Occurrences

Bhāradvājagṛhyasūtra
Aṣṭādhyāyī
Mahābhārata
Nyāyasūtra
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Liṅgapurāṇa
Meghadūta
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Śivasūtravārtika
Kauśikasūtradārilabhāṣya

Bhāradvājagṛhyasūtra
BhārGS, 3, 4, 1.1 athāto vratādeśavisarjane vyākhyāsyāmaḥ //
BhārGS, 3, 5, 9.1 saṃtiṣṭhate vratādeśavisarjane saṃtiṣṭhate vratādeśavisarjane //
BhārGS, 3, 5, 9.1 saṃtiṣṭhate vratādeśavisarjane saṃtiṣṭhate vratādeśavisarjane //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 4, 120.0 ata ekahalmadhye 'nādeśāder liṭi //
Aṣṭādhyāyī, 8, 3, 59.0 ādeśapratyayayoḥ //
Mahābhārata
MBh, 12, 108, 5.2 laghunādeśarūpeṇa granthayogena bhārata //
Nyāyasūtra
NyāSū, 2, 2, 40.0 vikārādeśopadeśāt saṃśayaḥ //
Rāmāyaṇa
Rām, Ki, 18, 23.1 bharatas tu mahīpālo vayaṃ tv ādeśavartinaḥ /
Rām, Su, 50, 17.1 tad ekadeśena balasya tāvat kecit tavādeśakṛto 'payāntu /
Agnipurāṇa
AgniPur, 6, 48.1 ahaṃ vanaṃ prayāsyāmi tvadādeśapratīkṣakaḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 4.2 yasmānniyatahetuko'pyāmayaḥ samyagbhiṣagādeśānuṣṭhānād upāttāyuḥsaṃskārāparikṣaye sati sahyavedanatāṃ pratipadyate /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 530.1 tvādṛśaḥ sthirasattvasya mādṛśādeśakāriṇaḥ /
BKŚS, 21, 90.2 siddhapravrajitādeśajātabhītir acintayat //
Daśakumāracarita
DKCar, 1, 2, 12.4 tadādeśānuguṇameva bhavadāgamanamabhūt /
DKCar, 1, 4, 3.2 vāṇijyarūpeṇa kālayavanadvīpamupetya kāmapi vaṇikkanyakāṃ pariṇīya tayā saha pratyāgacchannambudhau tīrasyānatidūra eva pravahaṇasya bhagnatayā sarveṣu nimagneṣu kathaṃ kathamapi daivānukūlyena tīrabhūmimabhigamya nijāṅganāviyogaduḥkhārṇave plavamānaḥ kasyāpi siddhatāpasasyādeśādareṇa ṣoḍaśa hāyanāni kathaṃcinnītvā duḥkhasya pāram anavekṣamāṇaḥ giripatanamakārṣam iti //
DKCar, 2, 8, 189.0 adya tu tvadādeśakāriṇyevāham iti //
Liṅgapurāṇa
LiPur, 1, 8, 78.2 ādeśakāle yogasya darśanaṃ hi na vidyate //
Meghadūta
Megh, Uttarameghaḥ, 12.1 vāsaś citraṃ madhu nayanayor vibhramādeśadakṣaṃ puṣpodbhedaṃ saha kisalayair bhūṣaṇānāṃ vikalpam /
Yājñavalkyasmṛti
YāSmṛ, 2, 304.1 dvinetrabhedino rājadviṣṭādeśakṛtas tathā /
Bhāgavatapurāṇa
BhāgPur, 4, 12, 42.2 vanaṃ madādeśakaro 'jitaṃ prabhuṃ jigāya tadbhaktaguṇaiḥ parājitam //
BhāgPur, 4, 20, 33.2 madādeśakaro lokaḥ sarvatrāpnoti śobhanam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 1.1, 12.0 iti pūrvāparādeśavaiṣamyaṃ nāsti kiṃcana //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 35, 6.0 padādeśamantrasaṃpratyayārtham iti //