Occurrences

Aitareyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Mahābhārata
Abhidharmakośa
Divyāvadāna
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Mṛgendraṭīkā
Skandapurāṇa
Tantrāloka
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 1, 30, 30.0 tad daivaṃ kṣatraṃ sā śrīs tad ādhipatyaṃ tad bradhnasya viṣṭapaṃ tat prajāpater āyatanaṃ tat svārājyam //
Kāṭhakasaṃhitā
KS, 20, 12, 16.0 agner bhāgo 'si dīkṣāyā ādhipatyam iti purastād dvau trivṛtau //
KS, 20, 12, 23.0 agner bhāgo 'si dīkṣāyā ādhipatyam iti //
KS, 21, 1, 1.0 agner bhāgo 'si dīkṣāyā ādhipatyam iti purastād upadadhāti //
KS, 21, 1, 6.0 nṛcakṣasāṃ bhāgo 'si dhātur ādhipatyam iti dakṣiṇataḥ //
KS, 21, 1, 12.0 mitrasya bhāgo 'si varuṇasyādhipatyam iti paścāt //
KS, 21, 1, 16.0 indrasya bhāgo 'si viṣṇor ādhipatyam ity uttarāt //
KS, 21, 1, 22.0 vasūnāṃ bhāgo 'si rudrāṇām ādhipatyam iti purastāt //
KS, 21, 1, 27.0 ādityānāṃ bhāgo 'si marutām ādhipatyam iti dakṣiṇataḥ //
KS, 21, 1, 32.0 adityā bhāgo 'si pūṣṇa ādhipatyam iti paścāt //
KS, 21, 1, 37.0 devasya savitur bhāgo 'si bṛhaspater ādhipatyam ity uttarāt //
KS, 21, 1, 46.0 yavānāṃ bhāgo 'sy ayavānām ādhipatyam iti dakṣiṇataḥ //
KS, 21, 1, 50.0 ṛbhūṇāṃ bhāgo 'si viśveṣāṃ devānām ādhipatyam iti paścāt //
Maitrāyaṇīsaṃhitā
MS, 2, 8, 5, 2.0 dīkṣāyā ādhipatyam //
MS, 2, 8, 5, 6.0 viṣṇor ādhipatyam //
MS, 2, 8, 5, 10.0 dhātur ādhipatyam //
MS, 2, 8, 5, 14.0 varuṇasyādhipatyam //
MS, 2, 8, 5, 19.0 pūṣṇa ādhipatyam //
MS, 2, 8, 5, 23.0 rudrāṇām ādhipatyam //
MS, 2, 8, 5, 27.0 marutām ādhipatyam //
MS, 2, 8, 5, 31.0 bṛhaspater ādhipatyam //
MS, 2, 8, 5, 35.0 ayavānām ādhipatyam //
MS, 2, 8, 5, 39.0 viśveṣāṃ devānām ādhipatyam //
MS, 2, 11, 2, 19.0 jyaiṣṭhyaṃ ca mā ādhipatyaṃ ca me //
MS, 3, 2, 10, 29.0 agner bhāgo 'si dīkṣāyā ādhipatyaṃ brahma spṛtaṃ trivṛt stomā iti //
Vasiṣṭhadharmasūtra
VasDhS, 29, 12.1 śayyāsanadānād antaḥpurādhipatyam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 14, 24.1 agner bhāgo 'si dīkṣāyā ādhipatyaṃ brahma spṛtaṃ trivṛt stomaḥ /
VSM, 14, 24.2 indrasya bhāgo 'si viṣṇor ādhipatyaṃ kṣatraṃ spṛtaṃ pañcadaśaḥ stomaḥ /
VSM, 14, 24.3 nṛcakṣasāṃ bhāgo 'si dhātur ādhipatyaṃ janitraṃ spṛtaṃ saptadaśaḥ stomaḥ /
VSM, 14, 24.4 mitrasya bhāgo 'si varuṇasyādhipatyaṃ divo vṛṣṭir vāta spṛta ekaviṃśa stomaḥ //
VSM, 14, 25.1 vasūnāṃ bhāgo 'si rudrāṇām ādhipatyaṃ catuṣpāt spṛtaṃ caturviṃśa stomaḥ /
VSM, 14, 25.2 ādityānāṃ bhāgo 'si marutām ādhipatyaṃ garbhā spṛtāḥ pañcaviṃśa stomaḥ /
VSM, 14, 25.3 adityai bhāgo 'si pūṣṇa ādhipatyam oja spṛtaṃ triṇava stomaḥ /
VSM, 14, 25.4 devasya savitur bhāgo 'si bṛhaspater ādhipatyaṃ samīcīr diśa spṛtāś catuṣṭoma stomaḥ //
VSM, 14, 26.1 yavānāṃ bhāgo 'sy ayavānām ādhipatyaṃ prajā spṛtāś catuścatvāriṃśa stomaḥ /
VSM, 14, 26.2 ṛbhūṇāṃ bhāgo 'si viśveṣāṃ devānām ādhipatyaṃ bhūtaṃ spṛtaṃ trayastriṃśa stomaḥ //
Mahābhārata
MBh, 5, 105, 9.2 nānṛtasyādhipatyaṃ ca kuta eva gatiḥ śubhā //
MBh, 9, 46, 25.2 dhanādhipatyaṃ sakhyaṃ ca rudreṇāmitatejasā //
Abhidharmakośa
AbhidhKo, 2, 1.1 caturṣvartheṣu pañcānāmādhipatyaṃ dvayoḥ kila /
Divyāvadāna
Divyāv, 17, 497.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti kīdṛśaṃ bhadanta rājñā mūrdhātena karma kṛtam yasya karmaṇo vipākena caturṣu dvīpeṣu rājyaiśvaryādhipatyaṃ kāritaṃ devāṃstrāyastriṃśānadhirūḍho bhagavānāha //
Divyāv, 17, 509.1 yanmayā vipaśyinaḥ samyaksambuddhasya prasādajātena mudgānāṃ muṣṭiḥ pātre prakṣiptā tasmāccatvāro mudgāḥ pātre patitā avaśiṣṭā bhūmau patitās tasya karmaṇo vipākena caturṣu dvīpeṣu rājyaiśvaryādhipatyaṃ kāritam //
Divyāv, 17, 511.1 sacedbhikṣavaḥ sa mudgaḥ pātre patito 'bhaviṣyanna bhūmau sthānametadvidyate yaddeveṣu ca manuṣyeṣu ca rājyaiśvaryādhipatyaṃ kāritamabhaviṣyat //
Kirātārjunīya
Kir, 18, 36.1 rakṣobhiḥ suramanujair diteḥ sutair vā yal lokeṣv avikalam āptam ādhipatyam /
Liṅgapurāṇa
LiPur, 1, 50, 18.1 śrīkaṇṭhasyādhipatyaṃ vai sarvadeveśvarasya ca /
LiPur, 1, 72, 34.2 paśūnāmādhipatyaṃ me dattaṃ hanmi tato 'surān //
Matsyapurāṇa
MPur, 61, 2.1 paryāyeṇa tu sarveṣāmādhipatyaṃ kathaṃ bhavet /
MPur, 92, 31.1 ujjvālanādujjvalarupamasyāḥ saṃjātamasminbhuvanādhipatyam /
MPur, 95, 35.2 gaṇādhipatyaṃ divi kalpakoṭiśatānyuṣitvā padameti śambhoḥ //
Viṣṇupurāṇa
ViPur, 5, 35, 23.2 kauravāṇāmādhipatyamasmākaṃ kila kālajam /
Bhāgavatapurāṇa
BhāgPur, 1, 12, 5.2 jambūdvīpādhipatyaṃ ca yaśaśca tridivaṃ gatam //
BhāgPur, 2, 7, 18.1 nārtho balerayam urukramapādaśaucamāpaḥ śikhādhṛtavato vibudhādhipatyam /
Bhāratamañjarī
BhāMañj, 13, 259.2 paramaṃ saṃśayasthānamādhipatyaṃ pramādinām //
Hitopadeśa
Hitop, 3, 19.2 tatrāpi devapādānām evādhipatyam /
Hitop, 3, 20.1 tato mayoktam yadi vacanamātreṇaivādhipatyaṃ sidhyati /
Hitop, 3, 60.12 anenaiva krameṇa sarveṣv araṇyavāsiṣv ādhipatyaṃ tasya babhūva /
Hitop, 4, 138.1 vātābhravibhramam idaṃ vasudhādhipatyam āpātamātramadhuro viṣayopabhogaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 6.0 tatra parā muktiḥ pātālādikalāntādhvavartivicitraiśvaryasampannatattadbhuvanādhipatyaṃ tattadbhuvanavāsitvamātraṃ cāparā //
Skandapurāṇa
SkPur, 4, 8.1 sarvavidyādhipatyaṃ ca yogānāṃ caiva sarvaśaḥ /
Tantrāloka
TĀ, 11, 86.1 tadādhipatyaṃ tattyāgastacchivātmatvavedanam /
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 15.0 taṃ devā abruvan bhavasya bhūtasya bhavyasyādhipatyam iti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 55, 12.2 gaṇānāṃ caiva sarveṣām ādhipatyam athāstu me //