Occurrences

Atharvaveda (Śaunaka)
Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Ṛgveda
Arthaśāstra
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Daśakumāracarita
Kirātārjunīya
Kātyāyanasmṛti
Kāśikāvṛtti
Meghadūta
Nāradasmṛti
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Rasamañjarī
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 5, 17, 3.1 hastenaiva grāhya ādhir asyā brahmajāyeti ced avocat /
Gautamadharmasūtra
GautDhS, 2, 3, 30.1 bhuktādhir na vardhate //
GautDhS, 2, 3, 40.1 nidhyanvādhiyācitāvakrītādhayo naṣṭāḥ sarvānaninditān puruṣāparādhena //
Vasiṣṭhadharmasūtra
VasDhS, 16, 18.2 ādhiḥ sīmā bāladhano nikṣepopanidhistriyaḥ /
Āpastambadharmasūtra
ĀpDhS, 1, 18, 20.0 ye cādhim //
Ṛgveda
ṚV, 10, 109, 3.1 hastenaiva grāhya ādhir asyā brahmajāyeyam iti ced avocan /
Arthaśāstra
ArthaŚ, 2, 10, 41.2 apyādhau paridāne vā bhavatastāv upagrahau //
ArthaŚ, 4, 6, 9.1 sa cet brūyāt dāyādyād avāptam amuṣmāllabdhaṃ krītaṃ kāritam ādhipracchannam ayam asya deśaḥ kālaścopasamprāpter ayam asyārghaḥ pramāṇaṃ lakṣaṇaṃ mūlyaṃ ca iti tasyāgamasamādhau mucyeta //
Buddhacarita
BCar, 11, 59.1 pade tu yasminna jarā na bhīrna ruṅ na janma naivoparamo na cādhayaḥ /
Mahābhārata
MBh, 1, 112, 24.2 ādhayo 'bhibhaviṣyanti tvad ṛte puṣkarekṣaṇa //
MBh, 3, 68, 10.2 ādhibhir dahyamānasya śyāmā na kroddhum arhati //
MBh, 3, 72, 27.2 ādhibhir dahyamānasya śyāmā na kroddhum arhati //
Manusmṛti
ManuS, 8, 143.1 na tv evādhau sopakāre kausīdīṃ vṛddhim āpnuyāt /
ManuS, 8, 143.2 na cādheḥ kālasaṃrodhān nisargo 'sti na vikrayaḥ //
ManuS, 8, 144.1 na bhoktavyo balād ādhir bhuñjāno vṛddhim utsṛjet /
ManuS, 8, 144.2 mūlyena toṣayec cainam ādhisteno 'nyathā bhavet //
ManuS, 8, 145.1 ādhiś copanidhiś cobhau na kālātyayam arhataḥ /
ManuS, 8, 149.1 ādhiḥ sīmā bāladhanaṃ nikṣepopanidhiḥ striyaḥ /
ManuS, 8, 150.1 yaḥ svāminānanujñātam ādhiṃ bhuṅkte 'vicakṣaṇaḥ /
Rāmāyaṇa
Rām, Ki, 1, 4.1 māṃ tu śokābhisaṃtaptam ādhayaḥ pīḍayanti vai /
Daśakumāracarita
DKCar, 2, 7, 57.0 tasya hi kanyāratnasya sakalakalyāṇalakṣaṇaikarāśerādhigatiḥ kṣīrasāgararasanālaṃkṛtāyā gaṅgādinadīsahasrahārayaṣṭirājitāyā dharāṅganāyā evāsādanāya sādhanam //
Kirātārjunīya
Kir, 3, 39.2 ādhidviṣām ā tapasāṃ prasiddher asmad vinā mā bhṛśam unmanībhūḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 300.1 atha viṃśativarṣāṇi ādhir bhuktaḥ suniścitam /
KātySmṛ, 1, 501.1 ādhibhogas tv aśeṣo yo vṛddhis tu parikalpitaḥ /
KātySmṛ, 1, 501.2 prayogo yatra caivaṃ syād ādhibhogaḥ sa ucyate //
KātySmṛ, 1, 516.2 jaṅgamaṃ sthāvaraṃ vāpi bhogyādhiḥ sa tu kathyate /
KātySmṛ, 1, 517.1 ādhim ekaṃ dvayor yas tu kuryāt kā pratipad bhavet /
KātySmṛ, 1, 526.1 yas tv ādhiṃ karma kurvāṇaṃ vācā daṇḍena karmabhiḥ /
KātySmṛ, 1, 527.1 balād akāmaṃ yatrādhim anisṛṣṭaṃ praveśayet /
KātySmṛ, 1, 527.2 prāpnuyāt sāhasaṃ pūrvam ādhātā cādhim āpnuyāt //
KātySmṛ, 1, 528.1 ādhiṃ duṣṭena lekhyena bhuṅkte yam ṛṇikād dhanī /
KātySmṛ, 1, 528.2 nṛpo damaṃ dāpayitvā ādhilekhyaṃ vināśayet //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 39.1, 1.14 iha mā bhūt ādhaye cikīrṣave kumbhakārebhyaḥ iti //
Meghadūta
Megh, Uttarameghaḥ, 29.1 ādhikṣāmāṃ virahaśayane saṃniṣaṇṇaikapārśvāṃ prācīmūle tanum iva kalāmātraśeṣāṃ himāṃśoḥ /
Nāradasmṛti
NāSmṛ, 1, 2, 38.1 ājñā lekhaḥ paṭṭakaḥ śāsanaṃ vā ādhiḥ pattraṃ vikrayo vā krayo vā /
NāSmṛ, 2, 1, 73.1 ādhiḥ sīmā bāladhanaṃ nikṣepopanidhī striyaḥ /
NāSmṛ, 2, 1, 74.2 ādhyādīny api jīryante strīnarendradhanād ṛte //
NāSmṛ, 2, 1, 85.2 pratigrahādhikrīteṣu pūrvā pūrvā garīyasī //
NāSmṛ, 2, 1, 103.1 viśrambhahetū dvāv atra pratibhūr ādhir eva ca /
NāSmṛ, 2, 1, 108.1 adhikriyata ity ādhiḥ sa vijñeyo dvilakṣaṇaḥ /
NāSmṛ, 2, 1, 110.1 pramādād dhaninas tadvad ādhau vikṛtim āgate /
NāSmṛ, 2, 1, 111.1 rakṣyamāṇo 'pi yatrādhiḥ kāleneyād asāratām /
NāSmṛ, 2, 1, 118.2 tad apy apārthaṃ likhitam ṛte tv ādheḥ sthirāśrayāt //
NāSmṛ, 2, 1, 119.1 ādhir yo dvividhaḥ prokto jaṅgamaḥ sthāvaras tathā /
NāSmṛ, 2, 4, 4.1 anvāhitaṃ yācitakam ādhiḥ sādhāraṇaṃ ca yat /
Viṣṇusmṛti
ViSmṛ, 5, 184.1 yayor nikṣipta ādhis tau vivadetāṃ yadā narau /
ViSmṛ, 6, 5.1 ādhyupabhoge vṛddhyabhāvaḥ //
ViSmṛ, 6, 6.1 daivarājopaghātād ṛte vinaṣṭam ādhim uttamarṇo dadyāt //
ViSmṛ, 6, 8.1 na sthāvaram ādhim ṛte vacanāt //
Yājñavalkyasmṛti
YāSmṛ, 2, 23.2 ādhau pratigrahe krīte pūrvā tu balavattarā //
YāSmṛ, 2, 25.1 ādhisīmopanikṣepajaḍabāladhanair vinā /
YāSmṛ, 2, 26.1 ādhyādīnāṃ vihartāraṃ dhanine dāpayed dhanam /
YāSmṛ, 2, 58.1 ādhiḥ praṇaśyed dviguṇe dhane yadi na mokṣyate /
YāSmṛ, 2, 59.1 gopyādhibhoge no vṛddhiḥ sopakāre ca hāpite /
YāSmṛ, 2, 60.1 ādheḥ svīkaraṇāt siddhī rakṣyamāṇo 'py asāratām /
YāSmṛ, 2, 62.1 upasthitasya moktavya ādhiḥ steno 'nyathā bhavet /
YāSmṛ, 2, 62.2 prayojake 'sati dhanaṃ kule nyasyādhim āpnuyāt //
YāSmṛ, 2, 64.1 yadā tu dviguṇībhūtam ṛṇam ādhau tadā khalu /
YāSmṛ, 2, 64.2 mocya ādhis tadutpanne praviṣṭe dviguṇe dhane //
YāSmṛ, 2, 90.2 ādhis tu bhujyate tāvad yāvat tan na pradīyate //
Bhāgavatapurāṇa
BhāgPur, 3, 30, 7.1 saṃdahyamānasarvāṅga eṣām udvahanādhinā /
BhāgPur, 4, 9, 49.2 upaguhya jahāvādhiṃ tadaṅgasparśanirvṛtā //
BhāgPur, 11, 8, 31.2 akāmadaṃ duḥkhabhayādhiśokamohapradaṃ tuccham ahaṃ bhaje 'jñā //
BhāgPur, 11, 13, 33.2 saṃchidya hārdam anumānasaduktitīkṣṇajñānāsinā bhajata mākhilasaṃśayādhim //
Rasamañjarī
RMañj, 6, 5.2 tryādhibaddhaṃ ca koṣṭhaṃ ca vīkṣya mātrāṃ prayojayet //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 64.0 gāyatro 'sīti prathamam ādhim ādadhāti //
KaṭhĀ, 2, 1, 67.0 traiṣṭubho 'sīti dvitīyam ādhim ādadhāti //
KaṭhĀ, 2, 1, 70.0 jāgato 'sīti tṛtīyam ādhim ādadhāti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 29, 33.2 ādhiśokavinirmukto jīvecca śaradāṃ śatam //
SkPur (Rkh), Revākhaṇḍa, 146, 90.2 gṛhīto 'smāhakaṃ gacchet sarveṣām ādhināśanam //