Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Nyāyasūtra
Rāmāyaṇa
Yogasūtra
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Aṣṭāvakragīta
Bhāgavatapurāṇa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Rasamañjarī
Tantrasāra
Tantrāloka
Āryāsaptaśatī
Śukasaptati
Haribhaktivilāsa
Janmamaraṇavicāra
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 1, 2, 9.1 prāg ādarśāt pratyak kanakhalād dakṣiṇenahimavantam udak pāriyātram etad āryāvartam /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 6, 22.1 atha śrīmantamagāraṃ saṃmṛṣṭopaliptaṃ gandhavantaṃ puṣpavantaṃ dhūpavantaṃ dīpavantaṃ talpavantaṃ sādhivāsaṃ dikṣu sarpiḥsūtrendhanapradyotitam udakumbhādarśocchirasaṃ prapādya tasminnenāṃ saṃveśya tasyā antike japati //
Bhāradvājagṛhyasūtra
BhārGS, 2, 18, 1.0 vedam adhītya snāsyann upakalpayate pālāśīṃ samidham udapātraṃ cairakāṃ copabarhaṇaṃ ca snānīyapiṇḍaṃ ca sārvasurabhipiṣṭaṃ candanaṃ ca sūtraṃ sopadhānaṃ maṇiṃ sapāśaṃ bādaraṃ maṇim uttarāsaṅgaṃ ca sāntaram ahate ca pravartau ca srajaṃ cāñjanaṃ cādarśopānahau daṇḍaṃ ca chatraṃ ca //
BhārGS, 2, 22, 5.1 ādarśam avekṣate /
Bṛhadāraṇyakopaniṣad
BĀU, 2, 1, 9.1 sa hovāca gārgyaḥ ya evāyam ādarśe puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 3, 9, 15.3 ya evāyam ādarśe puruṣaḥ sa eṣaḥ /
Chāndogyopaniṣad
ChU, 8, 7, 4.3 atha yo 'yaṃ bhagavo 'psu parikhyāyate yaś cāyam ādarśe katama eṣa iti /
Gobhilagṛhyasūtra
GobhGS, 2, 9, 4.0 ekaviṃśatir darbhapiñjūlya uṣṇodakakaṃsa audumbaraḥ kṣura ādarśo vā kṣurapāṇir nāpita iti dakṣiṇataḥ //
GobhGS, 2, 9, 13.0 viṣṇor daṃṣṭro 'sīty audumbaraṃ kṣuraṃ prekṣata ādarśaṃ vā //
GobhGS, 2, 9, 15.0 tā vāmena pāṇinā nigṛhya dakṣiṇena pāṇinaudumbaraṃ kṣuraṃ gṛhītvādarśaṃ vābhinidadhāti svadhite mainaṃ hiṃsīr iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 11, 6.2 ityādarśe 'vekṣate //
Jaiminigṛhyasūtra
JaimGS, 1, 11, 14.1 ūrdhvaṃ trir ādarśena spṛṣṭvā yena dhāteti kṣureṇa chindyād yena dhātā bṛhaspater agner indrasya cāyuṣe 'vapat /
JaimGS, 1, 18, 21.0 ādarśo 'sītyādarśa ātmānaṃ vīkṣetādarśo 'sy ā mā dṛśyāsan devamanuṣyā ubhaye śobho 'si śobhāsam ahaṃ devamanuṣyeṣu roco 'si rocāsam ahaṃ devamanuṣyeṣviti //
JaimGS, 1, 18, 21.0 ādarśo 'sītyādarśa ātmānaṃ vīkṣetādarśo 'sy ā mā dṛśyāsan devamanuṣyā ubhaye śobho 'si śobhāsam ahaṃ devamanuṣyeṣu roco 'si rocāsam ahaṃ devamanuṣyeṣviti //
JaimGS, 1, 18, 21.0 ādarśo 'sītyādarśa ātmānaṃ vīkṣetādarśo 'sy ā mā dṛśyāsan devamanuṣyā ubhaye śobho 'si śobhāsam ahaṃ devamanuṣyeṣu roco 'si rocāsam ahaṃ devamanuṣyeṣviti //
JaimGS, 1, 19, 1.0 vedam adhītya vratāni caritvā brāhmaṇaḥ snāsyan saṃbhārān upakalpayate 'hataṃ vāsa erakāṃ snānam anulepanaṃ sumanasa āñjanam ādarśam ahate vāsasī trivṛtaṃ maṇiṃ vaiṇavaṃ daṇḍaṃ śukle upānahau //
Kaṭhopaniṣad
KaṭhUp, 6, 5.1 yathādarśe tathātmani yathā svapne tathā pitṛloke /
Khādiragṛhyasūtra
KhādGS, 2, 3, 17.0 tatra nāpita uṣṇodakamādarśaḥ kṣuro vaudumbaraḥ piñjūlya iti dakṣiṇataḥ //
KhādGS, 2, 3, 23.0 viṣṇorityādarśaṃ prekṣedaudumbaraṃ vā //
KhādGS, 2, 3, 25.0 svadhita ityādarśena kṣureṇaudumbareṇa vā //
Kātyāyanaśrautasūtra
KātyŚS, 1, 3, 40.0 ādarśākṛti prāśitraharaṇam //
Pāraskaragṛhyasūtra
PārGS, 2, 6, 28.0 rociṣṇur asīty ātmānam ādarśe prekṣate //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 4, 4.1 kanyāṃ vopavāsayed adṛṣṭarajasam ādarśaṃ cāyam agniḥ śreṣṭhatama ity etena /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 15, 3.0 śubhika iti maṇinā kaṇṭhamāmucyedaṃ brahma punīmaha ity aṅgulīyakaṃ gṛhītvā yad āñjanam iti dakṣiṇaṃ cakṣur yan me mana iti vāmaṃ cāñjanenāñjayitvemāḥ sumanasa iti srajamādāya devasya tvety ādarśamavekṣeta //
Vasiṣṭhadharmasūtra
VasDhS, 1, 8.1 āryāvartaḥ prāg ādarśāt pratyak kālakavanād udak pāriyātrād dakṣiṇena himavataḥ //
Āpastambagṛhyasūtra
ĀpGS, 12, 11.1 evam uttarair yathāliṅgaṃ srajaḥ śirasy āñjanam ādarśāvekṣaṇam upānahau chatraṃ daṇḍam iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 12, 7.1 rūpaṃ rūpam ityādarśaṃ savye //
ŚāṅkhGS, 1, 28, 7.0 ānaḍuhaṃ ca gomayaṃ kuśabhittaṃ ca keśapratigrahaṇāyādarśaṃ navanītaṃ lohakṣuraṃ cottarata upasthāpya //
ŚāṅkhGS, 1, 28, 13.0 keśān kuśataruṇaṃ cādarśena saṃspṛśya //
ŚāṅkhGS, 4, 15, 12.0 divyānāṃ sarpāṇām adhipatir īkṣatāṃ divyāḥ sarpā īkṣantām ity ādarśenekṣayati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 6, 2, 3.0 athādhyātmam ādarśe pratirūpaḥ chāyāyāṃ dvitīyaḥ pratiśrutkāyām asuriti śabde mṛtyuḥ svapne yamaḥ śarīre prajāpatiḥ dakṣiṇe 'kṣiṇi vācaḥ savye 'kṣiṇi satyasya //
ŚāṅkhĀ, 6, 11, 1.0 sa hovāca bālākiḥ ya evaiṣa ādarśe puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 8, 7, 6.0 athāpyādarśe vodake vā jihmaśirasaṃ vāśirasaṃ vātmānaṃ paśyen na vā paśyet //
Arthaśāstra
ArthaŚ, 1, 20, 16.1 lājān madhuneti viṣeṇa paryasya devī kāśirājam viṣadigdhena nūpureṇa vairantyam mekhalāmaṇinā sauvīram jālūtham ādarśena veṇyāṃ gūḍhaṃ śastraṃ kṛtvā devī vidūrathaṃ jaghāna //
Buddhacarita
BCar, 14, 8.2 dadarśa nikhilaṃ lokamādarśa iva nirmale //
Carakasaṃhitā
Ca, Śār., 1, 55.1 paśyato'pi yathādarśe saṃkliṣṭe nāsti darśanam /
Ca, Śār., 5, 13.3 mṛjyamāna ivādarśastailacelakacādibhiḥ //
Ca, Indr., 7, 4.1 jyotsnāyāmātape dīpe salilādarśayorapi /
Ca, Indr., 7, 9.1 pratipramāṇasaṃsthānā jalādarśātapādiṣu /
Ca, Indr., 12, 77.1 rucakādarśasiddhārtharocanānāṃ ca darśanam /
Ca, Indr., 12, 85.2 māṃsamatsyaviṣāmedhyacchatrādarśaparigrahaḥ //
Ca, Cik., 5, 140.1 vimārgājapadādarśair yathālābhaṃ prapīḍayet /
Lalitavistara
LalVis, 6, 61.17 yadā ca māyādevī svaṃ dakṣiṇaṃ pārśvaṃ pratyavekṣate sma tadā paśyati sma bodhisattvaṃ kukṣigataṃ tadyathāpi nāma supariśuddha ādarśamaṇḍale mukhamaṇḍalaṃ dṛśyate /
Mahābhārata
MBh, 1, 1, 201.2 pratibimbam ivādarśe paśyantyātmanyavasthitam //
MBh, 1, 68, 48.1 bhāryāyāṃ janitaṃ putram ādarśe svam ivānanam /
MBh, 1, 69, 6.1 virūpo yāvad ādarśe nātmanaḥ paśyate mukham /
MBh, 1, 69, 7.1 yadā tu mukham ādarśe vikṛtaṃ so 'bhivīkṣate /
MBh, 1, 77, 6.5 ādarśe mukham udvīkṣya bhartṛdarśanalālasā /
MBh, 1, 199, 44.1 gṛhair ādarśavimalair vividhaiśca latāgṛhaiḥ /
MBh, 5, 40, 9.1 ajokṣā candanaṃ vīṇā ādarśo madhusarpiṣī /
MBh, 6, 6, 15.1 yathā ca puruṣaḥ paśyed ādarśe mukham ātmanaḥ /
MBh, 6, BhaGī 3, 38.1 dhūmenāvriyate vahniryathādarśo malena ca /
MBh, 12, 53, 9.2 ādarśe vimale kṛṣṇastataḥ sātyakim abravīt //
MBh, 12, 107, 10.1 ādarśa iva śuddhātmā śāradaścandramā iva /
MBh, 12, 197, 8.2 athādarśatalaprakhye paśyatyātmānam ātmani //
MBh, 12, 315, 29.1 ādarśe svām iva chāyāṃ paśyasyātmānam ātmanā /
MBh, 13, 41, 17.2 pratibimbam ivādarśe gurupatnyāḥ śarīragam //
MBh, 13, 107, 71.1 avalokyo na cādarśo malino buddhimattaraiḥ /
Nyāyasūtra
NyāSū, 3, 1, 50.0 ādarśodakayoḥ prasādasvābhāvyāt rūpopalabdhiḥ //
Rāmāyaṇa
Rām, Ay, 3, 21.2 alaṃkṛtam ivātmānam ādarśatalasaṃsthitam //
Rām, Ār, 15, 13.2 niḥśvāsāndha ivādarśaś candramā na prakāśate //
Rām, Ki, 45, 12.1 ādarśatalasaṃkāśā tato vai pṛthivī mayā /
Yogasūtra
YS, 3, 36.1 tataḥ prātibhaśrāvaṇavedanādarśāsvādavārttā jāyante //
Amarakośa
AKośa, 2, 404.1 darpaṇe mukurādarśau vyajanaṃ tālavṛntakam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 42.2 ātapādarśatoyādau yā saṃsthānapramāṇataḥ //
AHS, Śār., 6, 36.1 rucakādarśasiddhārtharocanānāṃ ca darśanam /
AHS, Śār., 6, 67.2 yaḥ paśyel labhate yo vā chattrādarśaviṣāmiṣam //
AHS, Cikitsitasthāna, 14, 86.2 vimārgājapadādarśair yathālābhaṃ prapīḍayet //
AHS, Utt., 10, 11.1 malāktādarśatulyaṃ vā sarvaṃ śuklaṃ sadāharuk /
AHS, Utt., 38, 15.1 paśyaṃstam eva cākasmād ādarśasalilādiṣu /
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 39.1 vimalādarśasaṃkrāntaṃ mukham ālokya gomukhaḥ /
BKŚS, 11, 38.1 utkaṇṭhādarśam icchantī kasyāpi cirakāṅkṣitam /
BKŚS, 14, 14.2 bhadrāsanastham ātmānaṃ dadarśa ādarśamaṇḍale //
BKŚS, 20, 134.2 lokālokādiparyantam ādarśaparimaṇḍalam //
Daśakumāracarita
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 7, 94.0 nīte ca janākṣilakṣyatāṃ lākṣārasadigdhadhiggajaśiraḥsadṛkṣe śakradigaṅganāratnādarśe 'rkacakre kṛtakaraṇīyaḥ kiraṇajālakarālaratnarājirājitarājārhāsanādhyāsī yathāsadṛśācāradarśinaḥ śaṅkāyantritāṅgānsaṃnidhiniṣādinaḥ sahāyān agāhiṣam dṛśyatāṃ śaktirārṣī yattasya yaterajeyarayendriyāṇāṃ saṃskāreṇa nīrajasā nīrajasāṃnidhyaśālini saharṣālini sarasi sarasijadalasaṃnikāśachāyasyādhikataradarśanīyasyākārāntarasya siddhirāsīt //
Harṣacarita
Harṣacarita, 1, 232.1 astamupagate ca bhagavati gabhastimati stimitataram avatarati tamasi prahasitāmiva sitāṃ diśaṃ paurandarīṃ darīmiva kesariṇi muñcati candramasi sarasvatī śucini cīnāṃśukasukumāratare taraṅgiṇi dugūlakomalaśayana iva śoṇasaikate samupaviṣṭā svapnakṛtaprārthanā pādapatanalagnāṃ dadhīcacaraṇanakhacandrikāmiva lalāṭikāṃ dadhānā gaṇḍasthalādarśapratibimbitena cāruhāsiny ayamasāvāhṛto hṛdayadayito jana iti śravaṇasamīpavartinā nivedyamānamadanasaṃdeśevendunā vikīryamāṇanakhakiraṇacakravālena vālavyajanīkṛtacandrakalākalāpeneva kareṇa vījayantī svedinaṃ kapolapaṭṭam atra dadhīcād ṛte na kenacitpraveṣṭavyam iti tiraścīnaṃ cittabhuvā pātitāṃ vilāsavetralatāmiva bālamṛṇālikām adhistanaṃ stanayantī kathamapi hṛdayena vahantī pratipālayāmāsa āsīccāsyā manasi ahamapi nāma sarasvatī yatrāmunā manojanmanā jānatyeva paravaśīkṛtā //
Kirātārjunīya
Kir, 2, 26.2 vimalā tava vistare girāṃ matir ādarśa ivābhidṛśyate //
Kir, 5, 41.2 gharmadyuter iha muhuḥ paṭalāni dhāmnām ādarśamaṇḍalanibhāni samullasanti //
Kir, 14, 41.2 manuṣyabhāve puruṣaṃ purātanaṃ sthitaṃ jalādarśa ivāṃśumālinam //
Kumārasaṃbhava
KumSaṃ, 7, 22.1 ātmānam ālokya ca śobhamānam ādarśabimbe stimitāyatākṣī /
Kāmasūtra
KāSū, 1, 4, 5.1 sa prātar utthāya kṛtaniyatakṛtyaḥ gṛhītadantadhāvanaḥ mātrayānulepanaṃ dhūpaṃ srajam iti ca gṛhītvā dattvā sikthakam alaktakaṃ ca dṛṣṭvādarśe mukham gṛhītamukhavāsatāmbūlaḥ kāryāṇyanutiṣṭhet //
KāSū, 2, 3, 26.1 ādarśe kuḍye salile vā prayojyāyāśchāyācumbanam ākārapradarśanārtham eva kāryam //
Kāvyādarśa
KāvĀ, 1, 5.1 ādirājayaśobimbam ādarśaṃ prāpya vāṅmayam /
Kūrmapurāṇa
KūPur, 2, 16, 45.3 tirohitaṃ vāsasā vā nādarśāntaragāminam //
Laṅkāvatārasūtra
LAS, 2, 101.43 yathā mahāmate cakṣurvijñāne evaṃ sarvendriyaparamāṇuromakūpeṣu yugapatpravṛttikramaviṣayādarśabimbadarśanavat udadheḥ pavanāhatā iva mahāmate viṣayapavanacittodadhitaraṃgā avyucchinnahetukriyālakṣaṇā anyonyavinirmuktāḥ karmajātilakṣaṇasuvinibaddharūpasvabhāvānavadhāriṇo mahāmate pañca vijñānakāyāḥ pravartante /
Liṅgapurāṇa
LiPur, 1, 91, 11.1 apsu vā yadi vādarśe yo hyātmānaṃ na paśyati /
Nāṭyaśāstra
NāṭŚ, 2, 77.1 śuddhādarśatalākāraṃ raṅgaśīrṣaṃ praśasyate /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 6, 7.0 evamete pāpmāna ātmagatāḥ kāyakaraṇeṣv ādarśapratirūpakavadabhivyaktāḥ //
Suśrutasaṃhitā
Su, Sū., 30, 21.1 jyotsnādarśoṣṇatoyeṣu chāyāṃ yaśca na paśyati /
Su, Cik., 29, 12.30 na cātmānamādarśe 'psu vā nirīkṣeta rūpaśālitvāt tato 'nyaddaśarātraṃ krodhādīn pariharet evaṃ sarveṣām upayogavikalpaḥ /
Su, Ka., 7, 48.1 apsu vā yadi vādarśo 'riṣṭaṃ tasya vinirdiśet /
Su, Utt., 18, 29.1 tejāṃsyanilamākāśamādarśaṃ bhāsvarāṇi ca /
Viṣṇupurāṇa
ViPur, 3, 11, 22.2 ādarśāñjanamāṅgalyaṃ durvādyālambhanāni ca //
Viṣṇusmṛti
ViSmṛ, 63, 28.1 agnibrāhmaṇagaṇikāpūrṇakumbhādarśachatradhvajapatākāśrīvṛkṣavardhamānanandyāvartāṃśca //
ViSmṛ, 71, 20.1 na cādarśajalamadhyastham //
ViSmṛ, 71, 24.1 na malavatyādarśe //
ViSmṛ, 99, 12.2 dīpte hutāśe vimale ca khaḍga ādarśabimbe ca tathā sthitāham //
Yogasūtrabhāṣya
YSBhā zu YS, 3, 36.1, 4.1 ādarśād divyarūpasaṃvit //
Yājñavalkyasmṛti
YāSmṛ, 3, 141.1 malino hi yathā ādarśo rūpālokasya na kṣamaḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 19.1 yathaivādarśamadhyasthe rūpe 'ntaḥ paritas tu saḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 23, 30.1 athādarśe svam ātmānaṃ sragviṇaṃ virajāmbaram /
BhāgPur, 4, 21, 42.2 samādhinā bibhrati hārthadṛṣṭaye yatredamādarśa ivāvabhāsate //
Kathāsaritsāgara
KSS, 2, 6, 53.2 ādarśaṃ darśayatvekā tvacceṭī vedmyahaṃ param //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 380.2 nādarśaṃ vai samīkṣeta nācared dantadhāvanam /
Rasamañjarī
RMañj, 10, 14.1 jyotsnādarśe hi toyeṣu chāyāṃ yaśca na paśyati /
Tantrasāra
TantraS, Viṃśam āhnikam, 10.0 ādarśe hi svamukham aviratam avalokayataḥ tatsvarūpaniścitiḥ acireṇaiva bhavet na cātra kaścit kramaḥ pradhānam ṛte tanmayībhāvāt //
Tantrāloka
TĀ, 3, 17.2 sa cārthasaṃgamābhāvātso 'pyādarśe 'navasthiteḥ //
TĀ, 3, 18.2 nahyādarśe saṃsthito 'sau taddṛṣṭau sa upāyakaḥ //
TĀ, 3, 20.2 sarvataścāpi nairmalyānna vibhādarśavatpṛthak //
TĀ, 3, 27.2 yathādarśe tathā kenāpyuktam ākarṇaye tviti //
TĀ, 3, 32.1 yathā cādarśapāścātyabhāgastho vetti no mukham /
TĀ, 3, 54.2 pratibimbātmatāmāhuḥ khaḍgādarśatalādivat //
TĀ, 8, 329.1 ākarṣādarśau cetyaṣṭakametatpramāṇānām /
Āryāsaptaśatī
Āsapt, 2, 342.1 pratibimbasambhṛtānanam ādarśaṃ sumukha mama sakhīhastāt /
Śukasaptati
Śusa, 23, 5.2 ātmānamālokya ca śobhamānamādarśabimbe stimitāyatākṣī /
Haribhaktivilāsa
HBhVil, 4, 204.2 vīkṣyādarśe jale vāpi yo vidadhyāt prayatnataḥ /
Janmamaraṇavicāra
JanMVic, 1, 114.0 na ca apakvakaṣāyasya kadācid api uktarūpam ātmajñānaṃ bhavati tathā ca malino hi yathādarśo rūpālokasya na kṣamaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 12, 40.6 pūrvavelāyām ādarśadīpasamīpe ṣaḍaṅgulena bhājane sūryamaṇḍale kumāraṃ vāme veśayati pūrvam ayutajapaḥ kartavyaḥ pañcopacāreṇa pūjā ca kartavyā pūrvābhiś ca svarājye /
UḍḍT, 15, 7.6 kūṭo 'pi viparītalikhitavarṇa ādarśādau pratikṛtibhāvāpanno varṇavaiparītyāt prativivardhitanyāsaḥ atidṛḍhā masī bhavati //