Occurrences

Taittirīyabrāhmaṇa

Taittirīyabrāhmaṇa
TB, 1, 1, 4, 8.11 ādityānāṃ tvā devānāṃ vratapate vratenādadhāmīty anyāsāṃ brāhmaṇīnāṃ prajānām /
TB, 1, 1, 6, 1.10 āditye tṛtīyam //
TB, 1, 1, 6, 3.2 asau vā ādityo 'gniḥ śuciḥ /
TB, 1, 1, 6, 3.3 yad evāditya āsīt /
TB, 1, 1, 6, 5.7 ādityo bhavati /
TB, 1, 1, 9, 8.6 ādityā vā ita uttamāḥ suvargaṃ lokam āyan /
TB, 1, 1, 9, 8.8 ete khalu vāvādityāḥ /
TB, 1, 2, 3, 3.2 asāv ādityaḥ śiraḥ prajānām /
TB, 1, 2, 3, 4.4 ādityaḥ śvo gṛhyate /
TB, 1, 2, 4, 1.3 ādityam ita uttamaṃ suvargaṃ lokam ārohayan /
TB, 1, 2, 4, 2.1 devā vā ādityasya suvargasya lokasya /
TB, 1, 2, 4, 2.4 devā vā ādityasya suvargasya lokasya /
TB, 1, 2, 4, 3.5 parair vai devā ādityaṃ suvargaṃ lokam apārayan /
TB, 1, 2, 4, 3.11 sparairvai devā ādityaṃ suvargaṃ lokam aspārayan /
TB, 1, 2, 6, 6.9 ta āditye vyāyacchanta /
TB, 1, 2, 6, 7.11 amum evādityaṃ bhrātṛvyasya saṃvindante //
TB, 2, 1, 2, 6.2 taddhūyamānam ādityo 'bravīt /
TB, 2, 1, 2, 9.8 agniṃ vāvādityaḥ sāyaṃ praviśati /
TB, 2, 1, 2, 10.1 udyantaṃ vāvādityam agnir anusamārohati /
TB, 2, 1, 4, 8.9 atho ādityasyaivāvṛtam anu paryāvartate /
TB, 2, 1, 5, 2.3 ādityo yūpaḥ /
TB, 2, 1, 6, 1.4 agnir vāyur ādityaḥ /
TB, 2, 1, 6, 2.1 cakṣuṣa ādityaḥ /
TB, 2, 1, 6, 2.6 sa ādityo 'gnim abravīt /
TB, 2, 1, 6, 3.2 cakṣuṣo 'ham ity ādityaḥ /
TB, 2, 1, 6, 5.3 so 'mum ādityam ātmano niramimīta /
TB, 2, 1, 6, 5.11 asau hy ādityo 'gnihotram //
TB, 2, 1, 10, 1.10 ādityās tarhy agniḥ //
TB, 2, 1, 10, 2.2 ādityeṣv evāsyāgnihotraṃ hutaṃ bhavati /
TB, 2, 1, 10, 3.10 vasuṣu rudreṣv ādityeṣu viśveṣu deveṣu /
TB, 2, 1, 11, 1.4 asāv ādityaḥ satyam /
TB, 2, 1, 11, 1.5 agnim eva tad ādityena sāyaṃ pariṣiñcati /
TB, 2, 1, 11, 1.6 agninādityaṃ prātaḥ saḥ /
TB, 2, 2, 3, 5.9 ādityāś cāṅgirasaś ca suvarge loke 'spardhanta /
TB, 2, 2, 3, 6.1 ta ādityā etaṃ pañcahotāram apaśyan /
TB, 2, 2, 3, 6.10 te 'bruvann aṅgirasa ādityān //
TB, 2, 2, 3, 7.5 tasmāc chandaḥsu sadbhya ādityebhyaḥ /
TB, 2, 2, 3, 7.12 asāv āditya ekaviṃśaḥ /
TB, 2, 2, 6, 4.15 yāvad ādityo 'stameti //
TB, 2, 2, 10, 2.1 yad asminn āditye /
TB, 2, 2, 10, 5.8 ādityāḥ paścāt /
TB, 2, 3, 3, 1.8 ādityaś ca dyauś ca candramāḥ /
TB, 2, 3, 3, 2.7 ādityo nyavartayata /
TB, 2, 3, 6, 1.10 agnir vāyur ādityaś candramāḥ //
TB, 2, 3, 7, 2.2 ādityasya ca sāyujyaṃ gacchati /
TB, 2, 3, 7, 2.7 ādityasya ca sāyujyaṃ gacchati /
TB, 2, 3, 7, 3.2 ādityasya ca sāyujyaṃ gacchati /
TB, 2, 3, 7, 3.9 ādityasya ca sāyujyaṃ gacchati /
TB, 2, 3, 7, 4.4 ādityasya ca sāyujyaṃ gacchati /
TB, 2, 3, 7, 4.11 ādityasya ca sāyujyaṃ gacchati //
TB, 2, 3, 9, 3.10 ādityāt pavate //
TB, 2, 3, 9, 4.1 ādityam abhipavate /
TB, 2, 3, 9, 4.2 ādityam abhisaṃpavate /
TB, 3, 1, 6, 3.2 priyādityasya subhagā syām iti /
TB, 3, 1, 6, 3.4 tato vai sā priyādityasya subhagābhavat /