Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)

Aitareyabrāhmaṇa
AB, 2, 20, 14.0 tāsv adhvaryo indrāya somaṃ sotā madhumantam vṛṣṭivaniṃ tīvrāntam bahuramadhyaṃ vasumate rudravata ādityavata ṛbhumate vibhumate vājavate bṛhaspativate viśvadevyāvate yasyendraḥ pītvā vṛtrāṇi jaṅghanat pra sa janyāni tāriṣaum iti pratyuttiṣṭhati //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 11, 22.0 atha karaṇaṃ japatīmāṃ narāḥ kṛṇuta vedim etya vasumatīṃ rudravatīm ādityavatīm divo nābhā pṛthivyā yathāyaṃ yajamāno na riṣyed iti //
Kauṣītakibrāhmaṇa
KauṣB, 12, 9, 5.0 indram ādityavantam ṛbhumantaṃ vibhumantaṃ vājavantaṃ bṛhaspativantaṃ viśvadevyāvantam āvaheti tat tṛtīyasavanam āvāhayati //
Kātyāyanaśrautasūtra
KātyŚS, 10, 7, 14.0 srugvyūhanam agner vanaspater indrasya vasumato rudravata ādityavata ṛbhumato vibhumato vājavato bṛhaspatimato viśvadevyāvataḥ somasyojjitim ity agnir vanaspatir indro vasumān rudravān ādityavān ṛbhumān vibhumān vājavān bṛhaspatimān viśvadevyāvānt somas tam apanudantv iti //
KātyŚS, 10, 7, 14.0 srugvyūhanam agner vanaspater indrasya vasumato rudravata ādityavata ṛbhumato vibhumato vājavato bṛhaspatimato viśvadevyāvataḥ somasyojjitim ity agnir vanaspatir indro vasumān rudravān ādityavān ṛbhumān vibhumān vājavān bṛhaspatimān viśvadevyāvānt somas tam apanudantv iti //
Kāṭhakasaṃhitā
KS, 11, 3, 9.0 so 'gnaye vasumate 'ṣṭākapālaṃ niravapat somāya rudravate carum indrāya marutvata ekādaśakapālaṃ varuṇāyādityavate carum //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 3, 2.2 indrāya tvābhimātighna indrāya tvā vasumate rudravata indrāya tvādityavate //
MS, 2, 2, 6, 1.4 varuṇāyādityavate yavamayaṃ carum /
Pañcaviṃśabrāhmaṇa
PB, 9, 7, 6.0 yadi mādhyandināt savanād atiricyeta baṇ mahāṁ asi sūryety ādityavatīṣu gaurīvitena stuyuḥ //
PB, 9, 7, 7.0 tṛtīyasavanaṃ vā eṣa nikāmayamāno 'bhyatiricyate yo mādhyandināt savanād atiricyate tasmād ādityavatīṣu stuvanty ādityaṃ hi tṛtīyasavanaṃ tasmād u bṛhatīṣu bārhataṃ hi mādhyandinaṃ savanam //
Taittirīyasaṃhitā
TS, 2, 2, 11, 6.2 agnaye vasumate puroḍāśam aṣṭākapālaṃ niravapat somāya rudravate carum indrāya marutvate puroḍāśam ekādaśakapālaṃ varuṇāyādityavate carum /
TS, 2, 2, 11, 6.5 agnaye vasumate puroḍāśam aṣṭākapālaṃ nirvapet somāya rudravate carum indrāya marutvate puroḍāśam ekādaśakapālaṃ varuṇāyādityavate carum /
Taittirīyāraṇyaka
TĀ, 5, 7, 10.9 varuṇāya tvādityavate svāhety āha //
TĀ, 5, 7, 11.1 apsu vai varuṇa ādityavān /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 32.2 indrāya tvādityavate /