Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Bhāratamañjarī
Rasamañjarī
Rasendracūḍāmaṇi
Mugdhāvabodhinī

Carakasaṃhitā
Ca, Sū., 24, 27.2 yathottaraṃ balādhikyaṃ hetuliṅgopaśāntiṣu //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 22, 64.2 prasamīkṣya balādhikyaṃ mṛdu kāryaṃ virecanam //
AHS, Utt., 37, 16.1 yasya yasyaiva doṣasya liṅgādhikyaṃ pratarkayet /
Kāmasūtra
KāSū, 6, 2, 4.28 āyuṣo nādhikyam icchet //
Bhāratamañjarī
BhāMañj, 13, 769.2 prāpyendratāmapi janastato 'pyādhikyamīhate //
Rasamañjarī
RMañj, 3, 65.2 kartavyaṃ tadguṇādhikyaṃ rasajñatvaṃ yadīcchasi //
Rasendracūḍāmaṇi
RCūM, 8, 9.1 aṣṭakādhikamādhikyaṃ guṇānāṃ kurute dhruvam /
Mugdhāvabodhinī
MuA zu RHT, 3, 1.2, 2.0 anena padyena granthasya guṇādhikyaṃ saṃmatatvaṃ ca varṇayannāha ghanetyādi //
MuA zu RHT, 4, 14.2, 1.0 mākṣikasatvāntarasaṃyogāt sattvasya guṇādhikyaṃ darśayannāha mākṣiketyādi //
MuA zu RHT, 5, 2.2, 1.0 garbhadruterādhikyaṃ darśayannāha garbhetyādi //
MuA zu RHT, 5, 30.2, 1.0 raktagaṇādhikyaṃ darśayannāha ya ityādi //
MuA zu RHT, 8, 6.2, 1.0 tīkṣṇasya hiṅgulayogena guṇādhikyamāha tadapītyādi //
MuA zu RHT, 16, 31.2, 6.0 balābalaṃ jñātvā nyūnādhikyaṃ matvā vidhinā yukta iti śeṣaḥ //
MuA zu RHT, 16, 33.2, 1.0 tathottarasattvena guṇādhikyamāha koṭimityādi //
MuA zu RHT, 19, 34.2, 1.0 atha jīrṇarasasyādhikyaṃ darśayannāha ghanetyādi //