Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 7, 2, 1.0 tad āhur ya āhitāgnir upavasathe mriyeta katham asya yajñaḥ syād iti nainaṃ yājayed iti āhur anabhiprāpto hi yajñam bhavatīti //
AB, 7, 2, 2.0 tad āhur ya āhitāgnir adhiśrite 'gnihotre sāṃnāyye vā haviṣṣu vā mriyeta kā tatra prāyaścittir ity atraivaināny anuparyādadhyād yathā sarvāṇi saṃdahyeran sā tatra prāyaścittiḥ //
AB, 7, 2, 3.0 tad āhur ya āhitāgnir āsanneṣu haviṣṣu mriyeta kā tatra prāyaścittir iti yābhya eva tāni devatābhyo havīṃṣi gṛhītāni bhavanti tābhyaḥ svāhety evaināny āhavanīye sarvahunti juhuyāt sā tatra prāyaścittiḥ //
AB, 7, 2, 4.0 tad āhur ya āhitāgniḥ pravasan mriyeta katham asyāgnihotraṃ syād ity abhivānyavatsāyāḥ payasā juhuyād anyad ivaitat payo yad abhivānyavatsāyā anyad ivaitad agnihotraṃ yat pretasya //
AB, 7, 8, 1.0 tad āhur ya āhitāgnir upavasathe 'śru kurvīta kā tatra prāyaścittir iti so 'gnaye vratabhṛte 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvamagne vratabhṛc chucir vratāni bibhrad vratapā adabdha ity āhutiṃ vāhavanīye juhuyād agnaye vratabhṛte svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 2.0 tad āhur ya āhitāgnir upavasathe 'vratyam āpadyeta kā tatra prāyaścittir iti so 'gnaye vratapataye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvam agne vratapā asi yad vo vayam pramināma vratānīty āhutiṃ vāhavanīye juhuyād agnaye vratapataye svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 3.0 tad āhur ya āhitāgnir amāvāsyām paurṇamāsīṃ vātīyāt kā tatra prāyaścittir iti so 'gnaye pathikṛte 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye vetthā hi vedho 'dhvana ā devānām api panthām aganmety āhutiṃ vāhavanīye juhuyād agnaye pathikṛte svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 1.0 tad āhur ya āhitāgnir āgrayaṇenāniṣṭvā navānnam prāśnīyāt kā tatra prāyaścittir iti so 'gnaye vaiśvānarāya dvādaśakapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye vaiśvānaro ajījanat pṛṣṭo divi pṛṣṭo agniḥ pṛthivyām ity āhutiṃ vāhavanīye juhuyād agnaye vaiśvānarāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 2.0 tad āhur ya āhitāgnir yadi kapālaṃ naśyet kā tatra prāyaścittir iti so 'śvibhyāṃ dvikapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye aśvinā vartir asmad ā gomatā nāsatyā rathenety āhutiṃ vāhavanīye juhuyād aśvibhyāṃ svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 3.0 tad āhur ya āhitāgnir yadi pavitraṃ naśyet kā tatra prāyaścittir iti so 'gnaye pavitravate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye pavitraṃ te vitatam brahmaṇaspate tapoṣ pavitraṃ vitataṃ divas pada iti āhutiṃ vāhavanīye juhuyād agnaye pavitravate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 4.0 tad āhur ya āhitāgnir yadi hiraṇyaṃ naśyet kā tatra prāyaścittir iti so 'gnaye hiraṇyavate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye hiraṇyakeśo rajaso visāra ā te suparṇā aminantaṁ evair iti āhutiṃ vāhavanīye juhuyād agnaye hiraṇyavate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 5.0 tad āhur ya āhitāgnir yadi prātar asnāto 'gnihotraṃ juhuyāt kā tatra prāyaścittir iti so 'gnaye varuṇāyāṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvaṃ no agne varuṇasya vidvān sa tvaṃ no agne 'vamo bhavotīty āhutiṃ vāhavanīye juhuyād agnaye varuṇāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 6.0 tad āhur ya āhitāgnir yadi sūtakānnam prāśnīyāt kā tatra prāyaścittir iti so 'gnaye tantumate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tantuṃ tanvan rajaso bhānum anv ihy akṣānaho nahyatanota somyā iti āhutiṃ vāhavanīye juhuyād agnaye tantumate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 7.0 tad āhur ya āhitāgnir jīve mṛtaśabdaṃ śrutvā kā tatra prāyaścittir iti so 'gnaye surabhimate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agnir hotā ny asīdad yajīyān sādhvīm akar devavītiṃ no adyety āhutiṃ vāhavanīye juhuyād agnaye surabhimate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 8.0 tad āhur ya āhitāgnir yasya bhāryā gaur vā yamau janayet kā tatra prāyaścittir iti so 'gnaye marutvate trayodaśakapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye maruto yasya hi kṣaye 'rā ived acaramā ahevety āhutiṃ vāhavanīye juhuyād agnaye marutvate svāheti sā tatra prāyaścittiḥ //
Atharvaprāyaścittāni
AVPr, 2, 8, 1.0 atha ya āhitāgnis tantre pravāse mṛtaḥ syāt kathaṃ tatra kuryāt //
AVPr, 3, 7, 1.1 atha ya āhitāgnir vipravasann agnibhiḥ pramīyeta kathaṃ tatra pātraviniyogaṃ pratīyāt /
AVPr, 5, 4, 8.0 agnaye kṣāmavate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāhitāgner agnigṛhān agnir dahed anagnir gṛhān vā //
AVPr, 5, 4, 9.0 agnaye vratapataye 'ṣṭākapālaṃ puroḍāśaṃ nirvaped ya āhitāgnir ārtijam aśru kuryāt tataḥ pravaset //
Baudhāyanadharmasūtra
BaudhDhS, 2, 13, 9.1 āhitāgnir anaḍvāṃś ca brahmacārī ca te trayaḥ /
BaudhDhS, 3, 1, 15.1 sarva evāhitāgnir ity eke //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 5, 3.1 sarva evāhitāgnir ityeke //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 8, 3.0 adya rohiṇyeti pūrvāgnim anvavasyaty uttapanīyaṃ śālīno 'nvāhāryapacanam āhitāgniḥ //
BaudhŚS, 18, 16, 4.0 atha citrayeti pūrvāgnim anvavasyaty uttapanīyaṃ śālīno 'nvāhāryapacanam āhitāgniḥ //
Bhāradvājagṛhyasūtra
BhārGS, 3, 18, 5.0 yā evāgnihotre devatās tā aupāsane ya evāhitāgner dharmaḥ sa eva dharmo ya evāhitāgner lokaḥ sa evaupāsanikasyeti śāṭyāyanibrāhmaṇaṃ bhavati //
BhārGS, 3, 18, 5.0 yā evāgnihotre devatās tā aupāsane ya evāhitāgner dharmaḥ sa eva dharmo ya evāhitāgner lokaḥ sa evaupāsanikasyeti śāṭyāyanibrāhmaṇaṃ bhavati //
Bhāradvājaśrautasūtra
BhārŚS, 7, 23, 10.0 nāhitāgniṃ paśunānījānaṃ saṃvatsaro 'tīyāt //
BhārŚS, 7, 23, 12.0 atyaśitā ha vā etasyāgnayo bhavanti ya āhitāgniḥ saṃvatsaraṃ paśunāniṣṭvā māṃsaṃ khādatīti vijñāyate //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 1.0 āhitāgnir asomayājī paraṃ somena yājayitvā paribhakṣaṃ kurvīta //
DrāhŚS, 7, 4, 6.0 teṣāṃ cet kaścit preyād atīrthena nirhṛtyāhāryeṇānāhitāgniṃ daheyuḥ patnīṃ caivam //
DrāhŚS, 7, 4, 7.0 araṇyor agnīn samāropyate āpnānena nirhṛtya nirmanthyenāhitāgnim //
DrāhŚS, 11, 4, 20.0 tasmin saṃsthite prāñca udañco vā gatvā pṛthagudagavasānīyābhir iṣṭibhir āhitāgnayo yajeran //
DrāhŚS, 11, 4, 21.0 gṛhapatiṃ yajamānam anāhitāgnaya upāsīran //
Gobhilagṛhyasūtra
GobhGS, 1, 6, 11.0 evam evāhitāgner apy upavasatho bhavati //
GobhGS, 1, 8, 23.0 āgneyo vāgnīṣomīyo vāhitāgneḥ paurṇamāsyām //
GobhGS, 1, 8, 25.0 api vāhitāgner apy ubhayor darśapūrṇamāsayor āgneya eva syāt //
Gopathabrāhmaṇa
GB, 2, 1, 14, 1.0 agnaye vratapataye 'ṣṭākapālaṃ nirvaped ya āhitāgniḥ san pravaset //
GB, 2, 1, 14, 2.0 bahu vā eṣa vratam atipātayati ya āhitāgniḥ san pravasati vratye 'hani striyaṃ vopaiti māṃsaṃ vāśnāti //
GB, 2, 1, 15, 1.0 agnaye vratabhṛte 'ṣṭākapālaṃ nirvaped ya āhitāgnir ārtijam aśru kuryāt //
GB, 2, 1, 15, 2.0 ānīto vā eṣa devānāṃ ya āhitāgniḥ //
GB, 2, 2, 1, 1.0 oṃ māṃsīyanti vā āhitāgner agnayaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 26, 3.1 tasyaupāsanenāhitāgnitvaṃ tathā pārvaṇena caruṇā darśapūrṇamāsayājitvaṃ ceti //
Jaiminigṛhyasūtra
JaimGS, 2, 4, 1.0 āhitāgneḥ śarīranāśe trīṇi ṣaṣṭiśatāni palāśatsarūṇām āhṛtya taiḥ pratikṛtiṃ kuryāt kṛṣṇājine //
JaimGS, 2, 5, 1.0 āhitāgneś cet pūrvaṃ jāyā mriyeta tāṃ nirmanthyena dahet sāṃtapanena vā //
Kauśikasūtra
KauśS, 11, 1, 6.0 āhitāgnau prete saṃbhārān saṃbharati //
KauśS, 11, 2, 1.0 athāhitāgner darbheṣu kṛṣṇājinam antarlomāstīrya //
KauśS, 11, 2, 45.0 ā roha janitrīṃ jātavedasa iti pañcadaśabhir āhitāgnim //
KauśS, 11, 10, 15.1 yadi sarvaḥ praṇītaḥ syād dakṣiṇāgnau tv etad āhitāgneḥ //
Khādiragṛhyasūtra
KhādGS, 2, 2, 2.0 agnīṣomīyaḥ paurṇamāsyām āhitāgneḥ //
Kāṭhakasaṃhitā
KS, 7, 8, 11.0 ya āhitāgnis so 'sya paśūn upajāyamānān hinasti //
KS, 8, 1, 5.0 eṣa vāvaikaḥ prāṅ avasyati ya āhitāgniḥ //
KS, 8, 11, 23.0 ānīto vā eṣa devānāṃ ya āhitāgniḥ //
KS, 10, 5, 17.0 agnaye vratapataye 'ṣṭākapālaṃ nirvaped ya āhitāgnis sann avratyaṃ caret //
KS, 10, 5, 18.0 ānīto vā eṣa devānāṃ ya āhitāgniḥ //
KS, 10, 5, 20.0 vratapatim etasya vrataṃ gacchati ya āhitāgnis sann avratyaṃ carati //
KS, 12, 7, 49.0 ānīto vā eṣa devānāṃ ya āhitāgniḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 13, 1.0 agniṃ vā ete cityaṃ cinvate ya āhitāgnayo darśapūrṇamāsinaḥ //
MS, 1, 8, 6, 17.0 tam āhitāgnayo darśapūrṇamāsina indhate //
MS, 1, 8, 9, 4.0 tasmād uta bahur āhitāgnir apaśur bhavatīti //
MS, 1, 8, 9, 37.0 agnaye kṣāmavate 'ṣṭākapālaṃ nirvaped yasyāhitāgneḥ sato 'gnir gṛhān dahet //
MS, 2, 1, 10, 8.0 agnaye vratapataye 'ṣṭākapālaṃ nirvaped ya āhitāgniḥ san pravaset //
MS, 2, 1, 10, 9.0 bahu vā eṣa vratam atipādayati ya āhitāgniḥ san pravasati //
MS, 2, 1, 10, 14.0 agnaye vratabhṛte 'ṣṭākapālaṃ nirvaped ya āhitāgniḥ sann aśru kuryāt //
Pāraskaragṛhyasūtra
PārGS, 3, 10, 10.0 yadyupeto bhūmijoṣaṇādisamānam āhitāgner odakāntasya gamanāt //
Taittirīyabrāhmaṇa
TB, 1, 1, 4, 2.7 tasmād āhitāgnir nānṛtaṃ vadet /
TB, 2, 1, 5, 2.7 tasmād āhitāgneḥ sarvam eva barhiṣyaṃ dattaṃ bhavati /
Taittirīyasaṃhitā
TS, 1, 5, 9, 49.1 eṣā khalu vā āhitāgner āśīr yad agnim upatiṣṭhate //
TS, 1, 7, 1, 1.1 pākayajñaṃ vā anv āhitāgneḥ paśava upatiṣṭhante //
TS, 1, 7, 6, 86.1 anavaruddhā vā etasya virāḍ ya āhitāgniḥ sann asabhaḥ //
TS, 2, 2, 2, 2.1 puroḍāśam aṣṭākapālaṃ nirvaped ya āhitāgniḥ sann avratyam iva caret /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 1, 8.0 svādhyāyapara āhitāgnirhaviryajñair apyanūcānaḥ //
VaikhGS, 3, 19, 6.0 agnyādhānāt paramāhitāgnyādisvakarmāntaṃ prakāśaṃ nāma bhavet //
Vasiṣṭhadharmasūtra
VasDhS, 4, 38.1 āhitāgniś cet pravasan mriyeta punaḥ saṃskāraṃ kṛtvā śavavacchaucam iti gautamaḥ //
VasDhS, 6, 21.1 āhitāgnir anaḍvāṃśca brahmacārī ca te trayaḥ /
VasDhS, 9, 10.0 śrāmaṇakenāgnim ādhāyāhitāgniḥ syāt //
VasDhS, 25, 2.1 āhitāgner vinītasya vṛddhasya viduṣo 'pi vā /
Vārāhagṛhyasūtra
VārGS, 1, 6.0 paratantrotpattir dakṣiṇāgnāv āhitāgniḥ kurvīta śālāgnāv anāhitāgniḥ //
Āpastambadharmasūtra
ĀpDhS, 2, 7, 13.1 āhitāgniṃ ced atithir abhyāgacchet svayam enam abhyudetya brūyāt /
ĀpDhS, 2, 9, 14.1 āhitāgnir anaḍvāṃś ca brahmacārī ca te trayaḥ /
Āpastambaśrautasūtra
ĀpŚS, 6, 19, 6.1 na prātar agnim upa canāvarohen na prātar āhitāgniś cana manyeteti vājasaneyakam //
ĀpŚS, 6, 29, 2.0 nāniṣṭvāgrayaṇenāhitāgnir navasyāśnīyāt //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 2, 4.2 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr dyāvāpṛthivībhyāṃ svāhetyāhitāgner āgrayaṇasthālīpākaḥ //
ĀśvGS, 4, 1, 1.0 āhitāgniṃ ced upatapet prācyām udīcyām aparājitāyāṃ vā diśyudavasyet //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 8.1 eta evāhitāgnaya iṣṭaprathamayajñā gṛhapatisaptadaśā dīkṣitvā samopyāgnīṃs tanmukhāḥ sattrāṇy āsate //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 2, 14.8 tasmād yad āhitāgniś cānāhitāgniś ca spardhete āhitāgnir evābhibhavati /
ŚBM, 2, 2, 2, 14.8 tasmād yad āhitāgniś cānāhitāgniś ca spardhete āhitāgnir evābhibhavati /
ŚBM, 2, 2, 2, 20.4 na vā āhitāgninānṛtaṃ vaditavyam /
ŚBM, 13, 8, 4, 11.3 kuryād āhitāgneḥ śarkarā ity u haika āhur yā evāmūr agnyādheyaśarkarās tā etā iti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 15, 9.0 atha yadi rathāṅgaṃ viśīryeta chidyeta vāhitāgner gṛhān kanyāṃ prapādya //
Arthaśāstra
ArthaŚ, 14, 3, 14.1 yatra brāhmaṇam āhitāgniṃ dagdhaṃ dahyamānaṃ vā paśyet tatra trirātropoṣitaḥ puṣyeṇa svayaṃmṛtasya vāsasā prasevaṃ kṛtvā citābhasmanā pūrayitvā tam ābadhya naṣṭacchāyārūpaścarati //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 2, 37.0 vāhitāgnyādiṣu //
Mahābhārata
MBh, 11, 26, 22.1 na yeṣāṃ santi kartāro na ca ye 'trāhitāgnayaḥ /
MBh, 12, 281, 20.1 āhitāgnir hi dharmātmā yaḥ sa puṇyakṛd uttamaḥ /
MBh, 12, 313, 17.2 anasūyur yathānyāyam āhitāgnistathaiva ca //
MBh, 13, 61, 29.1 brāhmaṇaṃ vṛttasampannam āhitāgniṃ śucivratam /
MBh, 13, 61, 73.1 āhitāgniṃ sadāyajñaṃ kṛśabhṛtyaṃ priyātithim /
MBh, 13, 68, 15.1 bhikṣave bahuputrāya śrotriyāyāhitāgnaye /
MBh, 13, 77, 11.1 anāhitāgniḥ śatagur ayajvā ca sahasraguḥ /
MBh, 13, 128, 39.1 āhitāgnir adhīyāno juhvānaḥ saṃyatendriyaḥ /
MBh, 13, 131, 19.2 āhitāgnistathā yajvā sa śūdragatibhāg bhavet //
MBh, 13, 131, 56.2 āhitāgnir adhīyāno brahmabhūyāya kalpate //
Manusmṛti
ManuS, 3, 282.2 na darśena vinā śrāddham āhitāgner dvijanmanaḥ //
Rāmāyaṇa
Rām, Ay, 38, 5.2 pradiṣṭo rakṣasāṃ bhāgaḥ parvaṇīvāhitāgninā //
Rām, Ay, 58, 37.2 bhūmidasyāhitāgneś ca ekapatnīvratasya ca //
Rām, Ār, 4, 35.1 sa lokān āhitāgnīnām ṛṣīṇāṃ ca mahātmanām /
Rām, Ār, 64, 29.1 yā gatir yajñaśīlānām āhitāgneś ca yā gatiḥ /
Kūrmapurāṇa
KūPur, 2, 4, 34.2 prasannacetase deyaṃ dhārmikāyāhitāgnaye //
KūPur, 2, 11, 123.1 idaṃ bhaktāya śāntāya dhārmikāyāhitāgnaye /
KūPur, 2, 23, 77.1 āhitāgniryathānyāyaṃ dagdhavyastribhiragnibhiḥ /
KūPur, 2, 26, 12.1 yastu dadyānmahīṃ bhaktyā brāhmaṇāyāhitāgnaye /
KūPur, 2, 33, 75.1 āhitāgnirupasthānaṃ na kuryād yastu parvaṇi /
Liṅgapurāṇa
LiPur, 2, 42, 4.2 brāhmaṇāya daridrāya śrotriyāyāhitāgnaye //
LiPur, 2, 55, 21.1 parīkṣitāya śiṣyāya brāhmaṇāyāhitāgnaye /
Viṣṇusmṛti
ViSmṛ, 87, 6.1 catasṛṣu dikṣu catvāri taijasāni pātrāṇi kṣīradadhimadhughṛtapūrṇāni nidhāyāhitāgnaye brāhmaṇāyālaṃkṛtāya vāsoyugena pracchāditāya dadyāt //
Yājñavalkyasmṛti
YāSmṛ, 3, 2.2 sa dagdhavya upetaś ced āhitāgnyāvṛtārthavat //
Garuḍapurāṇa
GarPur, 1, 106, 3.1 sa dagdhavya upetaś ced āhitāgnyāvṛtārthavat /
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 22.1 savrataḥ satrapūtaś ca āhitāgniś ca yo dvijaḥ /
ParDhSmṛti, 5, 10.2 āhitāgnir mṛto vipro viṣeṇātmahato yadi //
ParDhSmṛti, 5, 13.2 āhitāgnir dvijaḥ kaścit pravasan kālacoditaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 50, 43.1 āhitāgniśca gṛhṇāti yaḥ śūdrāṇāṃ pratigraham /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 3, 26.0 āhitāgnir vrate nāniṣṭvā paśunā māṃsam aśnīyān nāniṣṭvāgrayaṇena navānām oṣadhīnāṃ phalāni //