Occurrences

Liṅgapurāṇa
Kṛṣiparāśara
Rasamañjarī
Rasendracūḍāmaṇi
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Śyainikaśāstra
Haribhaktivilāsa
Nāḍīparīkṣā

Liṅgapurāṇa
LiPur, 1, 89, 111.1 raktādhikyādbhavennārī śukrādhikye bhavetpumān /
Kṛṣiparāśara
KṛṣiPar, 1, 52.1 aṅkādhikye ca dviguṇā vṛṣṭirvanyā ca jāyate /
Rasamañjarī
RMañj, 6, 240.1 raktādhikye sirāmokṣaḥ pāde bāhau lalāṭake /
Rasendracūḍāmaṇi
RCūM, 14, 37.2 rāgaḥ syāt sarvalohānāṃ puṭādhikye na saṃśayaḥ /
Rājanighaṇṭu
RājNigh, Āmr, 259.1 parṇādhikye dīpanī raṅgadātrī pūgādhikye rūkṣadā kṛcchradātrī /
RājNigh, Āmr, 259.1 parṇādhikye dīpanī raṅgadātrī pūgādhikye rūkṣadā kṛcchradātrī /
RājNigh, Āmr, 259.2 sārādhikye khādire śoṣadātrī cūrṇādhikye pittakṛt pūtigandhā //
RājNigh, Āmr, 259.2 sārādhikye khādire śoṣadātrī cūrṇādhikye pittakṛt pūtigandhā //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 114.2, 2.0 kaphādhikye vasante'pi śīlayet //
Ānandakanda
ĀK, 2, 3, 24.1 rāgaḥ syāt sarvalohānāṃ puṭādhikye na saṃśayaḥ /
Śyainikaśāstra
Śyainikaśāstra, 4, 48.2 śuddhastu vāsāpratimaḥ pakṣādhikye'pi sāhase //
Haribhaktivilāsa
HBhVil, 2, 48.3 khātādhikye bhaved yogī hīne tu dhanasaṃkṣayaḥ /
HBhVil, 2, 49.1 śokas tu mekhalonatve tadādhikye paśukṣayaḥ /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 44.1 pittādhikye ca capalā kaṭukādeśca bhakṣaṇāt /