Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 115, 11.2 prāpyādhipatyam indreṇa yajñair iṣṭaṃ yaśo'rthinā //
MBh, 2, 42, 31.1 cedīnām ādhipatye ca putram asya mahīpatim /
MBh, 3, 5, 12.3 athāparo bhavati hi taṃ nigṛhya pāṇḍoḥ putraṃ prakuruṣvādhipatye //
MBh, 5, 16, 34.2 ādhipatyaṃ dadau śakraḥ satkṛtya varadastadā //
MBh, 5, 33, 95.2 sa tatra tatrādhigataḥ sadaiva mahājanasyādhipatyaṃ karoti //
MBh, 5, 105, 9.2 nānṛtasyādhipatyaṃ ca kuta eva gatiḥ śubhā //
MBh, 5, 109, 8.2 ādhipatyena kailāse dhanado 'pyabhiṣecitaḥ //
MBh, 6, BhaGī 2, 8.2 avāpya bhūmāvasapatnamṛddhaṃ rājyaṃ surāṇāmapi cādhipatyam //
MBh, 9, 43, 44.1 asya bālasya bhagavann ādhipatyaṃ yathepsitam /
MBh, 9, 46, 22.3 dhanādhipatyaṃ samprāpto rājann ailabilaḥ prabhuḥ //
MBh, 9, 46, 25.2 dhanādhipatyaṃ sakhyaṃ ca rudreṇāmitatejasā //
MBh, 9, 48, 17.2 jyotiṣām ādhipatyaṃ ca prabhāvaṃ cābhyapadyata //
MBh, 12, 83, 6.1 kosalānām ādhipatyaṃ samprāpte kṣemadarśini /
MBh, 12, 308, 45.1 ādhipatye tathā tulye nigrahānugrahātmani /
MBh, 12, 308, 46.1 atha satyādhipatye 'pi jñānenaiveha kevalam /
MBh, 13, 5, 24.2 atastvaṃ deva devānām ādhipatye pratiṣṭhitaḥ //
MBh, 13, 109, 32.2 gaṇādhipatyaṃ prāpnoti niḥsapatnam anāvilam //
MBh, 15, 5, 2.2 duryodhanaṃ kauravāṇām ādhipatye 'bhyaṣecayam //