Occurrences

Aitareyabrāhmaṇa
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti

Aitareyabrāhmaṇa
AB, 5, 32, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemāṃllokān asṛjata pṛthivīm antarikṣaṃ divaṃ tāṃllokān abhyatapat tebhyo 'bhitaptebhyas trīṇi jyotīṃṣy ajāyantāgnir eva pṛthivyā ajāyata vāyur antarikṣād ādityo divas tāni jyotīṃṣy abhyatapat tebhyo 'bhitaptebhyas trayo vedā ajāyanta ṛgveda evāgner ajāyata yajurvedo vāyoḥ sāmaveda ādityāt tān vedān abhyatapat tebhyo 'bhitaptebhyas trīṇi śukrāṇy ajāyanta bhūr ity eva ṛgvedād ajāyata bhuva iti yajurvedāt svar iti sāmavedāt //
AB, 8, 28, 14.0 ādityād vai candramā jāyate taṃ dṛṣṭvā brūyāc candramā jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv iti ato haiva parāṅ prajighyati //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 19.1 divaś cainam ādityāc ca daivaṃ mana āviśati /
BĀU, 3, 7, 9.1 ya āditye tiṣṭhann ādityād antaro yam ādityo na veda yasyādityaḥ śarīraṃ ya ādityam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 6, 5, 3.14 ambhiṇyādityāt /
Chāndogyopaniṣad
ChU, 2, 10, 5.3 dvāviṃśena param ādityāj jayati /
ChU, 4, 15, 5.7 ādityāc candramasam /
ChU, 4, 17, 2.5 sāmāny ādityāt //
ChU, 5, 10, 2.3 ādityāc candramasam /
ChU, 6, 4, 2.4 apāgād ādityād ādityatvam /
ChU, 8, 6, 2.2 amuṣmād ādityāt pratāyante tā āsu nāḍīṣu sṛptāḥ /
Gopathabrāhmaṇa
GB, 1, 1, 6, 11.0 agner ṛgvedaṃ vāyor yajurvedaṃ ādityāt sāmavedam //
GB, 1, 4, 7, 4.0 ādityāt pravargyam //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 15, 7.2 tebhyaḥ saṃtaptebhyas trīṇy eva śukrāṇy udāyann ṛgveda evāgner yajurvedo vāyoḥ sāmaveda ādityāt //
Jaiminīyabrāhmaṇa
JB, 1, 11, 6.0 sa yat kiṃ ca parācīnam ādityāt tad amṛtaṃ tad abhijayati //
JB, 1, 11, 7.0 atha yad arvācīnam ādityād ahorātre tad upamathnīto yathā reṣmopamathnīyād evam //
JB, 1, 11, 8.0 bahavo ha vā ādityāt parāñco lokāḥ //
JB, 1, 312, 15.0 tad ye ke cādityād arvāñco lokās tān ha sarvān ahorātre evāpnutaḥ //
JB, 1, 357, 10.0 tebhyaḥ saṃtaptebhyas trīṇy eva śukrāṇy udāyann ṛgveda evāgner yajurvedo vāyoḥ sāmaveda ādityāt //
Kauṣītakibrāhmaṇa
KauṣB, 6, 4, 10.0 vāyor yajūṃṣyādityāt sāmāni //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 17, 58.0 antarhitā vā amuṣmād ādityāt pitaraḥ //
Taittirīyabrāhmaṇa
TB, 2, 3, 9, 3.10 ādityāt pavate //
Śatapathabrāhmaṇa
ŚBM, 10, 5, 1, 4.3 tad yat kiṃcārvācīnam ādityāt sarvaṃ tan mṛtyunāptam /
Ṛgveda
ṚV, 1, 14, 3.2 ādityān mārutaṃ gaṇam //
Mahābhārata
MBh, 1, 2, 105.4 yatrādityād varaprāptir dharmarājasya dhīmataḥ /
MBh, 7, 165, 11.1 papāta mahatī colkā ādityānnirgateva ha /
MBh, 12, 255, 11.2 ādityājjāyate vṛṣṭir vṛṣṭer annaṃ tataḥ prajāḥ //
MBh, 12, 306, 2.2 mayādityād avāptāni yajūṃṣi mithilādhipa //
MBh, 12, 308, 125.1 yathādityānmaṇeścaiva vīrudbhyaścaiva pāvakaḥ /
MBh, 13, 62, 37.2 vāyur ādityatastāṃśca rasān devaḥ prajāpatiḥ //
Manusmṛti
ManuS, 3, 76.2 ādityāj jāyate vṛṣṭir vṛṣṭer annaṃ tataḥ prajāḥ //
Rāmāyaṇa
Rām, Yu, 31, 6.2 jvalacca nipatatyetad ādityād agnimaṇḍalam //
Kūrmapurāṇa
KūPur, 1, 19, 3.1 prabhā prabhātamādityācchāyā sāvarṇamātmajam /
Liṅgapurāṇa
LiPur, 1, 60, 9.1 bhāvābhāvau hi lokānām ādityānniḥsṛtau purā /
LiPur, 1, 60, 11.2 tadādityādṛte hyeṣā kālasaṃkhyā na vidyate //
LiPur, 1, 61, 31.1 ādityāttacca niṣkramya samaṃ gacchati parvasu /
LiPur, 1, 65, 4.2 prabhā prabhātam ādityācchāyāṃ saṃjñāpyakalpayat //
Matsyapurāṇa
MPur, 128, 61.2 ādityātsa tu niṣkramya somaṃ gacchati parvasu //
Viṣṇupurāṇa
ViPur, 2, 12, 22.1 ādityānniḥsṛto rāhuḥ somaṃ gacchati parvasu /
Yājñavalkyasmṛti
YāSmṛ, 3, 110.1 jñeyaṃ cāraṇyakam ahaṃ yad ādityād avāptavān /