Occurrences

Atharvaveda (Śaunaka)
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Ṛgveda
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Abhidhānacintāmaṇi
Garuḍapurāṇa
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 8, 2, 15.2 tatra tvādityau rakṣatāṃ sūryācandramasāv ubhā //
Kāṭhakasaṃhitā
KS, 11, 6, 3.0 ādityā aparoddhāraḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 12, 17.0 āvam idaṃ bhaviṣyāvo yad ādityā iti //
Ṛgveda
ṚV, 1, 136, 3.2 jyotiṣmat kṣatram āśāte ādityā dānunas patī /
ṚV, 2, 41, 6.1 tā samrājā ghṛtāsutī ādityā dānunas patī /
ṚV, 5, 69, 4.1 yā dhartārā rajaso rocanasyotādityā divyā pārthivasya /
Mahābhārata
MBh, 1, 202, 26.1 candrādityau grahāstārā nakṣatrāṇi divaukasaḥ /
MBh, 1, 203, 4.2 candrādityau ca dharmaśca parameṣṭhī tathā budhaḥ //
MBh, 3, 187, 7.1 agnir āsyaṃ kṣitiḥ pādau candrādityau ca locane /
MBh, 6, 61, 54.2 mūrtiste 'haṃ surāḥ kāyaścandrādityau ca cakṣuṣī //
MBh, 8, 11, 12.1 ādityāv iva saṃdīptau lokakṣayakarāv ubhau /
MBh, 8, 63, 4.1 śvetāśvau puruṣādityāv āsthitāv arimardanau /
MBh, 8, 63, 4.2 śuśubhāte mahātmānau candrādityau yathā divi //
MBh, 12, 175, 24.1 ūrdhvaṃ gater adhastāt tu candrādityau na dṛśyataḥ /
MBh, 13, 16, 52.1 candrādityau sanakṣatrau sagrahau saha vāyunā /
MBh, 13, 110, 76.1 candrādityāvubhau yāvad gagane carataḥ prabho /
MBh, 13, 141, 5.2 asurair iṣubhir viddhau candrādityāvimāvubhau //
MBh, 13, 143, 31.1 candrādityau grahanakṣatratārāḥ sarvāṇi darśānyatha paurṇamāsyaḥ /
MBh, 13, 151, 5.2 viśākho hutabhug vāyuścandrādityau prabhākarau //
Rāmāyaṇa
Rām, Ay, 10, 22.1 candrādityau nabhaś caiva grahā rātryahanī diśaḥ /
Rām, Su, 11, 66.1 varuṇaḥ pāśahastaśca somādityau tathaiva ca /
Rām, Yu, 77, 24.2 candrādityāvivoṣṇānte yathā meghaistarasvinau //
Rām, Utt, 32, 50.2 tejoyuktāvivādityau pradahantāvivānalau //
Rām, Utt, 44, 7.1 candrādityau ca śaṃsete surāṇāṃ saṃnidhau purā /
Divyāvadāna
Divyāv, 18, 45.1 akṣīṇi cāsya dūrata eva saṃlakṣyante nabhasīvādityau //
Kūrmapurāṇa
KūPur, 1, 4, 41.2 candrādityau sanakṣatrau sagrahau saha vāyunā //
Liṅgapurāṇa
LiPur, 1, 70, 65.2 candrādityau sanakṣatrau sagrahau saha vāyunā //
LiPur, 2, 54, 25.1 candrādityau sanakṣatrau bhūrbhuvaḥ svarmahastapaḥ /
Matsyapurāṇa
MPur, 124, 3.1 paryāsaparimāṇaṃ ca candrādityau prakāśataḥ /
MPur, 148, 86.1 candrādityāvaśvinau ca caturaṅgabalānvitau /
Abhidhānacintāmaṇi
AbhCint, 2, 25.1 ādityau ca puṣpastiṣyaḥ sidhyaśca gurudaivataḥ /
Garuḍapurāṇa
GarPur, 1, 2, 23.1 candrādityau ca nayane taṃ devaṃ cintayāmyaham /
Skandapurāṇa
SkPur, 13, 67.1 somādityau samaṃ tatra bhāsayantau mahāmaṇī /
SkPur, 23, 28.2 yamo 'gnirvasavaścaiva candrādityau grahaiḥ saha //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 39, 29.1 sahasrakiraṇau devau candrādityau sulocanau /
SkPur (Rkh), Revākhaṇḍa, 140, 3.2 vasavo vāyunā sārddhaṃ candrādityau sureśvara //