Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Vaiśeṣikasūtra
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mṛgendratantra
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasendrasārasaṃgraha
Rasārṇava
Rājamārtaṇḍa
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Kaṭhāraṇyaka
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 4, 2, 7.0 so 'sau lokaḥ so 'sāv ādityas tan manas tad bṛhat sa bharadvājas tacchataṃ tāni ṣaḍ vīryāṇi bhavanti //
AĀ, 2, 1, 1, 8.0 bṛhaddha tasthau bhuvaneṣv antar ity ada u eva bṛhad bhuvaneṣv antar asāv ādityaḥ //
AĀ, 2, 1, 2, 4.0 asāv eva dyaur uktham amutaḥpradānāddhīdaṃ sarvam uttiṣṭhati yad idaṃ kiñca tasyāsāv ādityo 'rko 'nnam aśītayo 'nnena hīdaṃ sarvam aśnute //
AĀ, 2, 1, 5, 2.0 vāg agniś cakṣur asāv ādityaś candramā mano diśaḥ śrotraṃ sa eṣa prahitāṃ saṃyogo 'dhyātmam imā devatā ada u āvir adhidaivatam ity etat tad uktaṃ bhavati //
AĀ, 2, 1, 5, 5.0 tat satyaṃ sad iti prāṇas tīty annaṃ yam ity asāv ādityas tad etat trivṛt trivṛd iva vai cakṣuḥ śuklaṃ kṛṣṇaṃ kanīniketi //
AĀ, 2, 1, 7, 6.0 cakṣuṣā sṛṣṭau dyauś cādityaś ca dyaur hāsmai vṛṣṭim annādyaṃ samprayacchaty ādityo 'sya jyotiḥ prakāśaṃ karoty evam etau cakṣuḥ pitaraṃ paricarato dyauś cādityaś ca //
AĀ, 2, 1, 7, 6.0 cakṣuṣā sṛṣṭau dyauś cādityaś ca dyaur hāsmai vṛṣṭim annādyaṃ samprayacchaty ādityo 'sya jyotiḥ prakāśaṃ karoty evam etau cakṣuḥ pitaraṃ paricarato dyauś cādityaś ca //
AĀ, 2, 1, 7, 6.0 cakṣuṣā sṛṣṭau dyauś cādityaś ca dyaur hāsmai vṛṣṭim annādyaṃ samprayacchaty ādityo 'sya jyotiḥ prakāśaṃ karoty evam etau cakṣuḥ pitaraṃ paricarato dyauś cādityaś ca //
AĀ, 2, 1, 7, 7.0 yāvad anu dyaur yāvad anv ādityas tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate divaś cādityasya ca ya evam etāṃ cakṣuṣo vibhūtiṃ veda //
AĀ, 2, 1, 7, 7.0 yāvad anu dyaur yāvad anv ādityas tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate divaś cādityasya ca ya evam etāṃ cakṣuṣo vibhūtiṃ veda //
AĀ, 2, 3, 7, 4.0 tad yad etat striyāṃ lohitaṃ bhavaty agnes tad rūpaṃ tasmāt tasmān na bībhatsetātha yad etat puruṣe reto bhavaty ādityasya tad rūpaṃ tasmāt tasmān na bībhatseta //
AĀ, 5, 1, 1, 12.1 ādityā mā viśve avantu devāḥ sapta rājāno ya udābhiṣiktāḥ /
AĀ, 5, 1, 1, 15.1 atra tiṣṭhann ādityam upatiṣṭhate paryāvṛtte pradakṣiṇam āvṛttyaitaiś caivāsvāhākārair ehy evā3 idaṃ madhū3 idaṃ madhu imaṃ tīvrasutaṃ pibā3 idaṃ madhū3 idaṃ madhv iti ca //
AĀ, 5, 1, 4, 13.0 ādityās tvā jāgatena chandasārohantu tān anv ārohāmīti savyam //
Aitareyabrāhmaṇa
AB, 1, 3, 14.0 tasmād dīkṣitaṃ nānyatra dīkṣitavimitād ādityo 'bhyudiyād vābhyastamiyād vāpi vābhyāśrāvayeyuḥ //
AB, 1, 10, 7.0 te trayastriṃśadakṣare bhavatas trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca tat prathame yajñamukhe devatā akṣarabhājaḥ karoty akṣareṇākṣareṇaiva tad devatām prīṇāti devapātreṇaiva tad devatās tarpayati //
AB, 1, 16, 39.0 ādityāś caivehāsann aṅgirasaś ca te 'gre 'gnināgnim ayajanta te svargaṃ lokam āyan //
AB, 1, 24, 4.0 te devā abibhayur asmākaṃ vipremāṇam anvidam asurā ābhaviṣyantīti te vyutkramyāmantrayantāgnir vasubhir udakrāmad indro rudrair varuṇa ādityair bṛhaspatir viśvair devaiḥ //
AB, 1, 30, 29.0 tā etāḥ saptadaśānvāha rūpasamṛddhā etadvai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā ekaviṃśatiḥ sampadyanta ekaviṃśo vai prajāpatir dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśa uttamā pratiṣṭhā //
AB, 2, 18, 8.0 trayastriṃśad vai devāḥ somapās trayastriṃśad asomapā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś caite devā somapā ekādaśa prayājā ekādaśānuyājā ekādaśopayājā ete 'somapāḥ paśubhājanāḥ somena somapān prīṇāti paśunāsomapān //
AB, 2, 37, 14.0 sā virāṭ trayastriṃśadakṣarā bhavati trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca tat prathama ukthamukhe devatā akṣarabhājaḥ karoty akṣaram akṣaram eva tad devatā anuprapibanti devapātreṇaiva tad devatās tṛpyanti //
AB, 3, 11, 1.0 sauryā vā etā devatā yan nividas tad yat purastād ukthānām prātaḥsavane dhīyante madhyato madhyaṃdine 'ntatas tṛtīyasavana ādityasyaiva tad vratam anuparyāvartante //
AB, 3, 13, 1.0 prajāpatir vai yajñaṃ chandāṃsi devebhyo bhāgadheyāni vyabhajat sa gāyatrīm evāgnaye vasubhyaḥ prātaḥsavane 'bhajat triṣṭubham indrāya rudrebhyo madhyaṃdine jagatīṃ viśvebhyo devebhya ādityebhyas tṛtīyasavane //
AB, 3, 22, 9.0 trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca devatā akṣarabhājaḥ karoty akṣaram akṣaram eva tad devatā anuprapibanti devapātreṇaiva tad devatās tṛpyanti //
AB, 3, 29, 1.0 te devā abruvann ādityān yuṣmābhir idaṃ savanam udyacchāmeti tatheti tasmād ādityārambhaṇaṃ tṛtīyasavanam ādityagrahaḥ purastāt tasya //
AB, 3, 29, 1.0 te devā abruvann ādityān yuṣmābhir idaṃ savanam udyacchāmeti tatheti tasmād ādityārambhaṇaṃ tṛtīyasavanam ādityagrahaḥ purastāt tasya //
AB, 3, 29, 2.0 yajaty ādityāso aditir mādayantām iti madvatyā rūpasamṛddhayā madvad vai tṛtīyasavanasya rūpam //
AB, 3, 29, 3.0 nānuvaṣaṭkaroti na bhakṣayati saṃsthā vā eṣā yad anuvaṣaṭkāraḥ saṃsthā bhakṣaḥ prāṇā ādityā net prāṇān saṃsthāpayānīti //
AB, 3, 29, 4.0 ta ādityā abruvan savitāraṃ tvayedaṃ saha savanam udyacchāmeti tatheti tasmāt sāvitrī pratipad bhavati vaiśvadevasya sāvitragrahaḥ purastāt tasya yajati damūnā devaḥ savitā vareṇya iti madvatyā rūpasamṛddhayā madvad vai tṛtīyasavanasya rūpaṃ nānuvaṣaṭkaroti na bhakṣayati saṃsthā vā eṣā yad anuvaṣaṭkāraḥ saṃsthā bhakṣaḥ prāṇaḥ savitā net prāṇaṃ saṃsthāpayānīti //
AB, 3, 34, 1.0 tad agninā paryādadhus tan maruto 'dhūnvaṃs tad agnir na prācyāvayat tad agninā vaiśvānareṇa paryādadhus tan maruto 'dhūnvaṃs tad agnir vaiśvānaraḥ prācyāvayat tasya yad retasaḥ prathamam udadīpyata tad asāv ādityo 'bhavad yad dvitīyam āsīt tad bhṛgur abhavat taṃ varuṇo nyagṛhṇīta tasmāt sa bhṛgur vāruṇir atha yat tṛtīyam adīded iva ta ādityā abhavan ye 'ṅgārā āsaṃs te 'ṅgiraso 'bhavan yad aṅgārāḥ punar avaśāntā udadīpyanta tad bṛhaspatir abhavat //
AB, 3, 34, 1.0 tad agninā paryādadhus tan maruto 'dhūnvaṃs tad agnir na prācyāvayat tad agninā vaiśvānareṇa paryādadhus tan maruto 'dhūnvaṃs tad agnir vaiśvānaraḥ prācyāvayat tasya yad retasaḥ prathamam udadīpyata tad asāv ādityo 'bhavad yad dvitīyam āsīt tad bhṛgur abhavat taṃ varuṇo nyagṛhṇīta tasmāt sa bhṛgur vāruṇir atha yat tṛtīyam adīded iva ta ādityā abhavan ye 'ṅgārā āsaṃs te 'ṅgiraso 'bhavan yad aṅgārāḥ punar avaśāntā udadīpyanta tad bṛhaspatir abhavat //
AB, 3, 42, 3.0 tam ādityā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te saptadaśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 4, 7, 4.0 tasmin devā na samajānata mamedam astu mamedam astv iti te saṃjānānā abruvann ājim asyāyāmahai sa yo na ujjeṣyati tasyedam bhaviṣyatīti te 'gner evādhi gṛhapater ādityaṃ kāṣṭhām akurvata tasmād āgneyī pratipad bhavaty āśvinasyāgnir hotā gṛhapatiḥ sa rājeti //
AB, 4, 17, 1.0 gavām ayanena yanti gāvo vā ādityā ādityānām eva tad ayanena yanti //
AB, 4, 17, 1.0 gavām ayanena yanti gāvo vā ādityā ādityānām eva tad ayanena yanti //
AB, 4, 17, 5.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hādityāḥ pūrve svargaṃ lokaṃ jagmuḥ paścevāṅgirasaḥ ṣaṣṭyāṃ vā varṣeṣu //
AB, 4, 17, 5.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hādityāḥ pūrve svargaṃ lokaṃ jagmuḥ paścevāṅgirasaḥ ṣaṣṭyāṃ vā varṣeṣu //
AB, 4, 17, 6.0 yathā vā prāyaṇīyo 'tirātraś caturviṃśa ukthyaḥ sarve 'bhiplavāḥ ṣaᄆahā ākṣyanty anyāny ahāni tad ādityānām ayanam //
AB, 4, 18, 2.0 etena vai devā ekaviṃśenādityaṃ svargāya lokāyodayacchan //
AB, 4, 18, 5.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus taṃ tribhiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai trayaḥ svargā lokās tasya parāco 'tipātād abibhayus taṃ tribhiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai trayaḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastān madhya eṣa ekaviṃśa ubhayataḥ svarasāmabhir dhṛta ubhayato hi vā eṣa svarasāmabhir dhṛtas tasmād eṣo 'ntaremāṃllokān yan na vyathate //
AB, 4, 18, 6.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus tam paramaiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai paramāḥ svargā lokās tasya parāco 'tipātād abibhayus tam paramaiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai paramāḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastāt te dvau dvau sampadya trayaś catustriṃśā bhavanti catustriṃśo vai stomānām uttamas teṣu vā eṣa etad adhyāhitas tapati teṣu hi vā eṣa etad adhyāhitas tapati //
AB, 4, 19, 3.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus tam pañcabhī raśmibhir udavayan raśmayo vai divākīrtyāni mahādivākīrtyaṃ pṛṣṭham bhavati vikarṇam brahmasāma bhāsam agniṣṭomasāmobhe bṛhadrathaṃtare pavamānayor bhavatas tad ādityam pañcabhī raśmibhir udvayanti dhṛtyā anavapātāya //
AB, 4, 19, 3.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus tam pañcabhī raśmibhir udavayan raśmayo vai divākīrtyāni mahādivākīrtyaṃ pṛṣṭham bhavati vikarṇam brahmasāma bhāsam agniṣṭomasāmobhe bṛhadrathaṃtare pavamānayor bhavatas tad ādityam pañcabhī raśmibhir udvayanti dhṛtyā anavapātāya //
AB, 4, 19, 4.0 udita āditye prātaranuvākam anubrūyāt sarvaṃ hy evaitad ahar divākīrtyam bhavati //
AB, 5, 25, 15.0 annādā cānnapatnī cānnādā tad agnir annapatnī tad ādityaḥ //
AB, 5, 25, 19.0 anādhṛṣyā cāpratidhṛṣyā cānādhṛṣyā tad agnir apratidhṛṣyā tad ādityaḥ //
AB, 5, 28, 1.0 asau vā asyādityo yūpaḥ pṛthivī vedir oṣadhayo barhir vanaspataya idhmā āpaḥ prokṣaṇyo diśaḥ paridhayaḥ //
AB, 5, 28, 9.0 ādityāya vā eṣa prātarāhutyā mahāvratam upākaroti tat prāṇaḥ pratigṛṇāty annam annam ity ādityena hāsyāhnā mahāvrataṃ śastam bhavati ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 28, 9.0 ādityāya vā eṣa prātarāhutyā mahāvratam upākaroti tat prāṇaḥ pratigṛṇāty annam annam ity ādityena hāsyāhnā mahāvrataṃ śastam bhavati ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 29, 6.0 eṣa ha vā ahorātrayos tejasi juhoti yo 'stamite sāyaṃ juhoty udite prātar agninā vai tejasā rātris tejasvaty ādityena tejasāhas tejasvat //
AB, 5, 30, 4.0 rāthaṃtarī vai rātry ahar bārhatam agnir vai rathaṃtaram ādityo bṛhad ete ha vā enaṃ devate bradhnasya viṣṭapaṃ svargaṃ lokaṃ gamayato ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 1.0 udyann u khalu vā āditya āhavanīyena raśmīn saṃdadhāti sa yo 'nudite juhoti yathā kumārāya vā vatsāya vājātāya stanam pratidadhyāt tādṛk tad atha ya udite juhoti yathā kumārāya vā vatsāya vā jātāya stanam pratidadhyāt tādṛk tat tam asmai pratidhīyamānam ubhayor lokayor annādyam anu pratidhīyate 'smāc ca lokād amuṣmāc cobhābhyām //
AB, 5, 31, 3.0 udyann u khalu vā ādityaḥ sarvāṇi bhūtāni praṇayati tasmād enam prāṇa ity ācakṣate prāṇe hāsya samprati hutam bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 32, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemāṃllokān asṛjata pṛthivīm antarikṣaṃ divaṃ tāṃllokān abhyatapat tebhyo 'bhitaptebhyas trīṇi jyotīṃṣy ajāyantāgnir eva pṛthivyā ajāyata vāyur antarikṣād ādityo divas tāni jyotīṃṣy abhyatapat tebhyo 'bhitaptebhyas trayo vedā ajāyanta ṛgveda evāgner ajāyata yajurvedo vāyoḥ sāmaveda ādityāt tān vedān abhyatapat tebhyo 'bhitaptebhyas trīṇi śukrāṇy ajāyanta bhūr ity eva ṛgvedād ajāyata bhuva iti yajurvedāt svar iti sāmavedāt //
AB, 5, 32, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemāṃllokān asṛjata pṛthivīm antarikṣaṃ divaṃ tāṃllokān abhyatapat tebhyo 'bhitaptebhyas trīṇi jyotīṃṣy ajāyantāgnir eva pṛthivyā ajāyata vāyur antarikṣād ādityo divas tāni jyotīṃṣy abhyatapat tebhyo 'bhitaptebhyas trayo vedā ajāyanta ṛgveda evāgner ajāyata yajurvedo vāyoḥ sāmaveda ādityāt tān vedān abhyatapat tebhyo 'bhitaptebhyas trīṇi śukrāṇy ajāyanta bhūr ity eva ṛgvedād ajāyata bhuva iti yajurvedāt svar iti sāmavedāt //
AB, 6, 34, 2.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hāṅgirasaḥ pūrve śvaḥsutyāṃ svargasya lokasya dadṛśus te 'gnim prajighyur aṅgirasāṃ vā eko 'gniḥ parehy ādityebhyaḥ śvaḥsutyāṃ svargasya lokasya prabrūhīti te hādityā agnim eva dṛṣṭvā sadyaḥsutyāṃ svargasya lokasya dadṛśus tān etyābravīc chvaḥsutyāṃ vaḥ svargasya lokasya prabrūma iti te hocur atha vayaṃ tubhyaṃ sadyaḥsutyāṃ svargasya lokasya prabrūmas tvayaiva vayaṃ hotrā svargaṃ lokam eṣyāma iti sa tathety uktvā pratyuktaḥ punar ājagāma //
AB, 6, 34, 2.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hāṅgirasaḥ pūrve śvaḥsutyāṃ svargasya lokasya dadṛśus te 'gnim prajighyur aṅgirasāṃ vā eko 'gniḥ parehy ādityebhyaḥ śvaḥsutyāṃ svargasya lokasya prabrūhīti te hādityā agnim eva dṛṣṭvā sadyaḥsutyāṃ svargasya lokasya dadṛśus tān etyābravīc chvaḥsutyāṃ vaḥ svargasya lokasya prabrūma iti te hocur atha vayaṃ tubhyaṃ sadyaḥsutyāṃ svargasya lokasya prabrūmas tvayaiva vayaṃ hotrā svargaṃ lokam eṣyāma iti sa tathety uktvā pratyuktaḥ punar ājagāma //
AB, 6, 34, 2.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hāṅgirasaḥ pūrve śvaḥsutyāṃ svargasya lokasya dadṛśus te 'gnim prajighyur aṅgirasāṃ vā eko 'gniḥ parehy ādityebhyaḥ śvaḥsutyāṃ svargasya lokasya prabrūhīti te hādityā agnim eva dṛṣṭvā sadyaḥsutyāṃ svargasya lokasya dadṛśus tān etyābravīc chvaḥsutyāṃ vaḥ svargasya lokasya prabrūma iti te hocur atha vayaṃ tubhyaṃ sadyaḥsutyāṃ svargasya lokasya prabrūmas tvayaiva vayaṃ hotrā svargaṃ lokam eṣyāma iti sa tathety uktvā pratyuktaḥ punar ājagāma //
AB, 6, 35, 1.0 te hādityān aṅgiraso 'yājayaṃs tebhyo yājayadbhya imām pṛthivīm pūrṇāṃ dakṣiṇānām adadus tān iyam pratigṛhītātapat tāṃ nyavṛñjan sā siṃhī bhūtvā vijṛmbhantī janān acarat tasyāḥ śocatyā ime pradarāḥ prādīryanta ye 'syā ime pradarāḥ sameva haiva tataḥ purā //
AB, 6, 35, 5.0 ādityā ha jaritar aṅgirobhyo dakṣiṇām anayan //
AB, 6, 35, 15.0 ādityā rudrā vasavas tveᄆate //
AB, 7, 12, 1.0 tad āhur yasyāgnim anuddhṛtam ādityo 'bhyudiyād vābhyastamiyād vā praṇīto vā prāgghomād upaśāmyet kā tatra prāyaścittir iti //
AB, 7, 20, 2.0 daivaṃ kṣatraṃ yāced ity āhur ādityo vai daivaṃ kṣatram āditya eṣām bhūtānām adhipatiḥ //
AB, 7, 20, 2.0 daivaṃ kṣatraṃ yāced ity āhur ādityo vai daivaṃ kṣatram āditya eṣām bhūtānām adhipatiḥ //
AB, 7, 20, 3.0 sa yad ahar dīkṣiṣyamāṇo bhavati tad ahaḥ pūrvāhṇa evodyantam ādityam upatiṣṭhetedam śreṣṭhaṃ jyotiṣāṃ jyotir uttamam deva savitar devayajanam me dehi devayajanaṃ iti devayajanaṃ yācati //
AB, 7, 24, 3.0 nāgner devatāyā emi na gāyatryāś chandaso na trivṛtaḥ stomān na brahmaṇo bandhor mā me 'gnis teja ādita mā gāyatrī vīryam mā trivṛt stoma āyur mā brāhmaṇā brahma yaśas kīrtiṃ saha tejasā vīryeṇāyuṣā brahmaṇā yaśasā kīrtyendraṃ devatām upaimi triṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ somaṃ rājānaṃ kṣatram prapadye kṣatriyo bhavāmi devāḥ pitaraḥ pitaro devā yo 'smi sa san yaje svam ma idam iṣṭaṃ svam pūrtaṃ svaṃ śrāntaṃ svaṃ hutam tasya me 'yam agnir upadraṣṭāyaṃ vāyur upaśrotāsāv ādityo 'nukhyātedam ahaṃ ya evāsmi so 'smīti //
AB, 7, 34, 9.0 etam u haiva provāca turaḥ kāvaṣeyo janamejayāya pārikṣitāyaitam u haiva procatuḥ parvatanāradau somakāya sāhadevyāya sahadevāya sārñjayāya babhrave daivāvṛdhāya bhīmāya vaidarbhāya nagnajite gāndhārāyaitam u haiva provācāgniḥ sanaśrutāyāriṃdamāya kratuvide jānakaya etam u haiva provāca vasiṣṭhaḥ sudāse paijavanāya te ha te sarva eva mahaj jagmur etam bhakṣam bhakṣayitvā sarve haiva mahārājā āsur āditya iva ha sma śriyām pratiṣṭhitās tapanti sarvābhyo digbhyo balim āvahantaḥ //
AB, 7, 34, 10.0 āditya iva ha vai śriyām pratiṣṭhitas tapati sarvābhyo digbhyo balim āvahaty ugraṃ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamāno yajamānaḥ //
AB, 8, 12, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv ārohāmi sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv ārohāmi bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv ārohāmi svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv ārohāmi vairājyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv ārohāmi rājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv ārohāmi pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmīty etām āsandīm ārohat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 17, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv āroha sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv āroha bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv āroha svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv āroha vairājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv āroha pārameṣṭhyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv āroha rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohety etām āsandīm ārohayet //
AB, 8, 19, 1.0 prācyāṃ tvā diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya dakṣiṇasyāṃ tvā diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya pratīcyāṃ tvā diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāyodīcyāṃ tvā diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāyordhvāyāṃ tvā diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāyāsyāṃ tvā dhruvāyāṃ madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caivapañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāyeti sa parameṣṭhī prājāpatyo bhavati //
AB, 8, 27, 1.0 yo ha vai trīn purohitāṃs trīn purodhātṝn veda sa brāhmaṇaḥ purohitaḥ sa vadeta purodhāyā agnir vāva purohitaḥ pṛthivī purodhātā vāyur vāva purohito 'ntarikṣam purodhātādityo vāva purohito dyauḥ purodhātaiṣa ha vai purohito ya evaṃ vedātha sa tirohito ya evaṃ na veda //
AB, 8, 28, 2.0 ayaṃ vai brahma yo 'yam pavate tam etāḥ pañca devatāḥ parimriyante vidyud vṛṣṭiś candramā ādityo 'gniḥ //
AB, 8, 28, 8.0 candramā vā amāvāsyāyām ādityam anupraviśati so'ntardhīyatāṃ taṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainaṃ na nirjānanti sa brūyāc candramaso maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 9.0 ādityo vā astaṃ yann agnim anupraviśati so 'ntardhīyate taṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainam na nirjānanti sa brūyād ādityasya maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 9.0 ādityo vā astaṃ yann agnim anupraviśati so 'ntardhīyate taṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainam na nirjānanti sa brūyād ādityasya maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 13.0 agner vā ādityo jāyate taṃ dṛṣṭvā brūyād ādityo jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv ity ato haiva parāṅ prajighyati //
AB, 8, 28, 13.0 agner vā ādityo jāyate taṃ dṛṣṭvā brūyād ādityo jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv ity ato haiva parāṅ prajighyati //
AB, 8, 28, 14.0 ādityād vai candramā jāyate taṃ dṛṣṭvā brūyāc candramā jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv iti ato haiva parāṅ prajighyati //
Aitareyopaniṣad
AU, 1, 1, 4.10 cakṣuṣa ādityaḥ /
AU, 1, 2, 4.3 ādityaś cakṣur bhūtvākṣiṇī prāviśat /
Atharvaprāyaścittāni
AVPr, 1, 2, 11.0 atha yasyāhavanīyam abhyuddhṛtam ādityo 'bhyastam iyāt kā tatra prāyaścittiḥ //
AVPr, 1, 2, 14.0 atha yasyāhavanīyam abhyuddhṛtam ādityo 'bhyudiyāt kā tatra prāyaścittiḥ //
AVPr, 1, 2, 17.0 atha yasya sāyam ahutam agnihotraṃ prātar ādityo 'bhyudiyāt kā tatra prāyaścittiḥ //
AVPr, 1, 2, 20.0 atha yasya prātar akṛtam agnihotraṃ sāyam ādityo 'bhyastamiyāt kā tatra prāyaścittiḥ //
AVPr, 1, 2, 23.0 atha yasya prātar ahutam agnihotram ādityo 'bhyudiyāt kā tatra prāyaścittiḥ //
AVPr, 1, 3, 26.0 vasūnāṃ rudrāṇām ādityānāṃ marutām ṛṣīṇāṃ bhṛgūṇām aṅgirasām atharvaṇāṃ brahmaṇaḥ saṃtatir asi brahmaṇas tvā saṃtatyā saṃtanomi //
AVPr, 2, 5, 9.0 yaṃ tvam agne punas tvādityā rudrā vasava ity anyaṃ praṇīya prajvālya mamāgne varca iti sūktenopasamādhāya karmaśeṣam samāpnuyuḥ //
AVPr, 2, 9, 43.1 taṃ yadi paścāt tiṣṭhantam upavadet taṃ brūyād ādityānāṃ tvā devānāṃ vyātte 'pidadhāmi /
AVPr, 3, 3, 28.0 ādityā anuyājeṣu //
AVPr, 3, 4, 22.0 ādityajyotir āpo 'tharvaṇām āyatanaṃ candramā jyotir iti ca //
AVPr, 6, 3, 12.2 ādityās tvā tarpayantvity utsṛjya dhruvā dyaur ity abhimantrya dhruvaṃ dhruveṇeti gṛhītvāyurdā asi dhruva iti catasṛbhir āgnīdhrīye juhuyāt //
AVPr, 6, 7, 8.0 yady āśvinīṣu śasyamānāsv ādityaṃ purastān na paśyeyur aśvaṃ śvetaṃ rukmapratihitaṃ purastād avasthāpya sauryaṃ śvetaṃ gajam upālambhyam ālabheta tasya tāny eva tantrāṇi yāni savanīyasyuḥ purastāt saṃdhi camasāsavānām anupradānaṃ syāt //
AVPr, 6, 9, 10.0 tṛtīyasavanaṃ ced abhyastamiyād varuṇo mādityaiḥ sūryo mā dyāvāpṛthivībhyāṃ pratīcyā diśaḥ pātviti juhuyāt //
AVPr, 6, 9, 11.0 varuṇāya svāhādityebhyaḥ svāhā jagatyai svāhā //
Atharvaveda (Paippalāda)
AVP, 1, 14, 1.1 viśve devāso abhi rakṣatemam utādityā jāgṛta yūyam asmin /
AVP, 1, 19, 1.2 imam ādityā uta viśve ca devā uttame devā jyotiṣi dhārayantu //
AVP, 1, 50, 2.2 ādityāḥ sarve tvā neṣan viśve devāḥ suvarcasaḥ //
AVP, 1, 93, 1.2 triḥ somāj jajñiṣe tvaṃ trir ādityebhyas pari //
AVP, 1, 101, 2.2 ādityā ekaṃ vasavo dvitīyaṃ tṛtīyaṃ rudrā abhi saṃ babhūvuḥ //
AVP, 1, 102, 4.1 yathādityā aṃśum āpyāyayanti yam akṣitam akṣitayaḥ pibanti /
AVP, 4, 16, 1.1 udyann ādityo ghuṇān hantu sūryo nimrocan raśmibhir hantu /
AVP, 4, 16, 7.2 ni tvam āditya raśmibhir ghuṇān sarvāṁ ajījasaḥ //
AVP, 4, 16, 8.2 ghuṇāṃs tvaṃ sarvān āditya ghorayā tanvā tapa //
AVP, 4, 28, 2.0 ta ādityā ā gatā sarvatātaye bhūta devā vṛtratūryeṣu śaṃbhuvaḥ //
AVP, 5, 4, 14.2 ādityā rudrā uparispṛśo mām ugraṃ cettāram adhirājam akran //
AVP, 5, 14, 8.2 ādityā aṅgirasaḥ svargam imaṃ prāśnantv ṛtubhir niṣadya //
AVP, 10, 3, 6.1 ādityā rudrā vasava ṛṣayo bhūtakṛtaś ca ye /
AVP, 10, 8, 5.1 divo mādityā rakṣantu bhūmyā rakṣantv agnayaḥ /
AVP, 12, 6, 6.1 divo mādityā rakṣantu bhūmyā rakṣantv agnayaḥ /
AVP, 12, 10, 8.2 turīyam ādityā rudrās turīyaṃ vasavo vaśe //
AVP, 12, 10, 9.1 turīyabhāja ādityān vaśāyāḥ kavayo viduḥ /
AVP, 12, 10, 10.2 ādityā enām anv āyann ṛṣayaś ca tapasvinaḥ //
AVP, 12, 11, 1.1 pade pade kalpayanta ādityāṅgiraso yajuḥ /
AVP, 12, 16, 6.1 śaṃ na indro vasubhir devo astu śam ādityebhir varuṇaḥ suśaṃsaḥ /
AVP, 12, 17, 4.1 ādityā rudrā vasavo juṣantām idaṃ brahma kriyamāṇaṃ navīyaḥ /
Atharvaveda (Śaunaka)
AVŚ, 1, 9, 1.2 imam ādityā uta viśve ca devā uttarasmin jyotiṣi dhārayantu //
AVŚ, 1, 30, 1.1 viśve devā vasavo rakṣatemam utādityā jāgṛta yūyam asmin /
AVŚ, 2, 12, 4.1 aśītibhis tisṛbhiḥ sāmagebhir ādityebhir vasubhir aṅgirobhiḥ /
AVŚ, 2, 32, 1.1 udyann ādityaḥ krimīn hantu nimrocan hantu raśmibhiḥ /
AVŚ, 3, 8, 3.1 huve somaṃ savitāraṃ namobhir viśvān ādityāṁ aham uttaratve /
AVŚ, 3, 20, 4.2 ādityam viṣṇum sūryaṃ brahmāṇaṃ ca bṛhaspatim //
AVŚ, 3, 27, 1.1 prācī dig agnir adhipatir asito rakṣitādityā iṣavaḥ /
AVŚ, 4, 30, 1.1 ahaṃ rudrebhir vasubhiś carāmy aham ādityair uta viśvadevaiḥ /
AVŚ, 4, 39, 5.1 divyādityāya sam anamant sa ārdhnot /
AVŚ, 4, 39, 5.2 yathā divyādityāya samanamann evā mahyaṃ saṃnamaḥ saṃ namantu //
AVŚ, 4, 39, 6.1 dyaur dhenus tasyā ādityo vatsaḥ /
AVŚ, 4, 39, 6.2 sā ma ādityena vatseneṣam ūrjaṃ kāmaṃ duhām /
AVŚ, 5, 3, 9.2 ādityā rudrā aśvinobhā devāḥ pāntu yajamānaṃ nirṛthāt //
AVŚ, 5, 3, 10.2 ādityā rudrā uparispṛśo no ugraṃ cettāram adhirājam akrata //
AVŚ, 5, 21, 10.1 āditya cakṣur ā datsva marīcayo 'nu dhāvata /
AVŚ, 5, 28, 4.1 imam ādityā vasunā sam ukṣatemam agne vardhaya vavṛdhānaḥ /
AVŚ, 6, 52, 1.2 ādityaḥ parvatebhyo viśvadṛṣṭo adṛṣṭahā //
AVŚ, 6, 68, 1.2 ādityā rudrā vasava undantu sacetasaḥ somasya rājño vapata pracetasaḥ //
AVŚ, 6, 74, 3.1 yathādityā vasubhiḥ saṃbabhūvur marudbhir ugrā ahṛṇīyamānāḥ /
AVŚ, 6, 114, 1.2 ādityās tasmān no yūyamṛtasyartena muñcata //
AVŚ, 6, 114, 2.1 ṛtasyartenādityā yajatrā muñcateha naḥ /
AVŚ, 7, 83, 3.2 adhā vayam āditya vrate tavānāgaso aditaye syāma //
AVŚ, 8, 1, 16.2 ut tvādityā vasavo bharantūd indrāgnī svastaye //
AVŚ, 8, 2, 15.2 tatra tvādityau rakṣatāṃ sūryācandramasāv ubhā //
AVŚ, 8, 8, 12.2 rudrā ekaṃ vasava ekam ādityair eka udyataḥ //
AVŚ, 9, 1, 4.1 mātādityānāṃ duhitā vasūnāṃ prāṇaḥ prajānām amṛtasya nābhiḥ /
AVŚ, 9, 2, 15.2 udyann ādityo draviṇena tejasā nīcaiḥ sapatnān nudatāṃ me sahasvān //
AVŚ, 9, 4, 13.1 bhasad āsīd ādityānāṃ śroṇī āstāṃ bṛhaspateḥ /
AVŚ, 9, 8, 22.2 udyann āditya raśmibhiḥ śīrṣṇo rogam anīnaśo 'ṅgabhedam aśīśamaḥ //
AVŚ, 10, 3, 18.1 yathā yaśaś candramasy āditye ca nṛcakṣasi /
AVŚ, 10, 7, 22.1 yatrādityāś ca rudrāś ca vasavaś ca samāhitāḥ /
AVŚ, 10, 8, 17.2 ādityam eva te pari vadanti sarve agniṃ dvitīyaṃ trivṛtaṃ ca haṃsam //
AVŚ, 10, 9, 8.2 ādityāḥ paścād gopsyanti sāgniṣṭomam ati drava //
AVŚ, 10, 9, 10.1 antarikṣaṃ divaṃ bhūmim ādityān maruto diśaḥ /
AVŚ, 10, 10, 9.1 yad ādityair hūyamānopātiṣṭha ṛtāvari /
AVŚ, 11, 6, 5.2 viśvān ādityān brūmas te no muñcantv aṃhasaḥ //
AVŚ, 11, 6, 13.1 ādityā rudrā vasavo divi devā atharvāṇaḥ /
AVŚ, 11, 9, 25.1 īśāṃ vo maruto deva ādityo brahmaṇaspatiḥ /
AVŚ, 11, 10, 4.1 antar dhehi jātaveda āditya kuṇapaṃ bahu /
AVŚ, 11, 10, 11.1 yenāsau gupta āditya ubhāv indraś ca tiṣṭhataḥ /
AVŚ, 11, 10, 16.3 āditya eṣām astraṃ vināśayatu candramā yutām agatasya panthām //
AVŚ, 12, 2, 6.1 punas tvādityā rudrā vasavaḥ punar brahmā vasunītir agne /
AVŚ, 12, 3, 43.2 nudāma enam aparudhmo asmad ādityā enam aṅgirasaḥ sacantām //
AVŚ, 12, 3, 44.1 ādityebhyo aṅgirobhyo madhv idaṃ ghṛtena miśraṃ prativedayāmi /
AVŚ, 12, 3, 55.1 prācyai tvā diśe 'gnaye 'dhipataye 'sitāya rakṣitra ādityāyeṣumate /
AVŚ, 13, 2, 1.2 ādityasya nṛcakṣaso mahivratasya mīḍhuṣaḥ //
AVŚ, 13, 2, 3.2 tad āditya mahi tat te mahi śravo yad eko viśvaṃ pari bhūma jāyase //
AVŚ, 13, 2, 28.2 ketumān udyant sahamāno rajāṃsi viśvā āditya pravato vibhāsi //
AVŚ, 13, 2, 29.1 baṇ mahāṁ asi sūrya baḍ āditya mahāṁ asi /
AVŚ, 13, 2, 29.2 mahāṃs te mahato mahimā tvam āditya mahāṁ asi //
AVŚ, 13, 3, 17.1 yenādityān haritaḥ saṃvahanti yena yajñena bahavo yanti prajānantaḥ /
AVŚ, 14, 1, 1.2 ṛtenādityās tiṣṭhanti divi somo adhiśritaḥ //
AVŚ, 14, 1, 2.1 somenādityā balinaḥ somena pṛthivī mahī /
AVŚ, 15, 2, 1.2 taṃ bṛhac ca rathantaraṃ cādityāś ca viśve ca devā anuvyacalan /
AVŚ, 15, 2, 1.3 bṛhate ca vai sa rathantarāya cādityebhyaś ca viśvebhyaś ca devebhya āvṛścate ya evaṃ vidvāṃsaṃ vrātyam upavadati /
AVŚ, 15, 2, 1.4 bṛhataś ca vai sa rathantarasya cādityānāṃ ca viśveṣāṃ ca devānāṃ priyaṃ dhāma bhavati ya evaṃ veda /
AVŚ, 15, 4, 6.2 śaiśirau māsau goptārāv akurvan divaṃ cādityaṃ cānuṣṭhātārau /
AVŚ, 15, 4, 6.3 śaiśirāvenaṃ māsāv ūrdhvāyā diśo gopāyato dyauś cādityaś cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 10, 7.0 ayaṃ vā u agnir brahmāsāv ādityaḥ kṣatram //
AVŚ, 15, 10, 11.0 ya ādityaṃ kṣatraṃ divam indraṃ veda //
AVŚ, 15, 15, 4.0 yo 'sya dvitīyaḥ prāṇaḥ prauḍho nāmāsau sa ādityaḥ //
AVŚ, 15, 17, 9.0 yad ādityam abhisaṃviśanty amāvāsyāṃ caiva tat paurṇamāsīṃ ca //
AVŚ, 15, 18, 2.0 yad asya dakṣiṇam akṣy asau sa ādityo yad asya savyam akṣy asau sa candramāḥ //
AVŚ, 17, 1, 24.1 udagād ayam ādityo viśvena tapasā saha /
AVŚ, 17, 1, 25.1 āditya nāvam ārukṣaḥ śatāritrāṃ svastaye /
AVŚ, 18, 3, 27.1 aditir mādityaiḥ pratīcyā diśaḥ pātu bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 4, 3.2 tebhir yāhi pathibhiḥ svargaṃ yatrādityā madhu bhakṣayanti tṛtīye nāke adhi vi śrayasva //
AVŚ, 18, 4, 8.1 aṅgirasām ayanaṃ pūrvo agnir ādityānām ayanaṃ gārhapatyo dakṣiṇānām ayanaṃ dakṣiṇāgniḥ /
AVŚ, 18, 4, 69.2 adhā vayam āditya vrate tavānāgaso aditaye syāma //
Baudhāyanadharmasūtra
BaudhDhS, 1, 6, 10.1 astamita āditya udakaṃ gṛhṇīyān na gṛhṇīyād iti mīmāṃsante brahmavādinaḥ //
BaudhDhS, 1, 8, 40.1 aurṇānām ādityena //
BaudhDhS, 2, 1, 29.1 sa yadā gadī syāt tad utthāyādityam upatiṣṭheta /
BaudhDhS, 2, 7, 12.1 supūrvām api pūrvām upakramyodita āditye samāpnuyāt //
BaudhDhS, 2, 7, 22.1 ahnā cāpi saṃdhīyate mitraś cainaṃ gopāyaty ādityaś cainaṃ svargaṃ lokam unnayati //
BaudhDhS, 2, 8, 14.1 athādityam upatiṣṭhate /
BaudhDhS, 2, 9, 3.2 om ādityāṃś ca tarpayāmi //
BaudhDhS, 2, 9, 9.1 om ādityaṃ tarpayāmi /
BaudhDhS, 2, 14, 12.3 dyusamantasya ta ādityo 'nukhyātā sāmāni te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti //
BaudhDhS, 2, 17, 18.1 purādityasyāstamayād gārhapatyam upasamādhāyānvāhāryapacanam āhṛtya jvalantam āhavanīyam uddhṛtya gārhapatya ājyaṃ vilāpyotpūya sruci caturgṛhītaṃ gṛhītvā samidvaty āhavanīye pūrṇāhutiṃ juhoti /
BaudhDhS, 2, 17, 39.4 dvābhyām ādityam upatiṣṭhate //
BaudhDhS, 2, 18, 7.1 atha bhaikṣacaryād upāvṛtya śucau deśe nyasya hastapādān prakṣālyādityasyāgre nivedayet /
BaudhDhS, 2, 18, 11.1 prāśyāpa ācamya jyotiṣmatyādityam upatiṣṭhate /
BaudhDhS, 3, 1, 13.1 atha prātar udita āditye yathāsūtram agnīn prajvālya gārhapatya ājyaṃ vilāpyotpūya sruksruvaṃ niṣṭapya saṃmṛjya sruci caturgṛhītaṃ gṛhītvāhavanīye vāstoṣpatīyaṃ juhoti //
BaudhDhS, 3, 4, 5.1 vyuṣṭāyāṃ jaghanārdhād ātmānam apakṛṣya tīrthaṃ gatvā prasiddhaṃ snātvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvā prasiddham ādityopasthānāt kṛtvācāryasyagṛhān eti //
BaudhDhS, 3, 5, 2.0 tīrthaṃ gatvā snātaḥ śucivāsā udakānte sthaṇḍilam uddhṛtya sakṛtklinnena vāsasā sakṛtpūrṇena pāṇinādityābhimukho 'ghamarṣaṇaṃ svādhyāyam adhīyīta //
BaudhDhS, 3, 8, 14.1 saurībhir ādityam upatiṣṭhate cāndramasībhiś candramasam //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 49.3 atha yad utsrakṣyan bhavati tām anumantrayate gaur dhenubhavyā mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ /
BaudhGS, 1, 5, 15.2 vāyo vratapata āditya vratapate vratānāṃ vratapate upayamanaṃ vrataṃ cariṣyāmi tac chakeyaṃ tan me rādhyatām iti //
BaudhGS, 1, 5, 29.1 athāstamita āditye 'nyonyam alaṃkṛtyopariśayyāṃ śayāte //
BaudhGS, 1, 6, 14.1 āditya prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā //
BaudhGS, 2, 1, 17.1 athāstamita āditye gaurasarṣapān phalīkaraṇamiśrān añjalinā juhoti kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm ityetenānuvākena pratyṛcam //
BaudhGS, 2, 2, 5.2 bṛhaspatiṃ sarvagaṇaṃ svastaye svastaya ādityāso bhavantu naḥ //
BaudhGS, 2, 5, 37.1 vāyo vratapata āditya vratapate vratānāṃ vratapate sāvitraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā iti //
BaudhGS, 2, 5, 44.1 athāpa upaspṛśya jyotiṣmatyādityam upatiṣṭhate udvayaṃ tamasas pari iti //
BaudhGS, 2, 5, 68.1 vāyo vratapata āditya vratapate vratānāṃ vratapate sāvitraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā iti //
BaudhGS, 2, 8, 33.1 vāstumadhye vāstoṣpataye svāhā pṛthivyai svāhā antarikṣāya svāhā dive svāhā sūryāya svāhā candramase svāhā nakṣatrebhyaḥ svāhā adbhyaḥ svāhā oṣadhībhyaḥ svāhā vanaspatibhyaḥ svāhā carācarebhyaḥ svāhā pariplavebhyaḥ svāhā sarīsṛpebhyaḥ svāhā deśebhyaḥ svāhā kālebhyaḥ svāhā lokebhyaḥ svāhā devebhyaḥ svāhā ṛṣibhyaḥ svāhā vasubhyaḥ svāhā rudrebhyaḥ svāhā ādityebhyaḥ svāhā indrāya svāhā bṛhaspataye svāhā prajāpataye svāhā brahmaṇe svāhā iti //
BaudhGS, 3, 2, 12.1 agne vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vāyo vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā āditya vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vratānāṃ vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā iti //
BaudhGS, 3, 2, 25.0 agne vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā vāyo vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā āditya vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā vratānāṃ vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā iti //
BaudhGS, 3, 2, 37.1 agne vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vāyo vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā āditya vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vratānāṃ vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā iti //
BaudhGS, 3, 2, 50.1 agne vratapata upaniṣadaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā vāyo vratapata upaniṣadaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā āditya vratapata upaniṣadaṃ vratam ācāriṣaṃ tad aśakaṃ tan me rādhi svāhā vratānāṃ vratapata upaniṣadaṃ vratam ācāriṣaṃ tad aśakaṃ tan me rādhi svāhā iti //
BaudhGS, 3, 3, 14.1 agne vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vāyo vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā āditya vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vratānāṃ vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā iti //
BaudhGS, 3, 4, 16.3 āditya vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatām /
BaudhGS, 3, 4, 20.1 pradakṣiṇam agniṃ pariṣicya vyāhṛtibhir vaikaṅkatīḥ samidho 'bhyādhāya madantībhiḥ pravargyadevatābhyas tarpayitvottamenānuvākena śāntiṃ kṛtvāthāstamita āditye grāmam āyānti //
BaudhGS, 3, 4, 22.1 atha prātar udita āditye grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvā vayaḥ suparṇāḥ iti vāso vimucyāthāsya ṣaṭtayam abhinidarśayati agnim apa ādityaṃ gāṃ brāhmaṇaṃ hiraṇyamiti //
BaudhGS, 3, 4, 22.1 atha prātar udita āditye grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvā vayaḥ suparṇāḥ iti vāso vimucyāthāsya ṣaṭtayam abhinidarśayati agnim apa ādityaṃ gāṃ brāhmaṇaṃ hiraṇyamiti //
BaudhGS, 3, 4, 32.1 atha devatā upatiṣṭhate āditya vratapate śukriyaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi /
BaudhGS, 3, 4, 33.2 nādhīyītāstamita āditye nānudite nānuviproṣite na paryāvṛtte nābhracchāyāyāṃ na grāmyasya paśor ante nāraṇyasya nāpām ante na haritayavān prekṣamāṇo na harmyāṇi na śarīrāṇi na lohitam utpāditaṃ dṛṣṭvā na māṃsam aśitvā na śrāddhaṃ bhuktvā na keśaśmaśru vāpayitvā na keśān prasārya na dato dhāvate nāṅkte nābhyaṅkte nārdro nārdreṇa vāsasā nārdrāyām iti //
BaudhGS, 3, 7, 21.1 vasūn rudrān ādityān maruto 'tha sādhyān ṛbhūn yakṣān gandharvāṃś ca pitṝṃś ca viśvān /
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
BaudhGS, 4, 3, 8.1 durgam adhvānaṃ vā prapādya jātavedase iti sahasreṇādityam upatiṣṭhate //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 11, 21.0 atha pūrvaṃ parigrāhaṃ parigṛhṇāti vasavas tvā parigṛhṇantu gāyatreṇa chandaseti dakṣiṇato rudrās tvā parigṛhṇantu traiṣṭubhena chandaseti paścād ādityās tvā parigṛhṇantu jāgatena chandasety uttarataḥ //
BaudhŚS, 1, 12, 17.0 athaināṃ gārhapatye samidha ādhāpayaty agne vratapate vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vāyo vratapata āditya vratapate vratānāṃ vratapate vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāheti //
BaudhŚS, 1, 13, 18.0 vidhṛtyoḥ prastaraṃ vasūnāṃ rudrāṇām ādityānāṃ sadasi sīdeti //
BaudhŚS, 1, 19, 15.0 prācyā paridhīn anakti vasubhyas tveti madhyamam rudrebhyas tveti dakṣiṇam ādityebhyas tvety uttaram //
BaudhŚS, 1, 21, 2.0 athaināṃ gārhapatye samidha ādhāpayaty agne vratapate vratam acāriṣam tad aśakam tan me 'rādhi svāhā vāyo vratapata āditya vratapate vratānāṃ vratapate vratam acāriṣam tad aśakam tan me 'rādhi svāheti //
BaudhŚS, 1, 21, 7.0 atha barhiṣo dhātūnāṃ sampralupya dhruvāyāṃ samanakti samaṅktāṃ barhir haviṣā ghṛtena sam ādityair vasubhiḥ saṃ marudbhiḥ sam indreṇa viśvebhir devebhir aṅktām iti //
BaudhŚS, 2, 2, 3.0 ādityo devo daivo 'dhvaryuḥ sa te devayajanaṃ dadātviti //
BaudhŚS, 2, 4, 1.0 ādityo devo daivo 'dhvaryuḥ sa me 'dhvaryur adhvaryo 'dhvaryuṃ tvā vṛṇa ity adhvaryum //
BaudhŚS, 2, 4, 2.0 ādityo devo daivo 'dhvaryuḥ sa te 'dhvaryus tenānumataḥ karmaivāhaṃ kariṣyāmīti //
BaudhŚS, 4, 3, 4.0 viśvakarmā tvādityair uttarataḥ pātvity uttarataḥ //
BaudhŚS, 4, 3, 11.0 siṃhīr asy ādityavaniḥ svāhety uttare 'ṃse //
BaudhŚS, 4, 3, 26.3 ādityo bhūridā bhūyiṣṭhānāṃ paśūnām īśe sa me bhūyiṣṭhān paśūn dadātu svāheti //
BaudhŚS, 4, 6, 44.0 athainām ādityam udīkṣayati namas ta ātāna iti //
BaudhŚS, 4, 11, 16.0 deva saṃsphānety ādityam //
BaudhŚS, 16, 14, 23.0 taddhaitad eke divaivaitenāhnā pratipadyanta udita āditye divākīrtyam ahar iti vadantaḥ //
BaudhŚS, 16, 16, 5.0 pṛṣṭhyāś cākṣīyanti ca tad ādityānām ayanam //
BaudhŚS, 18, 8, 5.0 taṃ tathā śrapayanti yathā purādityasyodayācchṛto bhavati //
BaudhŚS, 18, 17, 6.1 etā eva tisro 'nudrutya ādityās tvā paścād abhiṣiñcantu jāgatena chandaseti paścāt //
Bhāradvājagṛhyasūtra
BhārGS, 1, 9, 14.0 ādityam udīkṣayati taccakṣurdevahitaṃ purastācchukram uccarat paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ nandāma śaradaḥ śataṃ modāma śaradaḥ śataṃ bhavāma śaradaḥ śataṃ śṛṇavāma śaradaḥ śataṃ prabravāma śaradaḥ śatam ajītāḥ syāma śaradaḥ śataṃ jyokca sūryaṃ dṛśa iti //
BhārGS, 1, 19, 9.4 vāyo prāyaścitta āditya prāyaścitte prajāpate prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye /
BhārGS, 2, 1, 3.0 astamita āditye 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvākṣatadhānānāṃ cākṣatasaktūnāṃ ca samavadāyābhighārya juhoti //
BhārGS, 2, 13, 1.1 etat te prapitāmahāsau madhumad annaṃ sarasvato yāvān ādityaś ca dyauś ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 13, 1.1 etat te prapitāmahāsau madhumad annaṃ sarasvato yāvān ādityaś ca dyauś ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 14, 1.4 pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke dyauḥ samā tasyāditya upadraṣṭā yajūṃṣi te mahimeti //
BhārGS, 2, 18, 3.1 eteṣām ekasmin purodayādādityasya vrajaṃ prapadyate //
BhārGS, 2, 25, 7.2 gaur dhenubhavyā mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ /
BhārGS, 2, 32, 6.1 so 'haḥkṣāntaḥ prayatavastro brāhmaṇasaṃbhāṣo 'stamita āditye 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 3, 1, 12.4 yā te agne sūrye śuciḥ priyā tanūr yā divi yāditye yā bṛhati yā jāgate chandasīdaṃ te tām avarundhe tasyai te svāheti //
BhārGS, 3, 4, 4.3 vāyo vratapata āditya vratapate vratānāṃ vratapate hotṛbhyo vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāheti //
BhārGS, 3, 5, 5.3 vāyo vratapata āditya vratapate vratānāṃ vratapate hotṛbhyo vratam acāriṣaṃ tad aśakaṃ tan me 'rādhi svāheti //
BhārGS, 3, 6, 3.0 atha devatā upatiṣṭhate 'gne vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ vāyo vratapata āditya vratapate vratānāṃ vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatām iti //
BhārGS, 3, 6, 8.0 astamita āditye grāmaṃ prapādayati //
BhārGS, 3, 6, 10.0 śvo bhūte khile 'chadirdarśe 'gnim upasamādhāya saṃparistīryāthāsya ṣaṭtrayam abhividarśayati saptatayam ity eke 'gnim ādityam udakumbham aśmānaṃ vatsaṃ mahānagnāṃ hiraṇyaṃ saptamam //
BhārGS, 3, 6, 12.0 tata ādityam upatiṣṭhate vayaḥ suparṇā ity etayātraitad vāso gurave dattvā //
BhārGS, 3, 9, 2.7 darbhān anyonyasmai pradāyāthāsanāni kalpayante brahmaṇe prajāpataye 'gnaye bṛhaspataye vāyave sūryāya candramase nakṣatrebhya indrāya rājñe somāya rājñe yamāya rājñe varuṇāya rājñe vaiśravaṇāya rājñe rudrāya skandāya viṣṇave 'śvibhyāṃ dhanvantaraye vasubhyo rudrebhya ādityebhyo viśvebhyo devebhyaḥ sādhyebhya ṛbhubhyo bhṛgubhyo marudbhyo 'tharvabhyo 'ṅgirobhya iti gaṇānām //
BhārGS, 3, 21, 13.0 mano jyotis tantumatīḥ punas tvādityā rudrā iti ca pūrṇāhutiṃ pratīyāt //
Bhāradvājaśrautasūtra
BhārŚS, 7, 4, 9.5 siṃhīr asy ādityavaniḥ svāheti dakṣiṇasyāṃ śroṇyām /
BhārŚS, 7, 5, 6.3 vāyur ādityo yajño yajñaṃ nayatu prajānan mainaṃ yajñahano vidan /
BhārŚS, 7, 13, 9.0 patny ādityam upatiṣṭhate namas ta ātāneti //
BhārŚS, 7, 23, 3.0 dhāmno dhāmno rājann ud uttamaṃ varuṇa pāśam ity etābhyām ādityam upasthāya cātvāle mārjayante sumitrā na āpa oṣadhayaḥ santv iti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 3.1 sa tredhātmānaṃ vyakurutādityaṃ tṛtīyaṃ vāyuṃ tṛtīyam /
BĀU, 1, 3, 14.2 tad yadā mṛtyum atyamucyata sa ādityo 'bhavat /
BĀU, 1, 3, 14.3 so 'sāv ādityaḥ pareṇa mṛtyum atikrāntas tapati //
BĀU, 1, 4, 12.3 yāny etāni devajātāni gaṇaśa ākhyāyante vasavo rudrā ādityā viśve devā maruta iti //
BĀU, 1, 5, 12.2 jyotīrūpam asāv ādityaḥ /
BĀU, 1, 5, 12.3 tad yāvad eva manas tāvatī dyaus tāvān asāv ādityaḥ /
BĀU, 1, 5, 19.1 divaś cainam ādityāc ca daivaṃ mana āviśati /
BĀU, 1, 5, 22.2 tapsyāmy aham ity ādityaḥ /
BĀU, 2, 1, 2.1 sa hovāca gārgyaḥ ya evāsāv āditye puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 2, 2.4 yā kanīnakā tayādityaḥ /
BĀU, 2, 5, 5.1 ayam ādityaḥ sarveṣāṃ bhūtānāṃ madhu /
BĀU, 2, 5, 5.2 asyādityasya sarvāṇi bhūtāni madhu /
BĀU, 2, 5, 5.3 yaś cāyam asminn āditye tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ cākṣuṣas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 3, 1, 4.2 adhvaryuṇartvijā cakṣuṣādityena /
BĀU, 3, 1, 4.4 tad yad idaṃ cakṣuḥ so 'sāv ādityaḥ so 'dhvaryuḥ sā muktiḥ sātimuktiḥ //
BĀU, 3, 2, 13.1 yājñavalkyeti hovāca yatrāsya puruṣasya mṛtasyāgniṃ vāg apyeti vātaṃ prāṇaś cakṣur ādityaṃ manaś candraṃ diśaḥ śrotraṃ pṛthivīṃ śarīram ākāśam ātmauṣadhīr lomāni vanaspatīn keśā apsu lohitaṃ ca retaś ca nidhīyate kvāyaṃ tadā puruṣo bhavatīti /
BĀU, 3, 6, 1.9 ādityalokeṣu gārgīti /
BĀU, 3, 6, 1.10 kasmin nu khalv ādityalokā otāś ca protāś ceti /
BĀU, 3, 7, 9.1 ya āditye tiṣṭhann ādityād antaro yam ādityo na veda yasyādityaḥ śarīraṃ ya ādityam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 9.1 ya āditye tiṣṭhann ādityād antaro yam ādityo na veda yasyādityaḥ śarīraṃ ya ādityam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 9.1 ya āditye tiṣṭhann ādityād antaro yam ādityo na veda yasyādityaḥ śarīraṃ ya ādityam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 9.1 ya āditye tiṣṭhann ādityād antaro yam ādityo na veda yasyādityaḥ śarīraṃ ya ādityam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 9.1 ya āditye tiṣṭhann ādityād antaro yam ādityo na veda yasyādityaḥ śarīraṃ ya ādityam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 9, 2.4 aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ ta ekatriṃśad indraś caiva prajāpatiś ca trayastriṃśāv iti //
BĀU, 3, 9, 3.2 agniś ca pṛthivī ca vāyuś cāntarikṣaṃ cādityaś ca dyauḥ ca candramāś ca nakṣatrāṇi caite vasavaḥ /
BĀU, 3, 9, 5.1 katama ādityā iti /
BĀU, 3, 9, 5.2 dvādaśa vai māsāḥ saṃvatsarasyaita ādityāḥ /
BĀU, 3, 9, 5.4 te yad idaṃ sarvam ādadānā yanti tasmād ādityā iti //
BĀU, 3, 9, 7.2 agniś ca pṛthivī ca vāyuś cāntarikṣaṃ cādityaś ca dyauś caite ṣaṭ /
BĀU, 3, 9, 12.3 ya evāsāv āditye puruṣaḥ sa eṣaḥ /
BĀU, 3, 9, 20.2 ādityadevata iti /
BĀU, 3, 9, 20.3 sa ādityaḥ kasmin pratiṣṭhita iti /
BĀU, 4, 3, 2.2 ādityajyotiḥ samrāḍ iti hovāca /
BĀU, 4, 3, 2.3 ādityenaivāyaṃ jyotiṣāste palyayate karma kurute vipalyetīti /
BĀU, 4, 3, 3.1 astamita āditye yājñavalkya kiṃjyotir evāyaṃ puruṣa iti /
BĀU, 4, 3, 4.1 astamita āditye yājñavalkya candramasy astamite kiṃjyotir evāyaṃ puruṣa iti /
BĀU, 4, 3, 5.1 astamita āditye yājñavalkya candramasy astamite śānte 'gnau kiṃjyotir evāyaṃ puruṣa iti /
BĀU, 4, 3, 6.1 astamita āditye yājñavalkya candramasy astamite śānte 'gnau śāntāyāṃ vāci kiṃjyotir evāyaṃ puruṣa iti /
BĀU, 5, 5, 2.1 tad yat tat satyam asau sa ādityaḥ /
BĀU, 5, 10, 1.4 sa ādityam āgacchati /
BĀU, 6, 2, 9.2 tasyāditya eva samit /
BĀU, 6, 2, 15.4 āpūryamāṇapakṣād yān ṣaṇ māsān udaṅṅ āditya eti /
BĀU, 6, 2, 16.4 apakṣīyamāṇapakṣād yān ṣaṇ māsān dakṣiṇāditya eti /
BĀU, 6, 3, 6.16 prātar ādityam upatiṣṭhate /
BĀU, 6, 5, 3.14 ambhiṇyādityāt /
Chāndogyopaniṣad
ChU, 1, 3, 7.4 āditya evot /
ChU, 1, 5, 1.2 asau vā āditya udgītha eṣa praṇavaḥ /
ChU, 1, 6, 3.2 ādityaḥ sāma /
ChU, 1, 6, 3.6 ādityo 'maḥ /
ChU, 1, 6, 5.1 atha yad etad ādityasya śuklaṃ bhāḥ saivark /
ChU, 1, 6, 6.1 atha yad evaitad ādityasya śuklaṃ bhāḥ saiva sā /
ChU, 1, 6, 6.4 atha ya eṣo 'ntarāditye hiraṇmayaḥ puruṣo dṛśyate hiraṇyaśmaśrur hiraṇyakeśa ā praṇakhāt sarva eva suvarṇaḥ //
ChU, 1, 11, 7.1 āditya iti hovāca /
ChU, 1, 11, 7.2 sarvāṇi ha vā imāni bhūtāny ādityam uccaiḥ santaṃ gāyanti /
ChU, 1, 13, 2.1 āditya ūkāraḥ /
ChU, 2, 2, 1.5 ādityaḥ pratihāraḥ /
ChU, 2, 2, 2.3 ādityaḥ prastāvaḥ /
ChU, 2, 9, 1.1 atha khalv amum ādityaṃ saptavidhaṃ sāmopāsīta /
ChU, 2, 9, 8.5 evaṃ khalv amum ādityaṃ saptavidhaṃ sāmopāste //
ChU, 2, 10, 5.1 ekaviṃśatyādityam āpnoti /
ChU, 2, 10, 5.2 ekaviṃśo vā ito 'sāv ādityaḥ /
ChU, 2, 10, 5.3 dvāviṃśena param ādityāj jayati /
ChU, 2, 10, 6.1 āpnotīhādityasya jayam /
ChU, 2, 10, 6.2 paro hāsyādityajayāj jayo bhavati ya etad evaṃ vidvān ātmasaṃmitam atimṛtyu saptavidhaṃ sāmopāste sāmopāste //
ChU, 2, 20, 1.3 āditya udgīthaḥ /
ChU, 2, 21, 1.3 agnir vāyur ādityaḥ sa udgīthaḥ /
ChU, 2, 24, 1.4 ādityānāṃ ca viśveṣāṃ ca devānāṃ tṛtīyasavanam //
ChU, 2, 24, 13.2 nama ādityebhyaś ca viśvebhyaś ca devebhyo divikṣidbhyo lokakṣidbhyaḥ /
ChU, 2, 24, 15.1 tasmā ādityāś ca viśve ca devās tṛtīyasavanaṃ samprayacchanti /
ChU, 3, 1, 1.1 asau vā ādityo devamadhu /
ChU, 3, 1, 4.2 tad ādityam abhito 'śrayat /
ChU, 3, 1, 4.3 tad vā etad yad etad ādityasya rohitaṃ rūpam //
ChU, 3, 2, 3.2 tad ādityam abhito 'śrayat /
ChU, 3, 2, 3.3 tad vā etad yad etad ādityasya śuklaṃ rūpam //
ChU, 3, 3, 3.2 tad ādityam abhito 'śrayat /
ChU, 3, 3, 3.3 tad vā etad yad etad ādityasya kṛṣṇaṃ rūpam //
ChU, 3, 4, 3.2 tad ādityam abhito 'śrayat /
ChU, 3, 4, 3.3 tad vā etad yad etad ādityasya paraḥkṛṣṇaṃ rūpam //
ChU, 3, 5, 3.2 tad ādityam abhito 'śrayat /
ChU, 3, 5, 3.3 tad vā etad yad etad ādityasya madhye kṣobhata iva //
ChU, 3, 6, 4.1 sa yāvad ādityaḥ purastād udetā paścād astam etā vasūnām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 3, 7, 4.1 sa yāvad ādityaḥ purastād udetā paścād astam etā dvis tāvad dakṣiṇata udetottarato 'stam etā rudrāṇām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 3, 8, 1.1 atha yat tṛtīyam amṛtaṃ tad ādityā upajīvanti varuṇena mukhena /
ChU, 3, 8, 3.1 sa ya etad evam amṛtaṃ vedādityānām evaiko bhūtvā varuṇenaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 8, 4.1 sa yāvad ādityo dakṣiṇata udetottarato 'stam etā dvis tāvat paścād udetā purastād astam etādityānām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 3, 8, 4.1 sa yāvad ādityo dakṣiṇata udetottarato 'stam etā dvis tāvat paścād udetā purastād astam etādityānām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 3, 9, 4.1 sa yāvad ādityaḥ paścād udetā purastād astam etā dvis tāvad uttarata udetā dakṣiṇato 'stam etā marutām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 3, 10, 4.1 sa yāvad āditya uttarata udetā dakṣiṇato 'stam etā dvis tāvad ūrdhvam udetārvāg astam etā sādhyānām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 3, 13, 1.4 sa ādityaḥ /
ChU, 3, 15, 5.1 atha yad avocaṃ bhuvaḥ prapadya ity agniṃ prapadye vāyuṃ prapadya ādityaṃ prapadya ity eva tad avocam //
ChU, 3, 16, 5.4 tad asyādityā anvāyattāḥ /
ChU, 3, 16, 6.2 prāṇā ādityā idaṃ me tṛtīyasavanam āyur anusaṃtanuteti māhaṃ prāṇānām ādityānāṃ madhye yajño vilopsīyeti /
ChU, 3, 16, 6.2 prāṇā ādityā idaṃ me tṛtīyasavanam āyur anusaṃtanuteti māhaṃ prāṇānām ādityānāṃ madhye yajño vilopsīyeti /
ChU, 3, 18, 2.5 agniḥ pādo vāyuḥ pāda ādityaḥ pādo diśaḥ pādaḥ /
ChU, 3, 18, 5.2 sa ādityena jyotiṣā bhāti ca tapati ca /
ChU, 3, 19, 1.1 ādityo brahmety ādeśaḥ /
ChU, 3, 19, 3.1 atha yat tad ajāyata so 'sāv ādityaḥ /
ChU, 3, 19, 4.1 sa ya etam evaṃ vidvān ādityaṃ brahmety upāste /
ChU, 4, 11, 1.1 atha hainaṃ gārhapatyo 'nuśaśāsa pṛthivy agnir annam āditya iti /
ChU, 4, 11, 1.2 ya eṣa āditye puruṣo dṛśyate so 'ham asmi sa eva aham asmi iti //
ChU, 4, 15, 5.6 saṃvatsarād ādityam /
ChU, 4, 15, 5.7 ādityāc candramasam /
ChU, 4, 17, 1.5 ādityaṃ divaḥ //
ChU, 4, 17, 2.5 sāmāny ādityāt //
ChU, 5, 4, 1.2 tasyāditya eva samit /
ChU, 5, 10, 2.2 saṃvatsarād ādityam /
ChU, 5, 10, 2.3 ādityāc candramasam /
ChU, 5, 13, 1.3 ādityam eva bhagavo rājann iti hovāca /
ChU, 5, 19, 2.2 cakṣuṣi tṛpyaty ādityas tṛpyati /
ChU, 5, 19, 2.3 āditye tṛpyati dyaus tṛpyati /
ChU, 5, 19, 2.4 divi tṛpyantyāṃ yat kiṃca dyauś cādityaś cādhitiṣṭhatas tat tṛpyati /
ChU, 6, 4, 2.1 yad ādityasya rohitaṃ rūpaṃ tejasas tad rūpam /
ChU, 6, 4, 2.4 apāgād ādityād ādityatvam /
ChU, 6, 4, 2.4 apāgād ādityād ādityatvam /
ChU, 8, 6, 1.2 asau vā ādityaḥ piṅgala eṣa śukla eṣa nīla eṣa pīta eṣa lohitaḥ //
ChU, 8, 6, 2.1 tad yathā mahāpatha ātata ubhau grāmau gacchatīmaṃ cāmuṃ caivam evaitā ādityasya raśmaya ubhau lokau gacchantīmaṃ cāmuṃ ca /
ChU, 8, 6, 2.2 amuṣmād ādityāt pratāyante tā āsu nāḍīṣu sṛptāḥ /
ChU, 8, 6, 2.3 ābhyo nāḍībhyaḥ pratāyante te 'muṣminn āditye sṛptāḥ //
ChU, 8, 6, 5.4 sa yāvat kṣipyen manas tāvad ādityaṃ gacchati /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 4, 7.0 ṣaṣṭhādau trikadrukānabhiplavaṃ copadadhyāt so 'ṣṭādaśādhikaḥ paurṇamāsīprasavas tairyagayanika ādityasya //
DrāhŚS, 10, 4, 9.5 vairājyāyādityāstvā jāgatena chandasārohantu /
DrāhŚS, 13, 4, 2.0 ādityaṃ nopatiṣṭheran //
Gautamadharmasūtra
GautDhS, 1, 2, 12.1 nādityam īkṣeta //
GautDhS, 1, 9, 13.1 na vāyvagniviprādityāpo devatā gāś ca pratipaśyan vā mūtrapurīṣāmedhyān vyudasyet //
GautDhS, 3, 5, 22.1 aśuciṃ dṛṣṭvā ādityam īkṣeta prāṇāyāmaṃ kṛtvā //
GautDhS, 3, 7, 10.1 sarvāsv apo vācāmed ahaś ca mādityāś ca punātviti prātā rātriś ca mā varuṇaś ca punātviti sāyam //
GautDhS, 3, 8, 16.1 namaḥ sūryāyādityāya namaḥ //
GautDhS, 3, 8, 25.1 etad evādityopasthānam //
Gobhilagṛhyasūtra
GobhGS, 2, 6, 7.0 yadyasi saumī somāya tvā rājñe parikrīṇāmi yady asi vāruṇī varuṇāya tvā rājñe parikrīṇāmi yady asi vasubhyo vasubhyas tvā parikrīṇāmi yadyasi rudrebhyo rudrebhyastvā parikrīṇāmi yady asy ādityebhya ādityebhyastvā parikrīṇāmi yady asi marudbhyo marudbhyas tvā parikrīṇāmi yadyasi viśvebhyo devebhyo viśvebhyas tvā devebhyaḥ parikrīṇāmi //
GobhGS, 2, 6, 7.0 yadyasi saumī somāya tvā rājñe parikrīṇāmi yady asi vāruṇī varuṇāya tvā rājñe parikrīṇāmi yady asi vasubhyo vasubhyas tvā parikrīṇāmi yadyasi rudrebhyo rudrebhyastvā parikrīṇāmi yady asy ādityebhya ādityebhyastvā parikrīṇāmi yady asi marudbhyo marudbhyas tvā parikrīṇāmi yadyasi viśvebhyo devebhyo viśvebhyas tvā devebhyaḥ parikrīṇāmi //
GobhGS, 3, 1, 32.0 ādityaṃ ca nāntardadhate 'nyatra vṛkṣaśaraṇābhyām //
GobhGS, 3, 2, 40.0 agnim ājyam ādityaṃ brahmāṇam anaḍvāham annam apo dadhīti //
GobhGS, 3, 4, 20.0 upotthāyādityam upatiṣṭhetodyan bhrājabhṛṣṭibhir ity etatprabhṛtinā mantreṇa //
GobhGS, 4, 5, 30.0 prathamayādityam upatiṣṭheta bhogakāmo 'rthapaticakṣurviṣaye sidhyaty arthaḥ //
GobhGS, 4, 5, 31.0 dvitīyayāditye pariviṣyamāṇe 'kṣatataṇḍulān juhuyād bṛhatpattrasvastyayanakāmaḥ //
GobhGS, 4, 5, 33.0 caturthyādityam upasthāyārthān pratipadyeta svasty arthavān āgacchati //
GobhGS, 4, 5, 34.0 pañcamyādityam upasthāya gṛhān prapadyeta svasti gṛhān āgacchati svasti gṛhān āgacchati //
GobhGS, 4, 6, 10.0 yaśo 'haṃ bhavāmīti yaśaskāma ādityam upatiṣṭheta pūrvāhṇamadhyandināparāhṇeṣu //
GobhGS, 4, 6, 12.0 sandhivelayor upasthānaṃ svastyayanam āditya nāvam ity udyantaṃ tvādityānūdiyāsam iti pūrvāhṇe pratitiṣṭhantaṃ tvādityānupratitiṣṭhāsam ity aparāhṇe //
GobhGS, 4, 6, 12.0 sandhivelayor upasthānaṃ svastyayanam āditya nāvam ity udyantaṃ tvādityānūdiyāsam iti pūrvāhṇe pratitiṣṭhantaṃ tvādityānupratitiṣṭhāsam ity aparāhṇe //
GobhGS, 4, 6, 12.0 sandhivelayor upasthānaṃ svastyayanam āditya nāvam ity udyantaṃ tvādityānūdiyāsam iti pūrvāhṇe pratitiṣṭhantaṃ tvādityānupratitiṣṭhāsam ity aparāhṇe //
GobhGS, 4, 6, 14.0 tasya kaṇān aparāsu sandhivelāsu pratyaṅ grāmān niṣkramya catuṣpathe 'gnim upasamādhāyādityam abhimukho juhuyād bhalāya svāhā bhallāya svāheti //
GobhGS, 4, 7, 24.0 ādityadevato 'śvatthaḥ plakṣaś ca yamadevataḥ nyagrodho vāruṇo vṛkṣaḥ prājāpatya udumbaraḥ //
GobhGS, 4, 9, 4.0 ājyam ādityam abhimukho juhuyād annaṃ vā ekacchandasyaṃ śrīr vā eṣeti ca //
Gopathabrāhmaṇa
GB, 1, 1, 6, 7.0 agniṃ vāyum ādityam iti //
GB, 1, 1, 6, 8.0 sa khalu pṛthivyā evāgniṃ niramimītāntarikṣād vāyuṃ diva ādityam //
GB, 1, 1, 6, 11.0 agner ṛgvedaṃ vāyor yajurvedaṃ ādityāt sāmavedam //
GB, 1, 1, 19, 1.0 tasya tṛtīyayā svaramātrayā divam ādityaṃ sāmavedaṃ svar iti vyāhṛtiṃ jāgataṃ chandaḥ saptadaśaṃ stomam udīcīṃ diśaṃ varṣā ṛtuṃ jyotir adhyātmaṃ cakṣuṣī darśanam itīndriyāny anvabhavat //
GB, 1, 1, 29, 12.0 sāmnām ādityo devatam //
GB, 1, 1, 33, 10.0 āditya eva savitā dyauḥ sāvitrī //
GB, 1, 1, 33, 11.0 yatra hy evādityas tad dyaur yatra vai dyaus tad āditya iti //
GB, 1, 1, 33, 11.0 yatra hy evādityas tad dyaur yatra vai dyaus tad āditya iti //
GB, 1, 1, 36, 3.0 sāmnādityam //
GB, 1, 1, 36, 4.0 ādityena raśmīn //
GB, 1, 1, 39, 11.0 yā hy emā bāhyāḥ śarīrān mātrās tad yathaitad agniṃ vāyum ādityaṃ candramasam apaḥ paśūn anyāṃś ca prajās tān etenāsminn āpyāyayati //
GB, 1, 2, 1, 3.0 sa sadya eti pūrvasmād uttaraṃ samudram ity ādityam āha //
GB, 1, 2, 1, 6.0 vaidyutasthāne tiṣṭhan vāyur iti stūyate dyausthāne tiṣṭhann āditya iti stūyate //
GB, 1, 2, 9, 6.0 ādityas tripāt //
GB, 1, 2, 9, 26.0 tatra hy ādityaḥ śukraś carati //
GB, 1, 2, 9, 45.0 agnir ādityāya śamayati //
GB, 1, 2, 15, 4.0 tata ādityā ajāyanta //
GB, 1, 2, 15, 27.0 ādityā vā ita uttamā amuṃ lokam āyan //
GB, 1, 2, 15, 29.0 uccheṣaṇabhājā vā ādityāḥ //
GB, 1, 2, 16, 3.0 catvāro vā ime devā agnir vāyur ādityaś candramāḥ //
GB, 1, 2, 17, 2.0 ādityaṃ hi tamo jagrāha //
GB, 1, 2, 18, 33.0 ta ādityasya pada ādhāsyanty anaḍuho vatsasyājasya śravaṇasya brahmacāriṇo vā //
GB, 1, 2, 18, 34.0 etad vā ādityasya padaṃ yad bhūmiḥ //
GB, 1, 2, 22, 14.0 cakṣuṣi tṛpta ādityas tṛpyati //
GB, 1, 2, 24, 14.2 ādityo vā udgātā //
GB, 1, 2, 24, 15.2 ādityo devatā jāgataṃ chandaḥ svar iti śukram //
GB, 1, 3, 10, 14.0 tad yad ādityaṃ purastāt paryantaṃ na paśyanti tasmād ajyotiṣka utkaro bhavati //
GB, 1, 3, 14, 14.0 cakṣuṣi tṛpta ādityas tṛpyati //
GB, 1, 3, 14, 15.0 āditye tṛpte dyaus tṛpyati //
GB, 1, 4, 3, 2.0 ādityo vā udgātādhidaivaṃ cakṣur adhyātmam //
GB, 1, 4, 3, 3.0 parjanya ādityaḥ //
GB, 1, 4, 7, 4.0 ādityāt pravargyam //
GB, 1, 4, 7, 10.0 ādityebhyas tṛtīyasavanam //
GB, 1, 4, 8, 13.0 atha yat pravargyam upayanty ādityam eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 8, 14.0 ādityo devo devatā bhavanti //
GB, 1, 4, 8, 15.0 ādityasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 31.0 atha yattṛtīyasavanam upayanty ādityān eva tad devān devatā yajante //
GB, 1, 4, 8, 32.0 ādityā devā devatā bhavanti //
GB, 1, 4, 8, 33.0 ādityānāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 20, 2.0 ubhayatojyotiṣo vā ime lokā agnineta ādityenāmuta iti //
GB, 1, 4, 23, 1.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayaṃ pūrve svar eṣyāmo vayaṃ pūrva iti //
GB, 1, 4, 23, 2.0 ta ādityā laghubhiḥ sāmabhiś caturbhi stomair dvābhyāṃ pṛṣṭhyābhyāṃ svargaṃ lokam abhyaplavanta //
GB, 1, 5, 11, 3.0 trir apikṣata me vasavaḥ prātaḥsavanenāgū rudrā mādhyaṃdinasavanenādityās tṛtīyasavanena //
GB, 1, 5, 11, 4.0 yajñavāstuny eva paryaśiṣo yajñavāstum ity evam āśiṣo 'haṃ vā etad veda yajñe vasavaḥ prātaḥsavanenāgū rudrā mādhyaṃdinasavanenādityās tṛtīyasavanena yajñavāstuny eva paryaśiṣo yajñavāstum ity evam āśiṣo vidvāṃso nūnaṃ tvā yājayeyuḥ //
GB, 1, 5, 14, 10.0 sa yad āha jagacchandā anu tvārabha iti jāgatena chandasādityair devais tṛtīyasavane 'muṣmiṃlloke sūryaṃ santam anvārabhate //
GB, 1, 5, 14, 11.0 sa yad āha svasti mā saṃpārayeti jāgatenaiva chandasādityair devais tṛtīyasavane 'muṣmiṃlloke sūryeṇa devena svasti mā saṃpārayeti jāgatenaivainaṃ tacchandasādityair devais tṛtīyasavane 'muṣmiṃlloke sūryeṇa devena svasti sampadyate ya evaṃ veda //
GB, 1, 5, 14, 11.0 sa yad āha svasti mā saṃpārayeti jāgatenaiva chandasādityair devais tṛtīyasavane 'muṣmiṃlloke sūryeṇa devena svasti mā saṃpārayeti jāgatenaivainaṃ tacchandasādityair devais tṛtīyasavane 'muṣmiṃlloke sūryeṇa devena svasti sampadyate ya evaṃ veda //
GB, 1, 5, 15, 3.0 agnir eva bhargo vāyur eva maha āditya eva yaśaś candramā eva sarvam //
GB, 1, 5, 15, 4.0 vasava eva bhargo rudrā eva maha ādityā eva yaśo viśvedevā eva sarvam //
GB, 1, 5, 18, 1.0 sa yad āha mayi yaśa iti divam evaitallokānām āhādityaṃ devānām ādityān devagaṇānāṃ jāgataṃ chandasām udīcīṃ diśāṃ varṣā ṛtūnāṃ saptadaśaṃ stomānāṃ sāmavedaṃ vedānām audgātraṃ hotrakāṇāṃ cakṣur indriyāṇām //
GB, 1, 5, 18, 1.0 sa yad āha mayi yaśa iti divam evaitallokānām āhādityaṃ devānām ādityān devagaṇānāṃ jāgataṃ chandasām udīcīṃ diśāṃ varṣā ṛtūnāṃ saptadaśaṃ stomānāṃ sāmavedaṃ vedānām audgātraṃ hotrakāṇāṃ cakṣur indriyāṇām //
GB, 1, 5, 25, 7.2 ādityaḥ sāmavedasya candramā vaidyutaś ca bhṛgvaṅgirasām //
GB, 2, 1, 25, 20.0 atha yat prāñco 'bhyutkramyādityam upatiṣṭhante devaloko vā ādityaḥ //
GB, 2, 1, 25, 20.0 atha yat prāñco 'bhyutkramyādityam upatiṣṭhante devaloko vā ādityaḥ //
GB, 2, 1, 25, 28.0 atha yad antata ādityeṣṭyā yajatīyaṃ vā aditiḥ //
GB, 2, 2, 2, 1.0 pañcadhā vai devā vyudakrāmann agnir vasubhiḥ somo rudrair indro marudbhir varuṇa ādityair bṛhaspatir viśvair devaiḥ //
GB, 2, 2, 9, 9.0 jagaty ādityānāṃ patnī //
GB, 2, 2, 13, 23.0 aṣṭau vasava ekādaśa rudrā dvādaśādityā vāg dvātriṃśī svaras trayastriṃśas trayastriṃśad devāḥ //
GB, 2, 2, 15, 2.0 stuteṣe stutorje stuta devasya savituḥ save bṛhaspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas pari havāmahe //
GB, 2, 2, 19, 10.0 ādityo vā anukhyātā //
GB, 2, 4, 9, 8.0 ādityo vā anukhyātā //
GB, 2, 4, 9, 17.0 ādityo vai devaḥ saṃsphānaḥ //
GB, 2, 4, 9, 18.0 ādityam eva tad āhaitaṃ no gopāyeti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 6, 3.0 agnau pṛthivyāṃ pratitiṣṭha vāyāvantarikṣe sūrye divi yāṃ svastim agnir vāyur ādityaś candramā āpo 'nusaṃcaranti tāṃ svastim anusaṃcarāsau prāṇasya brahmacāryabhūr asāv ity ubhayatrānuṣajati //
HirGS, 1, 6, 10.0 ādityāyāñjaliṃ kṛtvācāryāyopasaṃgṛhya dakṣiṇataḥ kumāra upaviśyādhīhi bho ity uktvāthāha sāvitrīṃ bho anubrūhīti //
HirGS, 1, 7, 8.0 agne vratapate vrataṃ cariṣyāmītyagniṃ vāyo vratapata iti vāyum āditya vratapata ityādityaṃ vratānāṃ vratapata iti vratapatim //
HirGS, 1, 7, 8.0 agne vratapate vrataṃ cariṣyāmītyagniṃ vāyo vratapata iti vāyum āditya vratapata ityādityaṃ vratānāṃ vratapata iti vratapatim //
HirGS, 1, 7, 10.0 udāyuṣety utthāpya sūryaiṣa te putras taṃ te paridadāmīti paridāya taccakṣurdevahitaṃ purastācchukram uccarat paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ nandāma śaradaḥ śataṃ modāma śaradaḥ śataṃ bhavāma śaradaḥ śataṃ śṛṇavāma śaradaḥ śataṃ prabravāma śaradaḥ śatam ajitāḥ syāma śaradaḥ śataṃ jyok ca sūryaṃ dṛśa ityādityam upatiṣṭhate //
HirGS, 1, 7, 11.0 agniṣ ṭa āyuḥ pratarāṃ kṛṇotv agniṣ ṭe puṣṭiṃ pratarāṃ dadhātv indro marudbhiriha te dadhātv ādityaste vasubhir ādadhātv iti daṇḍaṃ pradāyāmatraṃ prayacchati //
HirGS, 1, 9, 9.0 vrataṃ visṛjya ud u tyaṃ citram iti dvābhyām ādityam upatiṣṭhate //
HirGS, 1, 9, 10.0 ud uttamaṃ varuṇa pāśam asmad ity uttarīyaṃ brahmacārivāso nidhāyānyat paridhāyāvādhamam ityantarīyaṃ vi madhyamam iti mekhalām athā vayam āditya vrata iti daṇḍaṃ mekhalāṃ daṇḍaṃ kṛṣṇājinaṃ cāpsu praveśyāpareṇāgniṃ prāṅmukha upaviśya kṣuraṃ saṃmṛśati kṣuro nāmāsi svadhitiste pitā namaste astu mā mā hiṃsīr iti //
HirGS, 1, 10, 3.0 goṣṭhe vāvacchādya saṃpariśritya purodayamādityasya praviśaty atra sarvaṃ kriyate nainam etad ahar ādityo 'bhitapatīty ekeṣāṃ snātānāṃ vā eṣa tejasā tapati ya eṣa tapati tasmātsnātakasya mukhaṃ rephāyatīva //
HirGS, 1, 10, 3.0 goṣṭhe vāvacchādya saṃpariśritya purodayamādityasya praviśaty atra sarvaṃ kriyate nainam etad ahar ādityo 'bhitapatīty ekeṣāṃ snātānāṃ vā eṣa tejasā tapati ya eṣa tapati tasmātsnātakasya mukhaṃ rephāyatīva //
HirGS, 1, 13, 12.1 gaurdhenurbhavyā mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ /
HirGS, 1, 16, 1.5 yamādityā aṃśumāpyāyayantīti catasṛbhirupatiṣṭhate //
HirGS, 1, 24, 1.3 āditya prāyaścitte tvaṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai patighnī tanūstāmito nāśaya svāhā /
HirGS, 1, 24, 1.4 āditya prāyaścitte vāyo prāyaścitte 'gne prāyaścitte 'gne prāyaścitte vāyo prāyaścitta āditya prāyaścitta iti //
HirGS, 1, 24, 1.4 āditya prāyaścitte vāyo prāyaścitte 'gne prāyaścitte 'gne prāyaścitte vāyo prāyaścitta āditya prāyaścitta iti //
HirGS, 2, 11, 4.10 dyauḥ samā tasyāditya upadraṣṭā dattasyāpramādāya /
HirGS, 2, 13, 1.3 eṣa te prapitāmaha madhumāṁ ūrmiḥ sarasvān yāvān ādityaśca dyauśca tāvatyasya mātrā tāvānasya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhāmakṣitaṃ taiḥ sahopajīvāsau sāmāni te mahimā /
HirGS, 2, 13, 1.3 eṣa te prapitāmaha madhumāṁ ūrmiḥ sarasvān yāvān ādityaśca dyauśca tāvatyasya mātrā tāvānasya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhāmakṣitaṃ taiḥ sahopajīvāsau sāmāni te mahimā /
HirGS, 2, 19, 1.1 brahmane prajāpataye bṛhaspataye 'gnaye vāyave sūryāya candramase nakṣatrebhya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyo rudrebhya ādityebhyo viśvebhyo devebhyaḥ sādhyebhya ṛbhubhyo bhṛgubhyo marudbhyo 'tharvabhyo 'ṅgirobhya iti devagaṇānām //
Jaiminigṛhyasūtra
JaimGS, 1, 9, 8.0 aṣṭāvanyā juṣṭā devatā yajate 'gnidhanvantariprajāpatim indraṃ vasūn rudrān ādityān viśvān devān ityetāsu sviṣṭāsu sarvā devatā abhīṣṭā bhavanti //
JaimGS, 1, 12, 48.3 āditya vratapate vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā /
JaimGS, 1, 13, 7.0 etayaivāvṛtā prātaḥ prāṅmukhas tiṣṭhann athādityam upatiṣṭhata ud vayaṃ tamasas parīti //
JaimGS, 1, 16, 6.0 ādityavrātikaḥ saṃvatsaraḥ //
JaimGS, 1, 16, 9.0 ādityaṃ nāntardadhīta chattreṇa //
JaimGS, 1, 16, 13.0 vrātike vrataparvādityavrātike śukriyāṇyaupaniṣada upaniṣadaṃ śrāvayet //
JaimGS, 1, 17, 20.0 svar abhivīkṣa ityādityam //
JaimGS, 1, 19, 87.0 gaur dhenur havyā mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ //
JaimGS, 2, 9, 2.9 gomayena gocarmamātraṃ sthaṇḍilam upalipya prokṣya lakṣaṇam ullikhyādbhir abhyukṣyāgnim upasamādhāyāghārāv ājyabhāgau hutvā grahān āvāhayanty ādityaṃ madhye lohitaṃ pūrvadakṣiṇataḥ somam /
JaimGS, 2, 9, 2.11 paścime śanaiścaraṃ vidyād rāhuṃ dakṣiṇapaścime paścimottarataḥ ketuṃ vṛttam ādityāya trikoṇam aṅgārakasya caturaśraṃ somāya bāṇaṃ budhāya dīrghacaturaśraṃ bṛhaspataye pañcakoṇaṃ śukrāya dhanuḥ śanaiścarāya rāhoḥ śūrpaṃ ketor dhvajam iti īśvaraṃ bhāskaraṃ vidyāt umāṃ somaṃ tathaiva ca /
JaimGS, 2, 9, 5.0 arkasamidham ādityāya pradeśamātrābhighāritānām yādibhir juhuyāt //
JaimGS, 2, 9, 7.0 etābhiḥ pakvāgner juhoty ādityāya ilodanaṃ haviṣyam annam aṅgārakāya somāya ghṛtapāyasaṃ payodanaṃ bṛhaspataye kṣīrodanaṃ śukrāya dadhyodanaṃ budhāya tilapiṣṭamāṣodanaṃ śanaiścarāya rāhor māṃsodanaṃ ketoś citrodanam iti //
JaimGS, 2, 9, 8.0 ā satyenety ādityāya agnir mūrdhā diva ity aṅgārakāya //
JaimGS, 2, 9, 16.0 raktāṃ dhenum ādityāya //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 1, 5.3 tasya yo rasaḥ prāṇedat sa ādityo 'bhavad rasasya rasaḥ //
JUB, 1, 2, 1.1 sa yad om iti so 'gnir vāg iti pṛthivy om iti vāyur vāg ity antarikṣam om ity ādityo vāg iti dyaur om iti prāṇo vāg ity eva vāk //
JUB, 1, 2, 2.1 sa ya evaṃ vidvān udgāyaty om ity evāgnim ādāya pṛthivyām pratiṣṭhāpayaty om ity eva vāyum ādāyāntarikṣe pratiṣṭhāpayaty om ity evādityam ādāya divi pratiṣṭhāpayaty om ity eva prāṇam ādāya vāci pratiṣṭhāpayati //
JUB, 1, 3, 5.1 tāṃ tām aśanayām annena hatvom ity etam evādityaṃ samayātimucyate /
JUB, 1, 4, 1.3 asau vā ādityo bhā iti //
JUB, 1, 6, 1.1 gobalo vārṣṇaḥ ka etam ādityam arhati samayaitum /
JUB, 1, 6, 4.1 kas tad veda yat pareṇādityam antarikṣam idam anālayanam avareṇa //
JUB, 1, 10, 7.2 om ity etenākṣareṇāmum ādityam mukha ādhatte /
JUB, 1, 12, 3.1 tad yad ebhyas tat sāma prāyacchad etam evaibhyas tad ādityam prāyacchat //
JUB, 1, 18, 6.1 ādityā jagatīṃ samabharan /
JUB, 1, 19, 2.2 agnir vāyur asāv āditya eṣa prastāvaḥ /
JUB, 1, 20, 8.1 atha yāni trīṇy āgītāny agnir vāyur asāv āditya etāny āgītāni /
JUB, 1, 23, 4.3 tā evaitā devatā abhavann agnir vāyur asāv āditya iti //
JUB, 1, 25, 2.1 sa yaḥ sa ākāśa āditya eva sa /
JUB, 1, 27, 2.2 ya āditye so 'tipuruṣaḥ /
JUB, 1, 27, 5.1 ya āditye sa pratirūpaḥ /
JUB, 1, 28, 7.2 tad yat tac cakṣur ādityaḥ saḥ /
JUB, 1, 29, 8.2 sapta hy eta ādityasya raśmayaḥ /
JUB, 1, 30, 1.1 tad yathā girim panthānaḥ samudiyur iti ha smāha śāṭyāyanir evam eta ādityasya raśmaya etam ādityaṃ sarvato 'piyanti /
JUB, 1, 30, 1.1 tad yathā girim panthānaḥ samudiyur iti ha smāha śāṭyāyanir evam eta ādityasya raśmaya etam ādityaṃ sarvato 'piyanti /
JUB, 1, 30, 1.2 sa haivaṃ vidvān om ity ādadāna etair etasya raśmibhir etam ādityaṃ sarvato 'pyeti //
JUB, 1, 33, 5.2 candramā eva hiṅkāro 'gniḥ prastāva āditya udgītha āpa eva caturthaḥ pādaḥ /
JUB, 1, 33, 6.2 candramā amāvāsyāṃ rātrim ādityam praviśaty ādityo 'gnim //
JUB, 1, 33, 6.2 candramā amāvāsyāṃ rātrim ādityam praviśaty ādityo 'gnim //
JUB, 1, 33, 9.1 eṣa evādityas trivṛc catuṣpād raśmayo maṇḍalam puruṣaḥ /
JUB, 1, 34, 2.1 idam ādityasyāyanam idaṃ candramasaḥ /
JUB, 1, 34, 4.1 atha yāv etau candramāś cādityaś ca yāv etāv apsu dṛśyete etāv etayor devau //
JUB, 1, 34, 10.1 divam eko dadate yo vidhartety ādityo ha saḥ //
JUB, 1, 36, 9.2 tasya vāyur eva hiṅkāro 'gniḥ prastāva āditya udgīthaś candramā pratihāro diśa eva nidhanam //
JUB, 1, 41, 7.2 ye devā asurebhyaḥ pūrve pañca janā āsan ya evāsāv āditye puruṣo yaś candramasi yo vidyuti yo 'psu yo 'yam akṣann antar eṣa eva te /
JUB, 1, 43, 1.1 yad āditye tad vetthā3 iti /
JUB, 1, 44, 5.2 sahasraṃ haita ādityasya raśmayaḥ /
JUB, 1, 48, 1.1 tata ādityam asṛjata /
JUB, 1, 48, 1.2 tad asyādityo 'nūpatiṣṭhate //
JUB, 1, 56, 6.1 asau vā ādityaḥ paśyataḥ /
JUB, 1, 57, 7.1 so 'sāv ādityaḥ sa eṣa eva ud agnir eva gī candramā eva tham /
JUB, 1, 58, 1.1 tad yad idam āhuḥ ka udagāsīr iti ka etam ādityam agāsīr iti ha vā etat pṛcchanti //
JUB, 2, 2, 3.1 atha yat tac cakṣur āsīt sa ādityo 'bhavat //
JUB, 2, 6, 10.2 sahasraṃ haita ādityaraśmayaḥ /
JUB, 2, 9, 8.1 ud iti so 'sāv ādityaḥ /
JUB, 2, 9, 10.2 bahavo hy eta ādityasya raśmayas te 'sya putrāḥ /
JUB, 2, 11, 4.3 sa ādityo 'bhavat //
JUB, 2, 11, 12.1 taṃ vāg eva bhūtvāgniḥ prāviśan mano bhūtvā candramāś cakṣur bhūtvādityaḥ śrotram bhūtvā diśaḥ prāṇo bhūtvā vāyuḥ //
JUB, 2, 15, 5.1 atha ya ādityaḥ sāma candramāḥ sāmety upāste na haiva tena karoti //
JUB, 3, 1, 4.1 sa yad ādityo 'stam agād iti grahān agād iti haitat /
JUB, 3, 2, 7.1 cakṣur ādityaḥ sa mahātmā devaḥ /
JUB, 3, 3, 1.1 tasyaiṣa śrīr ātmā samudrūḍho yad asāv ādityaḥ /
JUB, 3, 4, 2.1 iyam eva stotriyo 'gnir anurūpo vāyur dhāyyāntarikṣam pragātho dyauḥ sūktam ādityo nivit /
JUB, 3, 4, 2.3 ādityo hi nivit /
JUB, 3, 4, 9.2 ādityo vai brahma dyaur brāhmaṇī //
JUB, 3, 6, 2.1 dadā iti ha vā ayam agnir dīpyate tatheti vāyuḥ pavate hanteti candramā om ity ādityaḥ //
JUB, 3, 10, 4.1 sa yaddha vā enam etat pitā yonyāṃ reto bhūtaṃ siñcaty ādityo hainaṃ tad yonyāṃ reto bhūtaṃ siñcati /
JUB, 3, 10, 10.1 taṃ ha vā evaṃvid udgātā yajamānam om ity etenākṣareṇādityam mṛtyum ativahati vāg ity agniṃ hum iti vāyum bhā iti candramasam //
JUB, 3, 10, 11.1 tān vā etān mṛtyūn sāmnodgātātmānaṃ ca yajamānaṃ cātivahaty om ity etenākṣareṇa prāṇenāmunādityena //
JUB, 3, 10, 13.1 tad yad eṣo 'bhyukta imam eva puruṣaṃ yo 'yam ācchanno 'ntar om ity etenaivākṣareṇa prāṇenaivāmunaivādityena //
JUB, 3, 13, 11.2 ādityaś ca ha vā ete akṣare candramāś ca //
JUB, 3, 13, 12.1 āditya eva devalokaś candramā manuṣyalokaḥ /
JUB, 3, 13, 12.2 om ity ādityo vāg iti candramāḥ //
JUB, 3, 13, 13.1 tam etad udgātā yajamānam om ity etenākṣareṇādityaṃ devalokaṃ gamayati //
JUB, 3, 14, 9.1 tadā taṃ ha vā evaṃvid udgātā yajamānam om ity etenākṣareṇādityaṃ devalokaṃ gamayati /
JUB, 3, 15, 6.2 tebhyaḥ saṃtaptebhyas trīṇi śukrāṇy udāyann agniḥ pṛthivyā vāyur antarikṣād ādityo divaḥ //
JUB, 3, 15, 7.2 tebhyaḥ saṃtaptebhyas trīṇy eva śukrāṇy udāyann ṛgveda evāgner yajurvedo vāyoḥ sāmaveda ādityāt //
JUB, 3, 27, 1.2 ādityam iti /
JUB, 3, 27, 1.3 tam ādityam abhipravahanti //
JUB, 3, 27, 2.1 sa ādityam āha vibhūḥ purastāt sampat paścāt /
JUB, 3, 27, 5.2 tan me tvayi tan me mopahṛthā ity ādityam avocat //
JUB, 3, 27, 6.1 taṃ tathaivāgatam ādityaḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 27, 8.5 tad asmā ādityaḥ punar dadāti //
JUB, 3, 28, 1.3 tam ādityam abhipravahati //
JUB, 3, 28, 2.1 sa ādityam āha pra mā vaheti /
JUB, 3, 33, 1.4 ya ādityaḥ svara eva saḥ /
JUB, 3, 33, 1.5 tasmād etam ādityam āhuḥ svara etīti //
JUB, 3, 35, 6.2 marīcya iva vā etā devatā yad agnir vāyur ādityaś candramāḥ //
JUB, 3, 39, 2.7 bhā ity ādityaḥ //
JUB, 4, 2, 13.2 tad ādityānām //
JUB, 4, 2, 14.1 prāṇā vā ādityāḥ //
JUB, 4, 2, 15.2 sa yady enam etasmin kāla upatapad upadravet sa brūyāt prāṇā ādityā idam me tṛtīyasavanam āyuṣānusaṃtanuteti //
JUB, 4, 9, 1.2 athaita eva mṛtyavo yad agnir vāyur ādityaś candramāḥ //
JUB, 4, 9, 2.2 tasya vācam evāgnir abhidadhāti prāṇaṃ vāyuś cakṣur ādityaḥ śrotraṃ candramāḥ //
JUB, 4, 11, 1.1 ṣaḍḍha vai devatāḥ svayaṃbhuvo 'gnir vāyur asāv ādityaḥ prāṇo 'nnaṃ vāk //
JUB, 4, 12, 1.1 athādityam abruvan katham u tvaṃ śreṣṭho 'sīti //
JUB, 4, 12, 6.3 prāṇo bhūtvāditya udeti /
JUB, 4, 12, 10.3 mayi pratiṣṭhāyāditya udeti /
JUB, 4, 13, 3.1 tā abruvan yāni no martyāny anapahatapāpmāny akṣarāṇi tāny uddhṛtyāmṛteṣv apahatapāpmasu śuddheṣv akṣareṣu gāyatraṃ gāyāmāgnau vāyāv āditye prāṇe 'nne vāci /
JUB, 4, 13, 6.1 ety ādityasyāmṛtam apahatapāpma śuddham akṣaram /
JUB, 4, 13, 10.1 tā etāni martyāny anapahatapāpmāny akṣarāṇy uddhṛtyāmṛteṣv apahatapāpmasu śuddheṣv akṣareṣu gāyatram āgāyann agnau vāyāv āditye prāṇe 'nne vāci /
JUB, 4, 15, 3.0 tasmā etaṃ gāyatrasyodgītham upaniṣadam amṛtam uvācāgnau vāyāv āditye prāṇe 'nne vāci //
JUB, 4, 22, 9.1 tad asau vā ādityaḥ prāṇo 'gnir apāna āpo vyāno diśaḥ samānaś candramā udānaḥ //
JUB, 4, 22, 11.1 tad agnir vai prāṇo vāg iti pṛthivī vāyur vai prāṇo vāg ity antarikṣam ādityo vai prāṇo vāg iti dyaur diśo vai prāṇo vāg iti śrotraṃ candramā vai prāṇo vāg iti manaḥ pumān vai prāṇo vāg iti strī //
JUB, 4, 24, 6.1 cakṣur anuharad ādityo 'smai baliṃ harati //
JUB, 4, 27, 11.3 āditya eva savitā /
JUB, 4, 27, 12.1 sa yatrādityas tad dyaur yatra vā dyaus tad ādityaḥ /
JUB, 4, 27, 12.1 sa yatrādityas tad dyaur yatra vā dyaus tad ādityaḥ /
JUB, 4, 28, 2.3 ādityo vai bhargaḥ /
JUB, 4, 28, 4.3 ādityo vai bhargaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 7, 1.0 asau vā ādityo 'staṃ yan ṣoḍhā vimrocati //
JB, 1, 9, 1.0 yaddha vā ahnā pāpaṃ kriyata ādityas tat kārayati //
JB, 1, 9, 4.0 sa yad ādityo 'stam ety agnāv eva tad ātmānaṃ juhoti //
JB, 1, 9, 5.0 sa yat kiṃ cādityo 'hnā pāpaṃ karoti tad asyāgnī rātryāpahanti //
JB, 1, 9, 6.0 ādityam udyantam agnir anūdeti //
JB, 1, 9, 7.0 āditya eva tad ātmānaṃ juhoti //
JB, 1, 9, 8.0 sa yat kiṃ cāgnī rātryā pāpaṃ karoti tad asyādityo 'hnāpahanti //
JB, 1, 10, 2.0 prātarāhutyaiva yat kiṃ ca rātryā pāpaṃ karoti tad asyādityo 'hnāpahanti //
JB, 1, 11, 1.0 atha ha smāha nagarī jānaśruteyo 'sau vā ādityo 'staṃ yann agnim eva yoniṃ praviśatīti //
JB, 1, 11, 2.0 sa yad ete sāyamāhutī juhoty etasyaiva tad ādityasya pṛṣṭhe pratitiṣṭhati yathobhayapadī pratitiṣṭhet tādṛk tat //
JB, 1, 11, 6.0 sa yat kiṃ ca parācīnam ādityāt tad amṛtaṃ tad abhijayati //
JB, 1, 11, 7.0 atha yad arvācīnam ādityād ahorātre tad upamathnīto yathā reṣmopamathnīyād evam //
JB, 1, 11, 8.0 bahavo ha vā ādityāt parāñco lokāḥ //
JB, 1, 17, 17.0 so 'syātmāmuṣminn āditye sambhavati //
JB, 1, 23, 3.0 agnim upadiśann uvācedaṃ yaśa ity ado yaśa ity ādityaṃ so 'ham ado yaśo 'smin yaśasi sāyaṃ juhomīdaṃ yaśo 'muṣmin yaśasi prātar juhomyetāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 23, 8.0 agnim upadiśann uvācedaṃ satyam ity adaḥ satyam ity ādityaṃ so 'ham adaḥ satyam asmin satye sāyaṃ juhomīdaṃ satyam amuṣmin satye prātar juhomyetāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 24, 3.0 agnim upadiśann uvācedaṃ bhūyiṣṭhaṃ śreṣṭhaṃ vittānām ity ado bhūyiṣṭhaṃ śreṣṭhaṃ vittānām ity ādityaṃ so 'ham ado bhūyiṣṭhaṃ śreṣṭhaṃ vittānām asmin bhūyiṣṭhe śreṣṭhe vittānāṃ sāyaṃ juhomīdaṃ bhūyiṣṭhaṃ śreṣṭhaṃ vittānām amuṣmin bhūyiṣṭhe śreṣṭhe vittānāṃ prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 24, 8.0 agnim upadiśann uvācedaṃ teja ity adas teja ity ādityaṃ so 'ham adas tejo 'smiṃs tejasi sāyaṃ juhomīdaṃ tejo 'muṣmiṃs tejasi prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 25, 3.0 agnim upadiśann uvācāyam arka ityasāvaśvo medho medhya ity ādityaṃ so 'ham amum aśvaṃ medhaṃ medhyam asminn arke sāyaṃ juhomīmam arkam amuṣminn aśve medhe medhye prātar juhomy etāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 25, 6.0 agnim upadiśann uvāceyam itir ity asau gatir ity ādityaṃ so 'ham amūṃ gatim asyām itau sāyaṃ juhomīmām itim amuṣyāṃ gatau prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 27, 1.0 sa tato reṣmāṇam eva rathaṃ samāsthāyādityasya salokatām abhiprayāti //
JB, 1, 27, 7.0 eṣa vai mṛtyur yad ādityo mrocann eva nāma //
JB, 1, 27, 8.0 tam eva tābhir āhutibhiḥ śamayitvā divaṃ lokānāṃ jayaty ādityaṃ devaṃ devānām //
JB, 1, 27, 9.0 ādityasya devasya sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 36, 4.0 aṣṭācatvāriṃśad ādityā devāḥ //
JB, 1, 36, 6.0 tebhyo jagaty ādityebhyo devebhya ekaikenākṣareṇa kāmān nikāmān duhe //
JB, 1, 36, 8.0 jagatīṃ vai sa chandasāṃ jayaty ādityān devān devānām //
JB, 1, 36, 9.0 ādityānāṃ devānāṃ sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 60, 2.0 tad u hovācāruṇir dyaur vā agnihotrī tasyā āditya eva vatsa iyam evāgnihotrasthālī //
JB, 1, 63, 11.0 atha haika āhur ete ha vai svargaṃ lokaṃ paśyanto juhvati ya ādityam iti //
JB, 1, 73, 13.0 taṃ pratigṛhyāpavayad vasavas tvā punantu gāyatreṇa chandasā suprajāvaniṃ rāyaspoṣavaniṃ rudrās tvā punantu traiṣṭubhena chandasā suprajāvaniṃ rāyaspoṣavanim ādityās tvā punantu jāgatena chandasā suprajāvaniṃ rāyaspoṣavanim iti //
JB, 1, 78, 6.0 ta ādityān āhvayan //
JB, 1, 78, 7.0 tam ādityāḥ prauhan //
JB, 1, 78, 8.0 taṃ prohati vasavas tvā prohantu gāyatreṇa chandasā rudrās tvā prohantu traiṣṭubhena chandasā ādityās tvā prohantu jāgatena chandaseti //
JB, 1, 80, 14.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat //
JB, 1, 81, 7.0 asti hi tatrāpy ādityasya nyaktaṃ //
JB, 1, 81, 8.0 tad antareṣe avahṛtya saṃmārṣṭi vasavas tvā saṃmṛjantu gāyatreṇa chandasā rudrās tvā saṃmṛjantu traiṣṭubhena chandasādityās tvā saṃmṛjantu jāgatena chandaseti //
JB, 1, 81, 14.0 tam abhimantrayate sa pavasva sudhāmā devānām abhi priyāṇi dhāma trir devebhyo 'pavathās trir ādityebhyas trir aṅgirobhyo yena turyeṇa brahmaṇā bṛhaspataye 'pavathās tena mahyaṃ pavasva //
JB, 1, 87, 1.0 ādityo vā etad atrāgra āsīd yatraitaccātvālam //
JB, 1, 98, 3.0 ya etad agne tīrtvāsmin loke sādhu cikīrṣāt taṃ tvam asmin loke dhīpsatād ity agnim asmin loke 'dadhur vāyum antarikṣa ādityaṃ divi //
JB, 1, 137, 13.0 tair asāv ādityo dhṛtaḥ //
JB, 1, 141, 15.0 dvādaśādityāḥ //
JB, 1, 194, 6.0 sa etad apaśyad yāvaty etad ādityo viṣito bhavati tasmai tāvaty eva prāyacchat //
JB, 1, 212, 11.0 ahorātre devā abhijitya te 'mum ādityaṃ savanair eva pratyañcam anayan //
JB, 1, 212, 16.0 sa ya etad evaṃ veda nīto 'sya savanair asāv ādityaḥ pratyaṅ bhavaty ānītaḥ punaḥ paryāyaiḥ prāṅ uttabdhaḥ purastād āśvinena //
JB, 1, 212, 17.0 ubhe asyāhorātre spṛte avaruddhe bhavato bhogāyāsmā ādityaḥ ketūṃś carati //
JB, 1, 232, 6.0 agnir vai pūrvas trivṛd āditya uttaraḥ //
JB, 1, 232, 7.0 agninā vā ayaṃ loko jyotiṣmān ādityenāsau //
JB, 1, 239, 5.0 tam ādityā jagatyā chandasā jāgatena sāmnā tṛtīyasavanenāstuvan //
JB, 1, 240, 11.0 dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśaḥ //
JB, 1, 240, 20.0 sa eṣa ekaviṃśatyā trivṛdbhir amuṣminn āditye pratiṣṭhito navabhir asāv ekaviṃśair asmin //
JB, 1, 241, 12.0 yāvad u ha vā ayam agnir asmin loke dīpyate tāvad amuṣmin loka ādityaḥ //
JB, 1, 245, 4.0 divam eva tṛtīyasya tṛcasya prathamayā stotriyayā jayaty ādityaṃ dvitīyayā nakṣatrāṇi tṛtīyayā //
JB, 1, 247, 10.0 ūrdhvo hy ayam agnir dīpyate tiryaṅṅ ayaṃ vāyuḥ pavate 'rvāṅ asāv ādityas tapati //
JB, 1, 249, 3.0 agnir vā asya lokasya vajro vāyur antarikṣasyādityo divaḥ //
JB, 1, 249, 7.0 ya ādityaś cakṣur eva tat //
JB, 1, 249, 15.0 yathaivāsyāgne rūpaṃ yathā tviṣir yathāsya vāyor yathāmuṣyādityasyaivam evaitasya stomasya rūpam evaṃ tviṣiḥ //
JB, 1, 251, 36.0 asāv āditya ekaviṃśaḥ //
JB, 1, 252, 6.0 tayor eṣa etad ādityo 'dhyūḍhas tapati //
JB, 1, 252, 13.0 etayor eṣa etad ādityo 'dhyūḍhas tapati //
JB, 1, 257, 2.0 tadanukṛtīdam apy anyā devatāḥ parimaṇḍalāḥ parimaṇḍala ādityaḥ parimaṇḍalaś candramāḥ parimaṇḍalā dyauḥ parimaṇḍalam antarikṣaṃ parimaṇḍaleyaṃ pṛthivī //
JB, 1, 270, 18.0 ādityo devadhūḥ //
JB, 1, 270, 19.0 triṣṭubhi prastutāyāṃ cakṣuṣādityaṃ saṃdadhyāt //
JB, 1, 274, 1.0 trayo ha vā ete samudrā yat pavamānā agnir vāyur asāv ādityaḥ //
JB, 1, 276, 18.0 parāṅ āditya eti parāṅ candramāḥ parāñci nakṣatrāṇi parāṅ agnir dahann eti //
JB, 1, 279, 18.0 aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ //
JB, 1, 280, 19.0 dvādaśādityāḥ //
JB, 1, 280, 20.0 jagatyaivādityā gṛhiṇaḥ //
JB, 1, 281, 11.0 dvādaśādityāḥ //
JB, 1, 281, 12.0 ādityānāṃ jāgataṃ tṛtīyasavanam //
JB, 1, 283, 13.0 ādityā jagatīṃ samabharan //
JB, 1, 292, 22.0 atho hāsyaitāny eva pañca jyotīṃṣīddhāny eṣu lokeṣu dīpyante 'gniḥ pṛthivyāṃ vāyur antarikṣa ādityo divi candramā nakṣatreṣu vidyud apsu //
JB, 1, 292, 25.0 ādityo bṛhataḥ //
JB, 1, 296, 14.0 atha yasmād bṛhataḥ stobhena pariṣṭubhyau ho ity arvāṅ prastauti tasmād asāv arvāṅ loko 'rvāṅ asāv ādityas tapaty arvāṅ candramā arvāñci nakṣatrāṇy arvācī vṛṣṭir eti sarvam evārvāk //
JB, 1, 312, 15.0 tad ye ke cādityād arvāñco lokās tān ha sarvān ahorātre evāpnutaḥ //
JB, 1, 313, 42.0 āditya eva saḥ //
JB, 1, 314, 14.0 virāḍ bhūtvādityo 'bhavat //
JB, 1, 317, 12.0 so 'sāv ādityaḥ //
JB, 1, 322, 4.0 asau vā āditya etad akṣaram //
JB, 1, 322, 6.0 sa yad om ity ādatte 'mum evaitad ādityaṃ mukha ādhatte //
JB, 1, 324, 7.0 traiṣṭubho vā asāv ādityaś śuklaṃ kṛṣṇaṃ puruṣaḥ //
JB, 1, 328, 6.0 sa yad bhā bhā iti stobdhy etam eva tad ādityaṃ mukha ādhāya gāyati //
JB, 1, 330, 13.0 asau vā ādityo bhā iti //
JB, 1, 334, 3.0 aparājito yasminn ādityaḥ //
JB, 1, 336, 4.0 asāv āditya etad akṣaram //
JB, 1, 336, 6.0 sa yad om ity ādatte 'mum evaitad ādityaṃ mukha ādhatte //
JB, 1, 341, 3.0 tad yad ahar āviḥ sat tac channaṃ gāyati tasmād asāv āditya idaṃ sarvaṃ na pradahati //
JB, 1, 357, 8.0 tebhyaḥ saṃtaptebhyas trīṇi śukrāṇy udāyann agniḥ pṛthivyā vāyur antarikṣād ādityo divaḥ //
JB, 1, 357, 10.0 tebhyaḥ saṃtaptebhyas trīṇy eva śukrāṇy udāyann ṛgveda evāgner yajurvedo vāyoḥ sāmaveda ādityāt //
JB, 2, 23, 2.0 sa brūyād agniṃ devatānāṃ dīkṣamāṇā anuniṣīdanty ādityam anūttiṣṭhantīti //
JB, 2, 23, 7.0 ādityo hi devānām utthitānāṃ śreṣṭhaḥ //
JB, 2, 23, 8.0 ādityadevatyā hi tarhi bhavanti //
JB, 2, 64, 23.0 sa yadā dīkṣaṇīyeṣṭiḥ saṃtiṣṭheta yadainam adhvaryur abhyañjayed yadā saṃpavayed athaitam ādityam upatiṣṭheta tvaṃ devatā dīkṣitāsi //
JB, 2, 129, 16.0 atha yā dvādaśa tṛtīyasavane dvādaśādityā ādityānām eva tena purodhām āśnuta //
JB, 2, 129, 16.0 atha yā dvādaśa tṛtīyasavane dvādaśādityā ādityānām eva tena purodhām āśnuta //
Jaiminīyaśrautasūtra
JaimŚS, 2, 23.0 atha yadi gām utsṛjet tām etenaivotsṛjed gaur dhenur havyā mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ //
JaimŚS, 3, 17.0 brahmāsi subrahmaṇye tasyās te dyauḥ pāda ādityo vatsas tena me prasnuteṣam ūrjaṃ dhukṣva //
JaimŚS, 9, 1.0 taṃ prohati vasavas tvā prohantu gāyatreṇa chandasā rudrās tvā prohantu traiṣṭubhena chandasādityās tvā prohantu jāgatena chandaseti //
JaimŚS, 9, 8.0 tam antar īṣe pavitram apahṛtya saṃmārṣṭi vasavas tvā saṃmṛjantu gāyatreṇa chandasā rudrās tvā saṃmṛjantu traiṣṭubhena chandasādityās tvā saṃmṛjantu jāgatena chandaseti //
JaimŚS, 9, 11.0 tam abhimantrayate sa pavasva sudhāmā devānām abhi priyāṇi dhāmā trir devebhyo 'pavathās trir ādityebhyas trir aṅgirobhyo yena turyeṇa brahmaṇā bṛhaspataye 'pavathās tena mahyaṃ pavasva //
JaimŚS, 13, 3.0 mā mā hiṃsīr ity ādityam upatiṣṭhate 'dhvanām adhvapate svasti me 'smin devayāne pathi kṛṇu raudreṇānīkena svasty agne paridehīti //
JaimŚS, 19, 1.0 atha tṛtīyasavane prapadanasyāvṛtā prapadya vedyākramaṇena vedim ākramyādityam upatiṣṭhate 'dhvanām adhvapata ity etenaiva //
Kauśikasūtra
KauśS, 1, 6, 16.0 aganma svaḥ ity ādityam īkṣate //
KauśS, 2, 1, 21.0 ādityam upatiṣṭhate //
KauśS, 3, 7, 42.0 yaṃ tvā pṛṣatī ratha iti dyauḥ pṛṣaty ādityo rohitaḥ //
KauśS, 4, 3, 21.0 udyann ādityaḥ ityudyati gonāmetyāhāsāviti //
KauśS, 4, 4, 16.0 manthācamanopasthānam ādityasya //
KauśS, 4, 8, 19.0 uttamābhyām ādityam upatiṣṭhate //
KauśS, 5, 6, 17.6 ādityā rudrās tan mayi vasavaś ca samindhatām /
KauśS, 7, 3, 16.0 aṃholiṅgānām āpo bhojanahavīṃṣyabhimarśanopasthānam ādityasya //
KauśS, 7, 6, 15.0 eṣa ma ādityaputras tan me gopāyasvety ādityena samīkṣate //
KauśS, 7, 6, 15.0 eṣa ma ādityaputras tan me gopāyasvety ādityena samīkṣate //
KauśS, 8, 3, 18.1 vasor yā dhārā ādityebhyo aṅgirobhya iti rasair upasiñcati //
KauśS, 8, 9, 2.2 ādityās tvā jāgatena chandasā /
KauśS, 9, 2, 6.1 yat tvā kruddhā iti coṃ bhūr bhuvaḥ svar janad om ity aṅgirasāṃ tvā devānām ādityānāṃ vratenādadhe /
KauśS, 9, 5, 2.1 agnaye ca prajāpataye ca rātrāv ādityaś ca divā prajāpatiś ca /
KauśS, 9, 5, 15.1 viśve devā idaṃ havir ādityāsaḥ saparyata /
KauśS, 12, 3, 14.2 mātādityānāṃ duhitā vasūnāṃ svasā rudrāṇām amṛtasya nābhiḥ /
KauśS, 13, 1, 7.0 ādityopaplave //
KauśS, 13, 7, 1.1 atha yatraitad ādityaṃ tamo gṛhṇāti tatra juhuyāt //
KauśS, 13, 7, 2.2 tad ādityaḥ pratarann etu sarvata āpa imāṃllokān anusaṃcaranti /
KauśS, 13, 7, 2.5 ādityāya svāheti hutvā //
KauśS, 13, 36, 4.3 ādityair no bṛhaspatir bhagaḥ somena naḥ saha /
KauśS, 13, 43, 9.22 sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśam ādityāya svāhā /
Kauṣītakibrāhmaṇa
KauṣB, 1, 1, 14.0 āditye śucim //
KauṣB, 2, 3, 6.0 ādityaṃ tad astaṃ nayati //
KauṣB, 2, 3, 8.0 ādityaṃ tad unnayati //
KauṣB, 2, 6, 23.0 sa vā eṣo 'gnir udyatyāditya ātmānaṃ juhoti //
KauṣB, 2, 6, 24.0 asāvastaṃ yant sāye agnāvāditya ātmānaṃ juhoti //
KauṣB, 3, 3, 25.0 sā vā asau yad ado 'muṣyādityasyopariṣṭād divīva bhāti jyotir iva //
KauṣB, 5, 9, 16.0 atha yat prāñca upaniṣkramya ādityam upatiṣṭhante //
KauṣB, 5, 9, 17.0 devaloko vā ādityaḥ //
KauṣB, 6, 1, 3.0 agnir vāyur ādityaścandramā uṣāḥ pañcamī //
KauṣB, 6, 3, 6.0 yan mahān deva ādityas tena //
KauṣB, 6, 4, 7.0 vāyum antarikṣalokād ādityaṃ divaḥ //
KauṣB, 6, 4, 10.0 vāyor yajūṃṣyādityāt sāmāni //
KauṣB, 8, 4, 14.0 yam etam āditye puruṣaṃ vedayante //
KauṣB, 8, 9, 15.0 upasadyam iva vā etad ahar amunādityena bhavatīti //
KauṣB, 8, 9, 20.0 samiddham iva vā etad ahar amunādityena bhavatīti //
KauṣB, 10, 4, 14.0 atha yasya prasavyādityasyāvṛtam anvāvṛttā vakalāḥ //
KauṣB, 11, 3, 11.0 prayanta iti tad amuṣyādityasya //
KauṣB, 11, 4, 1.0 āgneya uṣasya āśvine pūrvā pūrvaiva vyāhṛtir agne rūpam uttarāmuṣyādityasya //
KauṣB, 11, 7, 6.0 asāv āditya ekaviṃśaḥ //
KauṣB, 12, 5, 14.0 ubhayato hyamum ādityam ahorātre pāpmānaṃ vā yajamāna iti ha smāha //
KauṣB, 12, 7, 14.0 yāḥ somāhutīr anvāyattā aṣṭau vasava ekādaśa rudrā dvādaśādityā indro dvātriṃśaḥ //
Kauṣītakyupaniṣad
KU, 1, 3.3 sa ādityalokam /
Khādiragṛhyasūtra
KhādGS, 2, 5, 20.0 ādityaṃ ca nāntardadhate //
KhādGS, 2, 5, 30.0 yathā mā na pradhakṣyatīti taṃ prātar abhivīkṣayanti yāny apradhakṣyanti manyante 'po 'gniṃ vatsamādityam //
KhādGS, 2, 5, 31.0 apo 'bhivyakhyamityapo jyotirabhivyakhyamityagniṃ paśūnabhivyakhyamiti vatsaṃ sur abhivyakhyamityādityaṃ visṛjedvācam //
KhādGS, 3, 1, 17.0 udyann ity ādityam upatiṣṭhet //
KhādGS, 4, 1, 13.0 prathamayādityam upatiṣṭhedbhogakāmo 'rthapatau prekṣamāṇe //
KhādGS, 4, 1, 14.0 dvitīyayākṣatataṇḍulānāditye pariviṣyamāṇe bṛhatpattrasvastyayanakāmaḥ //
KhādGS, 4, 1, 16.0 caturthyādityam upasthāya gurumartham abhyuttiṣṭhet //
KhādGS, 4, 1, 17.0 pañcamyādityam upasthāya gṛhāneyāt //
KhādGS, 4, 1, 22.0 yaśo 'ham ityādityam upatiṣṭhed yaśaskāmaḥ pūrvāhnamadhyandināparāhṇeṣu //
KhādGS, 4, 1, 24.0 āditya nāvam iti sandhyopasthānaṃ svastyayanam //
Kātyāyanaśrautasūtra
KātyŚS, 10, 4, 4.0 apihitadvāra ādityapātram ādāya saṃsravāṃś copari pūtabhṛtas tata ādityagrahaṃ gṛhṇāti saṃsravebhyaḥ kadā caneti //
KātyŚS, 10, 4, 7.0 upāṃśusavanena miśrayati vivasvann ādityeti //
KātyŚS, 10, 4, 12.0 ādityebhyo 'nubrūhīti //
KātyŚS, 15, 9, 14.0 evam āvṛttasya caravaḥ sārasvatapauṣṇamaitrakṣaitrapatyavāruṇādityāḥ //
KātyŚS, 15, 9, 18.0 śyenyādityebhyo 'dityai vā //
Kāṭhakagṛhyasūtra
KāṭhGS, 5, 2.0 devāso yathācaran vasavo rudrā ādityā marudaṅgirasaḥ purā //
KāṭhGS, 5, 11.2 tryahaṃ naiva tu bhuñjītaitad vasubhī rudrair ādityaiś caritaṃ vratam //
KāṭhGS, 8, 2.0 vasavo vratapatayo rudrā vratapataya ādityā vratapatayo marudaṅgiraso vratapataya iti vratam ālabhya vasūn adbhis tarpayet prathamasmiṃs trirātre rudrān dvitīya ādityāṃs tṛtīye marudaṅgirasaś caturthe //
KāṭhGS, 8, 2.0 vasavo vratapatayo rudrā vratapataya ādityā vratapatayo marudaṅgiraso vratapataya iti vratam ālabhya vasūn adbhis tarpayet prathamasmiṃs trirātre rudrān dvitīya ādityāṃs tṛtīye marudaṅgirasaś caturthe //
KāṭhGS, 8, 5.0 kadācana starīr asīti pañcabhir ādityānām //
KāṭhGS, 24, 12.0 vasavas tvāgnirājāno bhakṣayantu pitaras tvā yamarājāno bhakṣayantu rudrās tvā somarājāno bhakṣayantv ādityās tvā varuṇarājāno bhakṣayantu viśve tvā devā bṛhaspatirājāno bhakṣayantv iti pradakṣiṇaṃ pratidiśaṃ pratimantraṃ pātrasyānteṣu lepān nimārṣṭi //
KāṭhGS, 24, 19.2 mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ /
KāṭhGS, 25, 42.1 tac cakṣur ity ādityam upasthāpayati //
KāṭhGS, 37, 1.0 tṛtīye 'rdhamāse darśanam ādityasya //
KāṭhGS, 37, 2.0 puṇyāhe parvaṇi vodite tv āditye rathacakramātraṃ sthaṇḍilam upalipya tasmin yathoktam upasamādhāya jayaprabhṛtibhir hutvā taraṇir divo rukma ud u tyaṃ citraṃ devānām ity ājyasya juhoti //
KāṭhGS, 37, 5.0 draṣṭre nama ity upasthānam ādityasyādṛśrann asyeti ca //
KāṭhGS, 40, 9.3 ādityā rudrā vasavaḥ sacetasaḥ somasya rājño vapata pracetasa ity uṣṇā apo 'bhimantrayate //
KāṭhGS, 41, 14.1 tac cakṣur ity ādityam upasthāpayati //
KāṭhGS, 63, 7.0 ādityā rudrā vasava ity etān samīkṣya //
Kāṭhakasaṃhitā
KS, 6, 1, 17.0 amum evādityam //
KS, 6, 1, 21.0 amum eva tad ādityam ajuhot //
KS, 6, 3, 10.0 amum eva tad ādityaṃ juhoti //
KS, 6, 3, 13.0 asā ādityo 'naḍvān //
KS, 6, 3, 15.0 amum eva tad ādityaṃ juhoti //
KS, 7, 6, 4.0 gāyatryā vasavas triṣṭubhā rudrā jagatyādityā ambhas stheti paśavaḥ indhānā iti manuṣyāḥ //
KS, 7, 6, 58.0 bhaṅge vā ete yajñasyāgnī rātry asā ādityo 'haḥ //
KS, 7, 15, 4.0 tata ādityā ajāyanta //
KS, 7, 15, 37.0 ādityā vā ita uttamā amuṃ lokam āyan //
KS, 7, 15, 40.0 uccheṣaṇabhāgā vā ādityāḥ //
KS, 8, 4, 74.0 yo 'sau pūrvo 'sā ādityaḥ //
KS, 8, 4, 83.0 asau vāvaiṣa ādityaḥ pratyaṅṅ ādhīyate //
KS, 8, 8, 55.0 asau vā ādityaś śuciḥ //
KS, 8, 8, 58.0 asā evāsmā ādityas tejaḥ prayacchati //
KS, 8, 8, 60.0 so 'gnir vijayam upayatsu tredhā tanvo vinyadhatta paśuṣu tṛtīyam apsu tṛtīyam amuṣminn āditye tṛtīyam //
KS, 8, 9, 7.0 yā śucir amum ādityaṃ tayā //
KS, 8, 9, 19.0 eṣā vā asya sā tanūr yayāmum ādityaṃ prāviśad yad idam upariṣṭād vīva bhāti yaj jyotir iva //
KS, 8, 9, 25.0 eṣā vā asya sā tanūr yayāmum ādityaṃ prāviśad yad idaṃ ghṛte hute suvarṇam ivārcir ujjvalati //
KS, 9, 3, 26.0 ādityā vā itas sarveṇaiva sahāmuṃ lokam āyan //
KS, 9, 3, 32.0 ādityā vā asmiṃl loka ṛddhāḥ //
KS, 9, 3, 33.0 ādityā amuṣmin //
KS, 9, 3, 37.0 ketas suketas saketas te na ādityā juṣāṇā asya haviṣo vyantu svāhā //
KS, 9, 3, 38.0 salilas saligas sagaras te na ādityā juṣāṇā asya haviṣo vyantu svāhā //
KS, 9, 3, 39.0 divo jyotir vivasva āditya te no devā deveṣu satyāṃ devahūtim āsuvadhvam //
KS, 9, 3, 40.0 ādityebhyas svāheti //
KS, 9, 3, 44.0 ādityo hi punarādheyaḥ //
KS, 9, 15, 31.0 brahmaṇa etad udaraṇaṃ yad asā āditya udeti //
KS, 9, 16, 46.0 aṅgirasaś ca vā ādityāś ca svarge loke 'spardhanta //
KS, 9, 16, 47.0 ta ādityā etaṃ pañcahotāram apaśyan //
KS, 9, 16, 49.0 tata ādityās svargaṃ lokam āyan //
KS, 9, 16, 51.0 te 'ṅgirasa ādityān abruvan //
KS, 9, 16, 55.0 gāyatryāṃ vasavas triṣṭubhi rudrā jagatyām ādityā iti //
KS, 10, 8, 2.0 asau vā ādityo gharmaḥ //
KS, 10, 8, 25.0 asau vā ādityo gharmaḥ //
KS, 11, 3, 2.0 te caturdhā vyudakrāmann agnir vasubhis somo rudrair indro marudbhir varuṇa ādityaiḥ //
KS, 11, 4, 79.0 asau vā ādityo 'nto 'ntaṃ manuṣyaś śriyo gatvā nivartate //
KS, 11, 4, 82.0 asau vā āditya idam āsīt //
KS, 11, 5, 24.0 asā evāsmād āditya udyaṃs tamo 'pahanti //
KS, 11, 6, 1.0 ādityebhyo dhārayadvadbhyaś caruṃ nirvaped aparuddho vāparurutsyamāno vā //
KS, 11, 6, 2.0 ādityā vai trātāraḥ //
KS, 11, 6, 3.0 ādityā aparoddhāraḥ //
KS, 11, 6, 6.0 ādityebhyo bhuvanavadbhyaś caruṃ nirvaped bubhūṣan //
KS, 11, 6, 10.0 tata ādityā ajāyanta //
KS, 11, 6, 16.0 ta ādityā amanyanta //
KS, 11, 6, 22.0 ādityebhya eva //
KS, 11, 6, 27.0 yaj jīvaṃ sa vivasvāṃ ādityaḥ //
KS, 11, 6, 29.0 sa etam ādityebhyo bhuvadvadbhyaś caruṃ niravapat //
KS, 11, 6, 37.0 ādityā bhāgaṃ vaḥ kariṣyāmīti //
KS, 11, 6, 41.0 tam ādityebhyaś caruṃ nirvapati //
KS, 11, 6, 42.0 ādityā vai devaviśā //
KS, 11, 6, 49.0 idam aham ādityān badhnāmy amuṣyāmuṣyāyaṇasyāvagamāyeti //
KS, 11, 6, 51.0 trir vā ādityās sapta sapta //
KS, 11, 6, 52.0 yāvanta evādityās tān badhnāti //
KS, 11, 6, 67.0 ye śuklās tam ādityebhyaś caruṃ nirvapet //
KS, 11, 6, 69.0 ādityā vai devaviśā //
KS, 11, 6, 80.0 yac chuklānām ādityebhyo nirvapati //
KS, 11, 10, 62.0 yadāsā ādityo 'rvāṅ raśmibhiḥ paryāvartate 'tha varṣati //
KS, 12, 6, 35.0 asā ādityaḥ ekaviṃśaḥ //
KS, 12, 13, 14.0 amuto vā ādityasyārvāṅ raśmir avātiṣṭhac cātvālam abhi //
KS, 12, 13, 18.0 tāṃ devā ādityebhyaḥ kāmebhya ālabhanta //
KS, 12, 13, 22.0 adityā anyāṃ kāmāyādityebhyo 'nyāṃ kāmebhyaḥ //
KS, 13, 5, 45.0 tān dyāvāpṛthivībhyām evāvastān nibādhyādityena parastād rātryā anudanta //
KS, 13, 5, 50.0 dyāvāpṛthivībhyām evāvastād bhrātṛvyaṃ nibādhyādityena parastād ahorātrayoḥ praṇudate //
KS, 13, 7, 16.0 asau vā āditya indraḥ //
KS, 13, 8, 46.0 asau vā ādityo rucaḥ pradātā //
KS, 13, 12, 15.0 asau vā āditya ime abhyakrandat //
KS, 13, 12, 34.0 asau vā ādityo rucaḥ pradātā //
KS, 14, 7, 37.0 iha vā asā āditya āsīt //
KS, 15, 1, 12.0 ādityebhyo bhuvadvadbhyo ghṛte caruḥ //
KS, 19, 9, 7.0 athādityebhyo ghṛte caruḥ //
KS, 19, 9, 8.0 ādityā vā ita uttamā amuṃ lokam āyan //
KS, 19, 9, 9.0 ādityā imāḥ prajā ādityānāṃ nediṣṭhinīḥ //
KS, 19, 9, 12.0 ghṛtabhāgā hy ādityāḥ //
KS, 20, 5, 8.0 tasmād asā ādityaḥ prāṅ caiti pratyaṅ ca //
KS, 20, 11, 50.0 ādityadhāmāno vā anye prāṇā aṅgirodhāmāno 'nye //
KS, 20, 11, 51.0 ye purastāt ta ādityadhāmānaḥ //
KS, 20, 11, 54.0 ya ādityadhāmānaḥ prāṇās tāṃs tad dādhāra //
KS, 20, 13, 47.0 asau vā ādityo bradhnasya viṣṭapam //
KS, 20, 13, 48.0 brahmavarcasam asā ādityaḥ //
KS, 21, 1, 27.0 ādityānāṃ bhāgo 'si marutām ādhipatyam iti dakṣiṇataḥ //
KS, 21, 1, 28.0 annaṃ vā ādityāḥ //
KS, 21, 5, 39.0 dvādaśādityāḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 8, 1.19 vasūnāṃ rudrāṇām ādityānāṃ bhṛgūṇām aṅgirasāṃ gharmasya tapasā tapyadhvam //
MS, 1, 1, 10, 1.24 ādityās tvā parigṛhṇantu jāgatena chandasā /
MS, 1, 1, 12, 3.3 vasūnāṃ rudrāṇām ādityānāṃ sado 'si srucāṃ yoniḥ /
MS, 1, 2, 8, 1.14 ādityās tvā harantu jāgatena chandasā /
MS, 1, 2, 8, 1.25 viśvakarmā tvādityair uttarāt pātu /
MS, 1, 2, 8, 1.29 siṃhīr asy ādityavaniḥ sajātavaniḥ svāhā /
MS, 1, 2, 18, 3.2 athā vayam āditya vrate tavānāgaso aditaye syāma //
MS, 1, 3, 1, 5.4 vasūnāṃ rudrāṇām ādityānāṃ pannejanīḥ stha /
MS, 1, 3, 1, 5.5 vasavo rudrā ādityā etā vaḥ pannejanīḥ /
MS, 1, 3, 26, 2.2 ādityebhyas tvā //
MS, 1, 3, 26, 3.2 turīyāditya savanaṃ ta indriyam ātasthā amṛtaṃ divi //
MS, 1, 3, 26, 4.2 ādityebhyas tvā //
MS, 1, 3, 26, 5.1 yajño devānāṃ pratyetu sumnam ādityāso bhavatā mṛḍayantaḥ /
MS, 1, 3, 36, 2.3 ādityebhyas tvā pravṛhāmi jāgatena chandasā /
MS, 1, 3, 36, 4.2 vasūnām ādhītau rudrāṇāṃ karmann ādityānāṃ cetasi /
MS, 1, 4, 3, 12.1 nir dviṣantaṃ nir arātiṃ daha rudrās tvāyacchann ādityās tvāstṛṇan //
MS, 1, 4, 7, 27.0 atho amuṣya vā etad ādityasyāvṛtam anu paryāvartate //
MS, 1, 5, 7, 3.0 asau vā ādityaḥ sāyam āsuvati //
MS, 1, 5, 9, 18.0 asā ādityo 'haḥ //
MS, 1, 5, 11, 18.0 pari te dūḍabho rathā ity asau vā ādityo dūḍabho rathaḥ //
MS, 1, 6, 3, 50.0 eṣa vā agnir vaiśvānaro yad asā ādityaḥ //
MS, 1, 6, 6, 8.0 eṣa vā agnir vaiśvānaro yad asā ādityaḥ //
MS, 1, 6, 12, 17.0 āvam idaṃ bhaviṣyāvo yad ādityā iti //
MS, 1, 6, 12, 18.0 tayor ādityā nirhantāram aicchan //
MS, 1, 6, 12, 29.0 sā vā aditir ādityān upādhāvat //
MS, 1, 6, 12, 33.0 sa vāva vivasvān ādityo yasya manuś ca vaivasvato yamaś ca manur evāsmiṃl loke yamo 'muṣmin //
MS, 1, 6, 12, 34.1 ete vai devayānān patho gopāyanti yad ādityāḥ /
MS, 1, 6, 12, 36.0 uñśiṣṭabhāgā vā ādityāḥ //
MS, 1, 6, 12, 37.0 yad uñśiṣṭe vivartayitvā samidha ādadhāti tad ādityebhyo 'gnyādheyaṃ prāha //
MS, 1, 7, 1, 2.2 ādityā viśve tad devā vasavaḥ punar ābharan //
MS, 1, 7, 1, 4.1 punas tvādityā rudrā vasavaḥ samindhatāṃ punar brahmāṇo vasudhīte agne /
MS, 1, 7, 1, 12.1 salilaḥ saligaḥ sagaras te na ādityā haviṣo juṣāṇā vyantu svāhā ketaḥ suketaḥ saketas te na ādityā haviṣo juṣāṇā vyantu svāhā devajūte vivasvann āditya te no devāḥ satyāṃ devahūtiṃ deveṣv āsuvadhvam ādityebhyaḥ svāhā //
MS, 1, 7, 1, 12.1 salilaḥ saligaḥ sagaras te na ādityā haviṣo juṣāṇā vyantu svāhā ketaḥ suketaḥ saketas te na ādityā haviṣo juṣāṇā vyantu svāhā devajūte vivasvann āditya te no devāḥ satyāṃ devahūtiṃ deveṣv āsuvadhvam ādityebhyaḥ svāhā //
MS, 1, 7, 1, 12.1 salilaḥ saligaḥ sagaras te na ādityā haviṣo juṣāṇā vyantu svāhā ketaḥ suketaḥ saketas te na ādityā haviṣo juṣāṇā vyantu svāhā devajūte vivasvann āditya te no devāḥ satyāṃ devahūtiṃ deveṣv āsuvadhvam ādityebhyaḥ svāhā //
MS, 1, 7, 1, 12.1 salilaḥ saligaḥ sagaras te na ādityā haviṣo juṣāṇā vyantu svāhā ketaḥ suketaḥ saketas te na ādityā haviṣo juṣāṇā vyantu svāhā devajūte vivasvann āditya te no devāḥ satyāṃ devahūtiṃ deveṣv āsuvadhvam ādityebhyaḥ svāhā //
MS, 1, 7, 5, 17.0 ādityā vā ita uttamāḥ svargaṃ lokam āyan //
MS, 1, 7, 5, 22.0 ādityā vā asmiṃlloka ṛddhā ādityā amuṣmin //
MS, 1, 7, 5, 22.0 ādityā vā asmiṃlloka ṛddhā ādityā amuṣmin //
MS, 1, 7, 5, 25.0 salilaḥ saligaḥ sagaras te na ādityā haviṣo juṣāṇā vyantu svāhā //
MS, 1, 7, 5, 26.0 ketaḥ suketaḥ saketas te na ādityā haviṣo juṣāṇā vyantu svāhā //
MS, 1, 7, 5, 27.0 devajūte vivasvann āditya te no devāḥ satyāṃ devahūtiṃ deveṣv āsuvadhvam ādityebhyaḥ svāhety etair vai te taṃ punar ādadhata //
MS, 1, 7, 5, 27.0 devajūte vivasvann āditya te no devāḥ satyāṃ devahūtiṃ deveṣv āsuvadhvam ādityebhyaḥ svāhety etair vai te taṃ punar ādadhata //
MS, 1, 7, 5, 30.0 ādityā hi punarādheyam //
MS, 1, 8, 1, 13.0 iti tad vā adaś cakṣur manyante yad asā ādityaḥ //
MS, 1, 8, 2, 49.0 sa āditya ūrdhva udadravat //
MS, 1, 8, 2, 60.0 amuṣya vā etad ādityasya reto hūyate //
MS, 1, 8, 5, 60.0 atho amuṣya vā etad ādityasyāvṛtam anu paryāvartate //
MS, 1, 8, 6, 27.0 atho amuṣya ca vā etad ādityasya tejo manyante 'gneś ca //
MS, 1, 8, 9, 12.0 atha yat sauryo 'munaivāsyādityena purastād yajñaṃ samardhayati //
MS, 1, 9, 2, 5.0 aditir apaś ca barhiś cādityā ājyaiḥ //
MS, 1, 9, 2, 19.0 jagaty ādityānām //
MS, 1, 10, 16, 28.0 eṣo 'sau vā āditya indro raśmayaḥ krīḍayaḥ //
MS, 1, 10, 17, 58.0 antarhitā vā amuṣmād ādityāt pitaraḥ //
MS, 1, 11, 4, 4.2 ādityān viṣṇuṃ sūryaṃ brahmāṇaṃ ca bṛhaspatim //
MS, 1, 11, 7, 25.0 iha vā asā āditya āsīt //
MS, 1, 11, 10, 1.0 agnir ekākṣarām udajayad aśvinau dvyakṣarāṃ viṣṇus tryakṣarāṃ somaś caturakṣarāṃ savitā pañcākṣarāṃ pūṣā ṣaḍakṣarāṃ marutaḥ saptākṣarāṃ bṛhaspatir aṣṭākṣarāṃ mitro navākṣarāṃ varuṇo daśākṣarām indrā ekādaśākṣarāṃ viśve devā dvādaśākṣarāṃ vasavas trayodaśākṣarāṃ rudrāś caturdaśākṣarām ādityāḥ pañcadaśākṣarām aditiḥ ṣoḍaśākṣarām //
MS, 1, 11, 10, 17.0 ādityāḥ pañcadaśākṣarayā pañcadaśaṃ māsam udajayan //
MS, 1, 11, 10, 40.0 ādityāḥ pañcadaśākṣarayā pañcadaśaṃ māsam udajayan //
MS, 1, 11, 10, 57.0 ādityebhyaḥ pañcadaśākṣarāya chandase svāhā //
MS, 2, 1, 2, 59.0 asau vā ādityo 'gnir vaiśvānaraḥ //
MS, 2, 1, 2, 69.0 asau vā ādityo 'gnir vaiśvānaraḥ //
MS, 2, 1, 2, 71.0 amuṣyainam ādityasya mātrāṃ gamayati //
MS, 2, 2, 1, 1.0 ādityā bhāgaṃ vaḥ kariṣyāmy amum āmuṣyāyaṇam avagamayateti //
MS, 2, 2, 1, 10.0 ādityān vā etad badhnāti //
MS, 2, 2, 1, 21.0 trir vai sapta saptādityāḥ //
MS, 2, 2, 1, 26.0 sa yadāvagacched athādityebhyo dhārayadvadbhyo ghṛte caruṃ nirvapet //
MS, 2, 2, 1, 27.0 ādityā vā aparoddhāraḥ //
MS, 2, 2, 1, 28.0 ādityā avagamayitāraḥ //
MS, 2, 2, 2, 3.0 iha vā asā āditya āsīt //
MS, 2, 2, 2, 5.0 upariṣṭād vā asā āditya imāḥ prajā adhiṣadyātti //
MS, 2, 2, 2, 10.0 etair vā asā āditya imān pañca ṛtūn anu tejasvī //
MS, 2, 2, 6, 1.6 agnir vasubhiḥ somo rudrair indro marudbhir varuṇa ādityaiḥ /
MS, 2, 3, 3, 23.0 asā āditya ekaviṃśaḥ //
MS, 2, 3, 3, 24.0 prajāpatir asā ādityaḥ //
MS, 2, 3, 6, 39.0 evam iva hy asā ādityaḥ //
MS, 2, 5, 7, 85.0 'sau vā ādityo brahmavarcasasya pradātā //
MS, 2, 5, 9, 52.0 asā enā ādityaḥ purastāj jyotiṣā pratyāgacchat //
MS, 2, 5, 9, 56.0 asā enam ādityaḥ purastāj jyotiṣā pratyāgacchati //
MS, 2, 5, 10, 1.0 asau vā ādityas tejobhir vyārdhyata //
MS, 2, 5, 10, 8.0 yacchitikakuda upariṣṭāt tair yacchvetānūkāśāḥ paścāt tais tato vā asā ādityaḥ sarvatas tejasvy abhavat //
MS, 2, 5, 10, 13.0 amuṣyainam ādityasya mātrāṃ gamayati //
MS, 2, 5, 11, 15.0 asau vā ādityo brahmavarcasasya pradātā //
MS, 2, 6, 1, 14.0 śvo bhūta ādityebhyo bhuvadvadbhyo ghṛte caruḥ //
MS, 2, 7, 6, 10.0 ādityās tvā kṛṇvantu jāgatena chandasāṅgirasvad ukhe //
MS, 2, 7, 6, 24.0 ādityās tvā dhūpayantv aṅgirasvat //
MS, 2, 7, 6, 45.0 ādityās tvāchṛndantu jāgatena chandasāṅgirasvad ukhe //
MS, 2, 7, 12, 5.1 yena devā jyotiṣordhvā udāyan yenādityā vasavo yena rudrāḥ /
MS, 2, 8, 1, 33.1 sajūr ādityaiḥ //
MS, 2, 8, 3, 2.46 ādityā devatā /
MS, 2, 8, 5, 26.0 ādityānāṃ bhāgo 'si //
MS, 2, 8, 8, 11.0 suditinādityebhya ādityān jinva //
MS, 2, 8, 8, 11.0 suditinādityebhya ādityān jinva //
MS, 2, 8, 9, 23.0 ādityās te devā adhipatayaḥ //
MS, 2, 8, 13, 26.0 ādityebhyas tvā //
MS, 2, 10, 4, 12.1 indrasya vṛṣṇo varuṇasya rājña ādityānāṃ marutāṃ śardha ugram /
MS, 2, 11, 5, 31.0 ādityāś ca mā indraś ca me //
MS, 2, 13, 15, 8.0 sādityaṃ garbham adhatthāḥ //
MS, 3, 11, 1, 4.2 uruprathāḥ prathamānaṃ syonam ādityair aktaṃ vasubhiḥ sajoṣāḥ //
MS, 3, 11, 12, 3.1 varṣābhir ṛtunādityāḥ stome saptadaśe stutam /
MS, 3, 15, 1, 1.0 śādaṃ dadbhir avakān dantamūlair mṛdaṃ barsvai stegān daṃṣṭrābhyām avakrandena tālu vājaṃ hanubhyāṃ sarasvatyā agrajihvaṃ jihvāyā utsādam apa āsyena vṛṣaṇā āṇḍābhyām ādityāñ śmaśrubhiḥ panthāṃ bhrūbhyāṃ dyāvāpṛthivī vartobhyāṃ vidyutaṃ kanīnikābhyāṃ karṇābhyāṃ śrotre śrotrābhyāṃ karṇā avāryāṇi pakṣmāṇi pāryā ikṣavaḥ pāryāṇi pakṣmāṇy avāryā ikṣavaḥ //
MS, 3, 16, 2, 8.1 ādityair no bhāratī vaṣṭu yajñaṃ sarasvatī saha rudrair na āvīt /
Mānavagṛhyasūtra
MānGS, 1, 4, 16.1 śunāsīryasya ca saurye cakṣuṣkāmasya cakṣur no dhehi cakṣuṣa iti sūryo 'po 'vagāhata iti cādityasauryayāmyāni ṣaḍṛcāni divādhīyīta //
MānGS, 1, 9, 23.2 mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānāmamṛtasya nābhiḥ /
MānGS, 1, 11, 16.1 trātāram indraṃ viśvādityā iti māṅgalye //
MānGS, 1, 14, 8.2 somenādityā balinaḥ somena pṛthivī mahī /
MānGS, 1, 19, 3.1 ādityaḥ śukra udagāt purastāt /
MānGS, 1, 19, 4.1 ud u tyaṃ jātavedasam ity etayopasthāyādityābhimukhaṃ darśayet /
MānGS, 1, 22, 11.1 yajñiyasya vṛkṣasya daṇḍaṃ pradāya kṛṣṇājinaṃ cādityam upasthāpayati /
MānGS, 2, 8, 6.9 viśva ādityā vasavaśca sarve rudrā goptāro marutaśca santu /
MānGS, 2, 13, 4.1 śvobhūta udita āditye snānaṃ pānaṃ bhojanam anulepanaṃ srajo vāsāṃsi na pratyācakṣīta //
MānGS, 2, 13, 6.1 astamita āditye payasi sthālīpākaṃ śrapayitvāthaitair nāmadheyair juhoti /
MānGS, 2, 14, 31.1 ata ūrdhvam udita āditye vimale sumuhūrte sūryapūjā pūrvakam arghyadānam upasthānaṃ ca /
MānGS, 2, 15, 6.8 bṛhaspatiṃ sarvagaṇaṃ svastaye svastaya ādityāso bhavantu naḥ /
Pañcaviṃśabrāhmaṇa
PB, 1, 2, 7.0 vasavas tvā gāyatreṇa chandasā saṃmṛjantu rudrās tvā traiṣṭubhena chandasā saṃmṛjantv ādityās tvā jāgatena chandasā saṃmṛjantu //
PB, 1, 7, 2.0 ādityānāṃ patmānvihi namas te 'stu mā mā hiṃsīḥ //
PB, 1, 9, 11.0 sudītir asy ādityebhyas tvādityān jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 11.0 sudītir asy ādityebhyas tvādityān jinva savitṛprasūtā bṛhaspataye stuta //
PB, 4, 5, 2.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat taṃ devāḥ svarair aspṛṇvan yat svarasāmāno bhavanty ādityasya spṛtyai //
PB, 4, 5, 2.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat taṃ devāḥ svarair aspṛṇvan yat svarasāmāno bhavanty ādityasya spṛtyai //
PB, 4, 5, 3.0 parair vai devā ādityaṃ svargaṃ lokam apārayan yad apārayaṃstat parāṇāṃ paratvaṃ //
PB, 4, 5, 9.0 devā vā ādityasya svargāllokād avapādād abibhayus tam etaiḥ stomaiḥ saptadaśair adṛṃhan yad ete stomā bhavanty ādityasya dhṛtyai //
PB, 4, 5, 9.0 devā vā ādityasya svargāllokād avapādād abibhayus tam etaiḥ stomaiḥ saptadaśair adṛṃhan yad ete stomā bhavanty ādityasya dhṛtyai //
PB, 4, 5, 11.0 tasya parācīnātipādād abibhayus taṃ sarvaiḥ stomaiḥ paryārṣan viśvajidabhijidbhyāṃ vīryaṃ vā etau stomau vīryeṇaiva tad ādityaṃ paryṛṣanti dhṛtyai //
PB, 4, 6, 3.0 ekaviṃśo bhavaty ekaviṃśo vā asya bhuvanasyāditya ādityalokam eva tad abhyārohanti //
PB, 4, 6, 3.0 ekaviṃśo bhavaty ekaviṃśo vā asya bhuvanasyāditya ādityalokam eva tad abhyārohanti //
PB, 4, 6, 4.0 dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśaḥ //
PB, 4, 6, 6.0 vāyo śukro ayāmi ta iti śukravatī pratipad bhavaty ādityasya rūpam //
PB, 4, 6, 11.0 niyutvatī bhavati paśavo vai niyutaḥ śāntiḥ paśavaḥ śāntenaiva tad ādityam upayanti //
PB, 4, 6, 13.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat tasya devā divākīrtyais tamo 'pāghnan yad divākīrtyāni bhavanti tama evāsmād apaghnanti raśmayo vā eta ādityasya yad divākīrtyāni raśmibhir eva tad ādityaṃ sākṣād ārabhante //
PB, 4, 6, 13.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat tasya devā divākīrtyais tamo 'pāghnan yad divākīrtyāni bhavanti tama evāsmād apaghnanti raśmayo vā eta ādityasya yad divākīrtyāni raśmibhir eva tad ādityaṃ sākṣād ārabhante //
PB, 4, 6, 13.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat tasya devā divākīrtyais tamo 'pāghnan yad divākīrtyāni bhavanti tama evāsmād apaghnanti raśmayo vā eta ādityasya yad divākīrtyāni raśmibhir eva tad ādityaṃ sākṣād ārabhante //
PB, 4, 6, 23.0 tat triṣṭubjagatīṣu bhavati traiṣṭubhjāgato vā ādityo yad ato 'nyāsu syād ava svargāl lokāt padyeran //
PB, 5, 5, 15.0 devāś ca vā asurāś cāditye vyāyacchanta taṃ devā abhyajayaṃs tato devā abhavan parāsurā abhavann ātmanā parāsya bhrātṛvyo bhavati ya evaṃ veda //
PB, 5, 5, 17.0 parimaṇḍalaṃ carma bhavaty ādityasyaiva tad rūpaṃ kriyate //
PB, 6, 2, 2.0 prāṇo vai trivṛd ardhamāsaḥ pañcadaśaḥ saṃvvatsaraḥ saptadaśa āditya ekaviṃśa ete vai stomā upadeśanavanta upadeśanavān bhavati ya evaṃ veda //
PB, 6, 2, 5.0 devatā vāva trayastriṃśo 'ṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca trayastriṃśau //
PB, 6, 5, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti so 'śocat tasya śocata ādityo mūrdhno 'sṛjyata so 'sya mūrdhānam udahan sa droṇakalaśo 'bhavat tasmin devāḥ śukram agṛhṇata tāṃ vai sa āyuṣārtim atyajīvat //
PB, 6, 6, 7.0 vasavas tvā gāyatreṇa chandasā punantu rudrās tvā traiṣṭubhena chandasā punantv ādityās tvā jāgatena chandasā punantv etāni vai daivāni pavitrāṇi pūto yajñiyo bhavati ya evaṃ veda //
PB, 6, 6, 8.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat taṃ devā na vyajānaṃs te 'trim upādhāvaṃs tasyātrir bhāsena tamo 'pāhan yat prathamam apāhan sā kṛṣṇāvir abhavad yad dvitīyaṃ sā rajatā yat tṛtīyaṃ sā lohinī yayā varṇam abhyatṛṇat sā śuklāsīt //
PB, 6, 7, 24.0 cātvālam avekṣya bahiṣpavamānaṃ stuvanty atra vā asāv āditya āsīt taṃ devā bahiṣpavamānena svargaṃ lokam aharan yac cātvālam avekṣya bahiṣpavamānaṃ stuvanti yajamānam eva tat svargaṃ lokaṃ haranti //
PB, 7, 4, 7.0 bahiṣpavamānena vai devā ādityaṃ svargaṃ lokam aharan sa nādhriyata taṃ bṛhatyā madhyandine 'stabhnuvaṃs tasmād bṛhatyā madhyandinaṃ stuvanty ādityaṃ hy eṣā madhyandine dādhāra //
PB, 7, 4, 7.0 bahiṣpavamānena vai devā ādityaṃ svargaṃ lokam aharan sa nādhriyata taṃ bṛhatyā madhyandine 'stabhnuvaṃs tasmād bṛhatyā madhyandinaṃ stuvanty ādityaṃ hy eṣā madhyandine dādhāra //
PB, 10, 1, 1.0 agninā pṛthivyauṣadhibhis tenāyaṃ lokas trivṛd vāyunāntarikṣeṇa vayobhis tenaiṣa lokas trivṛd yo 'yam antar ādityena divā nakṣatrais tenāsau lokas trivṛd etad eva trivṛta āyatanam eṣāsya bandhutā //
PB, 10, 1, 10.0 āditya evaikaviṃśasyāyatanaṃ dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśa etad evaikaviṃśasyāyatanam eṣāsya bandhutā //
PB, 10, 1, 10.0 āditya evaikaviṃśasyāyatanaṃ dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśa etad evaikaviṃśasyāyatanam eṣāsya bandhutā //
PB, 10, 4, 1.0 bhūtaṃ pūrvo 'tirātro bhaviṣyad uttaraḥ pṛthivī pūrvo 'tirātro dyaur uttaro 'gniḥ pūrvo 'tirātra āditya uttaraḥ prāṇaḥ pūrvo 'tirātra udāna uttaraḥ //
PB, 10, 5, 2.0 yasmād gāyatramukhaḥ prathamas tasmād ūrdhvo 'gnir dīdāya yasmād gāyatramadhyo dvitīyas tasmāt tiryaṅ vāyuḥ pavate yasmād gāyatrottamastṛtīyastasmād arvāṅādityastapati //
PB, 10, 7, 5.0 yasmād eṣā samānā saty agnivibhaktir nānārūpā tasmād yathartvādityas tapati //
PB, 10, 12, 10.0 yad idaṃ bahudhāgnir vihriyate tad asāv ādityaḥ sarvāḥ prajāḥ pratyaṅ tasmād ete devate vibhaktim ānaśāte nāto 'nyā kācana //
PB, 11, 8, 10.0 ayāsyo vā āṅgirasa ādityānāṃ dīkṣitānām annādyam āśnāt taṃ śug ārchat sa tapo 'tapyata sa ete āyāsye apaśyat tābhyāṃ śucam apāhatāpa śucaṃ hata āyāsyābhyāṃ tuṣṭuvānaḥ //
PB, 12, 6, 8.0 indraś ca vai namuciś cāsuraḥ samadadhātāṃ na no naktaṃ na divā hanan nārdreṇa na śuṣkeṇeti tasya vyuṣṭāyām anudita āditye 'pāṃ phenena śiro 'chinad etad vai na naktaṃ na divā yat vyuṣṭāyām anudita āditya etan nārdraṃ na śuṣkaṃ yad apāṃ phenas tad enaṃ pāpīyaṃ vācaṃ vadad anvavartata vīrahannadruho 'druha iti tan narcā na sāmnāpahantum aśaknot //
PB, 12, 6, 8.0 indraś ca vai namuciś cāsuraḥ samadadhātāṃ na no naktaṃ na divā hanan nārdreṇa na śuṣkeṇeti tasya vyuṣṭāyām anudita āditye 'pāṃ phenena śiro 'chinad etad vai na naktaṃ na divā yat vyuṣṭāyām anudita āditya etan nārdraṃ na śuṣkaṃ yad apāṃ phenas tad enaṃ pāpīyaṃ vācaṃ vadad anvavartata vīrahannadruho 'druha iti tan narcā na sāmnāpahantum aśaknot //
PB, 12, 10, 6.0 chandobhir vai devā ādityaṃ svargaṃ lokam aharan sa nādhriyata taṃ vairājasya nidhanenādṛṃhaṃs tasmāt parāṅ cārvāṅ cādityas tapati parāṅ cārvāṅ cekāraḥ //
PB, 12, 10, 6.0 chandobhir vai devā ādityaṃ svargaṃ lokam aharan sa nādhriyata taṃ vairājasya nidhanenādṛṃhaṃs tasmāt parāṅ cārvāṅ cādityas tapati parāṅ cārvāṅ cekāraḥ //
PB, 13, 9, 5.0 etam u tyaṃ daśa kṣipa ity ādityā ādityā vā imāḥ prajās tāsām eva madhyataḥ pratitiṣṭhati //
PB, 14, 3, 22.0 ayāsyo vā āṅgirasa ādityānāṃ dīkṣitānām annam āśnāt sa vyabhraṃśata sa etāny āyāsyāny apaśyat tair ātmānaṃ samaśrīṇād vibhraṣṭam iva vai saptamam ahar yad etat sāma bhavaty ahar eva tena saṃśrīṇāti //
PB, 14, 11, 14.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat sa na vyarocata tasyātrir bhāsena tamo 'pāhan sa vyarocata yad vai tadbhā abhavat tad bhāsasya bhāsatvam //
PB, 15, 4, 2.0 ādityadevatyaṃ hy etad ahar anto vai sūro 'nta etan navamam ahnām anta eva tad antena stuvate pratiṣṭhāyai //
PB, 15, 5, 9.0 agniṃ vai pūrvair aharbhir ājuhoty athaitad ādityadevatyam ahaḥ śukra āhuta ity asau vā ādityaḥ śukras tam evaitenājuhoti //
PB, 15, 5, 9.0 agniṃ vai pūrvair aharbhir ājuhoty athaitad ādityadevatyam ahaḥ śukra āhuta ity asau vā ādityaḥ śukras tam evaitenājuhoti //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 27.2 mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānāmamṛtasya nābhiḥ /
PārGS, 2, 6, 15.0 ud uttamam iti mekhalāmunmucya daṇḍaṃ nidhāya vāso 'nyat paridhāyādityamupatiṣṭhate //
PārGS, 2, 7, 6.0 udapānāvekṣaṇavṛkṣārohaṇaphalaprapatanasaṃdhisarpaṇavivṛtasnānaviṣamalaṅghanaśuktavadanasaṃdhyādityaprekṣaṇabhaikṣaṇāni na kuryāt na ha vai snātvā bhikṣetāpa ha vai snātvā bhikṣāṃ jayatīti śruteḥ //
PārGS, 3, 3, 6.5 viśve ādityā vasavaśca devā rudrā goptāro marutaśca santu /
PārGS, 3, 4, 8.4 vasūṃśca rudrān ādityān īśānaṃ jagadaiḥ saha /
PārGS, 3, 4, 14.2 ketā ca mā suketā ca purastād gopāyetām ity agnirvai ketādityaḥ suketā tau prapadye tābhyāṃ namo 'stu tau mā purastād gopāyetāmiti //
PārGS, 3, 10, 36.0 rātrau cedādityasya //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 16.0 kruṣṭaḥ prājāpatyo brāhmo vā vaiśvadevo vādityānāṃ prathamaḥ sādhyānāṃ dvitīyo 'gnes tṛtīyo vāyoś caturthaḥ saumo mandro mitrāvaruṇayor atisvāryaḥ //
SVidhB, 1, 2, 8.7 etad evādityopasthānam /
SVidhB, 1, 3, 2.3 agniṃ pratiṣṭhāpyāgnyabhāve tūdakam ādityaṃ vopasamādhāya darbhān upastīrya darbheṣv āsīnaḥ prākkūleṣūdakkūleṣu vā dakṣiṇena pāṇinā darbhamuṣṭiṃ gṛhītvā //
SVidhB, 2, 4, 9.1 mūlaphalair upavasathaṃ kṛtvā māsam upavased araṇye nistāntavo munir yā rauhiṇī vā pauṣī vā paurṇamāsī syāt tad ahar udyantam ādityam upatiṣṭhetod vayaṃ tamasas parīty etena /
SVidhB, 3, 8, 2.0 rātriṃ prapadye punarbhūṃ mayobhūṃ kanyāṃ śikhaṇḍinīṃ pāśahastāṃ yuvatiṃ kumāriṇīm ādityaś cakṣuṣe vātaḥ prāṇāya somo gandhāyāpaḥ snehāya mano 'nujñāya pṛthivyai śarīram //
Taittirīyabrāhmaṇa
TB, 1, 1, 4, 8.11 ādityānāṃ tvā devānāṃ vratapate vratenādadhāmīty anyāsāṃ brāhmaṇīnāṃ prajānām /
TB, 1, 1, 6, 1.10 āditye tṛtīyam //
TB, 1, 1, 6, 3.2 asau vā ādityo 'gniḥ śuciḥ /
TB, 1, 1, 6, 3.3 yad evāditya āsīt /
TB, 1, 1, 6, 5.7 ādityo bhavati /
TB, 1, 1, 9, 8.6 ādityā vā ita uttamāḥ suvargaṃ lokam āyan /
TB, 1, 1, 9, 8.8 ete khalu vāvādityāḥ /
TB, 1, 2, 3, 3.2 asāv ādityaḥ śiraḥ prajānām /
TB, 1, 2, 3, 4.4 ādityaḥ śvo gṛhyate /
TB, 1, 2, 4, 1.3 ādityam ita uttamaṃ suvargaṃ lokam ārohayan /
TB, 1, 2, 4, 2.1 devā vā ādityasya suvargasya lokasya /
TB, 1, 2, 4, 2.4 devā vā ādityasya suvargasya lokasya /
TB, 1, 2, 4, 3.5 parair vai devā ādityaṃ suvargaṃ lokam apārayan /
TB, 1, 2, 4, 3.11 sparairvai devā ādityaṃ suvargaṃ lokam aspārayan /
TB, 1, 2, 6, 6.9 ta āditye vyāyacchanta /
TB, 1, 2, 6, 7.11 amum evādityaṃ bhrātṛvyasya saṃvindante //
TB, 2, 1, 2, 6.2 taddhūyamānam ādityo 'bravīt /
TB, 2, 1, 2, 9.8 agniṃ vāvādityaḥ sāyaṃ praviśati /
TB, 2, 1, 2, 10.1 udyantaṃ vāvādityam agnir anusamārohati /
TB, 2, 1, 4, 8.9 atho ādityasyaivāvṛtam anu paryāvartate /
TB, 2, 1, 5, 2.3 ādityo yūpaḥ /
TB, 2, 1, 6, 1.4 agnir vāyur ādityaḥ /
TB, 2, 1, 6, 2.1 cakṣuṣa ādityaḥ /
TB, 2, 1, 6, 2.6 sa ādityo 'gnim abravīt /
TB, 2, 1, 6, 3.2 cakṣuṣo 'ham ity ādityaḥ /
TB, 2, 1, 6, 5.3 so 'mum ādityam ātmano niramimīta /
TB, 2, 1, 6, 5.11 asau hy ādityo 'gnihotram //
TB, 2, 1, 10, 1.10 ādityās tarhy agniḥ //
TB, 2, 1, 10, 2.2 ādityeṣv evāsyāgnihotraṃ hutaṃ bhavati /
TB, 2, 1, 10, 3.10 vasuṣu rudreṣv ādityeṣu viśveṣu deveṣu /
TB, 2, 1, 11, 1.4 asāv ādityaḥ satyam /
TB, 2, 1, 11, 1.5 agnim eva tad ādityena sāyaṃ pariṣiñcati /
TB, 2, 1, 11, 1.6 agninādityaṃ prātaḥ saḥ /
TB, 2, 2, 3, 5.9 ādityāś cāṅgirasaś ca suvarge loke 'spardhanta /
TB, 2, 2, 3, 6.1 ta ādityā etaṃ pañcahotāram apaśyan /
TB, 2, 2, 3, 6.10 te 'bruvann aṅgirasa ādityān //
TB, 2, 2, 3, 7.5 tasmāc chandaḥsu sadbhya ādityebhyaḥ /
TB, 2, 2, 3, 7.12 asāv āditya ekaviṃśaḥ /
TB, 2, 2, 6, 4.15 yāvad ādityo 'stameti //
TB, 2, 2, 10, 2.1 yad asminn āditye /
TB, 2, 2, 10, 5.8 ādityāḥ paścāt /
TB, 2, 3, 3, 1.8 ādityaś ca dyauś ca candramāḥ /
TB, 2, 3, 3, 2.7 ādityo nyavartayata /
TB, 2, 3, 6, 1.10 agnir vāyur ādityaś candramāḥ //
TB, 2, 3, 7, 2.2 ādityasya ca sāyujyaṃ gacchati /
TB, 2, 3, 7, 2.7 ādityasya ca sāyujyaṃ gacchati /
TB, 2, 3, 7, 3.2 ādityasya ca sāyujyaṃ gacchati /
TB, 2, 3, 7, 3.9 ādityasya ca sāyujyaṃ gacchati /
TB, 2, 3, 7, 4.4 ādityasya ca sāyujyaṃ gacchati /
TB, 2, 3, 7, 4.11 ādityasya ca sāyujyaṃ gacchati //
TB, 2, 3, 9, 3.10 ādityāt pavate //
TB, 2, 3, 9, 4.1 ādityam abhipavate /
TB, 2, 3, 9, 4.2 ādityam abhisaṃpavate /
TB, 3, 1, 6, 3.2 priyādityasya subhagā syām iti /
TB, 3, 1, 6, 3.4 tato vai sā priyādityasya subhagābhavat /
Taittirīyasaṃhitā
TS, 1, 1, 9, 3.3 vasavas tvā pari gṛhṇantu gāyatreṇa chandasā rudrās tvā pari gṛhṇantu traiṣṭubhena chandasādityās tvā pari gṛhṇantu jāgatena chandasā /
TS, 1, 1, 11, 2.6 vasūnāṃ rudrāṇām ādityānāṃ sadasi sīda /
TS, 1, 5, 3, 6.2 ādityā viśve tad devā vasavaś ca samābharan //
TS, 1, 5, 3, 12.1 lekaḥ salekaḥ sulekas te na ādityā ājyaṃ juṣāṇā viyantu //
TS, 1, 5, 3, 13.1 ketaḥ saketaḥ suketas te na ādityā ājyaṃ juṣāṇā viyantu //
TS, 1, 5, 3, 14.1 vivasvāṃ aditir devajūtis te na ādityā ājyaṃ juṣāṇā viyantu //
TS, 1, 5, 4, 34.1 ādityā vā asmāl lokād amuṃ lokam āyan //
TS, 1, 5, 4, 40.1 yām evādityā ṛddhim ārdhnuvan tām evardhnoti //
TS, 1, 5, 9, 26.1 ādityo vā asmāl lokād amuṃ lokam ait //
TS, 1, 7, 6, 27.1 asau vā āditya indraḥ //
TS, 1, 7, 6, 32.1 atho ādityasyaivāvṛtam anu paryāvartate //
TS, 2, 1, 2, 3.5 tām aviṃ vaśām ādityebhyaḥ kāmāyālabhanta /
TS, 2, 1, 2, 3.8 pratheya paśubhiḥ pra prajayā jāyeyeti sa etām aviṃ vaśām ādityebhyaḥ kāmāya //
TS, 2, 1, 2, 4.2 ādityān eva kāmaṃ svena bhāgadheyenopadhāvati /
TS, 2, 1, 2, 4.4 asāv ādityo na vyarocata /
TS, 2, 1, 2, 5.6 trīṇi vā ādityasya tejāṃsi vasantā prātar grīṣme madhyaṃdine śarady aparāhṇe /
TS, 2, 1, 4, 1.1 asāv ādityo na vyarocata /
TS, 2, 1, 4, 1.5 amum evādityaṃ svena bhāgadheyenopadhāvati /
TS, 2, 1, 4, 2.2 trīṇi vā ādityasya tejāṃsi vasantā prātar grīṣme madhyaṃdine śarady aparāhṇe /
TS, 2, 1, 8, 1.1 asāv ādityo na vyarocata /
TS, 2, 1, 8, 1.5 amum evādityaṃ svena bhāgadheyenopadhāvati /
TS, 2, 1, 8, 2.1 vā ādityo yato 'jāyata tato bilva udatiṣṭhat /
TS, 2, 1, 10, 3.4 amum evādityaṃ svena bhāgadheyenopadhāvati /
TS, 2, 1, 11, 2.6 indro marudbhir ṛtudhā kṛṇotv ādityair no varuṇaḥ saṃ śiśātu /
TS, 2, 1, 11, 3.2 sam indro marudbhir yajñiyaiḥ sam ādityair no varuṇo ajijñipat /
TS, 2, 1, 11, 3.3 yathādityā vasubhiḥ saṃbabhūvur marudbhī rudrāḥ samajānatābhi /
TS, 2, 1, 11, 4.2 yajño devānām praty eti sumnam ādityāso bhavatā mṛḍayantaḥ /
TS, 2, 1, 11, 4.5 nakiṣ ṭaṃ ghnanty antito na dūrād ya ādityānām bhavati praṇītau /
TS, 2, 1, 11, 4.6 dhārayanta ādityāso jagat sthā devā viśvasya bhuvanasya gopāḥ /
TS, 2, 1, 11, 5.3 ṛtenādityā mahi vo mahitvaṃ tad aryaman varuṇa mitra cāru /
TS, 2, 1, 11, 5.4 tyān nu kṣatriyāṁ ava ādityān yāciṣāmahe sumṛḍīkāṁ abhiṣṭaye /
TS, 2, 1, 11, 5.5 na dakṣiṇā vi cikite na savyā na prācīnam ādityā nota paścā /
TS, 2, 1, 11, 6.2 ādityānām avasā nūtanena sakṣīmahi śarmaṇā śaṃtamena /
TS, 2, 2, 10, 1.1 asāv ādityo na vyarocata tasmai devāḥ prāyaścittim aicchan tasmā etaṃ somāraudraṃ caruṃ niravapan tenaivāsmin rucam adadhuḥ /
TS, 2, 2, 11, 5.6 te 'nyonyasmai jyaiṣṭhyāyātiṣṭhamānāś caturdhā vyakrāmann agnir vasubhiḥ somo rudrair indro marudbhir varuṇa ādityaiḥ /
TS, 5, 1, 8, 70.1 asau vā ādityo jyotir uttamam //
TS, 5, 1, 8, 71.1 ādityasyaiva sāyujyaṃ gacchati //
TS, 5, 1, 10, 31.1 ekaviṃśatir vai devalokā dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśaḥ //
TS, 5, 1, 11, 8.1 ādityair no bhāratī vaṣṭu yajñaṃ sarasvatī saha rudrair na āvīt /
TS, 5, 2, 1, 3.5 atho ādityasyaivāvṛtam anu paryāvartate /
TS, 5, 2, 2, 53.1 punas tvādityā rudrā vasavaḥ samindhatām ity āha //
TS, 5, 3, 3, 58.1 asau vā ādityo bradhnasya viṣṭapam //
TS, 5, 3, 4, 36.1 ādityānām bhāgo 'sīti dakṣiṇataḥ //
TS, 5, 3, 4, 37.1 annaṃ vā ādityāḥ //
TS, 5, 3, 6, 1.1 raśmir ity evādityam asṛjata pretir iti dharmam anvitir iti divam saṃdhir ity antarikṣam pratidhir iti pṛthivīm viṣṭambha iti vṛṣṭim pravety ahar anuveti rātrim uśig iti vasūn praketa iti rudrān sudītir ity ādityān oja iti pitṝn tantur iti prajāḥ pṛtanāṣāḍ iti paśūn revad ity oṣadhīḥ //
TS, 5, 3, 6, 1.1 raśmir ity evādityam asṛjata pretir iti dharmam anvitir iti divam saṃdhir ity antarikṣam pratidhir iti pṛthivīm viṣṭambha iti vṛṣṭim pravety ahar anuveti rātrim uśig iti vasūn praketa iti rudrān sudītir ity ādityān oja iti pitṝn tantur iti prajāḥ pṛtanāṣāḍ iti paśūn revad ity oṣadhīḥ //
TS, 5, 3, 10, 16.0 ādityeṣṭakā upadadhāti //
TS, 5, 3, 10, 17.0 ādityā vā etam bhūtyai pratinudante yo 'lam bhūtyai san bhūtiṃ na prāpnoti //
TS, 5, 3, 10, 18.0 ādityā evainam bhūtiṃ gamayanti //
TS, 5, 3, 10, 19.0 asau vā etasyādityo rucam ādatte yo 'gniṃ citvā na rocate //
TS, 5, 3, 10, 20.0 yad ādityeṣṭakā upadadhāty asāv evāsminn ādityo rucaṃ dadhāti //
TS, 5, 3, 10, 20.0 yad ādityeṣṭakā upadadhāty asāv evāsminn ādityo rucaṃ dadhāti //
TS, 5, 4, 6, 67.0 asau vā āditya udyann udgrābha eṣa nimrocan nigrābhaḥ //
TS, 5, 5, 1, 46.0 ādityo bhavati //
TS, 5, 5, 2, 57.0 tān ādityā abruvan //
TS, 5, 5, 2, 60.0 tam ādityebhyaḥ prāyacchan //
TS, 6, 1, 1, 31.0 ādityānām prācīnatānaḥ //
TS, 6, 2, 1, 55.0 ādityo hy evodyan purastād rakṣāṃsy apahanti //
TS, 6, 2, 2, 7.0 varuṇa ādityaiḥ //
TS, 6, 2, 6, 4.0 etad vai purohavir devayajanaṃ yasya hotā prātaranuvākam anubruvann agnim apa ādityam abhi vipaśyati //
TS, 6, 2, 7, 38.0 tān indraghoṣo vasubhiḥ purastād apānudata manojavāḥ pitṛbhir dakṣiṇataḥ pracetā rudraiḥ paścād viśvakarmādityair uttarataḥ //
TS, 6, 2, 8, 16.0 siṃhīr asy ādityavaniḥ svāheti //
TS, 6, 3, 8, 3.4 paścāllokā vā eṣā prācy udānīyate yat patnī namas ta ātānety āhādityasya vai raśmayaḥ //
TS, 6, 4, 5, 51.0 ādityasya vai raśmayo devā marīcipāḥ //
TS, 6, 4, 10, 16.0 asau vā ādityaḥ śukraḥ //
TS, 6, 5, 3, 32.0 tasmād ādityaḥ ṣaṇ māso dakṣiṇenaiti ṣaḍ uttareṇa //
TS, 6, 5, 4, 8.0 asāv ādityaḥ śukraḥ //
TS, 6, 5, 4, 9.0 yad vaiśvadevaṃ śukrapātreṇa gṛhṇāti tasmād asāv ādityaḥ sarvāḥ prajāḥ pratyaṅṅ udeti //
TS, 6, 5, 6, 5.0 tasyai catvāra ādityā ajāyanta //
TS, 6, 5, 6, 11.0 sādityebhya eva tṛtīyam apacat //
TS, 6, 5, 6, 17.0 tato vivasvān ādityo 'jāyata //
TS, 6, 5, 6, 22.0 sa ādityān anvākramata //
TS, 6, 5, 6, 26.0 tasmād dvidevatyebhya ādityo nirgṛhyate //
TS, 6, 5, 6, 31.0 paśavo vā ete yad ādityaḥ //
TS, 6, 5, 6, 36.0 paśavo vā ete yad ādityaḥ //
TS, 6, 5, 6, 39.0 paśavo vā ete yad ādityaḥ //
TS, 6, 5, 6, 43.0 eṣa vai vivasvān ādityo yad upāṃśusavanaḥ //
TS, 6, 5, 6, 45.0 vivasva ādityaiṣa te somapītha ity āha //
TS, 6, 5, 6, 46.0 vivasvantam evādityaṃ somapīthena samardhayati //
Taittirīyopaniṣad
TU, 1, 3, 2.5 āditya uttararūpam /
TU, 1, 5, 2.1 maha ityādityaḥ /
TU, 1, 5, 2.2 ādityena vāva sarve lokā mahīyante /
TU, 1, 5, 2.5 suvarityādityaḥ /
TU, 1, 6, 2.1 suvarityāditye maha iti brahmaṇi /
TU, 1, 7, 1.1 pṛthivyantarikṣaṃ dyaurdiśo 'vāntaradiśā agnirvāyurādityaścandramā nakṣatrāṇy āpa oṣadhayo vanaspataya ākāśa ātmetyadhibhūtam /
TU, 2, 8, 5.1 sa yaścāyaṃ puruṣe yaścāsāvāditye sa ekaḥ /
TU, 3, 10, 4.7 sa yaścāyaṃ puruṣe yaścāsāvāditye sa ekaḥ //
Taittirīyāraṇyaka
TĀ, 2, 2, 1.0 rakṣāṃsi havā puronuvāke tapogram atiṣṭhanta tān prajāpatir vareṇopāmantrayata tāni varam avṛṇītādityo no yoddhā iti tān prajāpatir abravīd yodhayadhvam iti tasmād uttiṣṭhantaṃ havā tāni rakṣāṃsy ādityaṃ yodhayanti yāvad astam anvagāt tāni havā etāni rakṣāṃsi gāyatriyābhimantritenāmbhasā śāmyanti //
TĀ, 2, 2, 1.0 rakṣāṃsi havā puronuvāke tapogram atiṣṭhanta tān prajāpatir vareṇopāmantrayata tāni varam avṛṇītādityo no yoddhā iti tān prajāpatir abravīd yodhayadhvam iti tasmād uttiṣṭhantaṃ havā tāni rakṣāṃsy ādityaṃ yodhayanti yāvad astam anvagāt tāni havā etāni rakṣāṃsi gāyatriyābhimantritenāmbhasā śāmyanti //
TĀ, 2, 2, 4.0 udyantam astaṃ yantam ādityam abhidhyāyan kurvan brāhmaṇo vidvānt sakalaṃ bhadram aśnute 'sāv ādityo brahmeti //
TĀ, 2, 2, 4.0 udyantam astaṃ yantam ādityam abhidhyāyan kurvan brāhmaṇo vidvānt sakalaṃ bhadram aśnute 'sāv ādityo brahmeti //
TĀ, 2, 3, 1.2 ādityās tasmān mā muñcatartasyartena mām iti //
TĀ, 2, 11, 1.0 brahmayajñena yakṣyamāṇaḥ prācyāṃ diśi grāmād acchadirdarśa udīcyāṃ prāgudīcyāṃ vodita āditye dakṣiṇata upaviśya hastāv avanijya trir ācāmed dviḥ parimṛjya sakṛd upaspṛśya śiraś cakṣuṣī nāsike śrotre hṛdayam ālabhya //
TĀ, 2, 13, 1.0 madhyandine prabalam adhīyītāsau khalu vāvaiṣa ādityo yad brāhmaṇas tasmāttarhi tekṣṇiṣṭhaṃ tapati tad eṣābhyuktā //
TĀ, 2, 15, 7.1 tasmāt svādhyāyo 'dhyetavyo yaṃ yaṃ kratum adhīte tena tenāsyeṣṭaṃ bhavaty agner vāyor ādityasya sāyujyaṃ gacchati tad eṣābhyuktā //
TĀ, 2, 15, 8.1 ye arvāṅ uta vā purāṇe vedaṃ vidvāṃsam abhito vadanty ādityam eva te parivadanti sarve agniṃ dvitīyaṃ tṛtīyaṃ ca haṃsamiti //
TĀ, 5, 3, 1.8 na pravargyaṃ cādityaṃ cāntareyāt /
TĀ, 5, 3, 5.9 asau vā ādityo vṛṣāśvaḥ /
TĀ, 5, 4, 8.9 asau khalu vā ādityaḥ pravargyaḥ /
TĀ, 5, 4, 9.2 amum evādityaṃ raśmibhiḥ paryūhati /
TĀ, 5, 4, 9.3 tasmād asāv ādityo 'muṣmin loke raśmibhiḥ paryūḍhaḥ /
TĀ, 5, 5, 1.9 varuṇas tvādityaiḥ paścād rocayatu jāgatena chandasety āha /
TĀ, 5, 5, 1.10 varuṇa evainaṃ ādityaiḥ paścād rocayati jāgatena chandasā //
TĀ, 5, 6, 4.7 asau vā ādityo gopāḥ /
TĀ, 5, 6, 9.3 amuṃ caivādityaṃ pravargyaṃ ca saṃśāsti /
TĀ, 5, 7, 10.4 asau vā ādityo 'gnir vasumān /
TĀ, 5, 7, 12.12 ādityam eva tad amuṣmin loke 'hnā parastād dādhāra /
TĀ, 5, 7, 12.14 tasmād asāv ādityo 'muṣmiṃlloke 'horātrābhyāṃ dhṛtaḥ //
TĀ, 5, 9, 2.6 asau khalu vā ādityaḥ pravargyaḥ /
TĀ, 5, 9, 3.2 tasmād asāv ādityaḥ purastād udeti /
TĀ, 5, 9, 11.16 asau khalu vā ādityaḥ suvargo lokaḥ /
TĀ, 5, 10, 6.8 asau khalu vā āditya ito vṛṣṭim udīrayati /
TĀ, 5, 10, 6.9 asāv evāsmā ādityo vṛṣṭiṃ niyacchati /
TĀ, 5, 11, 1.5 asau khalu vāvaiṣa ādityaḥ /
TĀ, 5, 11, 5.1 asau khalu vāvaiṣa ādityaḥ /
TĀ, 5, 12, 1.8 ādityo bhūtvā raśmīn eti /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 2, 11.0 maheśvaraḥ prīṇātviti mūrdhānamādityaḥ prīṇātu somaḥ prīṇātviti cakṣuṣī diśaḥ prīṇantviti śrotre vāyuḥ prīṇātviti nāsikāmindraḥ prīṇātviti bhujau viṣṇuḥ prīṇātviti hṛdayamagniḥ prīṇātviti nābhim //
VaikhGS, 1, 3, 3.0 idaṃ brahma punīmaha iti pavitraṃ gṛhītvā brahma punātvityaṅgulyāṃ nikṣipya śatadhāramiti jalaṃ gṛhītvā payasvatīroṣadhaya ityācamya bhūragnaya ityupasthānamādityasya citpatiriti tribhir anāmikopāntābhyāṃ samṛdodakena triḥ pradakṣiṇam āvartya śiro mārṣṭi //
VaikhGS, 1, 3, 4.0 āpohiraṇyapavamānaiḥ prokṣayaty ud vayam ityādinādityamupasthāya mahāvyāhṛtyā jalam abhimantrya karṇāv apidhāyābhimukham ādityārdhaṃ nimajjya ṛtaṃ ca satyaṃ ca yāsu gandhā iti trirāvartayannaghamarṣaṇaṃ karoti //
VaikhGS, 1, 3, 4.0 āpohiraṇyapavamānaiḥ prokṣayaty ud vayam ityādinādityamupasthāya mahāvyāhṛtyā jalam abhimantrya karṇāv apidhāyābhimukham ādityārdhaṃ nimajjya ṛtaṃ ca satyaṃ ca yāsu gandhā iti trirāvartayannaghamarṣaṇaṃ karoti //
VaikhGS, 1, 3, 5.0 tato mandaṃ niḥśvasya dhautaṃ paridhāyānupamṛjya vāsaḥ prātaḥ sūryaś cetyādinācamyāpohiṣṭhādibhir ṛgbhis tisṛbhiḥ prokṣya gāyatryāpo 'bhimantryādityābhimukhaṃ vikṣipya pradakṣiṇaṃ karoti //
VaikhGS, 1, 3, 7.0 madhyāhna āpaḥ punantvityācamya tathā prokṣyod vayam ityādibhir yajurbhis tiṣṭhannādityam upasthāya tathā karoti //
VaikhGS, 1, 4, 3.0 ādityaṃ tarpayāmi somaṃ tarpayāmyaṅgārakaṃ tarpayāmi budhaṃ tarpayāmi bṛhaspatiṃ tarpayāmi śukraṃ tarpayāmi śanaiścaraṃ tarpayāmi rāhuṃ tarpayāmi ketuṃ tarpayāmi grahāṃstarpayāmi //
VaikhGS, 1, 4, 10.0 naimittikamṛtaṃ ca satyaṃ ca devakṛtasya yanme garbhe tarat sa mandī vasoḥ pavitraṃ jātavedase viṣṇornu kaṃ sahasraśīrṣaikākṣaram ā tvāhārṣaṃ tvamagne pavasvādīn svādhāyam adhīyīta saurībhir ṛgbhir yathākāmam ādityaṃ copatiṣṭheta //
VaikhGS, 1, 10, 4.0 pūṣā ta iti barhirbandhaṃ visṛjya mūlād ūrdhvamādityaṃ vyañjanamasītyabhimṛśya paścimato vedyadhastāduttarāgram ūrṇāmradasamiti darbhaiḥ paristīrya svāsasthaṃ devebhya iti prāgagraṃ svāsane caikaṃ nidhāya viṣṇoḥ stūpo 'sīti prācyāṃ dakṣiṇata iti yāmyām uttarata ityudīcyāṃ paścimata iti pratīcyāṃ prāguttarāgraṃ paristṛṇātyuttarāgram aiśānyām ūrdhvaṃ kṛtvā gandharvo 'sīti paścimasyām indrasyeti yāmyāṃ mitrāvaruṇāvityudīcyāṃ vedyāṃ prāguttarāgrānparidhīnparidadhāti //
VaikhGS, 1, 15, 5.0 satyenetyabhimṛśyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābhyāṃ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubhyaḥ svāhā marudbhyaḥ svāhā rudrebhyaḥ svāhā viṣṇave svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhādityebhyaḥ svāhāśvibhyāṃ svāhā pūṣṇe svāhā kakṣāya svāhā kakṣadaivatasomāya svāhaupāsanayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhā sarvadevebhyaḥ svāhetyantaṃ hutvā darvyābhighārya caruṃ sāvitryā gṛhītvā juhvā vyāhṛtīr juhoti //
VaikhGS, 1, 21, 7.0 bhūtiḥ smeti bhasma gṛhītvā lalāṭahṛdbāhukaṇṭhādīnādityaḥ somo nama ity ūrdhvāgram ālipyāpo hi ṣṭheti prokṣya oṃ ca me svara iti bālakṛtaṃ veti cāgniṃ pūrvavadādityaṃ copasthāya punarvedimūlamāsādyāgniṃ vaiśvānarasūktenopasthāya praṇāmaṃ kuryāditi kriyānte homaḥ //
VaikhGS, 1, 21, 7.0 bhūtiḥ smeti bhasma gṛhītvā lalāṭahṛdbāhukaṇṭhādīnādityaḥ somo nama ity ūrdhvāgram ālipyāpo hi ṣṭheti prokṣya oṃ ca me svara iti bālakṛtaṃ veti cāgniṃ pūrvavadādityaṃ copasthāya punarvedimūlamāsādyāgniṃ vaiśvānarasūktenopasthāya praṇāmaṃ kuryāditi kriyānte homaḥ //
VaikhGS, 2, 6, 9.0 śatam in nv ityādityaṃ namaskṛtyāgantrā samaganmahīti pradakṣiṇaṃ kārayitvā śakāya tvety uttamāṅgam abhimṛśyādhīhi bho iti tena prārthito gururathāha sāvitrīṃ bho iti śiṣyam anuśāsti //
VaikhGS, 2, 7, 1.0 dhātādipūrvaṃ savitre kāṇḍarṣaye sadasaspatim ā devo yātv abhīvṛtaṃ sa ghā no vi janāñchyāvā vi suparṇo bhagaṃ dhiyamiti sāvitravratasūktam agne vāyav indrāditya vratānāmiti sāvitravratabandhaṃ pañcabhir vyāhṛtyantaṃ juhoti //
VaikhGS, 2, 7, 3.0 sūrya eṣa te putra ityādityaṃ darśayati //
VaikhGS, 2, 7, 6.0 yathā heti tathā parimṛjya prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā bhūtiḥ smeti bhasmālipyāpo hi ṣṭheti prokṣya yatte agne tejas tenety agnim ud vayam ityādityaṃ copatiṣṭheta //
VaikhGS, 2, 9, 4.0 dhātādipūrvaṃ sāvitravratasūktam agne vāyav indrāditya vratānām ity ūhitvācāriṣaṃ visarjayāmīti sāvitravratavisargaṃ hutvā pūrvāṇi sūtradaṇḍādīny apsu visṛjya snātāya navānyupavītādīni pūrvavad dattvā tam adbhir abhyukṣya dakṣiṇe niveśya dhātādipūrvaṃ prajāpataye kāṇḍarṣaye sadasaspatiṃ prajāpate na tvad rayīṇāṃ patiṃ prajāpate tvaṃ nidhipās taveme lokāḥ prajāpatiṃ prathamaṃ yo rāya ity agnyādiṣu pañcasu prājāpatyam ity ubhayatrohitvā vārṣikaṃ prājāpatyavratabandhaṃ hutvā śiṣyeṇa vrataṃ bandhayati varṣe varṣe //
VaikhGS, 2, 13, 3.0 imaṃ stomaṃ tryāyuṣaṃ jamadagneriti pradhānaṃ pañca vāruṇaṃ mūlahomāntaṃ hutvodvayaṃ tamasa ud u tyam ity etābhyām ādityam upasthāyod uttamam ityuttarīyam athā vayamiti sūtradaṇḍādīny apsu visṛjya śivo nāmāsīti kṣuramupalena karṣayitvā sākṣatair ādhāvaiḥ śivā na iti śiro 'ñjayitvā godānam apa undantvoṣadhe trāyasva yatkṣureṇeti caturdiśaṃ yenāvapaditi sarvato nakhāntaṃ vapati //
VaikhGS, 2, 13, 6.0 pūrvaṃ tathā pradhānānhutvā purodayādādityasya brāhmavrataṃ visṛjya śukriyavratasya grahaṇavisargāvityeke //
VaikhGS, 2, 18, 10.0 ācamyāpo gṛhītvādityābhimukham oṃ prāṇān āpyāyasvety udaram abhimṛśet //
VaikhGS, 3, 4, 2.0 tato mūlahomānte 'gniṃ patighnyantaṃ vāyuḥ ninditāntamādityaṃ ghorāntaṃ gandharvaṃ yaśoghnyantaṃ candraṃ putraghnyantaṃ hutvā vyāhṛtiḥ //
VaikhGS, 3, 7, 16.0 pūrvavat pravāhaṇaṃ kṛtvā bhūtiḥ smeti bhasmālipyāpo hi ṣṭheti prokṣya yatte agne tejastenetyagnim ud vayam ity ādityaṃ copatiṣṭheta //
VaikhGS, 3, 8, 2.0 tato 'parasyāṃ rātrau caturthyām alaṃkṛtyāgnim upasamādhāya nava prāyaścittāni juhuyād agne vāyav ādityāditya vāyav agne 'gne vāyavāditya vyāhṛtir bhūr bhagam iti caturbhirvadhūmūrdhnyājyena juhuyāt //
VaikhGS, 3, 8, 2.0 tato 'parasyāṃ rātrau caturthyām alaṃkṛtyāgnim upasamādhāya nava prāyaścittāni juhuyād agne vāyav ādityāditya vāyav agne 'gne vāyavāditya vyāhṛtir bhūr bhagam iti caturbhirvadhūmūrdhnyājyena juhuyāt //
VaikhGS, 3, 8, 2.0 tato 'parasyāṃ rātrau caturthyām alaṃkṛtyāgnim upasamādhāya nava prāyaścittāni juhuyād agne vāyav ādityāditya vāyav agne 'gne vāyavāditya vyāhṛtir bhūr bhagam iti caturbhirvadhūmūrdhnyājyena juhuyāt //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 2, 16.0 gārhapatyaśroṇim āsādya ghṛṣṭir asīti ghṛṣṭim ādāya bhūtakṛtaḥ sthety udīco 'ṅgārān nirūhya vyantān kṛtvā sagarāḥ sthety abhimantryāgnaya ādityaṃ gṛhṇāmy ahne rātrim iti sāyaṃ homyam ādāyeḍāyāḥ padam ity aṅgāreṣv adhiśrayati //
VaikhŚS, 2, 3, 1.0 ādityāyāgniṃ gṛhṇāmi rātryā ahar iti prātarhomyam //
VaikhŚS, 3, 1, 11.0 adhvaryuḥ prātaragnihotraṃ hutvānugamayitvāpoddhṛtya vodita āditye dhyāyan nārāyaṇaṃ viṣṇor nu kam iti japitvā gārhapatyād āhavanīyam uddhṛtyāhavanīyāyatane 'gniṃ pratiṣṭhāpya devā gātuvida iti japitvā mamāgne varca iti samidham anvādadhāti //
VaikhŚS, 3, 2, 19.0 samrāḍ asīty ādityam upatiṣṭhate //
VaikhŚS, 10, 5, 5.0 prathamāyāṃ trir anūktāyāṃ hṛtvottaravediṃ prāpya juhvāṃ pañcagṛhītaṃ gṛhītvā hiraṇyaṃ nidhāyottaravediṃ pañcagṛhītena vyāghārayati siṃhīr asi sapatnasāhī svāheti dakṣiṇe 'ṃse siṃhīr asi suprajāvaniḥ svāhety uttarasyāṃ śroṇyāṃ siṃhīr asi rāyaspoṣavaniḥ svāheti dakṣiṇasyām śroṇyāṃ siṃhīr asy ādityavaniḥ svāhety uttare 'ṃse siṃhīr asy āvaha devān devayate yajamānāya svāheti madhye //
VaikhŚS, 10, 14, 3.0 namas ta ātāneti patny ādityam upatiṣṭhate //
VaikhŚS, 10, 15, 5.0 vapām adbhir abhyukṣya pratyuṣṭam iti śāmitre pratitapya namaḥ sūryasya saṃdṛśa ity ādityam upasthāya śāmitrād ekolmukam ādāyāgnīdhraḥ pūrvaṃ gacchaty anvag adhvaryur vapāśrapaṇībhyāṃ vapāṃ dhārayann urv antarikṣam iti gacchati //
Vaitānasūtra
VaitS, 2, 5, 16.1 prāñco 'bhyutkramyod asya ketava ity ādityam upatiṣṭhante //
VaitS, 2, 5, 23.1 athādityeṣṭiḥ //
VaitS, 3, 1, 16.1 ādityasya mā saṃkāśaḥ /
VaitS, 3, 1, 16.2 udyate nama ity ādityam upatiṣṭhate //
VaitS, 3, 4, 1.6 nudañchatrūn pradahan me sapatnān ādityo dyām adhyarukṣad vipaścit /
VaitS, 3, 4, 1.17 udyan me śukra ādityo vimṛdho hantu sūryaḥ /
VaitS, 3, 5, 3.2 pṛthivy agneḥ patnī vāg vātasya patnī senendrasya patnī dhenā bṛhaspateḥ patnī pathyā pūṣṇaḥ patnī gāyatrī vasūnāṃ patnī triṣṭub rudrāṇāṃ patnī jagaty ādityānāṃ patny anuṣṭum mitrasya patnī virāḍ varuṇasya patnī paṅktir viṣṇoḥ patnī dīkṣā somasya rājñaḥ patnīti //
VaitS, 3, 7, 7.2 bṛhaspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas parihavāmahe /
VaitS, 3, 8, 7.1 vapāmārjanānta upotthāya divas pṛṣṭha ity ādityam upatiṣṭhante //
VaitS, 3, 8, 8.1 mā pragāmety āvrajyāhavanīyaṃ nirmathyaṃ yūpam ādityam agnayaḥ sagarā stha sagareṇa nāmnā raudreṇānīkena pāta māgnayaḥ pipṛta māgnayo gopāyata mā namo vo 'stu mā mā hiṃsiṣṭeti //
VaitS, 3, 12, 17.1 pavamānāya prasauti suditir asy ādityebhyas tvādityān jinveti /
VaitS, 3, 12, 17.1 pavamānāya prasauti suditir asy ādityebhyas tvādityān jinveti /
VaitS, 5, 1, 14.2 dīkṣaṇīyāyāṃ vaiśvānarādityayoś ca /
VaitS, 6, 2, 28.1 ādityā ha jaritar iti devanītham aitaśapralāpavat //
Vasiṣṭhadharmasūtra
VasDhS, 12, 10.1 nodyantam ādityaṃ paśyen nāstaṃ yantam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 5.5 ā tvā vasavo rudrā ādityāḥ sadantu //
VSM, 2, 16.3 ādityebhyas tvā /
VSM, 2, 22.1 saṃ barhir aṅktāṃ haviṣā ghṛtena sam ādityair vasubhiḥ saṃ marudbhiḥ /
VSM, 5, 11.4 viśvakarmā tvādityair uttarataḥ pātu /
VSM, 5, 12.2 siṃhy asy ādityavaniḥ svāhā /
VSM, 8, 1.2 ādityebhyas tvā /
VSM, 8, 2.3 ādityebhyas tvā //
VSM, 8, 3.2 turīyāditya savanaṃ ta indriyam ātasthāvamṛtaṃ divi /
VSM, 8, 3.3 ādityebhyas tvā //
VSM, 8, 4.1 yajño devānāṃ pratyeti sumnam ādityāso bhavatā mṛḍayantaḥ /
VSM, 8, 4.3 ādityebhyas tvā //
VSM, 8, 5.1 vivasvann ādityaiṣa te somapīthas tasmin matsva /
VSM, 9, 26.2 ādityān viṣṇuṃ sūryaṃ brahmāṇaṃ ca bṛhaspatiṃ svāhā //
VSM, 9, 34.3 ādityāḥ pañcadaśākṣareṇa pañcadaśaṃ stomam udajayaṃs tam ujjeṣam /
VSM, 11, 58.5 ādityās tvā kṛṇvantu jāgatena chandasāṅgirasvad dhruvāsi dyaur asi /
VSM, 11, 60.3 ādityās tvā dhūpayantu jāgatena chandasāṅgirasvat /
VSM, 11, 65.3 ādityās tvāchṛndantu jāgatena chandasāṅgirasvat /
VSM, 12, 12.2 athā vayam āditya vrate tavānāgaso aditaye syāma //
VSM, 12, 44.1 punas tvādityā rudrā vasavaḥ samindhatāṃ punar brahmāṇo vasunītha yajñaiḥ /
VSM, 13, 41.1 ādityaṃ garbhaṃ payasā samaṅdhi sahasrasya pratimāṃ viśvarūpam /
VSM, 14, 7.4 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr ādityaiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā /
VSM, 14, 20.7 ādityā devatā /
VSM, 14, 25.2 ādityānāṃ bhāgo 'si marutām ādhipatyaṃ garbhā spṛtāḥ pañcaviṃśa stomaḥ /
VSM, 14, 30.5 saptaviṃśatyāstuvata dyāvāpṛthivī vyaitāṃ vasavo rudrā ādityā anuvyāyaṃs ta evādhipataya āsan //
VSM, 15, 6.10 praketenādityebhya ādityān jinva //
VSM, 15, 6.10 praketenādityebhya ādityān jinva //
Vārāhagṛhyasūtra
VārGS, 5, 15.3 ity ādityam upatiṣṭheta //
VārGS, 11, 21.2 yāṃ tvā devā vasavo 'nvajīviṣur ādityānāṃ svasāraṃ rudramātaram /
VārGS, 11, 23.1 yadyutsṛjet mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ /
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 3.2 ādityaṃ tejasāṃ teja uttamaṃ śvoyajñāya camatāṃ devatābhyaḥ /
VārŚS, 1, 1, 2, 6.1 samrāḍ asi vratapā asi vratapatir asi vrataṃ cariṣyāmi tat te bravīmi tanme gopāya tacchakeyaṃ tena śakeyaṃ tena rādhyāsam ity ādityam /
VārŚS, 1, 1, 4, 23.1 svayaṃbhūr asīty ādityam upasthāya pratyapakrāmati /
VārŚS, 1, 1, 4, 34.1 samrāḍ asi vratapā asi vratapatir asi vratam acāriṣaṃ tat te prāvocaṃ tad aśakaṃ tenāśakaṃ tenārātsam ity ādityam //
VārŚS, 1, 2, 3, 10.1 pariśrayaty ādityasakāśāt //
VārŚS, 1, 3, 2, 4.1 vedim avokṣya brahmann uttaraṃ parigrahīṣyāmīty āmantrya parigṛhṇāti vasavas tveti paścād rudrās tveti dakṣiṇata ādityās tvety uttarataḥ //
VārŚS, 1, 4, 3, 1.4 bhṛgūṇāṃ tveti bhārgavo bhṛgvaṅgirasāṃ tveti bhārgavāṅgirasa ādityānāṃ tvā devānām ity anye /
VārŚS, 1, 4, 4, 41.5 agnīṣomau prathamau vīryeṇa vasūn rudrān ādityān iha jinvatām /
VārŚS, 1, 5, 1, 9.2 punas tvādityā ity āhavanīyam //
VārŚS, 1, 5, 1, 16.1 purastāt sviṣṭakṛtaḥ salilaḥ salīga ity ādityanāmāni juhoti //
VārŚS, 1, 5, 1, 20.1 tṛtīyādheye 'gnyādheye 'gnim ādhāyopariṣṭāt pūrṇāhuter ādityanāmāni juhoti //
VārŚS, 1, 6, 5, 11.1 namas ta ātāneti patny ādityam upatiṣṭhate //
VārŚS, 1, 6, 5, 28.1 ghṛtena dyāvāpṛthivī iti dviśṛṅgāṃ pracchādyotkṛtya namaḥ sūryasya saṃdṛśa ity ādityam upasthāyorv antarikṣaṃ vīhīti vrajati //
VārŚS, 2, 1, 8, 1.3 prācī ca pratīcī ca vasūnāṃ rudrāṇām ādityānāṃ te te 'dhipatayas te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhāmi /
VārŚS, 2, 2, 3, 2.2 ādityās tvā purastād viśvair devaiḥ pāntu /
VārŚS, 3, 2, 3, 20.1 avṛttān saṃtatīn gṛhītvod u tyaṃ jātavedasam iti stotra ādityaṃ vṛttān saṃtatīn gṛhītvā vācaspatim iti vaiśvakarmaṇam iti //
VārŚS, 3, 2, 5, 20.5 yajñaṃ ca nas tanvaṃ ca prajāṃ cādityair indraḥ saha sīṣadhātu /
VārŚS, 3, 2, 6, 45.0 sarvān anvārabhya śāmitraṃ nayanti pratipaśv adhvaryavo 'nvārambheṇa vapoddharaṇe vapāśrapaṇe ca sakṛd ādityopasthānaṃ pravrajanamantraś ca //
VārŚS, 3, 2, 7, 42.1 pavitram asīty avabhṛthe snātvod vayaṃ tamasas parīty ādityam upasthāyāpo adyānvacāriṣam iti samidha āharanti //
VārŚS, 3, 3, 1, 13.0 śvo bhūta ādityebhyo bhuvadvadbhya iti ghṛte caruḥ //
VārŚS, 3, 4, 3, 44.1 patnyo 'bhyañjanti vasavas tvāñjantv iti kāsāmbavena mahiṣī rudrās tvāñjantv iti gaulgulavena vāvātādityās tvāñjantv iti maustaphāṭena parivṛktī //
VārŚS, 3, 4, 4, 5.13 ādityaḥ paśur āsīt /
VārŚS, 3, 4, 4, 5.16 so 'muṃ lokam ajayad yasminn ādityaḥ /
Āpastambadharmasūtra
ĀpDhS, 1, 5, 18.0 udite tv āditya ācāryeṇa sametyopasaṅgrahaṇam //
ĀpDhS, 1, 30, 20.0 agnim ādityam apo brāhmaṇaṃ gā devatāś cābhimukho mūtrapurīṣayoḥ karma varjayet //
ĀpDhS, 1, 31, 18.1 udyantam astaṃ yantaṃ cādityaṃ darśane varjayet //
ĀpDhS, 1, 31, 19.1 divādityaḥ sattvāni gopāyati naktaṃ candramās tasmād amāvāsyāyāṃ niśāyāṃ svādhīya ātmano guptim icchet prāyatyabrahmacaryakāle caryayā ca //
ĀpDhS, 2, 6, 2.0 sādhutāṃ cet pratijānīte 'gnir upadraṣṭā vāyur upaśrotādityo 'nukhyātā sādhutāṃ pratijānīte sādhvasmā astu vitatha eṣa enasa ity uktvā śāstuṃ pratipadyeta //
ĀpDhS, 2, 22, 13.0 śanair apo 'bhyaveyād abhighnann abhimukham ādityam udakam upaspṛśet //
Āpastambagṛhyasūtra
ĀpGS, 9, 9.1 etenaiva kāmenottareṇānuvākena sadādityam upatiṣṭhate //
ĀpGS, 11, 17.1 smṛtaṃ ca ma ity etad vācayitvā gurave varaṃ dattvod āyuṣety utthāpyottarair ādityam upatiṣṭhate //
ĀpGS, 12, 2.1 nainam etad ahar ādityo 'bhitapet //
Āpastambaśrautasūtra
ĀpŚS, 6, 5, 6.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya bhūtakṛta sthāpoḍhaṃ janyaṃ bhayam apoḍhāḥ senā abhītvarīr iti gārhapatyād udīco 'ṅgārān nirūhya vyantān gārhapatyena kṛtvā sagarā sthety abhimantrya japaty agnaya ādityaṃ gṛhṇāmy ahne rātrim iti sāyam /
ĀpŚS, 6, 5, 6.2 ādityāyāgniṃ gṛhṇāmi rātryā ahar iti prātaḥ //
ĀpŚS, 6, 9, 1.3 prathamam idhmam arcir ālabhata ādityeṣu /
ĀpŚS, 7, 7, 2.0 agnir vāyur ādityo viṣṇur yajñaṃ nayatu prajānan mainaṃ yajñahano vidan devebhyo yajñaṃ prabrūtāt pra pra yajñapatiṃ tira svāheti catasro 'timuktīr juhoti //
ĀpŚS, 7, 18, 2.1 namas ta ātāneti patny ādityam upatiṣṭhate //
ĀpŚS, 7, 19, 4.0 pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya iti śāmitre vapāṃ pratitapya namaḥ sūryasya saṃdṛśa ity ādityam upasthāyorv antarikṣam anv ihīty abhipravrajati //
ĀpŚS, 7, 27, 16.0 sumitrā na āpa oṣadhaya iti tasmiṃś cātvāle vā sahapatnīkā mārjayitvā dhāmno dhāmno rājann ud uttamam ity ādityam upasthāyaidho 'sy edhiṣīmahīty āhavanīye samidha ādhāyāpo anvacāriṣam ity upatiṣṭhante //
ĀpŚS, 16, 12, 13.1 punas tvādityā rudrā vasavaḥ samindhatām iti punar ukhyam upasaminddhe //
ĀpŚS, 16, 27, 7.1 tasmint suparṇo madhukṛt kulāyīti puruṣaśira ādāyādityaṃ garbham ity ukhāyāṃ purastāccubukaṃ prācīnam uttānaṃ prāṅmukha upadhāya citraṃ devānām ity ardharcābhyām akṣikaṭayor hutvā paśuśīrṣāṇy upadadhāti //
ĀpŚS, 16, 33, 1.6 adhipati sthaujasvān ādityānāṃ vo devānāṃ devatābhir gṛhṇāmi /
ĀpŚS, 16, 34, 4.2 viśve devā aṅgirasaś cinavann ādityās te citim āpūrayantu /
ĀpŚS, 19, 10, 5.1 avabhṛtha nicaṅkaṇety avabhṛthaṃ yajamāno 'bhimantrya sumitrā na āpo drupadād iven mumucāna ity āplutyodvayaṃ tamasas parīty ādityam upasthāya pratiyuto varuṇasya pāśa ity udakāntaṃ pratyasyati //
ĀpŚS, 19, 13, 7.1 aparaṃ caturgṛhītaṃ vasūnāṃ tvādhītena rudrāṇām ūrmyādityānāṃ tejasā viśveṣāṃ devānāṃ kratunā marutām emnā juhomi svāheti //
ĀpŚS, 19, 20, 14.1 yadi nāvagacched imam aham ādityebhyo bhāgaṃ nirvapāmy āmuṣmād amuṣyai viśo 'vagantor ity aparoddhur nāma gṛhṇīyāt tasyai ca viśaḥ //
ĀpŚS, 19, 20, 15.1 yadi nāvagacched āśvatthān mayūkhān sapta madhyameṣāyām upahanyād idam aham ādityān badhnāmy āmuṣmād amuṣyai viśo 'vagantor iti /
ĀpŚS, 20, 1, 17.1 draṣṭre nama upadraṣṭre namo 'nudraṣṭre namaḥ khyātre nama upakhyātre namo 'nukhyātre namaḥ śṛṇvate nama upaśṛṇvate namaḥ sate namo 'sate namo jātāya namo janiṣyamāṇāya namo bhūtāya namo bhaviṣyate namaś cakṣuṣe namaḥ śrotrāya namo manase namo vāce namo brahmaṇe namas tapase namaḥ śāntāya nama ity ekaviṃśatyā namaskārair udyantam ādityam upatiṣṭhate //
ĀpŚS, 20, 10, 5.1 astamita āditye ṣaṭtriṃśatam adhvaryava upatalpān adhiruhya khādiraiḥ sruvaiḥ sarvāṃ rātrim annahomāñ juhvati /
ĀpŚS, 20, 15, 12.4 ādityā iti maustakṛtena parivṛktī //
ĀpŚS, 20, 24, 16.1 traidhātavīyayodavasāya pṛthag araṇīṣv agnīn samāropyottaranārāyaṇenādityam upasthāyāraṇyam avatiṣṭheta //
ĀpŚS, 22, 25, 22.0 udita āditye siṃhe vyāghra iti catasra āhutīr odanāddhutvā rāḍ asi virāḍ asīty etaiḥ pratimantram //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 20, 7.0 ādityam īkṣayed deva savitar eṣa te brahmacārī taṃ gopāya sa mā mṛta ity ācāryaḥ //
ĀśvGS, 1, 23, 9.2 ādityo me 'dhvaryur ity adhvaryum //
ĀśvGS, 1, 24, 17.1 ādityāstvā jāgatena chandasā bhakṣayantv iti paścāt //
ĀśvGS, 2, 4, 14.8 viśva ādityā vasavaś ca devā rudrā goptāro marutaḥ sadantu /
ĀśvGS, 2, 6, 12.0 asmākam uttamaṃ kṛdhīty ādityamīkṣamāṇo japitvāvarohet //
ĀśvGS, 2, 6, 14.0 vayam adyendrasya proṣṭhā ity astaṃ yātyāditye //
ĀśvGS, 3, 6, 5.1 svapnam amanojñaṃ dṛṣṭvādyā no deva savitar iti dvābhyām yacca goṣu duḥṣvapnyam iti pañcabhir ādityam upatiṣṭheta //
ĀśvGS, 3, 7, 1.0 avyādhitaṃ cet svapantam ādityo 'bhy astam iyād vāgyato 'nupaviśan rātriśeṣaṃ bhūtvā yena sūrya jyotiṣā bādhase tama iti pañcabhir ādityam upatiṣṭhate //
ĀśvGS, 3, 7, 1.0 avyādhitaṃ cet svapantam ādityo 'bhy astam iyād vāgyato 'nupaviśan rātriśeṣaṃ bhūtvā yena sūrya jyotiṣā bādhase tama iti pañcabhir ādityam upatiṣṭhate //
ĀśvGS, 3, 11, 2.2 dyaur vṛtā sādityena vṛtā tayā vṛtayā vartryā yasmād bhayād bibhemi tad vāraye svāhā //
ĀśvGS, 4, 4, 11.0 ādityasya vā dṛśyamāne praviśeyuḥ //
ĀśvGS, 4, 6, 18.0 udita āditye sauryāṇi svastyayanāni ca japitvānnaṃ saṃskṛtyāpa naḥ śośucad agham iti pratyṛcaṃ hutvā brāhmaṇān bhojayitvā svastyayanaṃ vācayīta //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 2, 4.1 vaiśvānara ādityāḥ sarasvaty aditir vā //
ĀśvŚS, 4, 2, 5.1 dhārayanta ādityāso jagat sthā iti dve ete bhuvadvadbhyo bhuvanapatibhyo vā //
ĀśvŚS, 4, 13, 2.3 tām ādityā nāvam ivāruhemānumatāṃ pathibhiḥ pārayantīṃ svāheti dvitīyām //
ĀśvŚS, 9, 7, 37.0 satyam iyaṃ pṛthivī satyam ayam agniḥ satyam ayaṃ vāyuḥ satyam asāv āditya iti //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 4, 12.2 ā tvā vasavo rudrā ādityāḥ sadantvity ete vai trayā devā yadvasavo rudrā ādityā ete tvāsīdantv ity evaitad āhābhinihita eva savyena pāṇinā bhavati //
ŚBM, 1, 3, 4, 12.2 ā tvā vasavo rudrā ādityāḥ sadantvity ete vai trayā devā yadvasavo rudrā ādityā ete tvāsīdantv ity evaitad āhābhinihita eva savyena pāṇinā bhavati //
ŚBM, 1, 5, 1, 17.2 rudrāṇāmurvyāyāṃ svādityā aditaye syāmānehasa ityete vai trayā devā yadvasavo rudrā ādityā eteṣāmabhiguptau syāmetyevaitadāha //
ŚBM, 1, 5, 1, 17.2 rudrāṇāmurvyāyāṃ svādityā aditaye syāmānehasa ityete vai trayā devā yadvasavo rudrā ādityā eteṣāmabhiguptau syāmetyevaitadāha //
ŚBM, 2, 1, 2, 18.3 tasmād ādityo nāma yad eṣāṃ vīryaṃ kṣatram ādatta //
ŚBM, 2, 2, 3, 9.1 ādityas tv eva sarva ṛtavaḥ /
ŚBM, 3, 1, 3, 2.2 ādityebhyaścaruṃ nirvapanti tadasti paryuditamivāṣṭau putrāso aditerye jātās tanvas pari devāṁ upa praitsaptabhiḥ parā mārtāṇḍamāsyaditi //
ŚBM, 3, 1, 3, 3.2 yāṃstvetaddevā ādityā ityācakṣate sapta haiva te 'vikṛtaṃ hāṣṭamaṃ janayāṃcakāra mārtāṇḍaṃ saṃdegho haivāsa yāvānevordhvastāvāṃstiryaṅ puruṣasaṃmita ity u haika āhuḥ //
ŚBM, 3, 1, 3, 4.2 devā ādityā yadasmān anv ajanimā tadamuyeva bhūddhantemaṃ vikaravāmeti taṃ vicakrur yathāyam puruṣo vikṛtastasya yāni māṃsāni saṃkṛtya saṃnyāsus tato hastī samabhavat tasmādāhur na hastinam pratigṛhṇīyāt puruṣājāno hi hastīti yam u ha tadvicakruḥ sa vivasvānādityastasyemāḥ prajāḥ //
ŚBM, 3, 1, 3, 4.2 devā ādityā yadasmān anv ajanimā tadamuyeva bhūddhantemaṃ vikaravāmeti taṃ vicakrur yathāyam puruṣo vikṛtastasya yāni māṃsāni saṃkṛtya saṃnyāsus tato hastī samabhavat tasmādāhur na hastinam pratigṛhṇīyāt puruṣājāno hi hastīti yam u ha tadvicakruḥ sa vivasvānādityastasyemāḥ prajāḥ //
ŚBM, 3, 1, 3, 5.2 rādhnavān me sa prajāyāṃ ya etamādityebhyaścaruṃ nirvapāditi rādhnoti haiva ya etamādityebhyaścaruṃ nirvapatyayaṃ tvevāgnāvaiṣṇavaḥ prajñātaḥ //
ŚBM, 3, 1, 3, 5.2 rādhnavān me sa prajāyāṃ ya etamādityebhyaścaruṃ nirvapāditi rādhnoti haiva ya etamādityebhyaścaruṃ nirvapatyayaṃ tvevāgnāvaiṣṇavaḥ prajñātaḥ //
ŚBM, 4, 5, 5, 12.6 yady u ṣaḍ evartavaḥ saṃvatsarasyety ādityapātram evaiteṣāṃ ṣaṣṭham //
ŚBM, 4, 5, 7, 2.1 aṣṭau vasava ekādaśa rudrā dvādaśādityā ime eva dyāvāpṛthivī trayastriṃśyau /
ŚBM, 4, 6, 5, 5.3 sa udyantaṃ vādityam upatiṣṭhate 'staṃ yantaṃ vā /
ŚBM, 5, 2, 2, 8.2 ādityānviṣṇuṃ sūryam brahmāṇaṃ ca bṛhaspatiṃ svāhā //
ŚBM, 5, 3, 4, 16.2 vāśā stha rāṣṭradā rāṣṭram me datta svāhā vāśā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty annādyenaivainam etad abhiṣiñcaty annādyamevāsminnetaddadhātīdaṃ vā asāvāditya udyanneva yathāyam agnir nirdahed evam oṣadhīrannādyaṃ nirdahati tadetā āpo 'bhyavayatyaḥ śamayanti na ha vā ihānnādyaṃ pariśiṣyate yadetā āpo nābhyaveyur annādyenaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 5, 5, 2, 10.2 tadetāveva santāvanyathevālabhante yāmadityā ālabhanta ādityebhyastāmālabhante sarvaṃ vā ādityāḥ sarvasyaivainametadgarbhaṃ karoti yām marudbhya ālabhante viśvebhyastāṃ devebhya ālabhante sarvaṃ vai viśve devāḥ sarvasyaivainametadgarbhaṃ karoti //
ŚBM, 5, 5, 2, 10.2 tadetāveva santāvanyathevālabhante yāmadityā ālabhanta ādityebhyastāmālabhante sarvaṃ vā ādityāḥ sarvasyaivainametadgarbhaṃ karoti yām marudbhya ālabhante viśvebhyastāṃ devebhya ālabhante sarvaṃ vai viśve devāḥ sarvasyaivainametadgarbhaṃ karoti //
ŚBM, 6, 1, 2, 3.2 bhūya eva syāt prajāyeteti sa vāyunāntarikṣam mithunaṃ samabhavat tata āṇḍaṃ samavartata tad abhyamṛśad yaśo bibhṛhīti tato 'sāvādityo 'sṛjyataiṣa vai yaśo 'tha yadaśru saṃkṣaritamāsīt so 'śmā pṛśnir abhavad aśrur ha vai tam aśmety ācakṣate parokṣam parokṣakāmā hi devā atha yaḥ kapāle raso lipta āsīt te raśmayo 'bhavann atha yat kapālam āsīt sā dyaur abhavat //
ŚBM, 6, 1, 2, 4.2 bhūya eva syāt prajāyeteti sa ādityena divam mithunaṃ samabhavat tata āṇḍaṃ samavartata tadabhyamṛśad reto bibhṛhīti tataś candramā asṛjyataiṣa vai reto 'tha yadaśru saṃkṣaritam āsīt tāni nakṣatrāṇyabhavann atha yaḥ kapāle raso lipta āsīttā avāntaradiśo 'bhavann atha yat kapālamāsīt tā diśo 'bhavan //
ŚBM, 6, 1, 2, 8.2 vācam mithunaṃ samabhavat sa dvādaśa drapsāngarbhyabhavat te dvādaśādityā asṛjyanta tāndivyupādadhāt //
ŚBM, 6, 1, 2, 10.2 agnimeva sṛṣṭaṃ vasavo 'nvasṛjyanta tānasyāmupādadhādvāyuṃ rudrās tān antarikṣa ādityam ādityāstāndivi viśve devāścandramasaṃ tāndikṣūpādadhāditi //
ŚBM, 6, 1, 2, 10.2 agnimeva sṛṣṭaṃ vasavo 'nvasṛjyanta tānasyāmupādadhādvāyuṃ rudrās tān antarikṣa ādityam ādityāstāndivi viśve devāścandramasaṃ tāndikṣūpādadhāditi //
ŚBM, 6, 1, 2, 20.2 asau sa ādityaḥ sa eṣa evaiṣo 'gniścita etāvannu tadyadenamagniḥ samadadhāt //
ŚBM, 6, 1, 3, 17.2 tadyadasya tannāmākarod ādityas tad rūpam abhavad ādityo vā īśāna ādityo hyasya sarvasyeṣṭe so 'bravīd etāvānvā asmi mā metaḥ paro nāma dhā iti //
ŚBM, 6, 1, 3, 17.2 tadyadasya tannāmākarod ādityas tad rūpam abhavad ādityo vā īśāna ādityo hyasya sarvasyeṣṭe so 'bravīd etāvānvā asmi mā metaḥ paro nāma dhā iti //
ŚBM, 6, 1, 3, 17.2 tadyadasya tannāmākarod ādityas tad rūpam abhavad ādityo vā īśāna ādityo hyasya sarvasyeṣṭe so 'bravīd etāvānvā asmi mā metaḥ paro nāma dhā iti //
ŚBM, 6, 2, 1, 26.2 samāstvāgna ṛtavo vardhayantviti samāśca tvāgna ṛtavaśca vardhayantv ity etat saṃvatsarā ṛṣayo yāni satyeti saṃvatsarāśca tvarṣayaśca satyāni ca vardhayantv ity etat saṃ divyena dīdihi rocanenety asau vā ādityo divyaṃ rocanaṃ tena saṃ dīdihīty etad viśvā ābhāhi pradiśaścatasra iti sarvā ābhāhi pradiśaścatasra ityetat //
ŚBM, 6, 2, 2, 3.2 dvādaśa māsāḥ pañcartavas traya ime lokā asāvāditya ekaviṃśa eṣa prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainam etat saminddhe //
ŚBM, 6, 2, 3, 6.1 tamasāvādityo 'bravīt /
ŚBM, 6, 2, 3, 6.2 upāhamāyānīti keneti lokampṛṇayeti tathety eṣa vāva lokampṛṇātmanā haiva taduvāca tasmāttṛtīyā svayamātṛṇṇānantarhitā lokampṛṇāyā upadhīyate tasmād asāvādityo 'nantarhito divo 'nantarhito hyeṣa etayopait //
ŚBM, 6, 3, 1, 15.2 mano vai savitā prāṇā devāḥ svaryato dhiyā divamiti svargaṃ haināṃ lokaṃ yato dhiyaitasmai karmaṇe yuyuje bṛhajjyotiḥ kariṣyata ity asau vā ādityo bṛhajjyotir eṣa u eṣo 'gnir etam v ete saṃskariṣyanto bhavanti savitā prasuvāti tāniti savitṛprasūtā etat karma karavann ityetat //
ŚBM, 6, 3, 1, 18.2 prajāpatirvā etadagre karmākarot tat tato devā akurvan devā devasya mahimānamojaseti yajño vai mahimā devā devasya yajñaṃ vīryam ojasety etad yaḥ pārthivāni vimame sa etaśa iti yadvai kiṃcāsyāṃ tatpārthivaṃ tad eṣa sarvaṃ vimimīte raśmibhir hyenad abhyavatanoti rajāṃsi devaḥ savitā mahitvanetīme vai lokā rajāṃsy asāvādityo devaḥ savitā tān eṣa mahimnā vimimīte //
ŚBM, 6, 3, 1, 19.2 asau vā ādityo devaḥ savitā yajño bhagas tam etad āha prasuva yajñam prasuva yajñapatim bhagāyeti divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātvity asau vā ādityo divyo gandharvo 'nnaṃ keto 'nnapūrannaṃ naḥ punātv ity etad vācaspatir vācaṃ naḥ svadatv iti vāg vā idaṃ karma prāṇo vācaspatiḥ prāṇo na idaṃ karma svadatv ityetat //
ŚBM, 6, 3, 1, 19.2 asau vā ādityo devaḥ savitā yajño bhagas tam etad āha prasuva yajñam prasuva yajñapatim bhagāyeti divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātvity asau vā ādityo divyo gandharvo 'nnaṃ keto 'nnapūrannaṃ naḥ punātv ity etad vācaspatir vācaṃ naḥ svadatv iti vāg vā idaṃ karma prāṇo vācaspatiḥ prāṇo na idaṃ karma svadatv ityetat //
ŚBM, 6, 3, 1, 20.2 asau vā ādityo devaḥ savitā yad u vā eṣa yajñiyaṃ karma praṇayati tad anārtaṃ svastyudṛcam aśnute devāvyamiti yo devān avad ity etat sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam iti ya etat sarvaṃ vindād ity etadṛcetyṛcā stomaṃ samardhaya gāyatreṇa rathantaram bṛhadgāyatravartanīti sāmāni svāheti yajūṃṣi saiṣā trayī vidyā prathamaṃ jāyate yathaivādo 'mutrājāyataivam atha yaḥ so 'gnir asṛjyataiṣa sa yo 'ta ūrdhvam agniścīyate //
ŚBM, 6, 3, 1, 29.2 etad vai devā abibhayur yad vai no yajñaṃ dakṣiṇato rakṣāṃsi nāṣṭrā na hanyuriti ta etaṃ vajram apaśyann amum evādityam asau vā āditya eṣo 'śvas ta etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñam atanvata tathaivaitad yajamāna etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñaṃ tanute //
ŚBM, 6, 3, 1, 29.2 etad vai devā abibhayur yad vai no yajñaṃ dakṣiṇato rakṣāṃsi nāṣṭrā na hanyuriti ta etaṃ vajram apaśyann amum evādityam asau vā āditya eṣo 'śvas ta etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñam atanvata tathaivaitad yajamāna etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñaṃ tanute //
ŚBM, 6, 3, 2, 2.2 pratūrtaṃ vājinnādraveti yadvai kṣipraṃ tat tūrtam atha yat kṣiprāt kṣepīyas tat pratūrtaṃ variṣṭhām anu saṃvatam itīyaṃ vai variṣṭhā saṃvad imāmanu saṃvatam ityetaddivi te janma paramam antarikṣe tava nābhiḥ pṛthivyām adhi yonirid iti tad enametā devatāḥ karoty agniṃ vāyum ādityaṃ tad aśve vīryaṃ dadhāti //
ŚBM, 6, 3, 3, 10.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etaṃ vajram upariṣṭād abhigoptāram akurvann amumevādityam asau vā āditya eṣo 'śvas tathaivāsmā ayametaṃ vajramupariṣṭād abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 10.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etaṃ vajram upariṣṭād abhigoptāram akurvann amumevādityam asau vā āditya eṣo 'śvas tathaivāsmā ayametaṃ vajramupariṣṭād abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 16.2 cetayadhvam eveti citimicchateti vāva tadabruvaṃs te cetayamānā etāṃ dvitīyām āhutim apaśyaṃs tāmajuhavus tāṃ hutvā viśvajyotiṣo 'paśyannetā devatā agniṃ vāyumādityam etā hyeva devatā viśvaṃ jyotis tathaivaitad yajamāna ete āhutī hutvemāṃśca lokānukhām paśyatyetāśca devatā viśvajyotiṣo vyatiṣaktābhyāṃ juhotīmāṃśca tallokān etāśca devatā vyatiṣajati //
ŚBM, 6, 4, 1, 8.2 apāṃ hyetatpṛṣṭhaṃ yonirhyetadagneḥ samudram abhitaḥ pinvamānamiti samudro hyetadabhitaḥ pinvate vardhamāno mahāṁ ā ca puṣkara iti vardhamāno mahīyasva puṣkara ityetaddivo mātrayā varimṇā prathasvetyanuvimārṣṭy asau vā āditya eṣo 'gnir no haitamanyo divo varimā yantum arhati dyaur bhūtvainaṃ yacchetyevaitad āha //
ŚBM, 6, 4, 1, 11.2 samīcī urasā tmaneti saṃvasāthāmenaṃ svarvidā samīcī urasā cātmanā cetyetad agnim antarbhariṣyantī jyotiṣmantamajasramidityasau vā āditya eṣo 'gniḥ sa eṣa jyotiṣmānajasrastamete antarā bibhṛtas tasmādāha jyotiṣmantam ajasramiditi //
ŚBM, 6, 4, 3, 9.2 asau vā āditya eṣo 'gnir amuṃ tad ādityam utthāpayaty ud u tiṣṭha svadhvaretyadhvaro vai yajña ud u tiṣṭha suyajñiyetyetad avā no devyā dhiyeti yā te daivī dhīstayā no 'vetyetad dṛśe ca bhāsā bṛhatā suśukvanir iti darśanāya ca bhāsā bṛhatā suśukvanir ity etad āgne yāhi suśastibhiriti ye voḍhāras te suśastaya āgne yāhi voḍhṛbhir ityetat //
ŚBM, 6, 4, 3, 9.2 asau vā āditya eṣo 'gnir amuṃ tad ādityam utthāpayaty ud u tiṣṭha svadhvaretyadhvaro vai yajña ud u tiṣṭha suyajñiyetyetad avā no devyā dhiyeti yā te daivī dhīstayā no 'vetyetad dṛśe ca bhāsā bṛhatā suśukvanir iti darśanāya ca bhāsā bṛhatā suśukvanir ity etad āgne yāhi suśastibhiriti ye voḍhāras te suśastaya āgne yāhi voḍhṛbhir ityetat //
ŚBM, 6, 4, 3, 10.2 asau vā āditya eṣo 'gnir amuṃ tadādityamita ūrdhvam prāñcaṃ dadhāti tasmādasāvāditya ita ūrdhvaḥ prāṅ dhīyata ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na saviteti yathaiva yajus tathā bandhur ūrdhvo vājasya sanitetyūrdhvo vā eṣa tiṣṭhanvājamannaṃ sanoti yad añjibhir vāghadbhir vihvayāmaha iti raśmayo vā etasyāñjayo vāghatas tān etad āha parobāhu pragṛhṇāti parobāhu hyeṣa ito 'thainam upāvaharati tam upāvahṛtyoparinābhi dhārayati tasyopari bandhuḥ //
ŚBM, 6, 4, 3, 10.2 asau vā āditya eṣo 'gnir amuṃ tadādityamita ūrdhvam prāñcaṃ dadhāti tasmādasāvāditya ita ūrdhvaḥ prāṅ dhīyata ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na saviteti yathaiva yajus tathā bandhur ūrdhvo vājasya sanitetyūrdhvo vā eṣa tiṣṭhanvājamannaṃ sanoti yad añjibhir vāghadbhir vihvayāmaha iti raśmayo vā etasyāñjayo vāghatas tān etad āha parobāhu pragṛhṇāti parobāhu hyeṣa ito 'thainam upāvaharati tam upāvahṛtyoparinābhi dhārayati tasyopari bandhuḥ //
ŚBM, 6, 4, 3, 10.2 asau vā āditya eṣo 'gnir amuṃ tadādityamita ūrdhvam prāñcaṃ dadhāti tasmādasāvāditya ita ūrdhvaḥ prāṅ dhīyata ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na saviteti yathaiva yajus tathā bandhur ūrdhvo vājasya sanitetyūrdhvo vā eṣa tiṣṭhanvājamannaṃ sanoti yad añjibhir vāghadbhir vihvayāmaha iti raśmayo vā etasyāñjayo vāghatas tān etad āha parobāhu pragṛhṇāti parobāhu hyeṣa ito 'thainam upāvaharati tam upāvahṛtyoparinābhi dhārayati tasyopari bandhuḥ //
ŚBM, 6, 4, 4, 10.2 ṛtaṃ satyamṛtaṃ satyamityayaṃ vā agnirṛtamasāvādityaḥ satyaṃ yadi vāsāv ṛtam ayaṃ satyam ubhayam v etad ayamagnis tasmādāhartaṃ satyamṛtaṃ satyamiti tadenamajena saṃbharati //
ŚBM, 6, 5, 1, 7.2 pṛthivīm bṛhajjyotiḥ samīdhira ityasau vā āditya eṣo 'gnir etadvai tadrudrāḥ saṃsṛjya pṛthivīm bṛhajjyotiḥ samīdhire teṣām bhānurajasra icchukro deveṣu rocata ity eṣa vā eṣām bhānurajasraḥ śukro deveṣu rocate //
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vā ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vā ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vā ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 5, 3, 3.2 imāṃstallokānkarotyatha viśvajyotiṣaḥ karotyetā devatā agniṃ vāyumādityametā hyeva devatā viśvaṃ jyotis tā etasyā eva mṛdaḥ karotyebhyastallokebhya etāndevānnirmimīte yajamānaḥ karoti tryālikhitā bhavanti trivṛto hyete devā ityadhidevatam //
ŚBM, 6, 5, 3, 10.2 gāyatreṇa chandasāṅgirasvadrudrāstvā dhūpayantu traiṣṭubhena chandasāṅgirasvadādityās tvā dhūpayantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā dhūpayantvānuṣṭubhena chandasāṅgirasvadindras tvā dhūpayatu varuṇastvā dhūpayatu viṣṇustvā dhūpayatv ityetābhir evainām etad devatābhirdhūpayati //
ŚBM, 6, 5, 4, 17.2 gāyatreṇa chandasāṅgirasvadrudrāstvāchṛndantu traiṣṭubhena chandasāṅgirasvadādityās tvāchṛndantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā āchṛndantvānuṣṭubhena chandasāṅgirasvadityetābhir evaināmetaddevatābhir ācchṛṇatti sa vai yābhireva devatābhiḥ karoti tābhirdhūpayati tābhirācchṛṇatti yo vāva karma karoti sa eva tasyopacāraṃ veda tasmād yābhir eva devatābhiḥ karoti tābhir dhūpayati tābhir ācchṛṇatti //
ŚBM, 6, 6, 1, 8.2 ekadevatya ekasthaṃ tat kṣatram ekasthāṃ śriyaṃ karoti caruritaro bahudevatyo bhūmā vā eṣa taṇḍulānāṃ yac carur bhūmo eṣa devānāṃ yadādityā viśi tadbhūmānaṃ dadhātītyadhidevatam //
ŚBM, 6, 6, 1, 11.2 ghṛtabhājanā hyādityāḥ svenaivainānetadbhāgena svena rasena prīṇāty upāṃśv etāni havīṃṣi bhavanti reto vā atra yajña upāṃśu vai retaḥ sicyate //
ŚBM, 6, 6, 4, 1.2 vātsapreṇopasthāyāstamita āditye bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etābhiḥ samidbhis tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāti rātryā evainam etad annena prīṇāti rātrīṃ rātrīm aprayāvam bharanta iti tasyokto bandhū rātryā evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto rātryopasamādadhāty āhutikṛtaṃ haivāsmai tad upasamādadhāti //
ŚBM, 6, 6, 4, 2.1 atha prātarudita āditye /
ŚBM, 6, 6, 4, 12.2 āsīna āhutiṃ juhoti viśvakarmaṇe svāhety athopotthāya samidham ādadhāti punastvādityā rudrā vasavaḥ samindhatām punarbrahmāṇo vasunītha yajñair ity etāstvā devatāḥ punaḥ samindhatām ity etad ghṛtena tvaṃ tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmā iti ghṛtenāha tvaṃ vardhayasva yebhya u tvāṃ kāmebhyo yajamāna ādhatta te 'sya sarve satyāḥ santvityetat //
ŚBM, 6, 7, 1, 2.2 asau sa ādityaḥ sa hiraṇmayo bhavati jyotirvai hiraṇyaṃ jyotir eṣo 'mṛtaṃ hiraṇyam amṛtam eṣa parimaṇḍalo bhavati parimaṇḍalo hyeṣa ekaviṃśatinirbādha ekaviṃśo hyeṣa bahiṣṭān nirbādham bibharti raśmayo vā etasya nirbādhā bāhyata u vā etasya raśmayaḥ //
ŚBM, 6, 7, 1, 3.2 asau vā āditya eṣa rukmo no haitam agnim manuṣyo manuṣyarūpeṇa yantum arhaty etenaiva rūpeṇaitad rūpam bibharti //
ŚBM, 6, 7, 1, 5.2 etadvai devā abibhayuryadvai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti tasmā etam antikād goptāram akurvann amum evādityam asau vā āditya eṣa rukmas tathaivāsmā ayam etam antikād goptāraṃ karoti //
ŚBM, 6, 7, 1, 5.2 etadvai devā abibhayuryadvai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti tasmā etam antikād goptāram akurvann amum evādityam asau vā āditya eṣa rukmas tathaivāsmā ayam etam antikād goptāraṃ karoti //
ŚBM, 6, 7, 1, 8.2 asau vā āditya eṣa rukma uparinābhy u vā eṣaḥ //
ŚBM, 6, 7, 1, 17.2 apsu hīme lokāḥ pratiṣṭhitā āditya āsañjanam āditye hīme lokā digbhir āsaktāḥ sa yo haitad evaṃ vedaitenaiva rūpeṇaitad rūpam bibharti //
ŚBM, 6, 7, 1, 17.2 apsu hīme lokāḥ pratiṣṭhitā āditya āsañjanam āditye hīme lokā digbhir āsaktāḥ sa yo haitad evaṃ vedaitenaiva rūpeṇaitad rūpam bibharti //
ŚBM, 6, 7, 1, 25.2 asau vā āditya eṣo 'gnir ahorātre iṇḍve amuṃ tad ādityam ahorātrābhyām parigṛhṇāti tasmād eṣo 'horātrābhyām parigṛhītaḥ //
ŚBM, 6, 7, 1, 25.2 asau vā āditya eṣo 'gnir ahorātre iṇḍve amuṃ tad ādityam ahorātrābhyām parigṛhṇāti tasmād eṣo 'horātrābhyām parigṛhītaḥ //
ŚBM, 6, 7, 1, 26.2 asau vā āditya eṣo 'gnir imā u lokāv iṇḍve amum tad ādityam ābhyāṃ lokābhyām parigṛhṇāti tasmād eṣa ābhyāṃ lokābhyām parigṛhītaḥ parimaṇḍale bhavataḥ parimaṇḍalau hīmau lokau mauñje trivṛtī tasyokto bandhur mṛdā digdhe tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 26.2 asau vā āditya eṣo 'gnir imā u lokāv iṇḍve amum tad ādityam ābhyāṃ lokābhyām parigṛhṇāti tasmād eṣa ābhyāṃ lokābhyām parigṛhītaḥ parimaṇḍale bhavataḥ parimaṇḍalau hīmau lokau mauñje trivṛtī tasyokto bandhur mṛdā digdhe tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 2, 1.2 asau vā āditya eṣa rukmaḥ /
ŚBM, 6, 7, 2, 1.3 tiṣṭhatīva vā asāvādityaḥ /
ŚBM, 6, 7, 2, 4.2 viśvā rūpāṇi pratimuñcate kavir ity asau vā ādityaḥ kaviḥ /
ŚBM, 6, 7, 2, 9.2 asau vā āditya eṣo 'gniḥ /
ŚBM, 6, 7, 2, 9.3 amuṃ tad ādityam ita ūrdhvam prāñcaṃ dadhāti /
ŚBM, 6, 7, 2, 9.4 tasmād asāv āditya ita ūrdhvaḥ prāṅ dhīyate /
ŚBM, 6, 7, 3, 8.7 athā vayam āditya vrate tavānāgaso aditaye syāmetīyaṃ vā aditiḥ /
ŚBM, 6, 7, 3, 11.1 haṃsaḥ śuciṣad iti asau vā ādityo haṃsaḥ śuciṣat /
ŚBM, 6, 7, 4, 4.1 vidmā te agne tredhā trayāṇīti agnir vāyur āditya etāni hāsya tāni tredhā trayāṇi /
ŚBM, 6, 7, 4, 6.3 viṣṇukramair vai prajāpatir divam asṛjata vātsapreṇādityam /
ŚBM, 6, 7, 4, 13.1 sa yad ahaḥ saṃnivapsyant syāt tad ahaḥ prātar udita āditye bhasmaiva prathamam udvapati /
ŚBM, 10, 2, 4, 3.1 sa yaḥ sa saṃvatsaro 'sau sa ādityaḥ /
ŚBM, 10, 2, 4, 4.2 ekaśatadhā vā asāv ādityo vihitaḥ saptasu devalokeṣu pratiṣṭhitaḥ /
ŚBM, 10, 2, 4, 5.1 yad v evaikaśatavidhaḥ saptavidham abhisaṃpadyata ekaśatadhā vā asāv ādityo vihitaḥ saptasv ṛtuṣu saptasu stomeṣu saptasu pṛṣṭheṣu saptasu chandaḥsu saptasu prāṇeṣu saptasu dikṣu pratiṣṭhitaḥ /
ŚBM, 10, 2, 4, 6.1 yad v evaikaśatavidhaḥ saptavidham abhisaṃpadyata ekaśatadhā vā asāv ādityo vihitaḥ saptākṣare brahman pratiṣṭhitaḥ /
ŚBM, 10, 2, 5, 4.2 ādityaḥ pravargyaḥ /
ŚBM, 10, 2, 5, 4.3 amuṃ tad ādityam ahorātreṣu pratiṣṭhāpayati /
ŚBM, 10, 2, 5, 5.4 ādityaḥ pravargyaḥ /
ŚBM, 10, 2, 5, 5.5 amuṃ tad ādityam ardhamāseṣu pratiṣṭhāpayati /
ŚBM, 10, 2, 5, 6.4 ādityaḥ pravargyaḥ /
ŚBM, 10, 2, 5, 6.5 amuṃ tad ādityam māseṣu pratiṣṭhāpayati /
ŚBM, 10, 2, 5, 7.4 ādityaḥ pravargyaḥ /
ŚBM, 10, 2, 5, 7.5 amuṃ tad ādityam ṛtuṣu pratiṣṭhāpayati /
ŚBM, 10, 2, 5, 8.4 ādityaḥ pravargyaḥ /
ŚBM, 10, 2, 5, 8.5 amuṃ tad ādityam eṣu lokeṣu pratiṣṭhāpayati /
ŚBM, 10, 2, 5, 15.3 atha yat pravargyeṇa tad u tasminn ṛtāv ādityam pratiṣṭhāpayati /
ŚBM, 10, 2, 6, 16.8 ādityo 'mṛtam /
ŚBM, 10, 2, 6, 17.9 taddhy ādityasya rūpam /
ŚBM, 10, 3, 2, 6.2 jagatī chanda ādityo devatā śroṇī //
ŚBM, 10, 3, 3, 7.3 yat tac cakṣur asau sa ādityaḥ /
ŚBM, 10, 3, 3, 8.4 yadādityo 'stam eti vāyuṃ tarhi praviśati vāyuṃ candramāḥ /
ŚBM, 10, 3, 3, 8.7 sa yadaivaṃvid asmāl lokāt praiti vācaivāgnim apyeti cakṣuṣādityam manasā candraṃ śrotreṇa diśaḥ prāṇena vāyuṃ /
ŚBM, 10, 3, 4, 4.6 ādityo mahān /
ŚBM, 10, 3, 5, 3.3 āditya eva caraṇam /
ŚBM, 10, 4, 1, 21.12 sa yaḥ sa udakrāmad asau sa ādityaḥ /
ŚBM, 10, 4, 5, 1.3 ādityo 'gnir ity u haika āhuḥ /
ŚBM, 10, 4, 5, 2.8 cakṣur ādityaḥ /
ŚBM, 10, 5, 1, 4.1 sā yā sā vāg asau sa ādityaḥ /
ŚBM, 10, 5, 1, 4.3 tad yat kiṃcārvācīnam ādityāt sarvaṃ tan mṛtyunāptam /
ŚBM, 10, 5, 2, 4.6 asau vā ādityo vivasvān /
ŚBM, 10, 5, 4, 3.9 ādityo lokampṛṇā /
ŚBM, 10, 5, 4, 3.10 tad vā etat sarvam ādityam evābhisaṃpadyate /
ŚBM, 10, 5, 4, 4.1 ādityo ha tv evaiṣo 'gniś citaḥ /
ŚBM, 10, 5, 4, 4.4 ṣaṣṭiś ca ha vai trīṇi ca śatāny ādityaṃ diśaḥ samantam pariyanti /
ŚBM, 10, 5, 4, 4.7 ṣaṣṭiś ca ha vai trīṇi ca śatāny ādityasya raśmayaḥ /
ŚBM, 10, 5, 4, 14.6 ṣaṣṭiś ca ha vai trīṇi ca śatāny ādityaṃ nāvyāḥ samantam pariyanti /
ŚBM, 10, 5, 4, 14.9 ṣaṣṭiś ca ha vai trīṇi ca śatāny ādityaṃ nāvyā abhikṣaranti /
ŚBM, 10, 5, 4, 15.1 tasyaite pratiṣṭhe rukmaś ca puṣkaraparṇaṃ cāpaś cādityamaṇḍalaṃ ca /
ŚBM, 10, 5, 4, 15.5 tisro viśvajyotiṣa etā devatā agnir vāyur ādityaḥ /
ŚBM, 10, 6, 1, 8.2 ādityam eva rājann iti hovāca /
ŚBM, 10, 6, 2, 3.1 ādityo vā attā /
ŚBM, 10, 6, 2, 3.3 candramasaṃ hy āditya ādadhatīty adhidevatam //
ŚBM, 10, 6, 2, 6.1 ādityo vā arkaḥ /
ŚBM, 10, 6, 2, 6.3 candramā hy ādityāya kam ity adhidevatam //
ŚBM, 10, 6, 2, 9.1 ādityo vā uk /
ŚBM, 10, 6, 2, 9.3 candramasā hy āditya uttiṣṭhatīty adhidevatam //
ŚBM, 10, 6, 2, 11.1 prāṇena vā agnir dīpyate agninā vāyur vāyunāditya ādityena candramāś candramasā nakṣatrāṇi nakṣatrair vidyut /
ŚBM, 10, 6, 2, 11.1 prāṇena vā agnir dīpyate agninā vāyur vāyunāditya ādityena candramāś candramasā nakṣatrāṇi nakṣatrair vidyut /
ŚBM, 10, 6, 5, 3.1 sa tredhātmānaṃ vyakuruta ādityaṃ tṛtīyaṃ vāyuṃ tṛtīyam /
ŚBM, 13, 1, 6, 2.1 ādityānām patvānvihīti /
ŚBM, 13, 1, 6, 2.2 ādityānevainaṃ gamayati devā āśāpālā etaṃ devebhyo'śvam medhāya prokṣitaṃ rakṣateti śataṃ vai talpyā rājaputrā āśāpālās tebhya evainam paridadātīha rantiriha ramatāmiha dhṛtiriha svadhṛtiḥ svāheti saṃvatsaramāhutīrjuhoti ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhirevainam badhnāti tasmādaśvaḥ pramukto bandhanam āgacchati ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhir evainaṃ badhnāti tasmād aśvaḥ pramukto bandhanaṃ na jahāti //
ŚBM, 13, 1, 7, 3.0 ekaviṃśatiḥ sampadyante dvādaśa māsāḥ pañcartavastraya ime lokā asāvāditya ekaviṃśas tad daivaṃ kṣatraṃ sā śrīs tad ādhipatyaṃ tadbradhnasya viṣṭapaṃ tatsvārājyamaśnute //
ŚBM, 13, 2, 1, 7.0 tadāhuḥ yadubhe divā vā naktaṃ vā juhuyādahorātre mohayed vyuṣṭyai svāhety anudita āditye juhoti svargāya svāhety udite 'horātrayoravyatimohāya //
ŚBM, 13, 2, 6, 1.0 yuñjanti bradhnamaruṣaṃ carantamiti asau vā ādityo bradhno'ruṣo 'mumevāsmā ādityaṃ yunakti svargasya lokasya samaṣṭyai //
ŚBM, 13, 2, 6, 1.0 yuñjanti bradhnamaruṣaṃ carantamiti asau vā ādityo bradhno'ruṣo 'mumevāsmā ādityaṃ yunakti svargasya lokasya samaṣṭyai //
ŚBM, 13, 2, 6, 6.0 ādityāstvāñjantu jāgatena chandaseti parivṛktā tejo vā ājyam paśavo jagatī tejaścaivāsminpaśūṃśca samīcī dadhāti //
ŚBM, 13, 2, 6, 10.0 kaḥ svidekākī caratīti asau vā āditya ekākī caraty eṣa brahmavarcasam brahmavarcasamevāsmiṃstaddhattaḥ //
ŚBM, 13, 3, 3, 3.0 ekaviṃśam madhyamamaharbhavati asau vā āditya ekaviṃśaḥ so 'śvamedhaḥ svenaivainaṃ stomena svāyāṃ devatāyām pratiṣṭhāpayati //
ŚBM, 13, 3, 8, 6.0 atha yadi naśyet trihaviṣam iṣṭim anunirvaped dyāvāpṛthivyamekakapālam puroḍāśaṃ vāyavyam payaḥ sauryaṃ caruṃ yadvai kiṃca naśyatyantaraiva tad dyāvāpṛthivī naśyati tadvāyurupavātyādityo'bhitapati naitābhyo devatābhya ṛte kiṃ cana naśyati saiṣā pṛthageva naṣṭavedanī sa yadyasyāpyanyannaśyedetayaiva yajetānu haivainadvindatyatha yadyamitrā aśvaṃ vinderanyadi vā mriyeta yadi vāpsvanyamānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 4, 3, 7.0 atha tṛtīye 'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryurvaruṇa ādityo rājetyāha tasya gandharvā viśas ta ima āsata iti yuvānaḥ śobhanā upasametā bhavanti tān upadiśaty atharvāṇo vedaḥ so 'yam ity atharvaṇām ekam parva vyācakṣāṇa ivānudravedevamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 4, 11.0 atha yad ekaviṃśatir bhavanti ekaviṃśatyaratnaya ekaviṃśo vā eṣa tapati dvādaśa māsāḥ pañcartavas traya ime lokā asāvāditya ekaviṃśaḥ so 'śvamedha eṣa prajāpatir evam etam prajāpatiṃ yajñaṃ kṛtsnaṃ saṃskṛtya tasminn ekaviṃśatim agnīṣomīyān paśūn ālabhate teṣāṃ samānaṃ karmety etat pūrvedyuḥ karma //
ŚBM, 13, 5, 1, 5.0 ekaviṃśam madhyamamaharbhavati asau vā āditya ekaviṃśaḥ so 'śvamedhaḥ svenaivainaṃ stomena svāyāṃ devatāyāṃ pratiṣṭhāpayati tasmādekaviṃśam //
ŚBM, 13, 5, 4, 26.0 atha yadekaviṃśatirbhavanti ekaviṃśo vā eṣa ya eṣa tapati dvādaśa māsāḥ pañcartavastraya ime lokā asāvāditya ekaviṃśa etām abhisampadam //
ŚBM, 13, 6, 1, 9.0 yavamadhyaḥ pañcarātro bhavati ime vai lokāḥ puruṣamedha ubhayatojyotiṣo vā ime lokā agnineta ādityenāmutas tasmād ubhayatojyotir annam ukthya ātmātirātras tad yad etā ukthyāvatirātram abhito bhavatas tasmād ayam ātmānnena parivṛḍho 'tha yad eṣa varṣiṣṭho 'tirātro 'hnāṃ sa madhye tasmād yavamadhyo yute ha vai dviṣantam bhrātṛvyam ayam evāsti nāsya dviṣan bhrātṛvya ity āhur ya evaṃ veda //
ŚBM, 13, 6, 2, 20.0 athātmannagnī samārohya uttaranārāyaṇenādityam upasthāyānapekṣamāṇo 'raṇyam abhipreyāt tad eva manuṣyebhyas tirobhavati yady u grāme vivatsed araṇyoragnī samārohyottaranārāyaṇenaivādityam upasthāya gṛheṣu pratyavasyed atha tān yajñakratūn āhareta yān abhyāpnuyāt sa vā eṣa na sarvasmā anuvaktavyaḥ sarvaṃ hi puruṣamedho net sarvasmā iva sarvam bravāṇīti yo nv eva jñātas tasmai brūyād atha yo 'nūcāno 'tha yo 'sya priyaḥ syān net tv eva sarvasmā iva //
ŚBM, 13, 6, 2, 20.0 athātmannagnī samārohya uttaranārāyaṇenādityam upasthāyānapekṣamāṇo 'raṇyam abhipreyāt tad eva manuṣyebhyas tirobhavati yady u grāme vivatsed araṇyoragnī samārohyottaranārāyaṇenaivādityam upasthāya gṛheṣu pratyavasyed atha tān yajñakratūn āhareta yān abhyāpnuyāt sa vā eṣa na sarvasmā anuvaktavyaḥ sarvaṃ hi puruṣamedho net sarvasmā iva sarvam bravāṇīti yo nv eva jñātas tasmai brūyād atha yo 'nūcāno 'tha yo 'sya priyaḥ syān net tv eva sarvasmā iva //
ŚBM, 13, 8, 1, 9.6 eṣo ha jīvānām dig antareṇa saptarṣīṇāṃ codayanam ādityasya cāstamayanam /
ŚBM, 13, 8, 1, 11.3 atha yad avatāpy asau vā ādityaḥ pāpmano 'pahantā /
ŚBM, 13, 8, 1, 11.4 sa evāsmāt pāpmānam apahanty atho ādityajyotiṣam evainaṃ karoti //
ŚBM, 13, 8, 3, 2.4 purādityasyodayāt tira iva vai pitaras tira iva rātriḥ /
ŚBM, 13, 8, 4, 7.2 tat tamasaḥ pitṛlokād ādityaṃ jyotir abhyāyanti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 4, 2.0 adyā no deva savitar iti dve apehi manasaspata iti sūktam ṛtaṃ ca satyaṃ ceti sūktam ādityā ava hi khyateti sūktaśeṣa indra śreṣṭhānīty ekā haṃsaḥ śuciṣad ity ekā namo mahadbhya ity ekā yata indra bhayāmaha ity ekādha svapnasyety ekā yo me rājann ity ekā mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca //
ŚāṅkhGS, 2, 3, 1.0 bhagas te hastam agrabhīt savitā hastam agrabhīt pūṣā te hastam agrabhīt aryamā hastam agrabhīn mitras tvam asi dharmaṇāgnir ācāryas tavāsāvahaṃ cobhāv agna etaṃ te brahmacāriṇaṃ paridadāmīndraitaṃ te brahmacāriṇaṃ paridadāmy ādityaitaṃ te brahmacāriṇaṃ paridadāmi viśve devā etaṃ vo brahmacāriṇaṃ paridadāmi dīrghāyutvāya suprajāstvāya suvīryāya rāyaspoṣāya sarveṣāṃ vedānām ādhipatyāya suślokyāya svastaye //
ŚāṅkhGS, 2, 3, 2.0 aindrīm āvṛtam āvarta ādityasyāvṛtam anvāvarta iti dakṣiṇaṃ bāhum anvāvṛtya //
ŚāṅkhGS, 2, 12, 2.0 hutvācāryo 'thainaṃ yāsv eva devatāsu parītto bhavati tāsv evainaṃ pṛcchaty agnāv indra āditye viśveṣu ca deveṣu caritaṃ te brahmacaryam //
ŚāṅkhGS, 2, 12, 12.0 udita āditye 'nuvācanadharmeṇa vāgyatāyoṣṇīṣiṇe 'nvāha //
ŚāṅkhGS, 2, 14, 8.0 athādityamaṇḍale namo 'ditaya ādityebhyaś ca namo nakṣatrebhya ṛtubhyo māsebhyo 'rdhamāsebhyo 'horātrebhyaḥ saṃvatsarebhyaḥ //
ŚāṅkhGS, 2, 14, 8.0 athādityamaṇḍale namo 'ditaya ādityebhyaś ca namo nakṣatrebhya ṛtubhyo māsebhyo 'rdhamāsebhyo 'horātrebhyaḥ saṃvatsarebhyaḥ //
ŚāṅkhGS, 3, 8, 7.0 taccakṣur ity ādityam upasthāya //
ŚāṅkhGS, 4, 7, 52.0 eteṣāṃ yadi kiṃcid akāmotpāto bhavet prāṇān āyamyādityam īkṣitvādhīyīta //
ŚāṅkhGS, 4, 11, 2.0 nādityaṃ saṃdhivelayoḥ //
ŚāṅkhGS, 4, 12, 23.0 nādityam abhimukhaḥ //
ŚāṅkhGS, 6, 3, 4.0 pratīkṣerann udayam ādityasya //
ŚāṅkhGS, 6, 4, 13.0 ud itaḥ śukriyaṃ dadha ity ādityam īkṣante //
ŚāṅkhGS, 6, 6, 1.0 savitā paścātāt tac cakṣur ity ādityam upasthāya //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 4, 27.0 asāvādityo 'rkapuṣpam //
ŚāṅkhĀ, 1, 5, 9.0 athātraiva tiṣṭhann ādityam upatiṣṭhate //
ŚāṅkhĀ, 1, 5, 19.0 asāv ādityo brahmāsau dyaur brāhmaṇī //
ŚāṅkhĀ, 1, 7, 9.0 atha dakṣiṇaṃ bhāgam ātmano 'tiharañjapati ādityāstvā jāgatena chandasārohantu te ta āroḍhāra ityeva tad āha //
ŚāṅkhĀ, 4, 7, 2.0 sarvajiddha sma kauṣītakir udyantam ādityam upatiṣṭhate yajñopavītaṃ kṛtvodakam ānīya triḥ prasicyodakapātram //
ŚāṅkhĀ, 4, 7, 9.0 tatho evaivaṃ vidvān etayaivāvṛtādityam upatiṣṭhate //
ŚāṅkhĀ, 4, 8, 4.2 āpyāyasva sametu te saṃ te payāṃsi sam u yantu vājāḥ yam ādityā aṃśum āpyāyayantītyetās tisra ṛco japitvā māsmākaṃ prāṇena prajayā paśubhir āpyāyayiṣṭhāḥ /
ŚāṅkhĀ, 4, 8, 4.3 yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tasya prāṇena prajayā paśubhir āpyāyayasvetyaindrīm āvṛtam āvarta ādityasyāvṛtam anvāvarta iti dakṣiṇaṃ bāhum anvāvartate //
ŚāṅkhĀ, 4, 9, 8.2 daivīm āvṛtam āvarta ādityasyāvṛtam anvāvarta iti dakṣiṇaṃ bāhum anvāvartate //
ŚāṅkhĀ, 4, 12, 4.0 tasyādityam eva tejo gacchati vāyuṃ prāṇaḥ //
ŚāṅkhĀ, 4, 12, 5.0 etad vai brahma dīpyate yad ādityo dṛśyate //
ŚāṅkhĀ, 6, 2, 1.0 āditye bṛhat candramasyannam vidyuti satyam stanayitnau śabdaḥ vāyāvindro vaikuṇṭhaḥ ākāśe pūrṇam agnau viṣāsahiḥ apsu tejaḥ //
ŚāṅkhĀ, 6, 3, 1.0 sa hovāca bālākiḥ ya evaiṣa āditye puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 7, 4, 12.0 yathāsau divyāditya evam idaṃ śirasi cakṣuḥ //
ŚāṅkhĀ, 7, 5, 1.0 pṛthivī pūrvarūpaṃ dyaur uttararūpaṃ vāyuḥ saṃhitā diśaḥ saṃdhir ādityaḥ saṃdhāteti vaiśvāmitraḥ //
ŚāṅkhĀ, 8, 3, 7.0 mahāpuruṣa iti yam avocāma saṃvatsara eva tasyaitasyāsāv ādityo rasaḥ //
ŚāṅkhĀ, 8, 3, 8.0 sa yaś cāyam aśarīraḥ prajñātmā yaś cāsāv āditya ekam etad iti vidyāt //
ŚāṅkhĀ, 8, 6, 6.0 sa yaś cāyam aśarīraḥ prajñātmā yaś cāsāv āditya ekam etad ity avocāma tau yatra vipradṛśyete //
ŚāṅkhĀ, 8, 7, 1.0 candramā ivādityo dṛśyate na raśmayaḥ prādurbhavanti //
ŚāṅkhĀ, 8, 7, 9.0 athāpi chidra ivādityo rathanābhir ivākhyāyet tad apy evam eva vidyāt //
ŚāṅkhĀ, 8, 8, 2.0 agne rūpaṃ sparśā vāyor ūṣmāṇa ādityasya svarāḥ //
ŚāṅkhĀ, 10, 1, 3.0 etā ha vai devatāḥ puruṣa eva pratiṣṭhitā agnir vāci vāyuḥ prāṇa ādityaś cakṣuṣi candramā manasi diśaḥ śrotra āpo retasi //
ŚāṅkhĀ, 10, 4, 2.0 cakṣus tṛptam ādityaṃ tarpayati //
ŚāṅkhĀ, 10, 4, 3.0 ādityas tṛpto divaṃ tarpayati dyaus tṛptā yat kiṃcid divāpihitam bhavad bhaviṣyad bhūtaṃ tat sarvaṃ tarpayati //
ŚāṅkhĀ, 11, 1, 2.0 tasminn etā devatā āveśayad vācy agniṃ prāṇe vāyuṃ apāne vidyuta udāne parjanyaṃ cakṣuṣy ādityaṃ manasi candramasaṃ śrotre diśaḥ śarīre pṛthivīṃ retasy apo bala indraṃ manyāv īśānaṃ mūrdhany ākāśaṃ ātmani brahma //
ŚāṅkhĀ, 11, 2, 5.0 cakṣur mametyāditya āviveśa //
ŚāṅkhĀ, 11, 5, 5.0 cakṣuṣi ma ādityaḥ pratiṣṭhitaḥ svāhā //
ŚāṅkhĀ, 11, 6, 5.0 cakṣuṣi ma ādityaḥ pratiṣṭhitaś cakṣur hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 12, 1, 1.3 tan mahyaṃ samaduḥ sarva eta ādityāso adityā saṃvidānāḥ //
Ṛgveda
ṚV, 1, 14, 3.2 ādityān mārutaṃ gaṇam //
ṚV, 1, 20, 5.2 ādityebhiś ca rājabhiḥ //
ṚV, 1, 24, 13.1 śunaḥśepo hy ahvad gṛbhītas triṣv ādityaṃ drupadeṣu baddhaḥ /
ṚV, 1, 24, 15.2 athā vayam āditya vrate tavānāgaso aditaye syāma //
ṚV, 1, 25, 12.1 sa no viśvāhā sukratur ādityaḥ supathā karat /
ṚV, 1, 41, 4.1 sugaḥ panthā anṛkṣara ādityāsa ṛtaṃ yate /
ṚV, 1, 41, 5.1 yaṃ yajñaṃ nayathā nara ādityā ṛjunā pathā /
ṚV, 1, 45, 1.1 tvam agne vasūṃr iha rudrāṁ ādityāṁ uta /
ṚV, 1, 50, 13.1 ud agād ayam ādityo viśvena sahasā saha /
ṚV, 1, 94, 3.2 tvam ādityāṁ ā vaha tān hy uśmasy agne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 106, 2.1 ta ādityā ā gatā sarvatātaye bhūta devā vṛtratūryeṣu śambhuvaḥ /
ṚV, 1, 107, 1.1 yajño devānām praty eti sumnam ādityāso bhavatā mṛᄆayantaḥ /
ṚV, 1, 107, 2.2 indra indriyair maruto marudbhir ādityair no aditiḥ śarma yaṃsat //
ṚV, 1, 136, 3.2 jyotiṣmat kṣatram āśāte ādityā dānunas patī /
ṚV, 1, 163, 3.1 asi yamo asy ādityo arvann asi trito guhyena vratena /
ṚV, 1, 188, 4.2 yatrādityā virājatha //
ṚV, 1, 191, 9.2 ādityaḥ parvatebhyo viśvadṛṣṭo adṛṣṭahā //
ṚV, 2, 1, 13.1 tvām agna ādityāsa āsyaṃ tvāṃ jihvāṃ śucayaś cakrire kave /
ṚV, 2, 3, 4.2 ghṛtenāktaṃ vasavaḥ sīdatedaṃ viśve devā ādityā yajñiyāsaḥ //
ṚV, 2, 27, 1.1 imā gira ādityebhyo ghṛtasnūḥ sanād rājabhyo juhvā juhomi /
ṚV, 2, 27, 2.2 ādityāsaḥ śucayo dhārapūtā avṛjinā anavadyā ariṣṭāḥ //
ṚV, 2, 27, 3.1 ta ādityāsa uravo gabhīrā adabdhāso dipsanto bhūryakṣāḥ /
ṚV, 2, 27, 4.1 dhārayanta ādityāso jagat sthā devā viśvasya bhuvanasya gopāḥ /
ṚV, 2, 27, 5.1 vidyām ādityā avaso vo asya yad aryaman bhaya ā cin mayobhu /
ṚV, 2, 27, 6.2 tenādityā adhi vocatā no yacchatā no duṣparihantu śarma //
ṚV, 2, 27, 8.2 ṛtenādityā mahi vo mahitvaṃ tad aryaman varuṇa mitra cāru //
ṚV, 2, 27, 11.1 na dakṣiṇā vi cikite na savyā na prācīnam ādityā nota paścā /
ṚV, 2, 27, 13.2 nakiṣ ṭaṃ ghnanty antito na dūrād ya ādityānām bhavati praṇītau //
ṚV, 2, 27, 16.1 yā vo māyā abhidruhe yajatrāḥ pāśā ādityā ripave vicṛttāḥ /
ṚV, 2, 28, 1.1 idaṃ kaver ādityasya svarājo viśvāni sānty abhy astu mahnā /
ṚV, 2, 28, 4.1 pra sīm ādityo asṛjad vidhartāṃ ṛtaṃ sindhavo varuṇasya yanti /
ṚV, 2, 29, 1.1 dhṛtavratā ādityā iṣirā āre mat karta rahasūr ivāgaḥ /
ṚV, 2, 31, 1.1 asmākam mitrāvaruṇāvataṃ ratham ādityai rudrair vasubhiḥ sacābhuvā /
ṚV, 2, 41, 6.1 tā samrājā ghṛtāsutī ādityā dānunas patī /
ṚV, 3, 8, 8.1 ādityā rudrā vasavaḥ sunīthā dyāvākṣāmā pṛthivī antarikṣam /
ṚV, 3, 20, 5.2 aśvinā mitrāvaruṇā bhagaṃ ca vasūn rudrāṁ ādityāṁ iha huve //
ṚV, 3, 54, 10.2 mitraḥ samrājo varuṇo yuvāna ādityāsaḥ kavayaḥ paprathānāḥ //
ṚV, 3, 54, 20.2 ādityair no aditiḥ śṛṇotu yacchantu no marutaḥ śarma bhadram //
ṚV, 3, 56, 4.1 abhīka āsām padavīr abodhy ādityānām ahve cāru nāma /
ṚV, 3, 59, 2.1 pra sa mitra marto astu prayasvān yas ta āditya śikṣati vratena /
ṚV, 3, 59, 3.2 ādityasya vratam upakṣiyanto vayam mitrasya sumatau syāma //
ṚV, 3, 59, 5.1 mahāṁ ādityo namasopasadyo yātayajjano gṛṇate suśevaḥ /
ṚV, 4, 1, 2.2 ṛtāvānam ādityaṃ carṣaṇīdhṛtaṃ rājānaṃ carṣaṇīdhṛtam //
ṚV, 4, 25, 3.1 ko devānām avo adyā vṛṇīte ka ādityāṁ aditiṃ jyotir īṭṭe /
ṚV, 4, 34, 8.1 sajoṣasa ādityair mādayadhvaṃ sajoṣasa ṛbhavaḥ parvatebhiḥ /
ṚV, 4, 54, 6.2 indro dyāvāpṛthivī sindhur adbhir ādityair no aditiḥ śarma yaṃsat //
ṚV, 5, 51, 10.1 sajūr ādityair vasubhiḥ sajūr indreṇa vāyunā /
ṚV, 5, 51, 12.2 bṛhaspatiṃ sarvagaṇaṃ svastaye svastaya ādityāso bhavantu naḥ //
ṚV, 5, 67, 1.1 baᄆ itthā deva niṣkṛtam ādityā yajatam bṛhat /
ṚV, 5, 69, 4.1 yā dhartārā rajaso rocanasyotādityā divyā pārthivasya /
ṚV, 6, 16, 24.1 tā rājānā śucivratādityān mārutaṃ gaṇam /
ṚV, 6, 51, 4.2 yūnaḥ sukṣatrān kṣayato divo nṝn ādityān yāmy aditiṃ duvoyu //
ṚV, 6, 51, 5.2 viśva ādityā adite sajoṣā asmabhyaṃ śarma bahulaṃ vi yanta //
ṚV, 6, 62, 8.2 tad ādityā vasavo rudriyāso rakṣoyuje tapur aghaṃ dadhāta //
ṚV, 7, 10, 4.2 ādityebhir aditiṃ viśvajanyām bṛhaspatim ṛkvabhir viśvavāram //
ṚV, 7, 35, 6.1 śaṃ na indro vasubhir devo astu śam ādityebhir varuṇaḥ suśaṃsaḥ /
ṚV, 7, 35, 14.1 ādityā rudrā vasavo juṣantedam brahma kriyamāṇaṃ navīyaḥ /
ṚV, 7, 44, 1.2 indraṃ viṣṇum pūṣaṇam brahmaṇas patim ādityān dyāvāpṛthivī apaḥ svaḥ //
ṚV, 7, 44, 4.2 saṃvidāna uṣasā sūryeṇādityebhir vasubhir aṅgirobhiḥ //
ṚV, 7, 51, 1.1 ādityānām avasā nūtanena sakṣīmahi śarmaṇā śantamena /
ṚV, 7, 51, 2.1 ādityāso aditir mādayantām mitro aryamā varuṇo rajiṣṭhāḥ /
ṚV, 7, 51, 3.1 ādityā viśve marutaś ca viśve devāś ca viśva ṛbhavaś ca viśve /
ṚV, 7, 52, 1.1 ādityāso aditayaḥ syāma pūr devatrā vasavo martyatrā /
ṚV, 7, 60, 4.2 yasmā ādityā adhvano radanti mitro aryamā varuṇaḥ sajoṣāḥ //
ṚV, 7, 84, 4.2 pra ya ādityo anṛtā mināty amitā śūro dayate vasūni //
ṚV, 7, 85, 4.1 sa sukratur ṛtacid astu hotā ya āditya śavasā vāṃ namasvān /
ṚV, 8, 9, 12.2 yad ādityebhir ṛbhubhiḥ sajoṣasā yad vā viṣṇor vikramaṇeṣu tiṣṭhathaḥ //
ṚV, 8, 18, 1.2 ādityānām apūrvyaṃ savīmani //
ṚV, 8, 18, 2.1 anarvāṇo hy eṣām panthā ādityānām /
ṚV, 8, 18, 10.2 ādityāso yuyotanā no aṃhasaḥ //
ṚV, 8, 18, 11.1 yuyotā śarum asmad āṃ ādityāsa utāmatim /
ṚV, 8, 18, 12.1 tat su naḥ śarma yacchatādityā yan mumocati /
ṚV, 8, 18, 18.2 ādityāsaḥ sumahasaḥ kṛṇotana //
ṚV, 8, 18, 19.1 yajño hīᄆo vo antara ādityā asti mṛᄆata /
ṚV, 8, 18, 22.1 ye ciddhi mṛtyubandhava ādityā manavaḥ smasi /
ṚV, 8, 19, 34.1 yam ādityāso adruhaḥ pāraṃ nayatha martyam /
ṚV, 8, 27, 3.2 ādityeṣu pra varuṇe dhṛtavrate marutsu viśvabhānuṣu //
ṚV, 8, 27, 6.2 ā barhir indro varuṇas turā nara ādityāsaḥ sadantu naḥ //
ṚV, 8, 27, 22.2 aśyāma tad ādityā juhvato havir yena vasyo 'naśāmahai //
ṚV, 8, 31, 12.2 ādityānām aneha it //
ṚV, 8, 35, 1.1 agninendreṇa varuṇena viṣṇunādityai rudrair vasubhiḥ sacābhuvā /
ṚV, 8, 35, 13.2 sajoṣasā uṣasā sūryeṇa cādityair yātam aśvinā //
ṚV, 8, 35, 14.2 sajoṣasā uṣasā sūryeṇa cādityair yātam aśvinā //
ṚV, 8, 35, 15.2 sajoṣasā uṣasā sūryeṇa cādityair yātam aśvinā //
ṚV, 8, 46, 5.1 dadhāno gomad aśvavat suvīryam ādityajūta edhate /
ṚV, 8, 47, 1.2 yam ādityā abhi druho rakṣathā nem aghaṃ naśad anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 2.1 vidā devā aghānām ādityāso apākṛtim /
ṚV, 8, 47, 4.2 manor viśvasya ghed ima ādityā rāya īśate 'nehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 5.2 syāmed indrasya śarmaṇy ādityānām utāvasy anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 6.2 devā adabhram āśa vo yam ādityā ahetanānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 7.2 yasmā u śarma sapratha ādityāso arādhvam anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 11.1 ādityā ava hi khyatādhi kūlād iva spaśaḥ /
ṚV, 8, 52, 7.2 turīyāditya havanaṃ ta indriyam ā tasthāv amṛtaṃ divi //
ṚV, 8, 67, 1.1 tyān nu kṣatriyāṁ ava ādityān yāciṣāmahe /
ṚV, 8, 67, 2.2 ādityāso yathā viduḥ //
ṚV, 8, 67, 3.2 ādityānām araṅkṛte //
ṚV, 8, 67, 5.1 jīvān no abhi dhetanādityāsaḥ purā hathāt /
ṚV, 8, 67, 7.2 ādityā adbhutainasaḥ //
ṚV, 8, 67, 14.1 te na āsno vṛkāṇām ādityāso mumocata /
ṚV, 8, 67, 15.1 apo ṣu ṇa iyaṃ śarur ādityā apa durmatiḥ /
ṚV, 8, 67, 16.1 śaśvaddhi vaḥ sudānava ādityā ūtibhir vayam /
ṚV, 8, 67, 18.1 tat su no navyaṃ sanyasa ādityā yan mumocati /
ṚV, 8, 67, 19.1 nāsmākam asti tat tara ādityāso atiṣkade /
ṚV, 8, 67, 20.1 mā no hetir vivasvata ādityāḥ kṛtrimā śaruḥ /
ṚV, 8, 67, 21.1 vi ṣu dveṣo vy aṃhatim ādityāso vi saṃhitam /
ṚV, 8, 83, 5.2 nem ādityā aghasya yat //
ṚV, 8, 101, 11.1 baṇ mahāṁ asi sūrya baᄆ āditya mahāṁ asi /
ṚV, 8, 101, 15.1 mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ /
ṚV, 9, 61, 7.2 sam ādityebhir akhyata //
ṚV, 9, 114, 3.2 devā ādityā ye sapta tebhiḥ somābhi rakṣa na indrāyendo pari srava //
ṚV, 10, 35, 9.2 ādityānāṃ śarmaṇi sthā bhuraṇyasi svasty agniṃ sam idhānam īmahe //
ṚV, 10, 35, 11.1 ta ādityā ā gatā sarvatātaye vṛdhe no yajñam avatā sajoṣasaḥ /
ṚV, 10, 35, 12.1 tan no devā yacchata supravācanaṃ chardir ādityāḥ subharaṃ nṛpāyyam /
ṚV, 10, 36, 1.2 indraṃ huve marutaḥ parvatāṁ apa ādityān dyāvāpṛthivī apaḥ svaḥ //
ṚV, 10, 48, 11.1 ādityānāṃ vasūnāṃ rudriyāṇāṃ devo devānāṃ na mināmi dhāma /
ṚV, 10, 63, 3.2 ukthaśuṣmān vṛṣabharān svapnasas tāṁ ādityāṁ anu madā svastaye //
ṚV, 10, 63, 5.2 tāṁ ā vivāsa namasā suvṛktibhir maho ādityāṁ aditiṃ svastaye //
ṚV, 10, 63, 7.2 ta ādityā abhayaṃ śarma yacchata sugā naḥ karta supathā svastaye //
ṚV, 10, 63, 13.2 yam ādityāso nayathā sunītibhir ati viśvāni duritā svastaye //
ṚV, 10, 63, 17.1 evā plateḥ sūnur avīvṛdhad vo viśva ādityā adite manīṣī /
ṚV, 10, 64, 17.1 evā plateḥ sūnur avīvṛdhad vo viśva ādityā adite manīṣī /
ṚV, 10, 65, 1.2 ādityā viṣṇur marutaḥ svar bṛhat somo rudro aditir brahmaṇaspatiḥ //
ṚV, 10, 65, 9.2 devāṁ ādityāṁ aditiṃ havāmahe ye pārthivāso divyāso apsu ye //
ṚV, 10, 66, 3.1 indro vasubhiḥ pari pātu no gayam ādityair no aditiḥ śarma yacchatu /
ṚV, 10, 66, 4.2 devāṁ ādityāṁ avase havāmahe vasūn rudrān savitāraṃ sudaṃsasam //
ṚV, 10, 66, 12.2 ādityā rudrā vasavaḥ sudānava imā brahma śasyamānāni jinvata //
ṚV, 10, 77, 2.2 divas putrāsa etā na yetira ādityāsas te akrā na vāvṛdhuḥ //
ṚV, 10, 85, 1.2 ṛtenādityās tiṣṭhanti divi somo adhi śritaḥ //
ṚV, 10, 85, 2.1 somenādityā balinaḥ somena pṛthivī mahī /
ṚV, 10, 98, 1.2 ādityair vā yad vasubhir marutvān sa parjanyaṃ śantanave vṛṣāya //
ṚV, 10, 103, 9.1 indrasya vṛṣṇo varuṇasya rājña ādityānām marutāṃ śardha ugram /
ṚV, 10, 125, 1.1 ahaṃ rudrebhir vasubhiś carāmy aham ādityair uta viśvadevaiḥ /
ṚV, 10, 126, 5.1 ādityāso ati sridho varuṇo mitro aryamā /
ṚV, 10, 126, 7.2 śarma yacchantu sapratha ādityāso yad īmahe ati dviṣaḥ //
ṚV, 10, 128, 9.2 vasavo rudrā ādityā uparispṛśam mograṃ cettāram adhirājam akran //
ṚV, 10, 141, 3.2 ādityān viṣṇuṃ sūryam brahmāṇaṃ ca bṛhaspatim //
ṚV, 10, 150, 1.2 ādityai rudrair vasubhir na ā gahi mṛḍīkāya na ā gahi //
ṚV, 10, 157, 2.1 yajñaṃ ca nas tanvaṃ ca prajāṃ cādityair indraḥ saha cīkᄆpāti //
ṚV, 10, 157, 3.1 ādityair indraḥ sagaṇo marudbhir asmākam bhūtv avitā tanūnām //
Ṛgvedakhilāni
ṚVKh, 1, 1, 1.1 samaikṣiṣyordhvamahasa ādityena sahīyasā /
ṚVKh, 2, 1, 2.1 ādityarathavegena viṣṇor bāhubalena ca /
ṚVKh, 2, 6, 6.1 ādityavarṇe tapaso 'dhi jāto vanaspatis tava vṛkṣo 'tha bilvaḥ /
ṚVKh, 3, 4, 7.2 turīyāditya savanaṃ ta indriyam ātasthāv amṛtaṃ divi //
ṚVKh, 4, 11, 9.1 vedāham etaṃ puruṣaṃ mahāntam ādityavarṇaṃ tamasaḥ parastāt /
Ṛgvidhāna
ṚgVidh, 1, 9, 4.1 etad rudrās tathādityā vasavaś cācaran vratam /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 4.1 agnir vai brahmāsāv ādityaḥ subrahma //
ṢB, 1, 2, 3.1 tān ādityaḥ parjanyaḥ purobalāko bhūtvābhiprait /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 85.0 dityadityādityapatyuttarapadāṇ ṇyaḥ //
Buddhacarita
BCar, 1, 57.2 divyā mayādityapathe śrutā vāgbodhāya jātastanayastaveti //
BCar, 2, 16.1 tadā hi tajjanmani tasya rājño manorivādityasutasya rājye /
BCar, 6, 13.2 bruvanvākyamidaṃ tasthau sāditya iva mandaraḥ //
BCar, 10, 23.1 ādityapūrvaṃ vipulaṃ kulaṃ te navaṃ vayo dīptamidaṃ vapuśca /
Carakasaṃhitā
Ca, Sū., 5, 17.2 virekadurbalā dṛṣṭirādityaṃ prāpya sīdati //
Ca, Sū., 6, 4.2 tatrādityasyodagayanamādānaṃ ca trīnṛtūñchiśirādīngrīṣmāntān vyavasyet varṣādīn punar hemantāntān dakṣiṇāyanaṃ visargaṃ ca //
Ca, Sū., 12, 8.4 prakṛtibhūtasya khalvasya loke carataḥ karmāṇīmāni bhavanti tadyathā dharaṇīdhāraṇaṃ jvalanojjvālanam ādityacandranakṣatragrahagaṇānāṃ saṃtānagatividhānaṃ sṛṣṭiśca meghānām apāṃ visargaḥ pravartanaṃ srotasāṃ puṣpaphalānāṃ cābhinirvartanam udbhedanaṃ caudbhidānām ṛtūnāṃ pravibhāgaḥ vibhāgo dhātūnāṃ dhātumānasaṃsthānavyaktiḥ bījābhisaṃstāraḥ śasyābhivardhanam avikledopaśoṣaṇe avaikārikavikāraśceti /
Ca, Sū., 30, 85.2 śāstraṃ dṛṣṭipraṇaṣṭānāṃ yathaivādityamaṇḍalam //
Ca, Vim., 8, 3.3 śāstraṃ hyevaṃvidhamamala ivādityastamo vidhūya prakāśayati sarvam //
Ca, Vim., 8, 34.2 yathāgnir uṣṇaḥ dravamudakaṃ sthirā pṛthivī ādityaḥ prakāśaka iti yathā ādityaḥ prakāśakastathā sāṃkhyajñānaṃ prakāśakamiti //
Ca, Vim., 8, 34.2 yathāgnir uṣṇaḥ dravamudakaṃ sthirā pṛthivī ādityaḥ prakāśaka iti yathā ādityaḥ prakāśakastathā sāṃkhyajñānaṃ prakāśakamiti //
Ca, Śār., 5, 5.2 yathā khalu brāhmī vibhūtirloke tathā puruṣe 'pyāntarātmikī vibhūtiḥ brahmaṇo vibhūtirloke prajāpatirantarātmano vibhūtiḥ puruṣe sattvaṃ yastvindro loke sa puruṣe 'haṅkāraḥ ādityastvādānaṃ rudro roṣaḥ somaḥ prasādaḥ vasavaḥ sukham aśvinau kāntiḥ marudutsāhaḥ viśvedevāḥ sarvendriyāṇi sarvendriyārthāśca tamo mohaḥ jyotirjñānaṃ yathā lokasya sargādistathā puruṣasya garbhādhānaṃ yathā kṛtayugamevaṃ bālyaṃ yathā tretā tathā yauvanaṃ yathā dvāparastathā sthāviryaṃ yathā kalirevamāturyaṃ yathā yugāntastathā maraṇamiti /
Ca, Indr., 4, 13.2 ādityamīkṣate śuddhaṃ candraṃ vā na sa jīvati //
Ca, Cik., 1, 39.2 ādityapavanacchāyāsalilaprīṇitāni ca //
Ca, Cik., 1, 60.1 kāntaḥ prajānāṃ siddhārthaś candrādityasamadyutiḥ /
Ca, Cik., 2, 11.1 dhanvani kuśāstīrṇe snigdhakṛṣṇamadhuramṛttike suvarṇavarṇamṛttike vā vyapagataviṣaśvāpadapavanasalilāgnidoṣe karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātāny anupahatāny anadhyārūḍhāny abālāny ajīrṇāny adhigatavīryāṇi śīrṇapurāṇaparṇāny asaṃjātāny aparṇāni tapasi tapasye vā māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn cale sumuhūrte nāgabalāmūlāny uddharet teṣāṃ suprakṣālitānāṃ tvakpiṇḍam āmramātram akṣamātraṃ vā ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet cūrṇīkṛtāni vā pibet payasā madhusarpirbhyāṃ vā saṃyojya bhakṣayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 3, 44.1 saṃcitaṃ pittamudriktaṃ śaradyādityatejasā /
Ca, Cik., 4, 62.2 jvalanādityasaṃtaptamanyairvā kṣīṇamāmayaiḥ //
Lalitavistara
LalVis, 9, 3.1 tatra rātrau vinirgatāyāmāditya udite vimalavyūhanāmodyānaṃ tatra bodhisattvo nirgato 'bhūt /
LalVis, 12, 101.2 ādityacandrasadṛśā vivṛtaprakāśā kiṃ tādṛśāna vadanaṃ pratichādayitvā //
Mahābhārata
MBh, 1, 1, 33.2 viśvedevās tathādityā vasavo 'thāśvināvapi //
MBh, 1, 1, 84.2 āditya iva duṣprekṣyaḥ samareṣvapi cābhavat //
MBh, 1, 2, 105.4 yatrādityād varaprāptir dharmarājasya dhīmataḥ /
MBh, 1, 3, 140.2 ādityavan nākapṛṣṭhe rejur airāvatodbhavāḥ //
MBh, 1, 6, 3.1 taṃ dṛṣṭvā mātur udarāccyutam ādityavarcasam /
MBh, 1, 14, 21.3 ādityarathamadhyāste sārathyaṃ samakalpayat /
MBh, 1, 16, 36.20 yato devāstato jagmur ādityapatham āśritāḥ /
MBh, 1, 17, 15.2 anyonyaṃ chindatāṃ śastrair āditye lohitāyati //
MBh, 1, 20, 15.22 candrādityair yadā rāhur ākhyāto hyamṛtaṃ piban /
MBh, 1, 20, 15.23 vairānubandhaṃ kṛtavāṃścandrāditye tadānagha /
MBh, 1, 20, 15.24 vadhyamāne graheṇātha āditye manyur āviśat /
MBh, 1, 21, 11.2 tvaṃ jyotiḥ sarvabhūtānāṃ tvam ādityo vibhāvasuḥ //
MBh, 1, 24, 4.5 na hyevam agnir nādityo bhasma kuryāt tathānagha /
MBh, 1, 26, 29.1 tathā vasūnāṃ rudrāṇām ādityānāṃ ca sarvaśaḥ /
MBh, 1, 27, 34.2 aruṇastayostu vikala ādityasya puraḥsaraḥ //
MBh, 1, 28, 12.2 kṣurāntair jvalitaiścāpi cakrair ādityarūpibhiḥ //
MBh, 1, 28, 17.1 diśaṃ pratīcīm ādityā nāsatyā uttarāṃ diśam /
MBh, 1, 50, 13.2 ādityatejaḥpratimānatejā bhīṣmo yathā bhrājasi suvratastvam //
MBh, 1, 58, 26.1 ādityair hi tadā daityā bahuśo nirjitā yudhi /
MBh, 1, 59, 14.1 adityāṃ dvādaśādityāḥ sambhūtā bhuvaneśvarāḥ /
MBh, 1, 59, 16.2 jaghanyajaḥ sa sarveṣām ādityānāṃ guṇādhikaḥ //
MBh, 1, 60, 38.2 bṛhaspatiśca bhagavān ādityeṣveva gaṇyate //
MBh, 1, 65, 23.1 asāvādityasaṃkāśo viśvāmitro mahātapāḥ /
MBh, 1, 68, 14.2 saha tenaiva putreṇa taruṇādityavarcasā /
MBh, 1, 68, 29.1 ādityacandrāvanilānalau ca dyaur bhūmir āpo hṛdayaṃ yamaśca /
MBh, 1, 70, 9.2 mārīcaḥ kaśyapastasyām ādityān samajījanat /
MBh, 1, 94, 37.3 bhrājamānaṃ yathādityam āyayau svapuraṃ prati /
MBh, 1, 96, 58.2 jagāmāstam ivādityaḥ kauravyo yamasādanam /
MBh, 1, 104, 9.48 saṃgatā ca tataḥ subhrūr ādityena mahātmanā //
MBh, 1, 104, 16.3 ā pṛṣṭhatāpād ādityam upatasthe sa vīryavān //
MBh, 1, 104, 17.7 ādityo brāhmaṇo bhūtvā śṛṇu vīra vaco mama /
MBh, 1, 105, 2.3 ādityam iva sarveṣāṃ rājñāṃ pracchādya vai prabhāḥ /
MBh, 1, 114, 25.1 nītimantaṃ mahātmānam ādityasamatejasam /
MBh, 1, 114, 56.1 parjanyaścaiva viṣṇuśca ādityāḥ pāvakārciṣaḥ /
MBh, 1, 114, 56.2 ityete dvādaśādityā jvalantaḥ sūryavarcasaḥ /
MBh, 1, 116, 22.28 astaṃ gatam ivādityaṃ saṃśuṣkam iva sāgaram /
MBh, 1, 117, 10.1 muhūrtodita āditye sarve dharmapuraskṛtāḥ /
MBh, 1, 118, 4.2 yathā na vāyur nādityaḥ paśyetāṃ tāṃ susaṃvṛtām //
MBh, 1, 122, 31.7 bhīmavikramakarmāṇam ādityasamatejasam /
MBh, 1, 127, 15.2 katham ādityasaṃkāśaṃ mṛgī vyāghraṃ janiṣyati /
MBh, 1, 160, 18.1 yathārcayanti cādityam udyantaṃ brahmavādinaḥ /
MBh, 1, 160, 19.1 sa somam ati kāntatvād ādityam ati tejasā /
MBh, 1, 161, 18.2 ādityaṃ praṇipātena tapasā niyamena ca //
MBh, 1, 163, 23.5 ādityalokaṃ ca tato jagāma bharatarṣabha /
MBh, 1, 165, 34.1 āditya iva madhyāhne krodhadīptavapur babhau /
MBh, 1, 173, 12.1 ādityavaṃśaprabhavastvaṃ hi lokapariśrutaḥ /
MBh, 1, 178, 6.1 athāyayur devagaṇā vimānai rudrādityā vasavo 'thāśvinau ca /
MBh, 1, 188, 22.105 anuvartamānā tvādityaṃ tathā pañcatapābhavat /
MBh, 1, 189, 37.1 tato divyān hemakirīṭamālinaḥ śakraprakhyān pāvakādityavarṇān /
MBh, 1, 189, 38.2 sākṣāt tryakṣān vasavo vātha divyān ādityān vā sarvaguṇopapannān /
MBh, 1, 202, 26.1 candrādityau grahāstārā nakṣatrāṇi divaukasaḥ /
MBh, 1, 203, 4.2 candrādityau ca dharmaśca parameṣṭhī tathā budhaḥ //
MBh, 1, 204, 23.1 ādityacaritāṃl lokān vicariṣyasi bhāmini /
MBh, 1, 208, 17.2 āditya iva taṃ deśaṃ kṛtsnaṃ sa vyavabhāsayat //
MBh, 1, 213, 73.2 pāñcālī suṣuve vīrān ādityān aditir yathā //
MBh, 1, 214, 31.1 taruṇādityasaṃkāśaḥ kṛṣṇavāsā jaṭādharaḥ /
MBh, 1, 216, 1.4 ādityam udake devaṃ nivasantaṃ jaleśvaram //
MBh, 2, 9, 7.2 ādityāstatra varuṇaṃ jaleśvaram upāsate //
MBh, 2, 11, 1.2 purā devayuge rājann ādityo bhagavān divaḥ /
MBh, 2, 11, 4.2 darśanepsustathā rājann ādityam aham abruvam //
MBh, 2, 11, 14.3 ādityāśca tathā rājan rudrāśca vasavo 'śvinau //
MBh, 2, 11, 17.1 candramāḥ saha nakṣatrair ādityaśca gabhastimān /
MBh, 2, 11, 21.2 ādityāḥ sādhirājāno nānādvaṃdvair udāhṛtāḥ //
MBh, 2, 11, 30.1 ādityā vasavo rudrā marutaścāśvināvapi /
MBh, 2, 22, 24.2 āditya iva madhyāhne sahasrakiraṇāvṛtaḥ //
MBh, 2, 22, 54.1 tenaiva rathamukhyena taruṇādityavarcasā /
MBh, 2, 35, 25.1 ādityaścandramāścaiva nakṣatrāṇi grahāśca ye /
MBh, 2, 62, 5.1 yāṃ na vāyur na cādityo dṛṣṭavantau purā gṛhe /
MBh, 2, 71, 26.1 rāhur agrasad ādityam aparvaṇi viśāṃ pate /
MBh, 3, 2, 76.2 rudrāḥ sādhyās tathādityā vasavo 'thāśvināvapi /
MBh, 3, 13, 25.1 samprāpya divam ākāśam ādityasadane sthitaḥ /
MBh, 3, 13, 28.1 tathā parjanyaghoṣeṇa rathenādityavarcasā /
MBh, 3, 23, 6.2 śarair ādityasaṃkāśair jvalitaiḥ śabdasādhanaiḥ //
MBh, 3, 23, 45.1 sainyasugrīvayuktena rathenādityavarcasā /
MBh, 3, 43, 27.1 sa tenādityarūpeṇa divyenādbhutakarmaṇā /
MBh, 3, 44, 13.2 ādityā vasavo rudrās tathā brahmarṣayo 'malāḥ //
MBh, 3, 50, 2.2 upary upari sarveṣām āditya iva tejasā //
MBh, 3, 59, 19.1 yāṃ na vāyur na cādityaḥ purā paśyati me priyām /
MBh, 3, 77, 28.2 bhrājamāna ivādityo vapuṣā puruṣarṣabha //
MBh, 3, 79, 2.2 ādityānāṃ yathā viṣṇus tathaiva pratibhāti me //
MBh, 3, 80, 43.1 ādityā vasavo rudrāḥ sādhyāśca samarudgaṇāḥ /
MBh, 3, 81, 159.2 ādityasyāśramo yatra tejorāśer mahātmanaḥ //
MBh, 3, 81, 160.2 ādityalokaṃ vrajati kulaṃ caiva samuddharet //
MBh, 3, 83, 89.1 etāni vasubhiḥ sādhyair ādityair marudaśvibhiḥ /
MBh, 3, 88, 29.1 etāni vasubhiḥ sādhyair ādityair marudaśvibhiḥ /
MBh, 3, 118, 11.2 vaivasvatādityadhaneśvarāṇām indrasya viṣṇoḥ savitur vibhoś ca //
MBh, 3, 126, 42.1 tasyaitad devayajanaṃ sthānam ādityavarcasaḥ /
MBh, 3, 134, 18.3 dvādaśāhaḥ prākṛto yajña ukto dvādaśādityān kathayantīha viprāḥ //
MBh, 3, 157, 48.1 sa raśmibhir ivādityaḥ śarair arinighātibhiḥ /
MBh, 3, 160, 7.1 ataś codyantam ādityam upatiṣṭhanti vai prajāḥ /
MBh, 3, 160, 24.2 kurute vitamaskarmā ādityo 'bhipradakṣiṇam //
MBh, 3, 160, 29.2 mārgam etad asaṃbādham ādityaḥ parivartate //
MBh, 3, 164, 49.2 ādityān aśvinau caiva tān sarvān pratyapūjayam //
MBh, 3, 170, 29.2 mahīm avātarat kṣipraṃ rathenādityavarcasā //
MBh, 3, 180, 49.2 madhyaṃdine yathādityaṃ prekṣantas taṃ mahāmunim //
MBh, 3, 183, 26.1 ādityo divi deveṣu tamo nudati tejasā /
MBh, 3, 186, 60.2 lokam āviśate pūrvam ādityair upaśoṣitam //
MBh, 3, 187, 7.1 agnir āsyaṃ kṣitiḥ pādau candrādityau ca locane /
MBh, 3, 193, 22.2 ādityapatham āvṛtya saptāhaṃ bhūmikampanam /
MBh, 3, 198, 53.1 yathādityaḥ samudyan vai tamaḥ sarvaṃ vyapohati /
MBh, 3, 220, 22.2 ādityenevāṃśumatā mandaraś cārukandaraḥ //
MBh, 3, 221, 1.4 rathenādityavarṇena pārvatyā sahitaḥ prabhuḥ //
MBh, 3, 221, 53.1 te taṃ ghanair ivādityaṃ dṛṣṭvā saṃparivāritam /
MBh, 3, 221, 64.1 ratham ādityasaṃkāśam āsthitaḥ kanakaprabham /
MBh, 3, 253, 3.1 ādityadīptāṃ diśam abhyupetya mṛgadvijāḥ krūram ime vadanti /
MBh, 3, 266, 39.1 gatvā sumahadadhvānam ādityasya prabhāṃ tataḥ /
MBh, 3, 266, 48.2 anyonyaspardhayārūḍhāvāvām ādityasaṃsadam //
MBh, 3, 268, 8.2 śuśubhe meghamālābhir āditya iva saṃvṛtaḥ //
MBh, 3, 268, 27.2 taruṇādityasadṛśaiḥ śaragauraiś ca vānaraiḥ //
MBh, 3, 274, 12.1 tato haryaśvayuktena rathenādityavarcasā /
MBh, 3, 275, 49.2 sampūjyāpākramat tena rathenādityavarcasā //
MBh, 3, 280, 17.2 astaṃ gate mayāditye bhoktavyaṃ kṛtakāmayā /
MBh, 3, 281, 8.2 baddhamauliṃ vapuṣmantam ādityasamatejasam //
MBh, 3, 290, 20.3 prabhāsantaṃ bhānumantaṃ mahāntaṃ yathādityaṃ rocamānaṃ tathaiva //
MBh, 3, 292, 14.1 ādityā vasavo rudrāḥ sādhyā viśve ca devatāḥ /
MBh, 3, 292, 18.1 ko nu svapnastayā dṛṣṭo yā tvām ādityavarcasam /
MBh, 3, 293, 6.1 taruṇādityasaṃkāśaṃ hemavarmadharaṃ tathā /
MBh, 3, 297, 27.2 kiṃ svid ādityam unnayati ke ca tasyābhitaś carāḥ /
MBh, 3, 297, 28.2 brahmādityam unnayati devās tasyābhitaś carāḥ /
MBh, 4, 1, 2.41 viṣṇunāśmagiriṃ prāpya tadādityāṃ nivatsyatā /
MBh, 4, 2, 18.1 yaṃ manye dvādaśaṃ rudram ādityānāṃ trayodaśam /
MBh, 4, 2, 20.20 tapatām iva cādityaḥ prajānāṃ brāhmaṇo yathā /
MBh, 4, 2, 20.36 yaṃ manye dvādaśaṃ rudram ādityānāṃ trayodaśam /
MBh, 4, 20, 33.1 taṃ cejjīvantam ādityaḥ prātar abhyudayiṣyati /
MBh, 4, 31, 6.1 iṣubhir vyatisaṃyadbhir ādityo 'ntaradhīyata /
MBh, 4, 41, 21.1 pratyādityaṃ ca naḥ sarve mṛgā ghorapravādinaḥ /
MBh, 4, 42, 11.2 aṣṭamyāṃ punar asmābhir ādityasyodayaṃ prati //
MBh, 4, 46, 7.1 bhavatāṃ hi kṛtāstratvaṃ yathāditye prabhā tathā /
MBh, 4, 58, 3.1 tān prakīrṇapatākena rathenādityavarcasā /
MBh, 4, 58, 8.2 astram ādityasaṃkāśaṃ gāṇḍīve samayojayat //
MBh, 4, 58, 9.1 sa raśmibhir ivādityaḥ pratapan samare balī /
MBh, 5, 29, 14.1 nakṣatrāṇi karmaṇāmutra bhānti rudrādityā vasavo 'thāpi viśve /
MBh, 5, 45, 13.2 ādityo girate candram ādityaṃ girate paraḥ /
MBh, 5, 45, 13.2 ādityo girate candram ādityaṃ girate paraḥ /
MBh, 5, 48, 3.1 ādityāścaiva sādhyāśca ye ca saptarṣayo divi /
MBh, 5, 81, 17.1 taruṇādityasaṃkāśaṃ bṛhantaṃ cārudarśanam /
MBh, 5, 82, 20.2 prakīrṇaraśmāvāditye vimale lohitāyati //
MBh, 5, 84, 4.2 ādityā vasavo rudrā yathā buddhiṃ bṛhaspateḥ //
MBh, 5, 88, 2.1 sā dṛṣṭvā kṛṣṇam āyāntaṃ prasannādityavarcasam /
MBh, 5, 88, 30.1 tejasādityasadṛśo maharṣipratimo dame /
MBh, 5, 89, 10.1 tatra govindam āsīnaṃ prasannādityavarcasam /
MBh, 5, 92, 6.2 tata ādityam udyantam upātiṣṭhata mādhavaḥ //
MBh, 5, 92, 10.1 tato vimala āditye brāhmaṇebhyo janārdanaḥ /
MBh, 5, 92, 32.2 jyotīṃṣyādityavad rājan kurūn pracchādayañ śriyā //
MBh, 5, 95, 3.1 ādityānāṃ hi sarveṣāṃ viṣṇur ekaḥ sanātanaḥ /
MBh, 5, 96, 13.2 ādityasyaiva goḥ putro jyeṣṭhaḥ putraḥ kṛtaḥ smṛtaḥ //
MBh, 5, 108, 15.1 atra jyotīṃṣi sarvāṇi viśantyādityamaṇḍalam /
MBh, 5, 113, 4.1 atītya ca nṛpān anyān ādityakulasaṃbhavān /
MBh, 5, 126, 42.2 ādityā vasavo rudrā bhaviṣyanti divaukasaḥ //
MBh, 5, 129, 3.2 ihādityāśca rudrāśca vasavaśca maharṣibhiḥ //
MBh, 5, 129, 6.1 ādityāścaiva sādhyāśca vasavo 'thāśvināvapi /
MBh, 5, 139, 3.2 ādityavacanāccaiva jātaṃ māṃ sā vyasarjayat //
MBh, 5, 140, 9.1 ādityam iva durdharṣaṃ tapantaṃ śatruvāhinīm /
MBh, 5, 150, 3.1 mahendram iva cādityair abhiguptaṃ mahārathaiḥ /
MBh, 5, 153, 12.1 raśmīvatām ivādityo vīrudhām iva candramāḥ /
MBh, 5, 155, 18.2 dhvajenādityavarṇena praviveśa mahācamūm //
MBh, 5, 180, 11.1 tam ādityam ivodyantam anādhṛṣyaṃ mahābalam /
MBh, 5, 182, 8.2 nānārūpāstejasogreṇa dīptā yathādityā dvādaśa lokasaṃkṣaye //
MBh, 6, 1, 20.2 antardhīyata cādityaḥ sainyena rajasāvṛtaḥ //
MBh, 6, 3, 34.1 ādityam upatiṣṭhadbhistatra coktaṃ maharṣibhiḥ /
MBh, 6, 7, 9.1 ādityataruṇābhāso vidhūma iva pāvakaḥ /
MBh, 6, 7, 14.1 tam ādityo 'nuparyeti satataṃ jyotiṣāṃ patiḥ /
MBh, 6, 8, 25.2 taruṇādityavarṇāśca jāyante tatra mānavāḥ //
MBh, 6, 8, 31.2 ādityatāpataptāste viśanti śaśimaṇḍalam //
MBh, 6, 12, 4.3 sapta tvahaṃ pravakṣyāmi candrādityau grahāṃstathā //
MBh, 6, 13, 45.2 candrādityau mahārāja saṃkṣepo 'yam udāhṛtaḥ //
MBh, 6, 14, 11.2 jagāmāstam ivādityaḥ kṛtvā karma suduṣkaram //
MBh, 6, 15, 13.2 jagāmāstam ivādityaḥ kṛtvā karma suduṣkaram //
MBh, 6, 15, 58.1 yadādityam ivāpaśyat patitaṃ bhuvi saṃjaya /
MBh, 6, 17, 3.1 dvidhābhūta ivāditya udaye pratyadṛśyata /
MBh, 6, 17, 18.2 vimalādityasaṃkāśastasthau kurucamūpatiḥ //
MBh, 6, 19, 26.1 teṣām ādityacandrābhāḥ kanakottamabhūṣaṇāḥ /
MBh, 6, 19, 42.1 mahatāṃ sapatākānām ādityasamatejasām /
MBh, 6, BhaGī 5, 16.2 teṣāmādityavajjñānaṃ prakāśayati tatparam //
MBh, 6, BhaGī 8, 9.2 sarvasya dhātāramacintyarūpamādityavarṇaṃ tamasaḥ parastāt //
MBh, 6, BhaGī 10, 21.1 ādityānāmahaṃ viṣṇur jyotiṣāṃ raviraṃśumān /
MBh, 6, BhaGī 11, 6.1 paśyādityānvasūnrudrānaśvinau marutastathā /
MBh, 6, BhaGī 11, 22.1 rudrādityā vasavo ye ca sādhyā viśve 'śvinau marutaścoṣmapāśca /
MBh, 6, BhaGī 15, 12.1 yadādityagataṃ tejo jagadbhāsayate 'khilam /
MBh, 6, 42, 28.2 antardhīyata cādityaḥ sainyena rajasāvṛtaḥ //
MBh, 6, 45, 57.1 madhyaṃdine yathādityaṃ tapantam iva tejasā /
MBh, 6, 46, 42.1 ādityapathagaḥ ketustasyādbhutamanoramaḥ /
MBh, 6, 46, 56.1 teṣām ādityavarṇāni vimalāni mahānti ca /
MBh, 6, 48, 18.3 mahatā meghanādena rathenādityavarcasā //
MBh, 6, 55, 64.2 pratapantam ivādityaṃ madhyam āsādya senayoḥ //
MBh, 6, 57, 7.1 tasya lāghavamārgastham ādityasadṛśaprabham /
MBh, 6, 59, 22.1 mahatā meghaghoṣeṇa rathenādityavarcasā /
MBh, 6, 61, 54.2 mūrtiste 'haṃ surāḥ kāyaścandrādityau ca cakṣuṣī //
MBh, 6, 70, 31.1 lohitāyati cāditye tvaramāṇo dhanaṃjayaḥ /
MBh, 6, 78, 11.1 abhīśuhastaṃ kṛṣṇaṃ ca dṛṣṭvādityam ivāparam /
MBh, 6, 79, 24.2 rathenādityavarṇena sadhvajena mahābalaḥ //
MBh, 6, 80, 12.2 dadhārātmavapur ghoraṃ yugāntādityasaṃnibham //
MBh, 6, 102, 51.1 pratapantam ivādityaṃ madhyam āsādya senayoḥ /
MBh, 6, 102, 72.2 gabhastibhir ivādityastejāṃsi śiśirātyaye //
MBh, 6, 102, 74.3 madhyaṃ gatam ivādityaṃ pratapantaṃ svatejasā //
MBh, 6, 108, 7.1 naṣṭaprabha ivādityaḥ sarvato lohitā diśaḥ /
MBh, 6, 108, 9.1 papāta mahatī colkā madhyenādityamaṇḍalāt /
MBh, 6, 114, 96.2 dakṣiṇāvṛtta āditye etanme manasi sthitam //
MBh, 6, 114, 97.2 udagāvṛtta āditye haṃsāḥ satyaṃ bravīmi vaḥ //
MBh, 6, 116, 7.2 śuśubhe bhāratī dīptā divīvādityamaṇḍalam //
MBh, 6, 116, 33.1 ādityastejasāṃ śreṣṭho girīṇāṃ himavān varaḥ /
MBh, 6, 117, 20.1 mayā bhavatu nirvṛttaṃ vairam ādityanandana /
MBh, 7, 3, 4.2 nabhaścyutam ivādityaṃ patitaṃ dharaṇītale //
MBh, 7, 5, 26.2 pitṝṇām iva dharmo 'tha ādityānām ivāmburāṭ //
MBh, 7, 6, 17.2 ādityapathagaḥ ketuḥ pārthasyāmitatejasaḥ //
MBh, 7, 9, 7.1 yat tad udyann ivādityo jyotiṣā praṇudaṃstamaḥ /
MBh, 7, 9, 37.2 yamavaiśravaṇādityamahendravaruṇopamam //
MBh, 7, 9, 44.2 tejasādityasadṛśaṃ bṛhaspatisamaṃ matau //
MBh, 7, 19, 35.2 teṣām ādityavarṇābhā marīcyaḥ pracakāśire //
MBh, 7, 22, 23.2 ādityataruṇaprakhyāḥ ślāghanīyam udāvahan //
MBh, 7, 25, 50.2 babhau raśmīn ivādityo bhuvaneṣu samutsṛjan //
MBh, 7, 26, 25.1 bālādityāmbujendūnāṃ tulyarūpāṇi māriṣa /
MBh, 7, 29, 25.1 ambhasastasya nāśārtham ādityāstram athārjunaḥ /
MBh, 7, 34, 28.2 sādhyarudramarutkalpair vasvagnyādityavikramaiḥ //
MBh, 7, 39, 21.1 pratapantam ivādityaṃ nighnantaṃ śātravān raṇe /
MBh, 7, 48, 16.2 astaṃ gatam ivādityaṃ taptvā bhāratavāhinīm //
MBh, 7, 50, 1.3 āditye 'staṃgate śrīmān saṃdhyākāla upasthite //
MBh, 7, 50, 52.2 śobhayanmedinīṃ gātrair āditya iva pātitaḥ //
MBh, 7, 54, 3.2 sakabandhastathāditye parighaḥ samadṛśyata //
MBh, 7, 65, 13.1 kāṣṭhātīta ivādityaḥ pratapan yugasaṃkṣaye /
MBh, 7, 66, 20.2 yugāntādityaraśmyābhaiḥ pāṇḍavāstaśarair hatāḥ //
MBh, 7, 66, 21.1 taṃ pāṇḍavādityaśarāṃśujālaṃ kurupravīrān yudhi niṣṭapantam /
MBh, 7, 74, 1.2 parivartamāne tvāditye tatra sūryasya raśmibhiḥ /
MBh, 7, 80, 28.2 vyadīpayaṃste pṛtanāṃ yugāntādityasaṃnibhāḥ //
MBh, 7, 91, 16.2 rathenādityavarṇena bhāsvareṇa patākinā //
MBh, 7, 94, 4.2 nāśaknuvan vārayituṃ samantād ādityaraśmipratimaṃ narāgryam //
MBh, 7, 95, 10.2 anastaṃgata āditye hantā saindhavam arjunaḥ //
MBh, 7, 102, 78.2 ūrdhvaraśmir ivādityo vibabhau tatra pāṇḍavaḥ //
MBh, 7, 103, 43.2 anastamita āditye sameṣyāmyaham arjunam //
MBh, 7, 120, 18.2 anastaṃgata āditye hanyāt saindhavakaṃ nṛpam //
MBh, 7, 122, 44.2 āruroha śineḥ pautro jvalanādityasaṃnibham //
MBh, 7, 136, 8.2 dyaur ivādityacandrādyair grahaiḥ kīrṇā yugakṣaye //
MBh, 7, 144, 38.1 ādityena yathā vyāptaṃ tamo loke praṇaśyati /
MBh, 7, 151, 13.1 dīpyamānena vapuṣā rathenādityavarcasā /
MBh, 7, 152, 16.2 abhyadravad bhīmasenaṃ rathenādityavarcasā //
MBh, 7, 152, 18.1 rathenādityavapuṣā bhīmaḥ praharatāṃ varaḥ /
MBh, 7, 155, 26.1 madhyaṃgata ivādityo yo na śakyo nirīkṣitum /
MBh, 7, 161, 2.1 atha candraprabhāṃ muṣṇann ādityasya puraḥsaraḥ /
MBh, 7, 162, 1.3 saṃdhyāgataṃ sahasrāṃśum ādityam upatasthire //
MBh, 7, 165, 11.1 papāta mahatī colkā ādityānnirgateva ha /
MBh, 7, 165, 53.2 lohitāṅga ivādityo durdarśaḥ samapadyata /
MBh, 7, 165, 72.2 ādityena ca saṃtaptā bhṛśaṃ vimanaso 'bhavan //
MBh, 7, 165, 106.2 madhyaṃgata ivādityo duṣprekṣyaste pitābhavat //
MBh, 7, 170, 52.2 abhyayānmeghaghoṣeṇa rathenādityavarcasā //
MBh, 7, 172, 52.2 ūrdhvabāhur mahātejā jvalanādityasaṃnibhaḥ //
MBh, 8, 7, 2.1 yogam ājñāpya senāyā āditye 'bhyudite tadā /
MBh, 8, 7, 9.1 kārmukeṇopapannena vimalādityavarcasā /
MBh, 8, 11, 12.1 ādityāv iva saṃdīptau lokakṣayakarāv ubhau /
MBh, 8, 15, 23.2 dhanurjyāṃ vitatāṃ pāṇḍyaś cichedādityavarcasaḥ //
MBh, 8, 17, 64.2 svaraśmibhir ivādityo bhuvane visṛjan prabhām //
MBh, 8, 24, 35.2 yoddhāraṃ vṛṇutādityāḥ sa tān hantā suretarān //
MBh, 8, 24, 87.2 ādityāyutasaṃkāśas tejojvālāvṛto jvalan //
MBh, 8, 24, 160.2 katham ādityasadṛśaṃ mṛgī vyāghraṃ janiṣyati //
MBh, 8, 26, 12.1 tāv ekaratham ārūḍhāv ādityāgnisamatviṣau /
MBh, 8, 26, 49.1 hutāśanādityasamānatejasaṃ parākrame viṣṇupuraṃdaropamam /
MBh, 8, 31, 42.2 balibhir dṛptaśārdūlair ādityo 'bhinirīkṣyate //
MBh, 8, 32, 5.1 pārāvatasavarṇāśvaś candrādityasamadyutiḥ /
MBh, 8, 54, 17.3 ugrair bāṇair āhavaṃ ghorarūpaṃ naṣṭādityaṃ mṛtyulokena tulyam //
MBh, 8, 56, 51.1 āditya iva madhyāhne durnirīkṣyaḥ paraṃtapaḥ /
MBh, 8, 63, 4.1 śvetāśvau puruṣādityāv āsthitāv arimardanau /
MBh, 8, 63, 4.2 śuśubhāte mahātmānau candrādityau yathā divi //
MBh, 8, 63, 39.3 dhanaṃjayam upājagmur ādityāḥ karṇato 'bhavan //
MBh, 8, 67, 13.2 vikhyātam ādityasamasya loke tviṣā samaṃ pāvakabhānucandraiḥ //
MBh, 8, 67, 24.1 tad udyatādityasamānavarcasaṃ śarannabhomadhyagabhāskaropamam /
MBh, 8, 67, 32.1 astaṃ gacchan yathādityaḥ prabhām ādāya gacchati /
MBh, 9, 5, 10.2 ādityasya tviṣā tulyaṃ buddhyā cośanasā samam //
MBh, 9, 17, 30.2 papāta mahatī colkā madhyenādityamaṇḍalam //
MBh, 9, 35, 7.3 ekataśca dvitaścaiva tritaścādityasaṃnibhāḥ //
MBh, 9, 43, 30.1 rudrādityāstathā siddhā bhujagā dānavāḥ khagāḥ /
MBh, 9, 44, 6.1 rudrair vasubhir ādityair aśvibhyāṃ ca vṛtaḥ prabhuḥ /
MBh, 9, 49, 38.1 mitrāvaruṇayor lokān ādityānāṃ tathaiva ca /
MBh, 9, 54, 40.2 virājamānaṃ dadṛśe divīvādityamaṇḍalam //
MBh, 9, 55, 10.1 rāhuścāgrasad ādityam aparvaṇi viśāṃ pate /
MBh, 9, 64, 6.2 yadṛcchayā nipatitaṃ cakram ādityagocaram //
MBh, 10, 11, 4.1 tatastasmin kṣaṇe kālye rathenādityavarcasā /
MBh, 10, 13, 2.1 ādityodayavarṇasya dhuraṃ rathavarasya tu /
MBh, 11, 16, 45.1 etānyādityavarṇāni tapanīyanibhāni ca /
MBh, 11, 18, 17.1 śatacandrāṇi carmāṇi dhvajāṃścādityasaṃnibhān /
MBh, 12, 11, 14.2 māsārdhamāsā ṛtava ādityaśaśitārakam //
MBh, 12, 21, 19.1 evaṃ rudrāḥ savasavastathādityāḥ paraṃtapa /
MBh, 12, 28, 33.1 vāyum ākāśam agniṃ ca candrādityāvahaḥkṣape /
MBh, 12, 47, 4.1 vikīrṇāṃśur ivādityo bhīṣmaḥ śaraśataiścitaḥ /
MBh, 12, 53, 27.1 śaratalpe śayānaṃ tam ādityaṃ patitaṃ yathā /
MBh, 12, 54, 6.2 anvaśocanta gāṅgeyam ādityaṃ patitaṃ yathā //
MBh, 12, 68, 41.2 bhavatyagnistathādityo mṛtyur vaiśravaṇo yamaḥ //
MBh, 12, 103, 6.2 anuplavante meghāśca tathādityasya raśmayaḥ //
MBh, 12, 122, 39.1 kṣupastu manave prādād ādityatanayāya ca /
MBh, 12, 148, 33.1 yathādityaḥ punar udyaṃstamaḥ sarvaṃ vyapohati /
MBh, 12, 149, 15.1 ādityo 'yaṃ sthito mūḍhāḥ snehaṃ kuruta mā bhayam /
MBh, 12, 149, 100.2 sthīyatāṃ yāvad ādityaḥ kiṃ vaḥ kravyādabhāṣitaiḥ //
MBh, 12, 160, 22.2 ādityā vasavo rudrāḥ sasādhyā marudaśvinaḥ //
MBh, 12, 170, 12.1 naivāsyāgnir na cādityo na mṛtyur na ca dasyavaḥ /
MBh, 12, 175, 24.1 ūrdhvaṃ gater adhastāt tu candrādityau na dṛśyataḥ /
MBh, 12, 186, 16.1 nekṣetādityam udyantaṃ na ca nagnāṃ parastriyam /
MBh, 12, 186, 23.1 pratyādityaṃ na meheta na paśyed ātmanaḥ śakṛt /
MBh, 12, 191, 6.1 rudrādityavasūnāṃ ca tathānyeṣāṃ divaukasām /
MBh, 12, 200, 26.1 ādityān aditir jajñe devaśreṣṭhān mahābalān /
MBh, 12, 201, 16.2 ta ete dvādaśādityāḥ kaśyapasyātmasaṃbhavāḥ //
MBh, 12, 201, 22.2 ādityāḥ kṣatriyāsteṣāṃ viśastu marutastathā //
MBh, 12, 217, 41.1 dvādaśānāṃ hi bhavatām ādityānāṃ mahātmanām /
MBh, 12, 218, 32.1 sarvāṃl lokān yadāditya ekasthastāpayiṣyati /
MBh, 12, 218, 34.2 ādityo nāvatapitā kadācinmadhyataḥ sthitaḥ //
MBh, 12, 220, 9.1 rudrair vasubhir ādityair aśvibhyām api carṣibhiḥ /
MBh, 12, 220, 76.1 ādityāścaiva rudrāśca sādhyāśca vasubhiḥ saha /
MBh, 12, 225, 6.1 yadādityaṃ sthitaṃ madhye gūhanti śikhino 'rciṣaḥ /
MBh, 12, 232, 18.1 vidhūma iva dīptārcir āditya iva dīptimān /
MBh, 12, 253, 40.2 udayantam athādityam abhyagacchanmahātapāḥ //
MBh, 12, 254, 40.2 ādityaścandramā vāyur brahmā prāṇaḥ kratur yamaḥ //
MBh, 12, 255, 11.1 agnau prāstāhutir brahmann ādityam upatiṣṭhati /
MBh, 12, 255, 11.2 ādityājjāyate vṛṣṭir vṛṣṭer annaṃ tataḥ prajāḥ //
MBh, 12, 284, 16.1 ādityā vasavo rudrāstathaivāgnyaśvimārutāḥ /
MBh, 12, 287, 41.2 na śrīḥ saṃtyajate nityam ādityam iva raśmayaḥ //
MBh, 12, 289, 21.2 antakāla ivādityaḥ kṛtsnaṃ saṃśoṣayejjagat //
MBh, 12, 292, 28.1 raśmijālam ivādityastatkālena niyacchati /
MBh, 12, 294, 20.1 vidhūma iva saptārcir āditya iva raśmimān /
MBh, 12, 300, 4.2 kṛtvā dvādaśadhātmānam ādityo jvaladagnivat //
MBh, 12, 306, 2.2 mayādityād avāptāni yajūṃṣi mithilādhipa //
MBh, 12, 306, 64.2 patiśca tapatāṃ śaśvad ādityastava bhāṣate //
MBh, 12, 308, 125.1 yathādityānmaṇeścaiva vīrudbhyaścaiva pāvakaḥ /
MBh, 12, 310, 18.1 ādityāścaiva rudrāśca divākaraniśākarau /
MBh, 12, 312, 29.2 madhyaṃgatam ivādityaṃ dṛṣṭvā śukam avasthitam //
MBh, 12, 314, 19.2 ādityabandhanaṃ nāma durdharṣam akṛtātmabhiḥ //
MBh, 12, 318, 7.2 ādityo hyastam abhyeti punaḥ punar udeti ca //
MBh, 12, 318, 56.1 ato me rocate gantum ādityaṃ dīptatejasam /
MBh, 12, 319, 3.1 tataḥ sa prāṅmukho vidvān āditye nacirodite /
MBh, 12, 326, 48.2 dvādaśaiva tathādityān vāmaṃ pārśvaṃ samāsthitān //
MBh, 12, 326, 64.1 vidyāsahāyavantaṃ mām ādityasthaṃ sanātanam /
MBh, 12, 327, 50.2 prāpur ādityavarṇaṃ taṃ puruṣaṃ tamasaḥ param /
MBh, 12, 327, 91.2 ādityapataye caiva vasūnāṃ pataye tathā //
MBh, 12, 330, 30.1 vidyāsahāyavantaṃ mām ādityasthaṃ sanātanam /
MBh, 12, 332, 13.3 sarvalokatamohantā ādityo dvāram ucyate //
MBh, 12, 332, 14.1 ādityadagdhasarvāṅgā adṛśyāḥ kenacit kvacit /
MBh, 12, 336, 46.2 āditye savitur jyeṣṭhe vivasvāñ jagṛhe tataḥ //
MBh, 12, 350, 10.2 ādityābhimukho 'bhyeti gaganaṃ pāṭayann iva //
MBh, 12, 350, 13.2 ekībhūtaṃ ca tat tejaḥ kṣaṇenādityatāṃ gatam //
MBh, 13, 1, 48.1 ādityaścandramā viṣṇur āpo vāyuḥ śatakratuḥ /
MBh, 13, 4, 13.3 abravīd varuṇaṃ devam ādityaṃ patim ambhasām //
MBh, 13, 4, 15.1 tatheti varuṇo deva ādityo bhṛgusattamam /
MBh, 13, 14, 158.1 ādityānāṃ bhavān viṣṇur vasūnāṃ caiva pāvakaḥ /
MBh, 13, 15, 15.1 ādityā vasavaḥ sādhyā viśvedevāstathāśvinau /
MBh, 13, 16, 45.1 ayaṃ sa devayānānām ādityo dvāram ucyate /
MBh, 13, 16, 52.1 candrādityau sanakṣatrau sagrahau saha vāyunā /
MBh, 13, 17, 65.2 raudrarūpo 'ṃśur ādityo vasuraśmiḥ suvarcasī //
MBh, 13, 17, 137.1 sādhyarṣir vasur ādityo vivasvān savitā mṛḍaḥ /
MBh, 13, 18, 47.1 ādityacandrāvanilānalau ca dyaur bhūmir āpo vasavo 'tha viśve /
MBh, 13, 27, 1.3 parākrame śakrasamam ādityasamatejasam //
MBh, 13, 27, 14.2 upatasthur yathodyantam ādityaṃ mantrakovidāḥ //
MBh, 13, 27, 73.1 divi jyotir yathādityaḥ pitṝṇāṃ caiva candramāḥ /
MBh, 13, 32, 6.1 varuṇaṃ vāyum ādityaṃ parjanyaṃ jātavedasam /
MBh, 13, 34, 6.1 ādityaścandramā vāyur bhūmir āpo 'mbaraṃ diśaḥ /
MBh, 13, 61, 43.1 ādityā iva dīpyante tejasā bhuvi mānavāḥ /
MBh, 13, 61, 45.1 ādityo varuṇo viṣṇur brahmā somo hutāśanaḥ /
MBh, 13, 62, 37.1 ādatte ca rasaṃ bhaumam ādityaḥ svagabhastibhiḥ /
MBh, 13, 62, 37.2 vāyur ādityatastāṃśca rasān devaḥ prajāpatiḥ //
MBh, 13, 62, 46.2 taruṇādityavarṇāni sthāvarāṇi carāṇi ca //
MBh, 13, 70, 23.2 taruṇādityavarṇāni sthāvarāṇi carāṇi ca //
MBh, 13, 80, 20.2 taruṇādityasaṃkāśair bhānti tatra jalāśayāḥ //
MBh, 13, 83, 55.1 ādityā vasavo rudrā maruto 'thāśvināvapi /
MBh, 13, 85, 23.1 arciṣo yāśca te rudrāstathādityā mahāprabhāḥ /
MBh, 13, 85, 60.1 ādityodayane prāpte vidhimantrapuraskṛtam /
MBh, 13, 85, 66.1 yastu saṃjanayitvāgnim ādityodayanaṃ prati /
MBh, 13, 86, 18.2 pīnāṃsaṃ dvādaśabhujaṃ pāvakādityavarcasam //
MBh, 13, 86, 22.2 candramāḥ pradadau meṣam ādityo rucirāṃ prabhām //
MBh, 13, 91, 34.1 gaṇitaḥ pañcavīryaśca ādityo raśmimāṃstathā /
MBh, 13, 95, 15.1 bālādityavapuḥprakhyaiḥ puṣkarair upaśobhitām /
MBh, 13, 105, 32.3 ādityasya sumahāntaḥ suvṛttās tatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 107, 17.2 nekṣetādityam udyantaṃ nāstaṃ yāntaṃ kadācana //
MBh, 13, 107, 41.1 pratyādityaṃ pratyanilaṃ prati gāṃ ca prati dvijān /
MBh, 13, 110, 52.1 ādityair dvādaśaistasya vimānaṃ saṃvidhīyate /
MBh, 13, 110, 76.1 candrādityāvubhau yāvad gagane carataḥ prabho /
MBh, 13, 110, 85.2 sa lokān vipulān divyān ādityānām upāśnute //
MBh, 13, 110, 97.1 ādityānām adhīvāse modamāno vasecciram /
MBh, 13, 127, 30.1 tṛtīyaṃ cāsya sambhūtaṃ netram ādityasaṃnibham /
MBh, 13, 127, 34.2 dvādaśādityasadṛśo yugāntāgnir ivāparaḥ //
MBh, 13, 127, 44.1 naṣṭāditye tathā loke tamobhūte nagātmaje /
MBh, 13, 135, 18.1 svayaṃbhūḥ śaṃbhur ādityaḥ puṣkarākṣo mahāsvanaḥ /
MBh, 13, 140, 4.1 tataḥ kadācit te rājan dīptam ādityavarcasam /
MBh, 13, 140, 16.1 ādityāḥ satram āsanta saro vai mānasaṃ prati /
MBh, 13, 141, 5.2 asurair iṣubhir viddhau candrādityāvimāvubhau //
MBh, 13, 143, 21.1 taṃ brāhmaṇā vedavido juṣanti tasyādityo bhām upayujya bhāti /
MBh, 13, 143, 31.1 candrādityau grahanakṣatratārāḥ sarvāṇi darśānyatha paurṇamāsyaḥ /
MBh, 13, 143, 32.1 rudrādityā vasavo 'thāśvinau ca sādhyā viśve marutāṃ ṣaḍ gaṇāśca /
MBh, 13, 145, 29.1 śareṇādityavarṇena kālāgnisamatejasā /
MBh, 13, 151, 5.2 viśākho hutabhug vāyuścandrādityau prabhākarau //
MBh, 13, 151, 11.1 ādityā vasavo rudrāḥ sāśvinaḥ pitaro 'pi ca /
MBh, 13, 153, 6.2 dṛṣṭvā nivṛttam ādityaṃ pravṛttaṃ cottarāyaṇam //
MBh, 14, 4, 20.1 tejasādityasadṛśaḥ kṣamayā pṛthivīsamaḥ /
MBh, 14, 8, 6.1 ādityā marutaścaiva yātudhānāśca sarvaśaḥ /
MBh, 14, 8, 7.3 śriyā jvalan dṛśyate vai bālādityasamadyutiḥ //
MBh, 14, 11, 2.2 upaplutam ivādityaṃ sadhūmam iva pāvakam //
MBh, 14, 35, 31.1 jyotir ākāśam ādityo vāyur indraḥ prajāpatiḥ /
MBh, 14, 39, 13.1 dṛṣṭvā cādityam udyantaṃ kucorāṇāṃ bhayaṃ bhavet /
MBh, 14, 39, 14.1 ādityaḥ sattvam uddiṣṭaṃ kucorāstu yathā tamaḥ /
MBh, 14, 39, 15.1 prākāśyaṃ sattvam āditye saṃtāpo rājaso guṇaḥ /
MBh, 14, 43, 29.2 cakṣuḥsthaśca tathādityo rūpajñāne vidhīyate //
MBh, 14, 44, 4.2 ādityo jyotiṣām ādir agnir bhūtādir iṣyate //
MBh, 14, 63, 2.2 svena sainyena saṃvītā yathādityāḥ svaraśmibhiḥ //
MBh, 14, 76, 15.2 rāhur agrasad ādityaṃ yugapat somam eva ca //
MBh, 15, 30, 11.1 arjunaśca mahātejā rathenādityavarcasā /
MBh, 15, 37, 15.2 pracchannajātaṃ putraṃ taṃ sasmārādityasaṃbhavam //
MBh, 15, 39, 12.1 dvidhā kṛtvātmano deham ādityaṃ tapatāṃ varam /
MBh, 16, 1, 4.1 ādityo rajasā rājan samavacchannamaṇḍalaḥ /
MBh, 16, 4, 4.1 yuktaṃ rathaṃ divyam ādityavarṇaṃ hayāharan paśyato dārukasya /
MBh, 16, 5, 22.1 divaṃ prāptaṃ vāsavo 'thāśvinau ca rudrādityā vasavaścātha viśve /
MBh, 18, 1, 5.1 bhrājamānam ivādityaṃ vīralakṣmyābhisaṃvṛtam /
MBh, 18, 3, 7.2 sādhyā rudrāstathādityā ye cānye 'pi divaukasaḥ //
MBh, 18, 3, 18.1 taṃ paśya puruṣavyāghram ādityatanayaṃ vibho /
MBh, 18, 4, 4.2 dvādaśādityasahitaṃ dadarśa kurunandanaḥ //
MBh, 18, 4, 13.3 ādityasahito yāti paśyainaṃ puruṣarṣabha //
Manusmṛti
ManuS, 3, 76.1 agnau prāstāhutiḥ samyag ādityam upatiṣṭhate /
ManuS, 3, 76.2 ādityāj jāyate vṛṣṭir vṛṣṭer annaṃ tataḥ prajāḥ //
ManuS, 3, 284.2 prapitāmahāṃs tathādityān śrutir eṣā sanātanī //
ManuS, 4, 37.1 nekṣetodyantam ādityaṃ nāstaṃ yāntaṃ kadācana /
ManuS, 4, 48.1 vāyvagnivipram ādityam apaḥ paśyaṃs tathaiva gāḥ /
ManuS, 7, 6.1 tapaty ādityavac caiṣa cakṣūṃṣi ca manāṃsi ca /
ManuS, 9, 302.1 aṣṭau māsān yathādityas toyaṃ harati raśmibhiḥ /
ManuS, 11, 222.1 etad rudrās tathādityā vasavaś cācaran vratam /
Nyāyasūtra
NyāSū, 3, 1, 48.0 ādityaraśmeḥ sphaṭikāntarite api dāhye avighātāt //
Rāmāyaṇa
Rām, Bā, 1, 64.2 samudraṃ kṣobhayāmāsa śarair ādityasaṃnibhaiḥ //
Rām, Bā, 35, 18.2 divyaṃ śaravaṇaṃ caiva pāvakādityasaṃnibham /
Rām, Bā, 42, 11.2 śatādityam ivābhāti gaganaṃ gatatoyadam //
Rām, Bā, 44, 26.2 tasmin ghore mahāyuddhe daiteyādityayor bhṛśam //
Rām, Bā, 54, 9.2 uparakta ivādityaḥ sadyo niṣprabhatāṃ gataḥ //
Rām, Ay, 10, 22.1 candrādityau nabhaś caiva grahā rātryahanī diśaḥ /
Rām, Ay, 14, 9.1 taṃ tapantam ivādityam upapannaṃ svatejasā /
Rām, Ay, 16, 6.2 upaplutam ivādityam uktānṛtam ṛṣiṃ yathā //
Rām, Ay, 28, 13.2 ādityavimalau cobhau khaḍgau hemapariṣkṛtau //
Rām, Ay, 31, 5.2 vṛtaṃ rājaguṇaiḥ sarvair ādityam iva raśmibhiḥ //
Rām, Ay, 60, 1.2 hataprabham ivādityaṃ svargasthaṃ prekṣya bhūmipam //
Rām, Ay, 61, 1.1 vyatītāyāṃ tu śarvaryām ādityasyodaye tataḥ /
Rām, Ay, 89, 7.1 ādityam upatiṣṭhante niyamād ūrdhvabāhavaḥ /
Rām, Ay, 98, 11.2 pratapantam ivādityaṃ rājye sthitam ariṃdamam //
Rām, Ay, 98, 23.1 nandanty udita āditye nandanty astam ite ravau /
Rām, Ay, 104, 20.2 tejasādityasaṃkāśaṃ pratipaccandradarśanam //
Rām, Ār, 4, 7.2 dadarśādūratas tasya taruṇādityasaṃnibham //
Rām, Ār, 13, 15.1 ādityā vasavo rudrā aśvinau ca paraṃtapa /
Rām, Ār, 14, 11.1 iyam ādityasaṃkāśaiḥ padmaiḥ surabhigandhibhiḥ /
Rām, Ār, 15, 10.2 divasāḥ subhagādityāś chāyāsaliladurbhagāḥ //
Rām, Ār, 27, 16.2 papāta kavacaṃ bhūmau rāmasyādityavarcasaḥ //
Rām, Ār, 41, 21.2 taruṇādityavarṇena nakṣatrapathavarcasā /
Rām, Ār, 45, 32.2 nāhaṃ śakyā tvayā spraṣṭum ādityasya prabhā yathā //
Rām, Ār, 50, 16.2 babhau cādityarāgeṇa tāmram abhram ivātape //
Rām, Ār, 60, 29.1 taruṇādityasaṃkāśaṃ vaiḍūryagulikācitam /
Rām, Ār, 62, 10.2 ādityacandrau grahaṇam abhyupetau mahābalau //
Rām, Ki, 13, 2.2 śarāṃś cādityasaṃkāśān gṛhītvā raṇasādhakān //
Rām, Ki, 15, 3.2 uparakta ivādityaḥ sadyo niṣprabhatāṃ gataḥ //
Rām, Ki, 17, 10.1 ādityam iva kālena yugānte bhuvi pātitam /
Rām, Ki, 18, 2.1 taṃ niṣprabham ivādityaṃ muktatoyam ivāmbudam /
Rām, Ki, 32, 25.2 mahārhāstaraṇopete dadarśādityasaṃnibham //
Rām, Ki, 36, 3.1 taruṇādityavarṇeṣu bhrājamāneṣu sarvaśaḥ /
Rām, Ki, 36, 4.1 ādityabhavane caiva girau saṃdhyābhrasaṃnibhe /
Rām, Ki, 36, 7.1 taruṇādityavarṇāś ca parvate ye mahāruṇe /
Rām, Ki, 38, 2.2 ādityo vā sahasrāṃśuḥ kuryād vitimiraṃ nabhaḥ //
Rām, Ki, 38, 13.1 taruṇādityavarṇaiś ca śaśigauraiś ca vānaraiḥ /
Rām, Ki, 38, 28.1 tato rambhas tv anuprāptas taruṇādityasaṃnibhaḥ /
Rām, Ki, 40, 16.2 drakṣyathādityasaṃkāśam agastyam ṛṣisattamam //
Rām, Ki, 41, 31.1 taruṇādityavarṇāni bhrājamānāni sarvataḥ /
Rām, Ki, 41, 32.2 ādityena prasannena śailo dattavaraḥ purā //
Rām, Ki, 41, 35.1 ādityā vasavo rudrā marutaś ca divaukasaḥ /
Rām, Ki, 41, 36.1 ādityam upatiṣṭhanti taiś ca sūryo 'bhipūjitaḥ /
Rām, Ki, 42, 33.2 taruṇādityasaṃkāśair haṃsair vicaritaṃ śubhaiḥ //
Rām, Ki, 42, 40.2 taruṇādityasadṛśair bhānti tatra jalāśayāḥ //
Rām, Ki, 49, 21.1 taruṇādityasaṃkāśān vaiḍūryamayavedikān /
Rām, Ki, 50, 4.1 kasyeme kāñcanā vṛkṣās taruṇādityasaṃnibhāḥ /
Rām, Ki, 57, 4.2 ādityam upayātau svo jvalantaṃ raśmimālinam //
Rām, Ki, 60, 7.1 tūrṇam utpatya cākāśam ādityapatham āsthitau /
Rām, Ki, 62, 10.2 ādityaraśminirdagdhau pakṣau me punar utthitau //
Rām, Ki, 66, 12.2 anastamitam ādityam abhigantuṃ samutsahe //
Rām, Su, 1, 91.2 ādityodayasaṃkāśair ālikhadbhir ivāmbaram //
Rām, Su, 1, 93.2 ādityaśatasaṃkāśaḥ so 'bhavad girisattamaḥ //
Rām, Su, 5, 32.2 hemajālair avicchinnāstaruṇādityasaṃnibhāḥ //
Rām, Su, 11, 56.1 vasūn rudrāṃstathādityān aśvinau maruto 'pi ca /
Rām, Su, 11, 66.1 varuṇaḥ pāśahastaśca somādityau tathaiva ca /
Rām, Su, 12, 6.2 uditādityasaṃkāśāṃ dadarśa hanumān kapiḥ //
Rām, Su, 19, 29.2 toyam alpam ivādityaḥ prāṇān ādāsyate śaraiḥ //
Rām, Su, 20, 27.1 taruṇādityavarṇābhyāṃ kuṇḍalābhyāṃ vibhūṣitaḥ /
Rām, Su, 32, 27.1 āditya iva tejasvī lokakāntaḥ śaśī yathā /
Rām, Su, 33, 9.1 tejasādityasaṃkāśaḥ kṣamayā pṛthivīsamaḥ /
Rām, Su, 40, 27.2 ājaghnur vānaraśreṣṭhaṃ śarair ādityasaṃnibhaiḥ //
Rām, Su, 45, 15.2 navoditādityanibhaḥ śarāṃśumān vyarājatāditya ivāṃśumālikaḥ //
Rām, Su, 45, 15.2 navoditādityanibhaḥ śarāṃśumān vyarājatāditya ivāṃśumālikaḥ //
Rām, Su, 51, 39.2 pradīptalāṅgūlakṛtārcimālī prakāśatāditya ivāṃśumālī //
Rām, Yu, 19, 14.1 ādityam āhariṣyāmi na me kṣut pratiyāsyati /
Rām, Yu, 31, 6.2 jvalacca nipatatyetad ādityād agnimaṇḍalam //
Rām, Yu, 31, 7.1 ādityam abhivāśyante janayanto mahad bhayam /
Rām, Yu, 31, 9.2 ādityamaṇḍale nīlaṃ lakṣma lakṣmaṇa dṛśyate //
Rām, Yu, 33, 2.2 rathaiścādityasaṃkāśaiḥ kavacaiśca manoramaiḥ //
Rām, Yu, 43, 5.2 akampanastatasteṣām āditya iva tejasā //
Rām, Yu, 47, 27.1 āditya iva duṣprekṣyo raśmibhir bhāti rāvaṇaḥ /
Rām, Yu, 48, 65.2 mṛteti saṃyuge muktā rāmeṇādityatejasā //
Rām, Yu, 48, 87.1 tam adriśṛṅgapratimaṃ kirīṭinaṃ spṛśantam ādityam ivātmatejasā /
Rām, Yu, 53, 44.2 ādityo niṣprabhaścāsīnna pravāti sukho 'nilaḥ //
Rām, Yu, 57, 69.1 ekenāntakakalpena prāsenādityatejasā /
Rām, Yu, 58, 4.1 ratham ādityasaṃkāśaṃ yuktaṃ paramavājibhiḥ /
Rām, Yu, 59, 15.2 abhyeti rathināṃ śreṣṭho rathenādityatejasā //
Rām, Yu, 61, 50.1 ādityapatham āśritya jagāma sa gataśramaḥ /
Rām, Yu, 62, 4.1 tato 'staṃ gata āditye raudre tasminniśāmukhe /
Rām, Yu, 67, 14.1 tena cādityakalpena brahmāstreṇa ca pālitaḥ /
Rām, Yu, 69, 25.2 saṃdhyāgata ivādityaḥ sa tīvrāgniḥ samutthitaḥ //
Rām, Yu, 77, 24.2 candrādityāvivoṣṇānte yathā meghaistarasvinau //
Rām, Yu, 78, 43.1 yathāstaṃ gata āditye nāvatiṣṭhanti raśmayaḥ /
Rām, Yu, 78, 44.1 śāntaraśmir ivādityo nirvāṇa iva pāvakaḥ /
Rām, Yu, 80, 25.1 kavacaṃ brahmadattaṃ me yad ādityasamaprabham /
Rām, Yu, 82, 15.2 śarair ādityasaṃkāśaiḥ paryāptaṃ tannidarśanam //
Rām, Yu, 83, 10.1 adya bāṇair dhanurmuktair yugāntādityasaṃnibhaiḥ /
Rām, Yu, 90, 5.2 taruṇādityasaṃkāśo vaidūryamayakūbaraḥ //
Rām, Yu, 90, 10.2 śarāścādityasaṃkāśāḥ śaktiśca vimalā śitāḥ //
Rām, Yu, 92, 8.2 kākutsthaḥ sumahātejā yugāntādityavarcasaḥ //
Rām, Yu, 106, 2.1 taruṇādityasaṃkāśāṃ taptakāñcanabhūṣaṇām /
Rām, Yu, 116, 9.2 pratapantam ivādityaṃ madhyāhne dīptatejasaṃ //
Rām, Utt, 27, 4.1 ādityān savasūn rudrān viśvān sādhyānmarudgaṇān /
Rām, Utt, 28, 25.1 rudrair vasubhir ādityaiḥ sādhyaiśca samarudgaṇaiḥ /
Rām, Utt, 28, 34.1 tato rudrair mahābhāgaiḥ sahādityair niśācaraḥ /
Rām, Utt, 28, 44.2 nipātayāmāsa śarān pāvakādityavarcasaḥ //
Rām, Utt, 29, 31.1 rāvaṇastu samāsādya vasvādityamarudgaṇān /
Rām, Utt, 32, 50.2 tejoyuktāvivādityau pradahantāvivānalau //
Rām, Utt, 33, 5.1 pādacāram ivādityaṃ niṣpatantaṃ sudurdṛśam /
Rām, Utt, 43, 14.2 saṃdhyāgatam ivādityaṃ prabhayā parivarjitam //
Rām, Utt, 44, 7.1 candrādityau ca śaṃsete surāṇāṃ saṃnidhau purā /
Rām, Utt, 50, 6.2 babhūvuḥ paramarṣīṇāṃ madhyādityagate 'hani //
Rām, Utt, 72, 20.2 kṛtodakā naravyāghra ādityaṃ paryupāsate //
Rām, Utt, 88, 6.1 ādityā vasavo rudrā viśve devā marudgaṇāḥ /
Saundarānanda
SaundĀ, 1, 61.2 te tatra priyaguravastamabhyaṣicann ādityā daśaśatalocanaṃ divīva //
SaundĀ, 2, 29.2 dīptyā tama ivādityastejasārīn avīvapat //
Vaiśeṣikasūtra
VaiśSū, 2, 2, 16.0 ādityasaṃyogād bhūtapūrvād bhaviṣyato bhūtācca prācī //
Śvetāśvataropaniṣad
ŚvetU, 3, 8.1 vedāham etaṃ puruṣaṃ mahāntam ādityavarṇaṃ tamasaḥ parastāt /
ŚvetU, 4, 2.1 tad evāgnis tad ādityas tad vāyus tad u candramāḥ /
Agnipurāṇa
AgniPur, 19, 3.1 aṃśuś ca dvādaśādityā āsan vaivasvate 'ntare /
Amarakośa
AKośa, 1, 8.2 ādityā ṛbhavo 'svapnā amartyā amṛtāndhasaḥ //
AKośa, 1, 10.1 ādityaviśvavasavas tuṣitābhāsvarānilāḥ /
AKośa, 1, 116.1 sūrasūryāryamādityadvādaśātmadivākarāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 39.1 sarvathekṣeta nādityaṃ na bhāraṃ śirasā vahet /
AHS, Sū., 3, 3.2 ādityapavanāḥ saumyān kṣapayanti guṇān bhuvaḥ //
AHS, Sū., 23, 18.2 virekadurbalaṃ cakṣur ādityaṃ prāpya sīdati //
AHS, Sū., 30, 30.1 pratyādityaṃ niṣaṇṇasya samunnamyāgranāsikām /
AHS, Cikitsitasthāna, 8, 3.1 pūrveṇa kāyenottānaṃ pratyādityagudaṃ samam /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 102.2 ādityavaṃśajānāṃ hi saṃniveśaḥ parāyaṇaḥ //
Daśakumāracarita
DKCar, 2, 7, 29.0 athāgatya tāścaraṇanihitaśirasaḥ kṣaradasrakarālitekṣaṇā nijaśekharakesarāgrasaṃlagnaṣaṭcaraṇagaṇaraṇitasaṃśayitakalagiraḥ śanairakathayan ārya yadatyādityatejasasta eṣā nayanalakṣyatāṃ gatā tataḥ kṛtāntena gṛhītā //
Divyāvadāna
Divyāv, 18, 45.1 akṣīṇi cāsya dūrata eva saṃlakṣyante nabhasīvādityau //
Divyāv, 18, 47.1 tanmahārṇavarūpamupadhārya cintayituṃ pravṛttāḥ kimetadbhavanta ādityadvayasyodayanaṃ teṣāmevaṃ cintayatāṃ tadvahanaṃ tasya mukhadvāram yato vegenopahartumārabdham //
Divyāv, 18, 48.1 teṣāṃ vahanaṃ vegenāpahriyamāṇaṃ dṛṣṭvā ādityadvayotpādanaṃ ca saṃlakṣya saṃvega utpannaḥ kiṃ bhavanto yat tacchrūyate saptādityāḥ kalpasaṃvartanyāṃ samudāgamiṣyantīti tadevedānīṃ proditāḥ syuḥ //
Divyāv, 18, 48.1 teṣāṃ vahanaṃ vegenāpahriyamāṇaṃ dṛṣṭvā ādityadvayotpādanaṃ ca saṃlakṣya saṃvega utpannaḥ kiṃ bhavanto yat tacchrūyate saptādityāḥ kalpasaṃvartanyāṃ samudāgamiṣyantīti tadevedānīṃ proditāḥ syuḥ //
Divyāv, 18, 389.1 sa ca sumatistasyāmeva rātrau daśa svapnānadrākṣīt mahāsamudraṃ pibāmi vaihāyasena gacchāmi imau candrādityau evaṃ maharddhikau evaṃ mahānubhāvau pāṇinā āmārṣṭi parimārṣṭi rājño rathe yojayāmi ṛṣīn śvetān hastinaḥ haṃsān siṃhān mahāśailaṃ parvatāniti //
Harivaṃśa
HV, 3, 51.2 aṃśo bhagaś cātitejā ādityā dvādaśa smṛtāḥ //
HV, 3, 52.2 vaivasvate 'ntare te vai ādityā dvādaśa smṛtāḥ //
HV, 4, 3.2 ādityānāṃ tathā viṣṇuṃ vasūnām atha pāvakam //
HV, 7, 32.2 ādityāś cāśvinau caiva devau vaivasvatau smṛtau //
HV, 7, 53.1 tatra bhūtāni sarvāṇi dagdhāny ādityaraśmibhiḥ /
HV, 7, 53.2 brahmāṇam agrataḥ kṛtvā sahādityagaṇair vibho //
HV, 8, 3.1 ādityasya hi tadrūpaṃ mārtaṇḍasya svatejasā /
HV, 8, 6.2 ādityo janayāmāsa kanyāṃ dvau ca prajāpatī //
HV, 8, 16.2 ādityo janayāmāsa putram ātmasamaṃ tadā //
HV, 8, 28.1 ādityaś cābravīt saṃjñāṃ kimarthaṃ tanayeṣu vai /
HV, 9, 56.2 ādityapatham āvṛtya saptāhaṃ bhūmikampanam //
HV, 10, 80.1 paṭhan samyag imāṃ sṛṣṭim ādityasya vivasvataḥ /
HV, 10, 80.3 prajānām eti sāyujyam ādityasya vivasvataḥ //
HV, 11, 1.2 kathaṃ vai śrāddhadevatvam ādityasya vivasvataḥ /
HV, 23, 138.2 jigāya pṛthivīm eko rathenādityavarcasā //
HV, 30, 33.2 ādityādis tu yo divyo yaś ca daityāntako vibhuḥ //
Kumārasaṃbhava
KumSaṃ, 2, 24.1 amī ca katham ādityāḥ pratāpakṣatiśītalāḥ /
Kūrmapurāṇa
KūPur, 1, 1, 105.2 jagāmādityanirdeśānmānasottaraparvatam /
KūPur, 1, 1, 113.2 nirgatya mahatī jyotsnā viveśādityamaṇḍalam /
KūPur, 1, 4, 41.2 candrādityau sanakṣatrau sagrahau saha vāyunā //
KūPur, 1, 6, 20.1 namo 'stvādityavarṇāya namaste padmayonaye /
KūPur, 1, 9, 11.1 śatayojanavistīrṇaṃ taruṇādityasannibham /
KūPur, 1, 10, 22.2 sahasrādityasaṃkāśo yugāntadahanopamaḥ //
KūPur, 1, 11, 58.1 so 'pi dṛṣṭvā tataḥ putrīṃ taruṇādityasannibhām /
KūPur, 1, 11, 229.1 ādityānāmupendrastvaṃ vasūnāṃ caiva pāvakaḥ /
KūPur, 1, 11, 233.2 ādityaḥ sarvamārgāṇāṃ vācāṃ devi sarasvatī //
KūPur, 1, 14, 15.2 ādityo bhagavān sūryo nīlagrīvo vilohitaḥ //
KūPur, 1, 14, 17.2 ya ete dvādaśādityā āgatā yajñabhāginaḥ /
KūPur, 1, 14, 95.2 nipātyamānāḥ kālena samprāpyādityavarcasam /
KūPur, 1, 15, 17.2 vaivasvate 'ntare proktā ādityāścāditeḥ sutāḥ //
KūPur, 1, 15, 191.1 tvāmekamāhuḥ puruṣaṃ purāṇam ādityavarṇaṃ tamasaḥ parastāt /
KūPur, 1, 16, 54.2 praṇemur ādityasahasrakalpaṃ ye tatra loke nivasanti siddhāḥ //
KūPur, 1, 16, 64.2 brahmā śakro 'tha bhagavān rudrādityamarudgaṇāḥ //
KūPur, 1, 19, 1.2 aditiḥ suṣuve putramādityaṃ kaśyapāt prabhum /
KūPur, 1, 19, 1.3 tasyādityasya caivāsīd bhāryāṇāṃ tu catuṣṭayam /
KūPur, 1, 19, 3.1 prabhā prabhātamādityācchāyā sāvarṇamātmajam /
KūPur, 1, 19, 45.2 prāṇaṃ bṛhantaṃ puruṣamādityāntarasaṃsthitam //
KūPur, 1, 21, 41.2 viprāṇāmagnirādityo brahmā caiva pinākadhṛk //
KūPur, 1, 23, 23.2 trilokamātustatsthānaṃ śaśāṅkādityasaṃnibham //
KūPur, 1, 23, 24.1 tadantare mahad bhūtaṃ yugāntādityasannibham /
KūPur, 1, 28, 50.2 vilohitaṃ lelihānam ādityaṃ parameṣṭhinam /
KūPur, 1, 29, 61.2 yathāvimuktam āditye vārāṇasyāṃ vyavasthitam //
KūPur, 1, 31, 36.3 vrajāmi yogeśvaramīśitāramādityamagniṃ kapilādhirūḍham //
KūPur, 1, 39, 41.1 ādityamūlamakhilaṃ trilokaṃ nātra saṃśayaḥ /
KūPur, 1, 39, 44.1 dvādaśānye tathādityā devāste ye 'dhikāriṇaḥ /
KūPur, 1, 40, 1.2 sa ratho 'dhiṣṭhito devairādityairvasubhistathā /
KūPur, 1, 41, 9.2 ādānānnityamādityastejasāṃ tamasāṃ prabhuḥ //
KūPur, 1, 46, 24.1 sumeghe vāsavasthānaṃ sahasrādityasaṃnibham /
KūPur, 1, 49, 24.1 ādityā vasavo rudrā devāstatra marudgaṇāḥ /
KūPur, 2, 5, 34.2 indraṃ mṛtyumanilaṃ cekitānaṃ dhātāramādityamanekarūpam //
KūPur, 2, 5, 37.1 tvāmekamāhuḥ puruṣaṃ purāṇamādityavarṇaṃ tamasaḥ parastāt /
KūPur, 2, 6, 38.1 ādityā vasavo rudrā marutaśca tathāśvinau /
KūPur, 2, 7, 4.2 ādityānāmahaṃ viṣṇurvasūnāmasmi pāvakaḥ //
KūPur, 2, 9, 13.1 vedāhametaṃ puruṣaṃ mahāntamādityavarṇaṃ tamasaḥ parastāt /
KūPur, 2, 13, 42.2 pratyādityaṃ pratyanalaṃ pratisomaṃ tathaiva ca //
KūPur, 2, 14, 20.1 nādityaṃ vai samīkṣeta na cared dantadhāvanam /
KūPur, 2, 16, 45.1 nekṣetodyantamādityaṃ śaśinaṃ cānimittataḥ /
KūPur, 2, 18, 33.1 athopatiṣṭhedādityamudayantaṃ samāhitaḥ /
KūPur, 2, 18, 41.1 namo haṃsāya te nityamādityāya namo 'stu te /
KūPur, 2, 18, 64.1 procya sauṃkāram ādityaṃ trirnimajjejjalāśaye /
KūPur, 2, 18, 73.1 athopatiṣṭhedādityaṃ mūrdhni puṣpānvitāñjalim /
KūPur, 2, 20, 16.1 ādityavāre tvārogyaṃ candre saubhāgyameva ca /
KūPur, 2, 29, 7.2 āditye darśayitvānnaṃ bhuñjīta prāṅmukhottaraḥ //
KūPur, 2, 29, 39.2 tadevākṣaramadvaitaṃ tadādityāntaraṃ param //
KūPur, 2, 33, 81.1 īkṣedādityamaśucirdṛṣṭvāgniṃ candrameva vā /
KūPur, 2, 33, 120.2 mahāyogeśvaraṃ vahnimādityaṃ parameṣṭhinam //
KūPur, 2, 37, 23.2 yathādityaprakāśena tārakā nabhasi sthitāḥ //
KūPur, 2, 43, 44.2 ādityaraśmibhiḥ pītaṃ jalamabhreṣu tiṣṭhati /
KūPur, 2, 43, 59.1 ādityavarṇo bhuvanasya goptā nārāyaṇaḥ puruṣo yogamūrtiḥ /
KūPur, 2, 44, 8.2 ādityacandrādigaṇaiḥ pūrayan vyomamaṇḍalam //
Laṅkāvatārasūtra
LAS, 2, 48.2 ādityacandravirajāḥ kathaṃ kena vadāhi me //
LAS, 2, 132.7 tadyathā mahāmate somādityamaṇḍalaṃ yugapatsarvarūpāvabhāsān kiraṇaiḥ prakāśayati evameva mahāmate tathāgataḥ svacittadṛśyadauṣṭhulyavāsanāvigatānāṃ sattvānāṃ yugapadacintyajñānajinagocaraviṣayaṃ saṃdarśayati /
LAS, 2, 154.13 tadyathā mahāmate nistṛṇagulmalatāvanāyāṃ medinyām ādityasaṃyogānmṛgatṛṣṇikāstaraṃgavat syandante /
LAS, 2, 169.2 tadā buddhakarādityāḥ sarvakṣetrāḥ samāgatāḥ /
Liṅgapurāṇa
LiPur, 1, 8, 98.2 dvādaśādityasaṃkāśe candrabimbasame 'pi vā //
LiPur, 1, 17, 42.1 kālādityasamābhāsaṃ dīrghaghoṇaṃ mahāsvaram /
LiPur, 1, 20, 8.1 śatayojanavistīrṇaṃ taruṇādityasannibham /
LiPur, 1, 29, 24.2 yathādityaprakāśena tārakā nabhasi sthitāḥ //
LiPur, 1, 49, 18.2 taruṇādityasaṃkāśo hairaṇyo niṣadhaḥ smṛtaḥ //
LiPur, 1, 50, 8.1 ādityāś ca tathā rudrāḥ kṛtāvāsāstathāśvinau /
LiPur, 1, 54, 21.2 sa ratho dhiṣṭhito bhānorādityairmunibhis tathā //
LiPur, 1, 55, 17.1 saratho'dhiṣṭhito devairādityairmunibhis tathā /
LiPur, 1, 55, 18.2 āpyāyayanti cādityaṃ tejobhir bhāskaraṃ śivam //
LiPur, 1, 55, 39.1 ādityaṃ paramaṃ bhānuṃ bhābhirāpyāyayanti te /
LiPur, 1, 57, 39.2 ādityagrahapīḍāyāṃ sadbhiḥ kāryārthasiddhaye //
LiPur, 1, 58, 3.2 ādityānāṃ tathā viṣṇuṃ vasūnāṃ pāvakaṃ tathā //
LiPur, 1, 60, 1.3 paṭhyate cāgnirāditya udakaṃ candramāḥ smṛtaḥ //
LiPur, 1, 60, 5.2 ādityamūlamakhilaṃ trailokyaṃ nātra saṃśayaḥ //
LiPur, 1, 60, 9.1 bhāvābhāvau hi lokānām ādityānniḥsṛtau purā /
LiPur, 1, 60, 11.2 tadādityādṛte hyeṣā kālasaṃkhyā na vidyate //
LiPur, 1, 61, 3.2 ādānānnityamādityastejasāṃ tamasāmapi //
LiPur, 1, 61, 27.2 ādityaraśmisaṃyogātsaṃprakāśātmikāḥ smṛtāḥ //
LiPur, 1, 61, 31.1 ādityāttacca niṣkramya samaṃ gacchati parvasu /
LiPur, 1, 61, 31.2 ādityameti somācca punaḥ saureṣu parvasu //
LiPur, 1, 61, 50.2 sarvagrahāṇāmeteṣāmādirāditya ucyate //
LiPur, 1, 63, 25.1 vaivasvatāntare te vai ādityā dvādaśa smṛtāḥ /
LiPur, 1, 63, 26.2 ete sahasrakiraṇā ādityā dvādaśa smṛtāḥ //
LiPur, 1, 64, 49.1 bhrātṛbhiḥ saha puṇyātmā ādityair iva bhāskaraḥ /
LiPur, 1, 65, 1.2 ādityavaṃśaṃ somasya vaṃśaṃ vaṃśavidāṃ vara /
LiPur, 1, 65, 2.2 aditiḥ suṣuve putramādityaṃ kaśyapāddvijāḥ /
LiPur, 1, 65, 2.3 tasyādityasya caivāsīd bhāryā trayam athāparam //
LiPur, 1, 65, 4.2 prabhā prabhātam ādityācchāyāṃ saṃjñāpyakalpayat //
LiPur, 1, 69, 78.2 praharṣamatulaṃ lebhe labdhvādityaṃ yathāditiḥ //
LiPur, 1, 70, 65.2 candrādityau sanakṣatrau sagrahau saha vāyunā //
LiPur, 1, 70, 105.2 ādityasaṃjñaḥ kapilo hyagrajo 'gniriti smṛtaḥ //
LiPur, 1, 72, 4.1 areṣu teṣu viprendrāścādityā dvādaśaiva tu /
LiPur, 1, 72, 70.2 prauḍhādityasahasrasadṛśairnetrairdahantī pathaṃ bālābālaparākramā bhagavatī daityānprahartuṃ yayau //
LiPur, 1, 74, 4.1 sphāṭikaṃ varuṇo rājā ādityāstāmranirmitam /
LiPur, 1, 80, 7.1 bhavanaśatasahasrair juṣṭam ādityakalpair lalitagatividagdhair haṃsavṛndaiś ca bhinnam /
LiPur, 1, 82, 43.1 ādityaś ca tathā sūryaś cāṃśumāṃś ca divākaraḥ /
LiPur, 1, 82, 43.2 ete vai dvādaśādityā vyapohantu malaṃ mama //
LiPur, 1, 85, 191.2 ādityābhimukho bhūtvā japellakṣamananyadhīḥ //
LiPur, 1, 86, 78.1 ādityo'pi diśaścaiva pṛthivī varuṇas tathā /
LiPur, 1, 86, 84.2 yaścakṣuḥṣvatha draṣṭavye tathāditye ca suvratāḥ //
LiPur, 1, 91, 3.1 ariśmavantam ādityaṃ raśmivantaṃ ca pāvakam /
LiPur, 1, 98, 94.2 bhago vivasvānādityo yogācāryo bṛhaspatiḥ //
LiPur, 1, 100, 29.2 tasya cakraṃ ca yadraudraṃ kālādityasamaprabham //
LiPur, 1, 102, 19.2 aśvinau dvādaśādityā gandharvā garuḍas tathā //
LiPur, 1, 102, 35.1 rudrāś ca śūlamādityā muśalaṃ vasavas tathā /
LiPur, 2, 6, 24.1 jvālāmālākarālaṃ ca sahasrādityasannibham /
LiPur, 2, 10, 33.2 ādityastasya nityasya satyasya paramātmanaḥ //
LiPur, 2, 10, 35.1 ādityā vasavo rudrā aśvinau marutastathā /
LiPur, 2, 12, 8.1 amṛtākhyā kalā tasya sarvasyādityarūpiṇaḥ /
LiPur, 2, 19, 13.1 ādityam agrataḥ paśyanpūrvavaccaturānanam /
LiPur, 2, 19, 29.1 ādityaṃ bhāskaraṃ bhānuṃ raviṃ devaṃ divākaram /
LiPur, 2, 20, 6.2 tasmād abhyarcayennityamādityaṃ śivarūpiṇam //
LiPur, 2, 22, 39.2 ādityaṃ ca japed devaṃ sarvadevanamaskṛtam //
LiPur, 2, 22, 40.1 ādityo vai teja ūrjo balaṃ yaśo vivardhati /
LiPur, 2, 28, 65.1 ādityaṃ bhāskaraṃ bhānuṃ raviṃ devaṃ divākaram /
LiPur, 2, 37, 12.2 dvādaśādityamantraiśca dāpayedevameva ca //
LiPur, 2, 37, 14.2 kevalaṃ rudradānaṃ vā ādityebhyo 'thavā punaḥ //
LiPur, 2, 46, 2.1 rudrādityavasūnāṃ ca śakrādīnāṃ ca suvrata /
LiPur, 2, 46, 19.2 ādityā vasavaḥ sāṃkhyā aśvinau ca bhiṣagvarau //
LiPur, 2, 54, 25.1 candrādityau sanakṣatrau bhūrbhuvaḥ svarmahastapaḥ /
Matsyapurāṇa
MPur, 2, 31.2 ādityaścādibhūtatvād brahmā brahma paṭhann abhūt //
MPur, 6, 3.2 vaivasvate'ntare caite ādityā dvādaśa smṛtāḥ //
MPur, 6, 5.1 ete sahasrakiraṇā ādityā dvādaśa smṛtāḥ /
MPur, 9, 29.2 ādityāśca surāstadvatsapta devagaṇāḥ smṛtāḥ //
MPur, 11, 1.2 ādityavaṃśamakhilaṃ vada sūta yathākramam /
MPur, 19, 3.3 prapitāmahāṃstathādityānityevaṃ vaidikī śrutiḥ //
MPur, 24, 1.2 tataḥ saṃvatsarasyānte dvādaśādityasaṃnibhaḥ /
MPur, 31, 27.2 kumāraṃ devagarbhābham ādityasamatejasam //
MPur, 44, 3.2 ādityo dvijarūpeṇa kārtavīryamupasthitaḥ /
MPur, 44, 3.3 tṛptimekāṃ prayacchasva ādityo'haṃ nareśvara //
MPur, 44, 5.1 āditya uvāca /
MPur, 44, 7.1 āditya uvāca /
MPur, 44, 9.2 tataḥ śarāṃstadādityastvarjunāya prayacchata /
MPur, 47, 159.1 vasave caiva sādhyāya rudrādityasurāya ca /
MPur, 53, 31.1 yatrādhikṛtya māhātmyamādityasya caturmukhaḥ /
MPur, 53, 63.3 evamādityasaṃjñā ca tatraiva parigadyate //
MPur, 55, 4.1 yadā hastena saptamyāmādityasya dinaṃ bhavet /
MPur, 55, 26.1 yathaivādityaśayanam aśūnyaṃ tava sarvadā /
MPur, 66, 5.1 athavādityavāreṇa grahatārābalena ca /
MPur, 67, 1.1 candrādityoparāge tu yatsnānamabhidhīyate /
MPur, 67, 9.1 yo'sau vajradharo deva ādityānāṃ prabhurmataḥ /
MPur, 68, 26.3 ādityaścandramāḥ sārdhaṃ grahanakṣatramaṇḍalaiḥ //
MPur, 68, 36.1 hutaśeṣaṃ tadāśnīyādādityāya namo'stviti /
MPur, 70, 46.1 evamādityavāreṇa sarvametatsamācaret /
MPur, 72, 29.1 tathāstamita āditye gomayenānulepayet /
MPur, 74, 5.1 yadā tu śuklasaptamyāmādityasya dinaṃ bhavet /
MPur, 75, 4.1 yathā viśokaṃ bhuvanaṃ tvayaivāditya sarvadā /
MPur, 83, 29.2 rudrādityavasūnāṃ ca tasmācchāntiṃ prayaccha me //
MPur, 93, 17.1 saṃsmaredraktamādityamaṅgārakasamanvitam /
MPur, 93, 54.1 ādityaścandramā bhaumo budho jīvaḥ sito'rkajaḥ /
MPur, 93, 98.1 ādityābhimukhāḥ sarvāḥ sādhipratyadhidevatāḥ /
MPur, 93, 115.1 pūjyate śivaloke ca vasvādityamarudgaṇaiḥ /
MPur, 97, 3.2 tasmādādityavāreṇa sadā naktāśano bhavet //
MPur, 97, 4.1 yadā hastena saṃyuktamādityasya ca vāsaram /
MPur, 97, 5.1 naktamādityavāreṇa bhojayitvā dvijottamān /
MPur, 97, 7.2 mahendramanile tadvadādityaṃ ca tathottare //
MPur, 98, 4.1 karṇikāyāṃ nyasetsūryamādityaṃ pūrvatastataḥ /
MPur, 99, 7.1 kandarpāya namo meḍhramādityāya namaḥ karau /
MPur, 101, 79.2 ādityalokamāpnoti dhāmavratamidaṃ smṛtam //
MPur, 106, 12.1 tatra te dvādaśādityāstapanti rudrasaṃśritāḥ /
MPur, 108, 29.1 uttareṇa pravakṣyāmi ādityasya mahātmanaḥ /
MPur, 113, 5.1 saptaiva tu pravakṣyāmi candrādityagrahaiḥ saha /
MPur, 113, 39.2 ādityataruṇābhāso vidhūma iva pāvakaḥ //
MPur, 118, 38.1 udayādityasaṃkāśaiḥ sūryacandranibhaistathā /
MPur, 120, 20.1 kācitpṛṣṭhakṛtādityā keśanistoyakāriṇī /
MPur, 124, 3.1 paryāsaparimāṇaṃ ca candrādityau prakāśataḥ /
MPur, 124, 87.2 lekhāprabhṛtyathāditye trimuhūrtāgate tu vai //
MPur, 125, 6.1 saiṣa bhramanbhrāmayate candrādityau grahaiḥ saha /
MPur, 126, 1.3 tato vahatyathādityaṃ bahubhir ṛṣibhiḥ saha //
MPur, 127, 10.1 ādityanilayo rāhuḥ somaṃ gacchati parvasu /
MPur, 127, 10.2 ādityameti somācca tamaso'nteṣu parvasu //
MPur, 128, 35.2 tapanastejaso yogādāditya iti gadyate //
MPur, 128, 61.2 ādityātsa tu niṣkramya somaṃ gacchati parvasu //
MPur, 128, 62.1 ādityameti somācca punaḥ saureṣu parvasu /
MPur, 132, 3.1 ādityā vasavaḥ sādhyāḥ pitaro marutāṃ gaṇāḥ /
MPur, 132, 19.2 agnyādityasahasrābham agnivarṇavibhūṣitam //
MPur, 138, 8.1 niṣpatanta ivādityāḥ prajvalanta ivāgnayaḥ /
MPur, 140, 33.2 papāta muniśāpena sādityo'rkaratho yathā //
MPur, 141, 39.2 candrādityo'parāhṇe tu pūrṇatvāt pūrṇimā smṛtā //
MPur, 148, 86.1 candrādityāvaśvinau ca caturaṅgabalānvitau /
MPur, 153, 25.2 ādityā vasavo viśve marutaścāśvināvapi //
MPur, 153, 72.2 yathādityasahasrasyābhyuditasyodayācale //
MPur, 153, 119.3 cakāra rūpamatulaṃ candrādityapathānugam /
MPur, 154, 318.2 uvācādityasaṃkāśānmunīnsapta satī śanaiḥ //
MPur, 154, 375.2 kvādityasya prabhā yāti ratnebhyaḥ kva dyutiḥ pṛthak //
MPur, 155, 7.2 ādityaśca vijānāti bhagavāndvādaśātmakaḥ //
MPur, 159, 11.0 dadurmuditacetaskāḥ skandāyādityavarcase //
MPur, 161, 6.1 ādityairvasubhiḥ sādhyairmarudbhirdaivataistathā /
MPur, 161, 28.1 tadādityāśca sādhyāśca viśve ca vasavastathā /
MPur, 162, 7.1 candramāśca sanakṣatrairādityair vasubhiḥ saha /
MPur, 163, 9.2 yugānte saṃprakāśadbhiś candrādityagrahairiva //
MPur, 163, 83.2 taruṇādityasaṃkāśo merustatra mahāgiriḥ //
MPur, 167, 33.2 bālamādityasaṃkāśaṃ nāśaknodabhivīkṣitum //
MPur, 167, 51.1 ādityavarṇaḥ puruṣo makhe brahmamayo makhaḥ /
MPur, 170, 5.1 navameghapratīkāśāvādityasadṛśānanau /
MPur, 171, 55.2 aditiḥ kaśyapājjajña ādityāndvādaśaiva hi //
MPur, 171, 57.1 ityete dvādaśādityā variṣṭhāstridivaukasaḥ /
MPur, 171, 57.2 ādityasya sarasvatyāṃ jajñāte dvau sutau varau //
MPur, 173, 6.2 sapatākadhvajopetaṃ sādityam iva mandaram //
MPur, 174, 2.1 ādityā vasavo rudrā aśvinau ca mahābalau /
MPur, 176, 6.1 tvam ādityapathād ūrdhvaṃ jyotiṣāṃ copari sthitaḥ /
Meghadūta
Megh, Pūrvameghaḥ, 47.2 rakṣāhetor navaśaśibhṛtā vāsavīnāṃ camūnām atyādityaṃ hutavahamukhe saṃbhṛtaṃ taddhi tejaḥ //
Nāradasmṛti
NāSmṛ, 2, 18, 51.2 hiraṇyaṃ sarpir āditya āpo rājā tathāṣṭamaḥ //
Nāṭyaśāstra
NāṭŚ, 1, 86.2 ādityāścaiva rudrāśca sthitāḥ stambhāntareṣvatha //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 14.0 ādityo diśo vibhajati //
PABh zu PāśupSūtra, 1, 9, 151.2 ādityacandrāv anilo'nalaśca dyaur bhūmir āpo hṛdayaṃ yamaśca /
PABh zu PāśupSūtra, 1, 22.1, 7.0 sphaṭikādityavac cāsya sarvataḥ pravartata ity arthaḥ //
PABh zu PāśupSūtra, 2, 5, 12.0 dīpādityaprakāśanayanaraśmivac cāsaṃkaraḥ //
PABh zu PāśupSūtra, 5, 5, 2.0 yathā maitra ādityaḥ //
PABh zu PāśupSūtra, 5, 13, 2.0 yathā kramaśo dadāti ādityo vā gato bhūyiṣṭham //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 27.0 prāgādityodayāt ghaṭikādvayaṃ pūrvāhṇasaṃdhyā //
Suśrutasaṃhitā
Su, Sū., 6, 4.1 tasya saṃvatsarātmano bhagavān ādityo gativiśeṣeṇa nimeṣakāṣṭhākalāmuhūrtāhorātrapakṣamāsartvayanasaṃvatsarayugapravibhāgaṃ karoti //
Su, Sū., 6, 7.1 ta ete śītoṣṇavarṣalakṣaṇāścandrādityayoḥ kālavibhāgakaratvādayane dve bhavato dakṣiṇamuttaraṃ ca /
Su, Sū., 6, 29.1 grīṣme tīkṣṇāṃśurādityo māruto nairṛto 'sukhaḥ /
Su, Sū., 16, 3.2 tau ṣaṣṭhe māsi saptame vā śuklapakṣe praśasteṣu tithikaraṇamuhūrtanakṣatreṣu kṛtamaṅgalasvastivācanaṃ dhātryaṅke kumāradhārāṅke vā kumāram upaveśya bālakrīḍanakaiḥ pralobhyābhisāntvayan bhiṣagvāmahastenākṛṣya karṇaṃ daivakṛte chidra ādityakarāvabhāsite śanaiḥ śanair dakṣiṇahastenarju vidhyet pratanukaṃ sūcyā bahalam ārayā pūrvaṃ dakṣiṇaṃ kumārasya vāmaṃ kumāryāḥ tataḥ picuvartiṃ praveśayet //
Su, Sū., 21, 12.2 tatra āmāśayaḥ pittāśayasyopariṣṭāt tatpratyanīkatvād ūrdhvagatitvāt tejasaścandra iva ādityasya sa caturvidhasyāhārasyādhāraḥ sa ca tatraudakair guṇair āhāraḥ praklinno bhinnasaṃghātaḥ sukhajaraś ca bhavati //
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 24, 92.4 nāstaṃ gacchantamudyantaṃ vādityaṃ vīkṣeta /
Su, Cik., 27, 8.2 pañcame praśastaguṇalakṣaṇāni jāyante amānuṣaṃ cādityaprakāśaṃ vapuradhigacchati dūrācchravaṇāni darśanāni cāsya bhavanti rajastamasī cāpohya sattvam adhitiṣṭhati śrutanigādyapūrvotpādī gajabalo 'śvajavaḥ punaryuvāṣṭau varṣaśatānyāyuravāpnoti /
Su, Cik., 29, 12.17 tato 'smai dadyācchālyodanaṃ mṛdūbhayakālaṃ payasā tato 'sya nakhā jāyante vidrumendragopakataruṇādityaprakāśāḥ sthirāḥ snigdhā lakṣaṇasampannāḥ keśāś ca sūkṣmā jāyante tvak ca nīlotpalātasīpuṣpavaidūryaprakāśā /
Su, Cik., 30, 20.1 ādityaparṇinī jñeyā sadādityānuvartinī /
Su, Utt., 7, 17.1 candrādityau sanakṣatrāvantarīkṣe ca vidyutaḥ /
Su, Utt., 7, 19.2 pittenādityakhadyotaśakracāpataḍidguṇān //
Su, Utt., 7, 25.2 pītā diśastathodyantamādityam iva paśyati //
Su, Utt., 55, 30.1 tīkṣṇauṣadhapradhamanair athavādityaraśmibhiḥ /
Vaikhānasadharmasūtra
VaikhDhS, 1, 11.4 piṅgalayā nāḍikayādityamaṇḍalam anupraviśya tatrasthena puruṣeṇa saṃyujya tataś candramaṇḍalaṃ tatrasthena puruṣeṇa tato vidyutaṃ tatrasthena puruṣeṇa punaḥ krameṇa vaikuṇṭhasāyujyaṃ yanti /
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 16, 1.0 savituraharādau yena kalpitadikpradeśena saṃyogo'bhūd bhavati bhaviṣyati vā tasmādādityasaṃyogāt prācī iti vyapadeśaḥ prāñcatyata ādityamiti //
VaiSūVṛ zu VaiśSū, 2, 2, 16, 1.0 savituraharādau yena kalpitadikpradeśena saṃyogo'bhūd bhavati bhaviṣyati vā tasmādādityasaṃyogāt prācī iti vyapadeśaḥ prāñcatyata ādityamiti //
VaiSūVṛ zu VaiśSū, 2, 2, 17, 1.0 asmādevādityasamprayogād dakṣiṇādivyapadeśaḥ //
VaiSūVṛ zu VaiśSū, 5, 2, 6, 3.0 śucyākhyayā nāḍyā vāyusaṃyuktayā ādityaprayatnāpekṣayārohaṇam //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 14.2, 1.0 yadyekaikasya paramāṇordigbhāgabhedo na syādādityodaye kathamanyatra chāyā bhavatyanyatrātapaḥ //
Viṣṇupurāṇa
ViPur, 1, 9, 62.2 sarvādityaiḥ samaṃ pūṣā pāvako 'yaṃ sahāgnibhiḥ //
ViPur, 1, 9, 140.1 punaś ca padmā sambhūtā ādityo 'bhūd yadā hariḥ /
ViPur, 1, 15, 131.2 aṃśo bhagaś cātitejā ādityā dvādaśa smṛtāḥ //
ViPur, 1, 15, 132.2 vaivasvate 'ntare te vai ādityā dvādaśa smṛtāḥ //
ViPur, 1, 22, 3.2 ādityānāṃ patiṃ viṣṇuṃ vasūnām atha pāvakam //
ViPur, 2, 8, 61.1 rekhāprabhṛtyathāditye trimuhūrtagate tu vai /
ViPur, 2, 9, 2.1 eṣa bhramanbhrāmayati candrādityādikāngrahān /
ViPur, 2, 10, 2.1 sa ratho 'dhiṣṭhito devair ādityai ṛṣibhistathā /
ViPur, 2, 11, 3.2 kiṃ tvādityasya yatkarma tannātroktaṃ tvayā mune //
ViPur, 2, 11, 11.2 viṣṇuśaktiravasthānaṃ sadāditye karoti sā //
ViPur, 2, 12, 22.1 ādityānniḥsṛto rāhuḥ somaṃ gacchati parvasu /
ViPur, 2, 12, 22.2 ādityameti somācca punaḥ saureṣu parvasu //
ViPur, 3, 1, 31.1 ādityavasurudrādyā devāścātra mahāmune /
ViPur, 3, 5, 24.2 ādityāyādibhūtāya devādīnāṃ namo namaḥ //
ViPur, 4, 11, 2.0 yatrāśeṣalokanivāso manuṣyasiddhagandharvayakṣarākṣasaguhyakakiṃpuruṣāpsaroragavihagadaityadānavādityarudravasvaśvimaruddevarṣibhir mumukṣibhir dharmārthakāmamokṣārthibhiś ca tattatphalalābhāya sadābhiṣṭuto 'paricchedyamāhātmyāṃśena bhagavān anādinidhano viṣṇur avatatāra //
ViPur, 4, 13, 11.1 tasya ca satrājito bhagavān ādityaḥ sakhābhavat //
ViPur, 4, 13, 15.1 tatas tam ātāmrojjvalaṃ hrasvavapuṣam īṣadāpiṅgalanayanam ādityam adrākṣīt //
ViPur, 4, 13, 16.1 kṛtapraṇipātastavādikaṃ ca satrājitam āha bhagavān ādityaḥ sahasradīdhitiḥ varam asmatto 'bhimataṃ vṛṇīṣveti //
ViPur, 4, 13, 21.1 bhagavan bhavantaṃ draṣṭuṃ nūnam ayam āditya āyātīty ukto bhagavān uvāca //
ViPur, 4, 13, 22.1 bhagavān nāyam ādityaḥ satrājito yam ādityadattasyamantakākhyaṃ mahāmaṇiratnaṃ bibhrad atropayāti //
ViPur, 4, 13, 22.1 bhagavān nāyam ādityaḥ satrājito yam ādityadattasyamantakākhyaṃ mahāmaṇiratnaṃ bibhrad atropayāti //
ViPur, 4, 13, 160.1 tataḥ prabhṛtyakrūraḥ prakaṭenaiva tenātijājvalyamānenātmakaṇṭhāvasaktenāditya ivāṃśumālī cacāra //
ViPur, 4, 15, 32.1 suprasannādityacandrādigraham avyālādibhayaṃ svasthamānasam akhilam evaitajjagad apāstādharmam abhavat tasmiṃś ca puṇḍarīkanayane jāyamāne //
ViPur, 5, 1, 17.1 ādityā marutaḥ sādhyā rudrā vasvaśvivahnayaḥ /
ViPur, 5, 4, 5.1 kimādityaiḥ savasubhiralpavīryaiḥ kimagnibhiḥ /
ViPur, 5, 7, 37.1 sendrarudrāśvivasubhirādityairmarudagnibhiḥ /
ViPur, 5, 7, 61.2 vasavaśca sahādityaistasya stoṣyāmi kiṃ nvaham //
ViPur, 5, 17, 8.1 na brahmā nendrarudrāśvivasvādityamarudgaṇāḥ /
ViPur, 5, 37, 16.1 vasvaśvimarudādityarudrasādhyādibhiḥ saha /
ViPur, 5, 37, 47.2 pradakṣiṇaṃ hariṃ kṛtvā jagmurādityavartmanā //
ViPur, 6, 8, 22.1 hiraṇyagarbhadevendrarudrādityāśvivāyubhiḥ /
Viṣṇusmṛti
ViSmṛ, 8, 19.1 sākṣiṇaś cāhūya ādityodaye kṛtaśapathān pṛcchet //
ViSmṛ, 8, 27.1 satyenādityas tapati //
ViSmṛ, 71, 17.1 nādityam udyantam īkṣeta //
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
ViSmṛ, 77, 1.1 ādityasaṃkramaṇam //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 35.1, 1.2 etena candrādityagrahamaṇipradīparaśmyādiṣu pravṛttir utpannā viṣayavaty eva veditavyā /
Yājñavalkyasmṛti
YāSmṛ, 1, 294.1 ādityasya sadā pūjāṃ tilakaṃ svāminas tathā /
YāSmṛ, 3, 110.1 jñeyaṃ cāraṇyakam ahaṃ yad ādityād avāptavān /
Śatakatraya
ŚTr, 3, 45.1 ādityasya gatāgatair aharahaḥ saṃkṣīyate jīvitaṃ vyāpārair bahukāryabhāragurubhiḥ kālo 'pi na jñāyate /
Abhidhānacintāmaṇi
AbhCint, 2, 9.1 ādityaḥ savitāryamā kharasahasroṣṇāṃśur aṃśū ravirmārtaṇḍastaraṇirgabhastiraruṇo bhānurnabho 'harmaṇiḥ /
AbhCint, 2, 25.1 ādityau ca puṣpastiṣyaḥ sidhyaśca gurudaivataḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 14, 12.1 śivaiṣodyantam ādityam abhirautyanalānanā /
BhāgPur, 3, 26, 64.1 akṣiṇī cakṣuṣādityo nodatiṣṭhat tadā virāṭ /
BhāgPur, 11, 6, 2.1 indro marudbhir bhagavān ādityā vasavo 'śvinau /
BhāgPur, 11, 16, 13.2 ādityānām ahaṃ viṣṇū rudrāṇāṃ nīlalohitaḥ //
Garuḍapurāṇa
GarPur, 1, 2, 23.1 candrādityau ca nayane taṃ devaṃ cintayāmyaham /
GarPur, 1, 6, 41.2 aṃśumāṃśca bhagaścaiva ādityā dvādaśa smṛtāḥ //
GarPur, 1, 12, 3.13 oṃ ādityamaṇḍalāya namaḥ /
GarPur, 1, 15, 48.2 vainateyastathāditya ādirādikaraḥ śivaḥ //
GarPur, 1, 16, 13.2 oṃ ādityāya vidmahe viśvabhāvāya dhīmahi tannaḥ sūrya pracodayāt //
GarPur, 1, 16, 19.2 oṃ namo bhagavate ādityāya sahasrakiraṇāya gaccha sukhaṃ punarāgamanāyeti //
GarPur, 1, 32, 13.2 sahasrādityasaṅkāśaṃ sphuranmakarakuṇḍalam //
GarPur, 1, 33, 8.2 namaḥ sudarśanāyaiva sahasrādityavarcase //
GarPur, 1, 42, 17.2 snātvādityaṃ caturdaśyāṃ prāgrudraṃ ca prapūjayet //
GarPur, 1, 43, 37.2 ādau dattvārghyamāditye tatra caikaṃ pavitrakam //
GarPur, 1, 49, 40.2 yo 'sāvādityapuruṣaḥ so 'sāvahamakhaṇḍitam /
GarPur, 1, 50, 26.2 athopatiṣṭhedādityamudayasthaṃ samāhitaḥ //
GarPur, 1, 50, 44.2 prekṣya oṅkāramādityaṃ trirnimajjejjalāśaye //
GarPur, 1, 50, 52.1 athopatiṣṭhedādityam ūrdhvapuṣpānvitāñjalim /
GarPur, 1, 59, 3.1 punarvasustathādityastiṣyaśca gurudaivataḥ /
GarPur, 1, 59, 35.2 viśākhātrayamāditye pūrvāṣāḍhātraye śaśī //
GarPur, 1, 60, 1.2 ṣaḍāditye daśā jñeyā some pañcadaśa smṛtāḥ /
GarPur, 1, 83, 10.1 maunādityaṃ mahātmānaṃ kanakārkaṃ viśeṣataḥ /
GarPur, 1, 87, 30.1 ādityā vasavaḥ sādhyāgaṇā dvādaśakāstrayaḥ /
GarPur, 1, 92, 5.1 sahasrādityatulyena jvālāmālograrūpiṇā /
GarPur, 1, 92, 15.2 ādityamaṇḍale saṃstho 'gnistho vārisaṃsthitaḥ //
GarPur, 1, 115, 53.1 brāhmaṇo 'pi manuṣyāṇāmādityaścaiva tejasām /
GarPur, 1, 142, 28.2 kṛtvādityodayaṃ sā ca taṃ bhartāramajīvayat /
Hitopadeśa
Hitop, 2, 112.18 ādityacandrāvanilānalaś ca dyaur bhūmir āpo hṛdayaṃ yamaś ca /
Kathāsaritsāgara
KSS, 3, 4, 70.1 ādityasyeva yasyeha na caskhāla kila kvacit /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 172.2 avalokya mukhaṃ teṣām ādityam avalokayet //
KAM, 1, 217.2 avalokya mukhaṃ teṣām ādityam avalokayet //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 18.2 taruṇādityasaṃkāśaṃ stūyamānaṃ marudgaṇaiḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 14.2 ādityā vasavo rudrā munayaś ca mahaujasaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 144.2 tṛtīye 'rdhamāse darśanam ādityasya //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 293.0 atha daṇḍādidhāraṇānantaram ādityopasthānaṃ kāryam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 347.2 bhaikṣyamavekṣitaṃ paryagnikṛtam ādityadarśitaṃ gurave niveditam anujñātam amṛtasaṃmitaṃ prāhuḥ /
Rasamañjarī
RMañj, 10, 45.1 ekānte vijane gatvā kṛtvādityaṃ svapṛṣṭhataḥ /
Rasendrasārasaṃgraha
RSS, 1, 67.2 jāyate rasasindūraṃ taruṇādityasannibham /
Rasārṇava
RArṇ, 11, 209.1 taruṇādityasaṃkāśo nānāvarṇaḥ sureśvari /
RArṇ, 12, 268.2 śulvaṃ ca jāyate hema taruṇādityavarcasam //
RArṇ, 12, 317.1 udayādityasaṃkāśo medhāvī priyadarśanaḥ /
Rājamārtaṇḍa
RājMār zu YS, 3, 42.1, 2.0 tasya ākāśena avakāśadāyakena yaḥ sambandhaḥ tatra saṃyamaṃ vidhāya laghuni tūlādau yā samāpattis tanmayībhāvalakṣaṇā tāṃ vidhāya prāptātyantalaghubhāvo yogī prathamaṃ yathāruci jale saṃcaran krameṇorṇanābhajantujālena saṃcaramāṇa ādityaraśmibhiś ca viharan yatheṣṭamākāśe gacchati //
Skandapurāṇa
SkPur, 5, 8.1 candrādityagatiṃ sarvāṃ tārāgrahagatiṃ tathā /
SkPur, 5, 37.2 ādityamaṇḍalākāramadṛśyata ca maṇḍalam /
SkPur, 5, 40.3 ādityamaṇḍalākāraṃ śabdavadghoradarśanam //
SkPur, 5, 49.1 ādityavarṇāya namaḥ śirasaśchedanāya ca /
SkPur, 8, 34.3 candrādityagrahaiścaiva kṛtasragupabhūṣaṇam //
SkPur, 12, 51.3 āditya iva madhyāhne durnirīkṣyas tadābhavat //
SkPur, 12, 57.2 devīmādityasadbhāsaṃ tatraivāntaradhīyata //
SkPur, 13, 11.2 samabhyagāt kaśyapaviprasūnurāditya āgādbhaganāmadhārī //
SkPur, 13, 35.1 bhago nāma tato deva ādityaḥ kāśyapo balī /
SkPur, 13, 67.1 somādityau samaṃ tatra bhāsayantau mahāmaṇī /
SkPur, 14, 13.1 śaśāṅkādityanetrāya lalāṭanayanāya ca /
SkPur, 14, 17.2 namo rudrāya vasave ādityāyāśvine namaḥ //
SkPur, 21, 10.2 yugāntādityasaṃkāśastataḥ samabhavaddvijaḥ //
SkPur, 21, 16.2 ādityo bhava rudro vā brūhi kiṃ vā dadāni te //
SkPur, 21, 26.2 ādityānāṃ ca pataye vasūnāṃ pataye namaḥ //
SkPur, 23, 28.2 yamo 'gnirvasavaścaiva candrādityau grahaiḥ saha //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 1.0 gharmāṃśorādityasya ghṛṇayo mayūkhā vo yuṣmākamaṃhovighātaṃ pāpāpanodaṃ vidadhatu kurvantu //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 1.0 dīptāṃśor ādityasya saṃbandhinyo gāvo dīdhitayo vo yuṣmākaṃ prītiṃ sukhamutpādayantu janayantu //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 1.0 tīvrabhānorādityasya mayūkhāḥ kalmaṣātpāpādvo yuṣmāṃstrāyantāṃ rakṣantu //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 1.0 timirariporādityasya sa tviṣāṃ bhāsāmudgama udayastrāṇāya rakṣāyai vo yuṣmākaṃ stādbhavatāt //
Tantrāloka
TĀ, 4, 90.1 prāpte ca dvādaśe bhāge jīvāditye svabodhake /
TĀ, 4, 164.1 sa eva paramādityaḥ pūrṇakalpastrayodaśaḥ /
TĀ, 6, 25.1 jīvādityo na codgacchettuṭyardhaṃ sāndhyamīdṛśam /
TĀ, 8, 142.1 daśame vasavo rudrā ādityāśca marutpathe /
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 18.1 udyadādityasaṃkāśaṃ jyotirmaṇḍalamuttamam /
Ānandakanda
ĀK, 1, 3, 8.2 āditya iti vāreṣu rasadīkṣā suśobhanā //
ĀK, 1, 12, 84.1 vedavedāṅgatattvajño jīvedādityatārakam /
ĀK, 1, 15, 235.1 snigdhakeśaśca matimān bālādityasamaprabhaḥ /
ĀK, 1, 23, 190.2 udayādityasaṅkāśaṃ khoṭaṃ divyarasāyanam //
ĀK, 1, 23, 471.1 śulbaṃ ca jāyate hema taruṇādityavarcasam /
ĀK, 1, 23, 518.1 udayādityasaṅkāśo medhāvī priyadarśanaḥ /
ĀK, 2, 7, 65.2 udayādityasaṅkāśaṃ ghanasatvaṃ susiddhidam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 5.2, 11.0 nanvetāvataivādityacandravātānāṃ balavattvamabalavattvaṃ ca kathaṃ bhavatītyāha tāvetāvityādi //
ĀVDīp zu Ca, Sū., 12, 8.5, 22.0 ādityādīnāṃ saṃtānenāvicchedena gatividhānaṃ saṃtānagatividhānam //
Śukasaptati
Śusa, 9, 3.4 atītyādityāgniprabhṛti bhuvi dharmendriyamayaṃ nṛpākhyaṃ hi jyotiḥ prasabhamidamaindraṃ vijayate //
Śusa, 23, 14.2 karairyukto 'pi nirālambaḥ ādityaḥ paścimābhyonidhitaṭaṃ gataḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 4.1, 3.0 etena kim uktam tāmramādityasaṃjñaṃ tāraṃ raupyaṃ somasaṃjñam āraṃ pītalohaṃ tanmaṅgalasaṃjñaṃ nāgaṃ sīsakaṃ tadbudhasaṃjñaṃ hemaṃ suvarṇaṃ tadbṛhaspatisaṃjñaṃ vaṅgaṃ śukrasaṃjñaṃ tīkṣṇakamayastacchanisaṃjñaṃ kāṃsyaṃ rāhusaṃjñaṃ vṛttalohaṃ ketusaṃjñamiti kramaḥ ete dhātavo navagrahanāmabhir boddhavyāḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 43.2 ādityā vasavo rudrāḥ śaśāṅkaś ca satārakaḥ //
Gorakṣaśataka
GorŚ, 1, 98.1 prajvalajjvalanajvālāpuñjam ādityamaṇḍalam /
Haribhaktivilāsa
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 3, 165.2 pratyādityaṃ pratyanalaṃ pratisomaṃ tathaiva ca //
HBhVil, 3, 213.3 ādityavāre śaure ca varjayed dantadhāvanam //
HBhVil, 3, 266.2 āvāhayed bhagavatīṃ gaṅgām ādityamaṇḍalāt //
HBhVil, 3, 330.1 rāsakrīḍārataṃ kṛṣṇaṃ dhyātvā cādityamaṇḍale /
HBhVil, 4, 108.3 anantādityasaṅkāśaṃ vāsudevaṃ caturbhujam //
HBhVil, 4, 176.1 oṃ śrīkirīṭakeyūrahāramakarakuṇḍalacakraśaṅkhagadāpadmahastapītāmbaradhara śrīvatsāṅkitavakṣaḥsthala śrībhūmisahitasvātmajyotir dīptikarāya sahasrādityatejase namo namaḥ //
HBhVil, 5, 225.2 sampūjayed akāreṇa śaṅkhe cādityamaṇḍalam //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 83.0 amuṣyaivainam ādityasya tejasā tapati //
KaṭhĀ, 2, 4, 18.0 asau vā ādityo rudro mahāvīraḥ //
KaṭhĀ, 2, 5-7, 1.0 devā vai rudraṃ svargaṃ lokaṃ gataṃ na vyajānann ādityavarṇaṃ carantam //
KaṭhĀ, 2, 5-7, 3.0 ahaṃ rudro 'ham indro 'ham ādityo 'haṃ sarvasyāvayā haraso divyasyeti //
KaṭhĀ, 2, 5-7, 23.0 [... au3 letterausjhjh] apaśyaṃ gopām anipadyamānam iti [... au3 letterausjhjh] āditya eṣa lokānāṃ goptā //
KaṭhĀ, 2, 5-7, 36.0 asau vā āditya imāṃllokāṃs tejasā dhārayati //
KaṭhĀ, 3, 2, 2.0 asau vā ādityo 'hnāṃ ketuḥ //
KaṭhĀ, 3, 4, 58.0 asau vā ādityo haṃsāḥ [... au1 letterausjhjh] pariṣiñcan paryeti //
KaṭhĀ, 3, 4, 120.0 agninādityena ca śrītam aśnāti //
KaṭhĀ, 3, 4, 135.0 yadādityam abhivyāharaty abhiprekṣate brahmavarcasam evātman dhatte //
KaṭhĀ, 3, 4, 171.0 asau vā ādityo rudro mahāvīraḥ //
KaṭhĀ, 3, 4, 200.0 udita āditye pūrvāhṇe pūrvapakṣa udagayane 'dhīyīta //
KaṭhĀ, 3, 4, 266.0 e svar jyotī3r ity asau vā āditya etaj jyotiḥ //
KaṭhĀ, 3, 4, 302.0 asau vā ādityo rudro mahāvīraḥ //
KaṭhĀ, 3, 4, 311.0 asau vā ādityo rudro mahāvīro varcaḥ //
KaṭhĀ, 3, 4, 376.0 asau vā ādityo rudro mahāvīraḥ //
KaṭhĀ, 3, 4, 414.0 [... au1 letterausjhjh] asau vā ādityo rudro mahāvīraḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 2.1 brāhme muhūrta utthāya dvādaśānte sahasradalakamalakarṇikāmadhyaniviṣṭagurucaraṇayugalavigaladamṛtarasavisarapariplutākhilāṅgo hṛdayakamalamadhye jvalantam udyadaruṇakoṭipāṭalam aśeṣadoṣanirveṣabhūtam anekapānanaṃ niyamitapavanamanogatir dhyātvā tatprabhāpaṭalapāṭalīkṛtatanuḥ bahir nirgatya muktamalamūtro dantadhāvanasnānavastraparidhānasūryārghyadānāni vidhāya udyadādityavartine mahāgaṇapataye tatpuruṣāya vidmahe vakratuṇḍāya dhīmahi //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 24.1 caṇḍāladarśane sadya ādityam avalokayet /
ParDhSmṛti, 12, 24.1 maruto vasavo rudrā ādityāś caiva devatāḥ /
Rasārṇavakalpa
RAK, 1, 380.1 udayādityasaṅkāśasvarūpaḥ priyavardhanaḥ /
RAK, 1, 390.1 udayādityasaṅkāśaḥ khecaratvaṃ prapadyate /
RAK, 1, 473.2 jāyate ca hemaṃ divyaṃ taruṇādityavarcasam //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 176.1 tathāgatasya prajñābhāsamā hyādityacandravat /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 31.1 mārkaṇḍaṃ dṛṣṭavāṃstatra taruṇādityasannibham /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 34.1 ūrdhvabāhunirālambā ādityabhramaṇāḥ pare /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 20.1 dvādaśādityanirdagdhe jagatyekārṇavīkṛte /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 21.1 athāhaṃ salile rājannādityasamarūpiṇam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 26.2 taccāṇḍam abhavad divyaṃ dvādaśādityasannibham //
SkPur (Rkh), Revākhaṇḍa, 7, 3.2 dvādaśādityasaṃkāśaṃ sahasracaraṇekṣaṇam //
SkPur (Rkh), Revākhaṇḍa, 8, 15.1 kāciccandrasamābhāsā kācidādityasaprabhā /
SkPur (Rkh), Revākhaṇḍa, 8, 27.1 nandīśvaragaṇādhyakṣaiścendrādityaiśca tadvṛtam /
SkPur (Rkh), Revākhaṇḍa, 17, 13.1 tataste dvādaśādityā rudravaktrādvinirgatāḥ /
SkPur (Rkh), Revākhaṇḍa, 17, 18.2 dadahur vai jagatsarvamādityā rudrasambhavāḥ //
SkPur (Rkh), Revākhaṇḍa, 17, 19.1 ādityānāṃ raśmayaśca saṃspṛṣṭā vai parasparam /
SkPur (Rkh), Revākhaṇḍa, 17, 34.1 dvādaśādityanirdagdhāḥ śailāḥ śīrṇaśilāḥ pṛthak /
SkPur (Rkh), Revākhaṇḍa, 17, 38.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śrīnarmadāmāhātmye dvādaśādityarūpeṇa jagatsaṃharaṇavarṇanaṃ nāma saptadaśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 25.2 nāgopadhānaśayanaṃ sahasrādityavarcasam //
SkPur (Rkh), Revākhaṇḍa, 20, 10.2 ityete dvādaśādityāstapante sarvato diśam //
SkPur (Rkh), Revākhaṇḍa, 28, 12.2 ādityacandrau cakre tu gandharvānārakādiṣu //
SkPur (Rkh), Revākhaṇḍa, 28, 52.1 kācidādityavarṇābhā prasuptā tu priyopari /
SkPur (Rkh), Revākhaṇḍa, 34, 1.2 tatraiva tu bhavedanyad ādityasya mahātmanaḥ /
SkPur (Rkh), Revākhaṇḍa, 39, 29.1 sahasrakiraṇau devau candrādityau sulocanau /
SkPur (Rkh), Revākhaṇḍa, 44, 26.2 trinarās tatra tiṣṭhanti sādityamarutaiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 57, 12.2 ādityasya dinaṃ tvadya tithiḥ pañcadaśī tathā //
SkPur (Rkh), Revākhaṇḍa, 59, 11.2 ādityahṛdayaṃ japtvā punarādityam arcayet /
SkPur (Rkh), Revākhaṇḍa, 62, 19.1 indracandrayamair rudrairādityairvasubhistathā /
SkPur (Rkh), Revākhaṇḍa, 90, 17.1 amī ca kathamādityāḥ pratāpakṣatiśītalāḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 4.1 ādityatvaṃ kathaṃ prāptaḥ kathaṃ bhāskara ucyate /
SkPur (Rkh), Revākhaṇḍa, 125, 10.2 sarvadevādhidevaśca ādityastena cocyate //
SkPur (Rkh), Revākhaṇḍa, 125, 32.2 tatrādityamukhaṃ dṛṣṭvā mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 140, 3.1 yenaikādaśarudrāśca hyādityāḥ samarudgaṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 140, 3.2 vasavo vāyunā sārddhaṃ candrādityau sureśvara //
SkPur (Rkh), Revākhaṇḍa, 146, 7.1 prapitāmahāstathādityāḥ śrutireṣā sanātanī /
SkPur (Rkh), Revākhaṇḍa, 155, 16.1 grahāṇāṃ tu yathādityo nakṣatrāṇāṃ yathā śaśī /
SkPur (Rkh), Revākhaṇḍa, 159, 60.1 tapanti dvādaśādityāḥ pralayānta ivolbaṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 58.1 mariṣyati na me bhartā hyādityo nodayiṣyati /
SkPur (Rkh), Revākhaṇḍa, 176, 13.3 candrādityau ca nayane kṛtvātra kalayā sthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 176, 15.2 tataḥ sa bhagavāñchambhur mūrtimādityarūpiṇīm /
SkPur (Rkh), Revākhaṇḍa, 176, 28.1 śatamādityavārāṇāṃ snāyādaṣṭottaraṃ tu yaḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 35.1 indraṃ candraṃ tathādityair yāmyavāruṇamārutaiḥ /
SkPur (Rkh), Revākhaṇḍa, 183, 13.1 tathā vai dvādaśādityā matprasādāttu mūrtitaḥ /
SkPur (Rkh), Revākhaṇḍa, 189, 25.1 anastamita āditye varāhānpañca paśyataḥ /
SkPur (Rkh), Revākhaṇḍa, 191, 3.1 prāpnuyuḥ paramāṃ siddhimādityā dvādaśaiva tu /
SkPur (Rkh), Revākhaṇḍa, 191, 4.3 ādityā iti yaccoktaṃ tanme vismāpanaṃ kṛtam //
SkPur (Rkh), Revākhaṇḍa, 191, 5.1 tapasyugre vyavasitā ādityāḥ kena hetunā /
SkPur (Rkh), Revākhaṇḍa, 191, 7.2 aditer dvādaśādityā jātāḥ śakrapurogamāḥ /
SkPur (Rkh), Revākhaṇḍa, 191, 8.2 ta ime dvādaśādityā icchanto bhāskaraṃ padam //
SkPur (Rkh), Revākhaṇḍa, 191, 10.1 parā siddhiranuprāptā dvādaśādityasaṃjñitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 191, 11.1 svakīyāṃśavibhāgena dvādaśādityasaṃjñitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 191, 12.1 pralaye samanuprāpte hyādityā dvādaśaiva te /
SkPur (Rkh), Revākhaṇḍa, 191, 17.1 tathaiva dvādaśādityā bhaktānāṃ bhāvasādhanāḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 71.1 brahmāṇam indram īśānam ādityamaruto 'khilān /
SkPur (Rkh), Revākhaṇḍa, 193, 8.2 ādityā vasavaḥ sādhyā viśvedevā maharṣayaḥ //
SkPur (Rkh), Revākhaṇḍa, 196, 3.1 haṃsayuktena yānena taruṇādityavarcasā /
SkPur (Rkh), Revākhaṇḍa, 197, 6.2 sadā vai śuklasaptamyāṃ mūlamādityavāsaraḥ //
SkPur (Rkh), Revākhaṇḍa, 199, 3.1 saṃmatau sarvadevānāmādityatanayāvubhau /
SkPur (Rkh), Revākhaṇḍa, 199, 4.2 ādityasya sutau tāta nāsatyau yena hetunā /
SkPur (Rkh), Revākhaṇḍa, 231, 11.2 daśādityabhavānyatra navaiva kapileśvarāḥ //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 70.2 dvādaśādityaśīrṣaikamaṇir dikpālabhūṣaṇaḥ //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 12.6 śarīram ādityaloke /
Uḍḍāmareśvaratantra
UḍḍT, 8, 1.2 padmabījaṃ gavyapayasā saha yā narī pibati sā garbhavatī bhavati satyam eva ādityavāre nimantrayet candravāre bhakṣayet /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 5.0 kaṃ prapadye taṃ prapadye yat te prajāpate śaraṇaṃ chandas tat prapadye yāvat te viṣṇo veda tāvat te kariṣyāmi devena savitā prasūta ārtvijyam kariṣyāmi namo 'gnaye upadraṣṭre namo vāyava upaśrotre nama ādityāya anukhyātre juṣṭām adya devebhyo vācaṃ vadiṣyāmi śuśrūṣeṇyāṃ manuṣyebhyaḥ svadhāvatīṃ pitṛbhyaḥ pratiṣṭhāṃ viśvasmai bhūtāya praśāsta ātmanā prajayā paśubhiḥ prajāpatiṃ prapadye 'bhayaṃ no 'stu prājāpatyam anuvakṣyāmi vāg ārtvijyam kariṣyati vācaṃ prapadye bhūr bhuvaḥ svar iti japitvā //
ŚāṅkhŚS, 1, 6, 2.1 deva savitar etaṃ tvā vṛṇate saha pitrā vaiśvānareṇendra pūṣan bṛhaspate pra ca vada pra ca yaja vasūnāṃ rātau syāma rudrāṇām omyāyāṃ svādityā ādityā anehaso yad asya hotṛvūrye jihmaṃ cakṣuḥ parāpatāt /
ŚāṅkhŚS, 1, 6, 5.0 aindrīm āvṛtam āvarta ādityasya āvṛtam anvāvarta iti dakṣiṇaṃ bāhum anvāvṛtya //
ŚāṅkhŚS, 2, 3, 14.0 tākṣṇīnāṃ tanūdevatābhir ekahaviṣas tryahaṃ vaiṣṇavadvitīyābhir aparam ādityatṛtīyābhir aparaṃ daśamy avikṛtā āgneyī //
ŚāṅkhŚS, 2, 7, 13.0 paścād anvāhāryapacanād yajamānaḥ pratyaṅ tiṣṭhann ādityam upatiṣṭhate satyartāya tvā dakṣiṇāṃ nayānīti sāyam //
ŚāṅkhŚS, 4, 12, 10.0 svayambhūr asi śreṣṭho raśmir āyurdā asyāyur me dehi varcodā asi varco me dehi tanūpā asi tanvaṃ me pāhīdam aham ābhyo digbhyo 'syai divo 'smād antarikṣād asmād annādyād asyai pratiṣṭhāyai dviṣantaṃ bhrātṛvyaṃ nirbhajāmi nirbhakto dviṣan bhrātṛvya ity ādityam upasthāya //
ŚāṅkhŚS, 4, 12, 11.1 aindrīm āvṛtam āvarta ādityasya āvṛtam anvāvarta iti dakṣiṇaṃ bāhum anvāvṛtya /
ŚāṅkhŚS, 4, 13, 1.5 ud vayaṃ taccakṣuḥ saṃdṛśas te mā chitsi yat te tapas tasmai te mā vṛkṣīty ādityam upasthāya /
ŚāṅkhŚS, 4, 15, 4.4 tac cakṣur ity ādityam upasthāya /
ŚāṅkhŚS, 4, 21, 10.0 ādityās tvā varuṇarājāno bhakṣayantv iti paścārdhāt paścārdhe //
ŚāṅkhŚS, 5, 1, 5.0 ādityo me daiva udgātā tvaṃ mānuṣaḥ //
ŚāṅkhŚS, 5, 2, 3.0 anubruvan yatra hotāhavanīyam ādityam apaś ca paśyet tad brahmavarcasakāmasya //
ŚāṅkhŚS, 5, 8, 4.1 yam ādityā aṃśum ā pyāyayanti yam akṣitim akṣitayaḥ pibanti /
ŚāṅkhŚS, 16, 2, 7.0 varuṇa āditya iti tṛtīye //