 5, 25.0 salilaḥ saligaḥ sagaras te na ādityā haviṣo juṣāṇā vyantu svāhā //
MS, 1, 7, 5, 26.0 ketaḥ suketaḥ saketas te na ādityā haviṣo juṣāṇā vyantu svāhā //
MS, 1, 7, 5, 27.0 devajūte vivasvann āditya te no devāḥ satyāṃ devahūtiṃ deveṣv āsuvadhvam ādityebhyaḥ svāhety etair vai te taṃ punar ādadhata //
MS, 1, 7, 5, 27.0 devajūte vivasvann āditya te no devāḥ satyāṃ devahūtiṃ deveṣv āsuvadhvam ādityebhyaḥ svāhety etair vai te taṃ punar ādadhata //
MS, 1, 7, 5, 30.0 ādityā hi punarādheyam //
MS, 1, 8, 1, 13.0 iti tad vā adaś cakṣur manyante yad asā ādityaḥ //
MS, 1, 8, 2, 49.0 sa āditya ūrdhva udadravat //
MS, 1, 8, 2, 60.0 amuṣya vā etad ādityasya reto hūyate //
MS, 1, 8, 5, 60.0 atho amuṣya vā etad ādityasyāvṛtam anu paryāvartate //
MS, 1, 8, 6, 27.0 atho amuṣya ca vā etad ādityasya tejo manyante 'gneś ca //
MS, 1, 8, 9, 12.0 atha yat sauryo 'munaivāsyādityena purastād yajñaṃ samardhayati //
MS, 1, 9, 2, 5.0 aditir apaś ca barhiś cādityā ājyaiḥ //
MS, 1, 9, 2, 19.0 jagaty ādityānām //
MS, 1, 10, 16, 28.0 eṣo 'sau vā āditya indro raśmayaḥ krīḍayaḥ //
MS, 1, 10, 17, 58.0 antarhitā vā amuṣmād ādityāt pitaraḥ //
MS, 1, 11, 4, 4.2 ādityān viṣṇuṃ sūryaṃ brahmāṇaṃ ca bṛhaspatim //
MS, 1, 11, 7, 25.0 iha vā asā āditya āsīt //
MS, 1, 11, 10, 1.0 agnir ekākṣarām udajayad aśvinau dvyakṣarāṃ viṣṇus tryakṣarāṃ somaś caturakṣarāṃ savitā pañcākṣarāṃ pūṣā ṣaḍakṣarāṃ marutaḥ saptākṣarāṃ bṛhaspatir aṣṭākṣarāṃ mitro navākṣarāṃ varuṇo daśākṣarām indrā ekādaśākṣarāṃ viśve devā dvādaśākṣarāṃ vasavas trayodaśākṣarāṃ rudrāś caturdaśākṣarām ādityāḥ pañcadaśākṣarām aditiḥ ṣoḍaśākṣarām //
MS, 1, 11, 10, 17.0 ādityāḥ pañcadaśākṣarayā pañcadaśaṃ māsam udajayan //
MS, 1, 11, 10, 40.0 ādityāḥ pañcadaśākṣarayā pañcadaśaṃ māsam udajayan //
MS, 1, 11, 10, 57.0 ādityebhyaḥ pañcadaśākṣarāya chandase svāhā //
MS, 2, 1, 2, 59.0 asau vā ādityo 'gnir vaiśvānaraḥ //
MS, 2, 1, 2, 69.0 asau vā ādityo 'gnir vaiśvānaraḥ //
MS, 2, 1, 2, 71.0 amuṣyainam ādityasya mātrāṃ gamayati //
MS, 2, 2, 1, 1.0 ādityā bhāgaṃ vaḥ kariṣyāmy amum āmuṣyāyaṇam avagamayateti //
MS, 2, 2, 1, 10.0 ādityān vā etad badhnāti //
MS, 2, 2, 1, 21.0 trir vai sapta saptādityāḥ //
MS, 2, 2, 1, 26.0 sa yadāvagacched athādityebhyo dhārayadvadbhyo ghṛte caruṃ nirvapet //
MS, 2, 2, 1, 27.0 ādityā vā aparoddhāraḥ //
MS, 2, 2, 1, 28.0 ādityā avagamayitāraḥ //
MS, 2, 2, 2, 3.0 iha vā asā āditya āsīt //
MS, 2, 2, 2, 5.0 upariṣṭād vā asā āditya imāḥ prajā adhiṣadyātti //
MS, 2, 2, 2, 10.0 etair vā asā āditya imān pañca ṛtūn anu tejasvī //
MS, 2, 2, 6, 1.6 agnir vasubhiḥ somo rudrair indro marudbhir varuṇa ādityaiḥ /
MS, 2, 3, 3, 23.0 asā āditya ekaviṃśaḥ //
MS, 2, 3, 3, 24.0 prajāpatir asā ādityaḥ //
MS, 2, 3, 6, 39.0 evam iva hy asā ādityaḥ //
MS, 2, 5, 7, 85.0 'sau vā ādityo brahmavarcasasya pradātā //
MS, 2, 5, 9, 52.0 asā enā ādityaḥ purastāj jyotiṣā pratyāgacchat //
MS, 2, 5, 9, 56.0 asā enam ādityaḥ purastāj jyotiṣā pratyāgacchati //
MS, 2, 5, 10, 1.0 asau vā ādityas tejobhir vyārdhyata //
MS, 2, 5, 10, 8.0 yacchitikakuda upariṣṭāt tair yacchvetānūkāśāḥ paścāt tais tato vā asā ādityaḥ sarvatas tejasvy abhavat //
MS, 2, 5, 10, 13.0 amuṣyainam ādityasya mātrāṃ gamayati //
MS, 2, 5, 11, 15.0 asau vā ādityo brahmavarcasasya pradātā //
MS, 2, 6, 1, 14.0 śvo bhūta ādityebhyo bhuvadvadbhyo ghṛte caruḥ //
MS, 2, 7, 6, 10.0 ādityās tvā kṛṇvantu jāgatena chandasāṅgirasvad ukhe //
MS, 2, 7, 6, 24.0 ādityās tvā dhūpayantv aṅgirasvat //
MS, 2, 7, 6, 45.0 ādityās tvāchṛndantu jāgatena chandasāṅgirasvad ukhe //
MS, 2, 7, 12, 5.1 yena devā jyotiṣordhvā udāyan yenādityā vasavo yena rudrāḥ /
MS, 2, 8, 1, 33.1 sajūr ādityaiḥ //
MS, 2, 8, 3, 2.46 ādityā devatā /
MS, 2, 8, 5, 26.0 ādityānāṃ bhāgo 'si //
MS, 2, 8, 8, 11.0 suditinādityebhya ādityān jinva //
MS, 2, 8, 8, 11.0 suditinādityebhya ādityān jinva //
MS, 2, 8, 9, 23.0 ādityās te devā adhipatayaḥ //
MS, 2, 8, 13, 26.0 ādityebhyas tvā //
MS, 2, 10, 4, 12.1 indrasya vṛṣṇo varuṇasya rājña ādityānāṃ marutāṃ śardha ugram /
MS, 2, 11, 5, 31.0 ādityāś ca mā indraś ca me //
MS, 2, 13, 15, 8.0 sādityaṃ garbham adhatthāḥ //
MS, 3, 11, 1, 4.2 uruprathāḥ prathamānaṃ syonam ādityair aktaṃ vasubhiḥ sajoṣāḥ //
MS, 3, 11, 12, 3.1 varṣābhir ṛtunādityāḥ stome saptadaśe stutam /
MS, 3, 15, 1, 1.0 śādaṃ dadbhir avakān dantamūlair mṛdaṃ barsvai stegān daṃṣṭrābhyām avakrandena tālu vājaṃ hanubhyāṃ sarasvatyā agrajihvaṃ jihvāyā utsādam apa āsyena vṛṣaṇā āṇḍābhyām ādityāñ śmaśrubhiḥ panthāṃ bhrūbhyāṃ dyāvāpṛthivī vartobhyāṃ vidyutaṃ kanīnikābhyāṃ karṇābhyāṃ śrotre śrotrābhyāṃ karṇā avāryāṇi pakṣmāṇi pāryā ikṣavaḥ pāryāṇi pakṣmāṇy avāryā ikṣavaḥ //
MS, 3, 16, 2, 8.1 ādityair no bhāratī vaṣṭu yajñaṃ sarasvatī saha rudrair na āvīt /