Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Āśvālāyanaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Mahābhārata

Atharvaveda (Paippalāda)
AVP, 1, 14, 1.1 viśve devāso abhi rakṣatemam utādityā jāgṛta yūyam asmin /
AVP, 4, 28, 2.0 ta ādityā ā gatā sarvatātaye bhūta devā vṛtratūryeṣu śaṃbhuvaḥ //
Atharvaveda (Śaunaka)
AVŚ, 1, 30, 1.1 viśve devā vasavo rakṣatemam utādityā jāgṛta yūyam asmin /
AVŚ, 5, 28, 4.1 imam ādityā vasunā sam ukṣatemam agne vardhaya vavṛdhānaḥ /
AVŚ, 6, 114, 1.2 ādityās tasmān no yūyamṛtasyartena muñcata //
AVŚ, 6, 114, 2.1 ṛtasyartenādityā yajatrā muñcateha naḥ /
Chāndogyopaniṣad
ChU, 3, 16, 6.2 prāṇā ādityā idaṃ me tṛtīyasavanam āyur anusaṃtanuteti māhaṃ prāṇānām ādityānāṃ madhye yajño vilopsīyeti /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 2, 15.2 sa yady enam etasmin kāla upatapad upadravet sa brūyāt prāṇā ādityā idam me tṛtīyasavanam āyuṣānusaṃtanuteti //
Kauśikasūtra
KauśS, 9, 5, 15.1 viśve devā idaṃ havir ādityāsaḥ saparyata /
Kāṭhakagṛhyasūtra
KāṭhGS, 8, 2.0 vasavo vratapatayo rudrā vratapataya ādityā vratapatayo marudaṅgiraso vratapataya iti vratam ālabhya vasūn adbhis tarpayet prathamasmiṃs trirātre rudrān dvitīya ādityāṃs tṛtīye marudaṅgirasaś caturthe //
KāṭhGS, 40, 9.3 ādityā rudrā vasavaḥ sacetasaḥ somasya rājño vapata pracetasa ity uṣṇā apo 'bhimantrayate //
Kāṭhakasaṃhitā
KS, 11, 6, 37.0 ādityā bhāgaṃ vaḥ kariṣyāmīti //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 1, 5.5 vasavo rudrā ādityā etā vaḥ pannejanīḥ /
MS, 1, 3, 26, 5.1 yajño devānāṃ pratyetu sumnam ādityāso bhavatā mṛḍayantaḥ /
MS, 2, 2, 1, 1.0 ādityā bhāgaṃ vaḥ kariṣyāmy amum āmuṣyāyaṇam avagamayateti //
Taittirīyasaṃhitā
TS, 2, 1, 11, 4.2 yajño devānām praty eti sumnam ādityāso bhavatā mṛḍayantaḥ /
TS, 2, 1, 11, 4.6 dhārayanta ādityāso jagat sthā devā viśvasya bhuvanasya gopāḥ /
TS, 2, 1, 11, 5.3 ṛtenādityā mahi vo mahitvaṃ tad aryaman varuṇa mitra cāru /
TS, 2, 1, 11, 5.5 na dakṣiṇā vi cikite na savyā na prācīnam ādityā nota paścā /
Taittirīyāraṇyaka
TĀ, 2, 3, 1.2 ādityās tasmān mā muñcatartasyartena mām iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 2, 5.1 dhārayanta ādityāso jagat sthā iti dve ete bhuvadvadbhyo bhuvanapatibhyo vā //
ĀśvŚS, 4, 13, 2.3 tām ādityā nāvam ivāruhemānumatāṃ pathibhiḥ pārayantīṃ svāheti dvitīyām //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 4, 2.0 adyā no deva savitar iti dve apehi manasaspata iti sūktam ṛtaṃ ca satyaṃ ceti sūktam ādityā ava hi khyateti sūktaśeṣa indra śreṣṭhānīty ekā haṃsaḥ śuciṣad ity ekā namo mahadbhya ity ekā yata indra bhayāmaha ity ekādha svapnasyety ekā yo me rājann ity ekā mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca //
Ṛgveda
ṚV, 1, 41, 4.1 sugaḥ panthā anṛkṣara ādityāsa ṛtaṃ yate /
ṚV, 1, 41, 5.1 yaṃ yajñaṃ nayathā nara ādityā ṛjunā pathā /
ṚV, 1, 107, 1.1 yajño devānām praty eti sumnam ādityāso bhavatā mṛᄆayantaḥ /
ṚV, 2, 3, 4.2 ghṛtenāktaṃ vasavaḥ sīdatedaṃ viśve devā ādityā yajñiyāsaḥ //
ṚV, 2, 27, 5.1 vidyām ādityā avaso vo asya yad aryaman bhaya ā cin mayobhu /
ṚV, 2, 27, 6.2 tenādityā adhi vocatā no yacchatā no duṣparihantu śarma //
ṚV, 2, 27, 8.2 ṛtenādityā mahi vo mahitvaṃ tad aryaman varuṇa mitra cāru //
ṚV, 2, 27, 11.1 na dakṣiṇā vi cikite na savyā na prācīnam ādityā nota paścā /
ṚV, 2, 27, 16.1 yā vo māyā abhidruhe yajatrāḥ pāśā ādityā ripave vicṛttāḥ /
ṚV, 2, 29, 1.1 dhṛtavratā ādityā iṣirā āre mat karta rahasūr ivāgaḥ /
ṚV, 6, 51, 5.2 viśva ādityā adite sajoṣā asmabhyaṃ śarma bahulaṃ vi yanta //
ṚV, 6, 62, 8.2 tad ādityā vasavo rudriyāso rakṣoyuje tapur aghaṃ dadhāta //
ṚV, 8, 18, 10.2 ādityāso yuyotanā no aṃhasaḥ //
ṚV, 8, 18, 11.1 yuyotā śarum asmad āṃ ādityāsa utāmatim /
ṚV, 8, 18, 12.1 tat su naḥ śarma yacchatādityā yan mumocati /
ṚV, 8, 18, 18.2 ādityāsaḥ sumahasaḥ kṛṇotana //
ṚV, 8, 18, 19.1 yajño hīᄆo vo antara ādityā asti mṛᄆata /
ṚV, 8, 18, 22.1 ye ciddhi mṛtyubandhava ādityā manavaḥ smasi /
ṚV, 8, 47, 2.1 vidā devā aghānām ādityāso apākṛtim /
ṚV, 8, 47, 6.2 devā adabhram āśa vo yam ādityā ahetanānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 7.2 yasmā u śarma sapratha ādityāso arādhvam anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 11.1 ādityā ava hi khyatādhi kūlād iva spaśaḥ /
ṚV, 8, 67, 5.1 jīvān no abhi dhetanādityāsaḥ purā hathāt /
ṚV, 8, 67, 7.2 ādityā adbhutainasaḥ //
ṚV, 8, 67, 14.1 te na āsno vṛkāṇām ādityāso mumocata /
ṚV, 8, 67, 15.1 apo ṣu ṇa iyaṃ śarur ādityā apa durmatiḥ /
ṚV, 8, 67, 16.1 śaśvaddhi vaḥ sudānava ādityā ūtibhir vayam /
ṚV, 8, 67, 18.1 tat su no navyaṃ sanyasa ādityā yan mumocati /
ṚV, 8, 67, 19.1 nāsmākam asti tat tara ādityāso atiṣkade /
ṚV, 8, 67, 20.1 mā no hetir vivasvata ādityāḥ kṛtrimā śaruḥ /
ṚV, 8, 67, 21.1 vi ṣu dveṣo vy aṃhatim ādityāso vi saṃhitam /
ṚV, 8, 83, 5.2 nem ādityā aghasya yat //
ṚV, 10, 35, 12.1 tan no devā yacchata supravācanaṃ chardir ādityāḥ subharaṃ nṛpāyyam /
ṚV, 10, 63, 17.1 evā plateḥ sūnur avīvṛdhad vo viśva ādityā adite manīṣī /
ṚV, 10, 64, 17.1 evā plateḥ sūnur avīvṛdhad vo viśva ādityā adite manīṣī /
ṚV, 10, 66, 12.2 ādityā rudrā vasavaḥ sudānava imā brahma śasyamānāni jinvata //
Mahābhārata
MBh, 8, 24, 35.2 yoddhāraṃ vṛṇutādityāḥ sa tān hantā suretarān //