Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitā
Abhinavacintāmaṇi
Bhāvaprakāśa
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 7, 8.2 piṇḍikodveṣṭanādhmānaṃ purīṣe syādvidhārite //
Ca, Sū., 7, 12.1 saṅgo viṇmūtravātānāmādhmānaṃ vedanā klamaḥ /
Ca, Sū., 15, 13.2 tatrātiyogāyoganimittān imān upadravān vidyāt ādhmānaṃ parikartikā parisrāvo hṛdayogasaraṇamaṅgagraho jīvādānaṃ vibhraṃśaḥ stambhaḥ klamaścetyupadravāḥ //
Ca, Sū., 16, 7.2 ādhmānam aruciśchardir adaurbalyam alāghavam //
Ca, Sū., 26, 102.2 mūrchāmadādhmānagalagrahāṇāṃ pāṇḍvāmayasyāmaviṣasya caiva //
Ca, Cik., 22, 15.2 liṅgaṃ tasyāś cārucir ādhmānakaphaprasekau ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 18.2 ādhmānapīnasājīrṇabhuktavatsu ca garhitam //
AHS, Sū., 4, 8.2 ādhmānakāsahidhmāś ca hidhmāvat tatra bheṣajam //
AHS, Sū., 5, 17.1 hidhmādhmānānilaśleṣmasadyaḥśuddhinavajvare /
AHS, Sū., 5, 68.2 śūlakāsavamiśvāsavibandhādhmānapīnasān //
AHS, Sū., 6, 82.1 karīram ādhmānakaraṃ kaṣāyaṃ svādu tiktakam /
AHS, Sū., 7, 22.2 āmāśayagate svedamūrchādhmānamadabhramāḥ //
AHS, Sū., 8, 26.1 viṣṭabdham anilāc chūlavibandhādhmānasādakṛt /
AHS, Sū., 10, 21.2 karoti śīlitaḥ so 'ti viṣṭambhādhmānahṛdrujaḥ //
AHS, Sū., 11, 13.1 kukṣāv ādhmānam āṭopaṃ gauravaṃ vedanāṃ śakṛt /
AHS, Sū., 21, 3.1 timirordhvānilādhmānarohiṇīdattavastiṣu /
AHS, Sū., 27, 21.1 dantaprapīḍanotkāsagaṇḍādhmānāni cācaret /
AHS, Sū., 28, 5.2 snāyuge durharaṃ caitat sirādhmānaṃ sirāśrite //
AHS, Śār., 3, 47.1 vyadhe tu srotasāṃ mohakampādhmānavamijvarāḥ /
AHS, Śār., 3, 76.2 kṛtvāsyaśoṣāṭopāntrakūjanādhmānagauravam //
AHS, Śār., 5, 88.2 sirānaddho jvaracchardihidhmādhmānarujānvitaḥ //
AHS, Śār., 5, 92.1 tandrādāhārucicchardimūrchādhmānātisāravān /
AHS, Nidānasthāna, 5, 53.2 ādhmānaṃ śiraso jāḍyaṃ staimityacchardyarocakāḥ //
AHS, Nidānasthāna, 7, 48.2 ādhmānam udarāveṣṭo hṛllāsaḥ parikartanam //
AHS, Nidānasthāna, 8, 5.2 ādhmānam avipākaśca tatra vātena viḍjalam //
AHS, Nidānasthāna, 8, 23.2 jīrṇe jīryati cādhmānaṃ bhukte svāsthyaṃ samaśnute //
AHS, Nidānasthāna, 9, 8.1 vastyādhmānaṃ tadāsannadeśeṣu parito 'tiruk /
AHS, Nidānasthāna, 9, 24.2 vātāṣṭhīleti sādhmānaviṇmūtrānilasaṅgakṛt //
AHS, Nidānasthāna, 9, 28.2 kuryāt tīvrarug ādhmānam apaktiṃ malasaṃgraham //
AHS, Nidānasthāna, 11, 30.2 upekṣyamāṇasya ca muṣkavṛddhim ādhmānarukstambhavatīṃ sa vāyuḥ /
AHS, Nidānasthāna, 11, 60.1 sāṭopam atyugrarujam ādhmānam udare bhṛśam /
AHS, Nidānasthāna, 11, 63.2 āṭopam ādhmānam apaktiśaktim āsannagulmasya vadanti cihnam //
AHS, Nidānasthāna, 12, 9.1 dāhaḥ śvayathurādhmānam ante salilasaṃbhavaḥ /
AHS, Nidānasthāna, 12, 25.2 śvāsakāsapipāsāsyavairasyādhmānarugjvaraiḥ //
AHS, Nidānasthāna, 15, 13.2 tadvad garbhasya śukrasthaḥ sirāsvādhmānariktate //
AHS, Nidānasthāna, 16, 39.2 mūtrāpravṛttirādhmānaṃ vaster mūtrāvṛte bhavet //
AHS, Cikitsitasthāna, 1, 41.2 kurute 'rucihṛllāsahidhmādhmānādikān api //
AHS, Cikitsitasthāna, 9, 4.2 api cādhmānagurutāśūlastaimityakāriṇi //
AHS, Cikitsitasthāna, 14, 33.2 annāśraddhāplīhadurnāmahidhmāvardhmādhmānaśvāsakāsāgnisādān //
AHS, Cikitsitasthāna, 15, 51.1 suviriktasya yasya syād ādhmānaṃ punareva tam /
AHS, Kalpasiddhisthāna, 4, 41.2 viṣamajvaravīsarpavardhmādhmānapravāhikāḥ //
AHS, Kalpasiddhisthāna, 5, 7.2 sa vimārgo 'nilaḥ kuryād ādhmānaṃ marmapīḍanam //
AHS, Kalpasiddhisthāna, 5, 30.2 stambhorusadanādhmānajvaraśūlāṅgamardanaiḥ //
AHS, Kalpasiddhisthāna, 5, 38.2 viṇmūtrānilasaṅgārtigurutvādhmānahṛdgrahaiḥ //
AHS, Utt., 2, 8.1 ādhmānapṛṣṭhanamanajaṭharonnamanairapi /
AHS, Utt., 3, 12.1 ādhmānaṃ pāṇipādasya spandanaṃ phenanirvamaḥ /
AHS, Utt., 3, 21.1 hidhmādhmānaṃ śakṛdbhedaḥ pipāsā mūtranigrahaḥ /
AHS, Utt., 11, 57.2 tathāpi punarādhmāne bhedacchedādikāṃ kriyām /
AHS, Utt., 15, 12.1 praseko nāsikādhmānaṃ pāṃsupūrṇam ivekṣaṇam /
AHS, Utt., 26, 32.2 jvaro dāhastṛḍ ādhmānaṃ bhaktasyānabhinandanam //
AHS, Utt., 26, 34.2 ādhmānenātimātreṇa śūlena ca viśasyate //
Suśrutasaṃhitā
Su, Sū., 12, 35.1 dāhamūrchātṛḍādhmānaśvāsakāsāś ca dāruṇāḥ /
Su, Sū., 15, 15.1 purīṣamāṭopaṃ kukṣau śūlaṃ ca mūtraṃ mūtravṛddhiṃ muhurmuhuḥ pravṛttiṃ vastitodam ādhmānaṃ ca svedastvaco daurgandhyaṃ kaṇḍūṃ ca //
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 33, 7.1 śūnaṃ suptatvacaṃ bhagnaṃ kampādhmānanipīḍitam /
Su, Sū., 42, 10.6 kaṣāyaḥ saṃgrāhako ropaṇaḥ stambhanaḥ śodhano lekhanaḥ śoṣaṇaḥ pīḍanaḥ kledopaśoṣaṇaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno hṛtpīḍāsyaśoṣodarādhmānavākyagrahamanyāstambhagātrasphuraṇacumucumāyanākuñcanākṣepaṇaprabhṛtīñ janayati //
Su, Sū., 45, 30.1 ādhmāne stimite koṣṭhe sadyaḥśuddhe navajvare /
Su, Sū., 45, 196.1 śūlādhmānodaraplīhajvarājīrṇārśasāṃ hitaḥ /
Su, Sū., 46, 33.2 ṛte mudgamasūrābhyāmanye tvādhmānakārakāḥ //
Su, Nid., 1, 88.2 ādhmānamiti jānīyādghoraṃ vātanirodhajam //
Su, Nid., 7, 24.1 ādhmānaṃ gamane 'śaktirdaurbalyaṃ durbalāgnitā /
Su, Śār., 4, 27.2 udare pacyamānānām ādhmānād rukmasāravat //
Su, Śār., 4, 57.1 garbhasya khalu rasanimittā mārutādhmānanimittā ca parivṛddhirbhavati //
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 10, 21.1 athāparāpatantyānāhādhmānau kurute tasmāt kaṇṭhamasyāḥ keśaveṣṭitayāṅgulyā pramṛjet kaṭukālābukṛtavedhanasarṣapasarpanirmokair vā kaṭutailavimiśrair yonimukhaṃ dhūpayet lāṅgalīmūlakalkena vāsyāḥ pāṇipādatalamālimpet mūrdhni vāsyā mahāvṛkṣakṣīram anusecayet kuṣṭhalāṅgalīmūlakalkaṃ vā madyamūtrayoranyatareṇa pāyayet śālamūlakalkaṃ vā pippalyādiṃ vā madyena siddhārthakakuṣṭhalāṅgalīmahāvṛkṣakṣīramiśreṇa surāmaṇḍena vāsthāpayet etaireva siddhena siddhārthakatailenottarabastiṃ dadyāt snigdhena vā kṛttanakhena hastenāpaharet //
Su, Śār., 10, 22.1 prajātāyāśca nāryā rūkṣaśarīrāyāstīkṣṇair aviśodhitaṃ raktaṃ vāyunā taddeśagatenātisaṃruddhaṃ nābheradhaḥ pārśvayor bastau vastiśirasi vā granthiṃ karoti tataśca nābhibastyudaraśūlāni bhavanti sūcībhiriva nistudyate bhidyate dīryata iva ca pakvāśayaḥ samantādādhmānamudare mūtrasaṅgaśca bhavatīti makkallalakṣaṇam /
Su, Śār., 10, 36.1 viṇmūtrasaṅgavaivarṇyacchardyādhmānāntrakūjanaiḥ /
Su, Cik., 2, 14.2 mūrcchāśvāsatṛḍādhmānam abhaktacchanda eva ca //
Su, Cik., 2, 17.1 ādhmānamatimātraṃ ca śūlaṃ ca bhṛśadāruṇam /
Su, Cik., 5, 26.1 ādhmāne tvapatarpaṇapāṇitāpaphalavartikriyāpācanīyadīpanīyabastibhir upācaret laṅghanānantaraṃ cānnakāle dhānyakajīrakādidīpanasiddhānyannāni /
Su, Cik., 5, 28.1 hiṅgutrikaṭuvacājamodādhānyājagandhādāḍimatintiḍīkapāṭhācitrakayavakṣārasaindhavaviḍasauvarcalasvarjikāpippalīmūlāmlavetasaśaṭīpuṣkaramūlahapuṣācavyājājīpathyāś cūrṇayitvā mātuluṅgāmlena bahuśaḥ paribhāvyākṣamātrā guṭikāḥ kārayet tataḥ prātarekaikāṃ vātavikārī bhakṣayet eṣa yogaḥ kāsaśvāsagulmodarārocakahṛdrogādhmānapārśvodarabastiśūlānāhamūtrakṛcchraplīhārśastūnīpratūnīr apahanti //
Su, Cik., 14, 12.1 madanaphalamajjakuṭajajīmūtakekṣvākudhāmārgavatrivṛttrikaṭukasarṣapalavaṇāni mahāvṛkṣakṣīramūtrayor anyatareṇa piṣṭvāṅguṣṭhamātrāṃ vartiṃ kṛtvodariṇa ānāhe tailalavaṇābhyaktagudasyaikāṃ dve tisro vā pāyau nidadhyāt eṣānāhavartikriyā vātamūtrapurīṣodāvartādhmānānāheṣu vidheyā //
Su, Cik., 24, 62.2 ādhmānārocakājīrṇabhuktavatsu ca garhitam //
Su, Cik., 34, 3.2 tatra vamanasyādho gatirūrdhvaṃ virecanasyeti pṛthak sāmānyamubhayoḥ sāvaśeṣauṣadhatvaṃ jīrṇauṣadhatvaṃ hīnadoṣāpahṛtatvaṃ vātaśūlam ayogo 'tiyogo jīvādānam ādhmānaṃ parikartikā parisrāvaḥ pravāhikā hṛdayopasaraṇaṃ vibandho 'ṅgapragraha iti //
Su, Cik., 34, 8.1 asnigdhasvinnenālpaguṇaṃ vā bheṣajam upayuktamalpān doṣān hanti tatra vamane doṣaśeṣo gauravamutkleśaṃ hṛdayāviśuddhiṃ vyādhivṛddhiṃ ca karoti tatra taṃ yathāyogaṃ pāyayitvā vāmayeddṛḍhataraṃ virecane tu gudaparikartanamādhmānaṃ śirogauravam aniḥsaraṇaṃ vā vāyor vyādhivṛddhiṃ ca karoti tam upapādya bhūyaḥ snehasvedābhyāṃ virecayeddṛḍhataraṃ dṛḍhaṃ bahupracalitadoṣaṃ vā tṛtīye divase 'lpaguṇaṃ ceti //
Su, Cik., 34, 10.1 snehasvedābhyām avibhāvitaśarīreṇālpam auṣadham alpaguṇaṃ vā pītamūrdhvamadho vā nābhyeti doṣāṃścotkleśya taiḥ saha balakṣayamāpādayati tatrādhmānaṃ hṛdayagrahastṛṣṇā mūrcchā dāhaśca bhavati tamayogamityācakṣate tamāśu vāmayenmadanaphalalavaṇāmbubhir virecayettīkṣṇataraiḥ kaṣāyaiśca /
Su, Cik., 34, 15.1 saśeṣānnena bahudoṣeṇa rūkṣeṇānilaprāyakoṣṭhenānuṣṇamasnigdhaṃ vā pītamauṣadham ādhmāpayati tatrānilamūtrapurīṣasaṅgaḥ samunnaddhodaratā pārśvabhaṅgo gudabastinistodanaṃ bhaktāruciśca bhavati taṃ cādhmānamityācakṣate tam upasvedyānāhavartidīpanabastikriyābhir upacaret //
Su, Cik., 35, 5.1 tathā jvarātīsāratimirapratiśyāyaśirorogādhimanthārditākṣepakapakṣāghātaikāṅgasarvāṅgarogādhmānodarayoniśūlaśarkarāśūlavṛddhyupadaṃśānāhamūtrakṛcchragulmavātaśoṇitavātamūtrapurīṣodāvartaśukrārtavastanyanāśahṛddhanumanyāgrahaśarkarāśmarīmūḍhagarbhaprabhṛtiṣu cātyartham upayujyate //
Su, Cik., 35, 32.5 ayogastūbhayoḥ ādhmānaṃ parikartikā parisrāvaḥ pravāhikā hṛdayopasaraṇam aṅgapragraho 'tiyogo jīvādānamiti nava vyāpado vaidyanimittā bhavanti //
Su, Cik., 36, 15.2 tenādhmānaṃ rujaścogrā yathāsvaṃ tatra bastayaḥ //
Su, Cik., 36, 19.2 mṛduśītāvubhau vātavibandhādhmānakārakau //
Su, Cik., 36, 22.1 snigdho 'tijāḍyakṛdrūkṣaḥ stambhādhmānakṛducyate /
Su, Cik., 36, 32.1 viṣṭambhādhmānaśūlaiśca tamayogaṃ pracakṣate /
Su, Cik., 37, 47.2 snehavīryayutaḥ kuryādādhmānaṃ gauravaṃ jvaram //
Su, Cik., 37, 89.2 tadāṅgasadanādhmāne śvāsaḥ śūlaṃ ca jāyate //
Su, Cik., 37, 94.1 vibandhagauravādhmānaśūlāḥ pakvāśayaṃ prati /
Su, Cik., 38, 76.2 raktapittakaphonmādapramehādhmānahṛdgrahān //
Su, Cik., 39, 35.2 tato 'ṅgamardaviṣṭambhaśūlādhmānapravepakāḥ //
Su, Cik., 40, 11.1 tatra śokaśramabhayāmarṣauṣṇyaviṣaraktapittamadamūrcchādāhapipāsāpāṇḍurogatāluśoṣachardiśiro'bhighātodgārāpatarpitatimirapramehodarādhmānordhvavātārtā bālavṛddhadurbalaviriktāsthāpitajāgaritagarbhiṇīrūkṣakṣīṇakṣatoraskamadhughṛtadadhidugdhamatsyamadyayavāgūpītālpakaphāśca na dhūmamāseveran //
Su, Ka., 1, 40.1 mūrcchāṃ chardimatīsāramādhmānaṃ dāhavepathū /
Su, Ka., 2, 8.2 bhavet puṣpaviṣaiśchardirādhmānaṃ moha eva ca //
Su, Ka., 5, 40.1 koṣṭhadāharujādhmānamūtrasaṅgaruganvitam /
Su, Utt., 6, 13.1 kuñcanāsphoṭanādhmānavepathuvyathanair yutam /
Su, Utt., 6, 17.2 nāsādhmānaśiroduḥkhayutaṃ śleṣmādhimanthitam //
Su, Utt., 39, 30.2 jṛmbhādhmānaṃ tathā śūlaṃ bhavatyanilaje jvare //
Su, Utt., 40, 9.1 viṭsaṅga ādhmānamathāvipāko bhaviṣyatastasya puraḥsarāṇi /
Su, Utt., 40, 26.1 athavā vāmayitvāme śūlādhmānanipīḍitam /
Su, Utt., 42, 118.1 sa saṃruddhaḥ karotyāśu sādhmānaṃ guḍguḍāyanam /
Su, Utt., 42, 143.2 mūrcchādhmānaṃ vidāhaśca hṛdutkleśo vilambikā //
Su, Utt., 47, 20.2 ādhmānamudgiraṇamamlaraso vidāho 'jīrṇasya pānajanitasya vadanti liṅgam //
Su, Utt., 55, 7.1 ādhmānaśūlau hṛdayoparodhaṃ śirorujaṃ śvāsamatīva hikkām /
Su, Utt., 55, 36.1 ādhmānādyeṣu rogeṣu yathāsvaṃ prayateta hi /
Su, Utt., 58, 8.1 viṇmūtrānilasaṅgaśca tatrādhmānaṃ ca jāyate /
Su, Utt., 58, 14.1 nābheradhastādādhmānaṃ janayettīvravedanam /
Su, Utt., 59, 10.1 ādhmānaṃ ca saśūlaṃ ca mūtrasaṅgaṃ karoti hi /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 66.2 jvarārocakakāsaghnaṃ śophādhmānavināśanam //
DhanvNigh, 1, 77.2 āmadoṣavibandhādhmānapramehavinivartakam //
DhanvNigh, 1, 232.1 snuhīkṣīraṃ viṣādhmānagulmodaraharaṃ param /
DhanvNigh, 1, 233.2 śophodarādhmānaharā kiṃcinmārutakṛdbhavet //
DhanvNigh, 2, 7.2 kaṇṭhyā medhyā ca kṛmihṛdvibandhādhmānaśūlanut //
DhanvNigh, 2, 21.2 gulmādhmānakṛmīn hanti medojaṭharanāśinī //
DhanvNigh, 2, 37.2 hanti gulmodarādhmānabandhaśūlahṛdāmayān //
DhanvNigh, 2, 43.2 apatantrodarādhmānakṛmighno vahnidīpanaḥ //
DhanvNigh, Candanādivarga, 125.2 gulmodaravibandhādhmānaśleṣmakrimivināśanaḥ //
Garuḍapurāṇa
GarPur, 1, 154, 16.1 ādhmānaṃ śiraso jāḍyaṃ staimityacchardyarocakam /
GarPur, 1, 156, 49.1 ādhmānamudare viṣṭhā hṛllāsaparikartane /
GarPur, 1, 157, 6.1 ādhmānamavipākaśca tatra vātena vijvaram /
GarPur, 1, 157, 22.1 jīrṇe jīryati cādhmānaṃ bhukte svāsthyaṃ samaśnute /
GarPur, 1, 158, 8.2 bastyādhmānaṃ tadāsannadeśo hi parito 'tiruk //
GarPur, 1, 158, 29.1 kuryāttīvrarugādhmānamaśaktiṃ malasaṃgraham /
GarPur, 1, 160, 31.1 upekṣyamāṇasya ca gulmavṛddhimādhmānarugvai vividhāśca rogāḥ /
GarPur, 1, 160, 58.1 sāṭopamatyugrarujamādhmānamudare bhṛśam /
GarPur, 1, 160, 61.1 ācopam ādhmānam apaktiśaktiḥ āsannagulmasya bhavecca cihnam //
GarPur, 1, 161, 9.2 dāhaḥ śvayathurādhmānamantre salilasambhave //
GarPur, 1, 166, 14.1 tattadgarbhasthaśukrasthaḥ śirasyādhmānariktatā /
GarPur, 1, 167, 37.2 mūtrāpravṛttirādhmānaṃ bastermūtrāvṛte bhavet //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 23.2 gulmādhmānavraṇacchardihikkākaṇḍūhṛdāmayān //
MPālNigh, Abhayādivarga, 127.2 śūlāmāṣṭhīlikādhmānagulmaśophodarānilān /
MPālNigh, Abhayādivarga, 147.2 kṛmiśothodarādhmānagulmānāhakaphāpaham //
MPālNigh, Abhayādivarga, 187.3 nibandhādhmānajananaṃ raktapittanibarhaṇam //
MPālNigh, Abhayādivarga, 192.2 ādhmānajvaraśoṣāmahikkākaṇḍūkaphānilān //
MPālNigh, 2, 30.3 cakṣuṣyaṃ pavanādhmānagulmacchardibalāsajit //
MPālNigh, 2, 41.2 gulmādhmānodaraśleṣmakṛmivātavibandhanut //
Rasaratnasamuccaya
RRS, 3, 129.1 pittavraṇādhmānavibandhanighnaḥ śleṣmodarārtikṛmigulmavairī /
RRS, 8, 50.0 dravyayor mardanādhmānād dvaṃdvānaṃ parikīrtitam //
RRS, 8, 84.1 auṣadhādhmānayogena lohadhātvādikaṃ tathā /
RRS, 10, 6.2 cirādhmānasahā sā hi mūṣārtham atiśasyate /
RRS, 11, 21.0 yogikau nāgavaṅgau dvau tau jāḍyādhmānakuṣṭhadau //
RRS, 15, 45.1 hanyātsarvagudāmayānkṣayagadaṃ kuṣṭhaṃ ca mandāgnitāṃ śūlādhmānagadaṃ kaphaṃ śvasanatām unmādakāpasmṛtī /
RRS, 16, 67.2 hikkādhmānaviṣūcikāṃ ca kasanaṃ śvāsārśasāṃ vidradhiṃ sarvāropyavaṭī kṣaṇādvijayate rogāṃstathānyānapi //
RRS, 16, 78.2 badhnannapi malaṃ śīghraṃ nādhmānaṃ kurute nṛṇām //
RRS, 16, 84.2 ādhmāne grahaṇībhave rucihate vāte ca mandānale mukte cāpi male punaścalamalāśaṅkāsu hikkāsu ca //
Rasendracūḍāmaṇi
RCūM, 5, 100.2 cirādhmānasahā sā hi mūṣārthamati śasyate /
RCūM, 11, 93.1 pittavraṇādhmānavibandhanighnaḥ śleṣmodarārttikṛmigulmavairī /
RCūM, 14, 62.2 jvaraṃ vināśayennṝṇāṃ śūlādhmānasamanvitam //
Rājanighaṇṭu
RājNigh, Guḍ, 49.2 pittavātakaphaghnī ca malādhmānaviśodhinī //
RājNigh, Parp., 72.2 vibandhādhmānaśamanī cakṣuṣyā vraṇaropaṇī //
RājNigh, Parp., 85.2 udarādhmānadoṣaghnī koṣṭhaśodhanakāriṇī //
RājNigh, Pipp., 26.2 śūlabandhodarādhmānaśvāsaślīpadahāriṇī //
RājNigh, Pipp., 40.2 śūlādhmānakrimicchardimardanī dīpanī parā //
RājNigh, Pipp., 57.2 gulmādhmānātisāraghno grahaṇīkrimihṛt paraḥ //
RājNigh, Pipp., 59.2 krimighnī viṣahantrī ca cakṣuṣyādhmānanāśinī //
RājNigh, Pipp., 64.2 śleṣmādhmānaharā jīrṇā jantughnī dīpanī parā //
RājNigh, Pipp., 66.2 jīrṇajvaraharā rucyā vraṇahādhmānanāśanāḥ //
RājNigh, Pipp., 74.2 vibandhādhmānaśūlaghnaṃ cakṣuṣyaṃ gulmanāśanam //
RājNigh, Pipp., 110.2 śūlādhmānārocakajaṭharāmayanāśanī caiva //
RājNigh, Pipp., 250.2 gulmādhmānakrimīn hanti vraṇajāṭharadoṣanut //
RājNigh, Śat., 153.2 śleṣmaśophasamīrārtipradarādhmānahāriṇī //
RājNigh, Mūl., 25.2 ādhmānakrimiśūlaghnaṃ dāhapittatṛṣāpaham //
RājNigh, Mūl., 33.2 śophādhmānasamīrārtipittaśleṣmāpasārakaḥ //
RājNigh, Mūl., 174.1 hastikośātakī snigdhā madhurādhmānavātakṛt /
RājNigh, Mūl., 210.1 vālukī madhurā śītādhmānahṛc ca śramāpahā /
RājNigh, Śālm., 48.1 karīram ādhmānakaraṃ kaṣāyaṃ kaṭūṣṇam etat kaphakāri bhūri /
RājNigh, Śālm., 51.2 kṣīraṃ vātaviṣādhmānagulmodaraharaṃ param //
RājNigh, Prabh, 23.2 śophaśleṣmāgnimāndyārśoviḍbandhādhmānanāśanī //
RājNigh, Prabh, 146.1 kaṭabhī bhavet kaṭūṣṇā gulmaviṣādhmānaśūladoṣaghnī /
RājNigh, Kar., 50.2 śophādhmānavamiśvāsaśamanī sannipātanut //
RājNigh, Kar., 56.2 gulmaśūlodarādhmānanāśanaḥ krimikārakaḥ //
RājNigh, Kar., 105.2 ādhmānaviṣavicchardijatrūrdhvaśvāsahāriṇī //
RājNigh, Kar., 131.2 ādhmānaśūlakāsaśvāsārtipraśamano varṇyaḥ //
RājNigh, Kar., 155.2 viḍbandhādhmānaśūlaghno māndyatvagdoṣanāśanaḥ //
RājNigh, Āmr, 69.1 bhallātasya phalaṃ kaṣāyamadhuraṃ koṣṇaṃ kaphārtiśramaśvāsānāhavibandhaśūlajaṭharādhmānakrimidhvaṃsanam /
RājNigh, Āmr, 107.2 dāhādhmānabhramādīn apanayati parā tarpaṇī pakvaśuṣkā drākṣā sukṣīṇavīryān api madanakalākelidakṣān vidhatte //
RājNigh, Āmr, 159.2 śramavamanavibandhādhmānaviṣṭambhadoṣapraśamanam amṛtābhaṃ cāmalakyāḥ phalaṃ syāt //
RājNigh, Āmr, 185.2 śūlagulmodarādhmānakṛmighno vahnidīpanaḥ //
RājNigh, Āmr, 238.2 viṣṭambhajaṭharādhmānaharaṇaṃ drāvakaṃ laghu //
RājNigh, Āmr, 244.1 āmaṃ pūgaṃ kaṣāyaṃ mukhamalaśamanaṃ kaṇṭhaśuddhiṃ vidhatte raktāmaśleṣmapittapraśamanam udarādhmānahāraṃ saraṃ ca /
RājNigh, Āmr, 250.2 gulmodarādhmānaharā rucikṛd dīpanī parā //
RājNigh, Āmr, 252.2 strīsaubhāgyavivardhanī madakarī rājñāṃ sadā vallabhā gulmādhmānavibandhajic ca kathitā sā mālave tu sthitā //
RājNigh, 12, 106.2 śūlagulmodarādhmānakaphaghnaś ca rasāyanaḥ //
RājNigh, 12, 149.2 yonidoṣarujājīrṇavraṇaghnādhmānadoṣajit //
RājNigh, 13, 133.2 pittahṛdrogaśūlaghnaḥ kāsādhmānavināśanaḥ //
RājNigh, Pānīyādivarga, 57.2 hikkādhmānādidoṣeṣu śītāmbu parivarjayet //
RājNigh, Kṣīrādivarga, 90.2 dāhamūrchāśramaghnaṃ ca śūlādhmānavibandhanut //
RājNigh, Śālyādivarga, 85.2 dīptivarṇakaro balyo rucyaś cādhmānakārakaḥ //
RājNigh, Śālyādivarga, 106.2 vṛṣyaḥ śramaharo rucyaḥ pavanādhmānakārakaḥ //
RājNigh, Śālyādivarga, 108.2 śiśirā vātulā balyāpy ādhmānagurupuṣṭidā //
RājNigh, Śālyādivarga, 150.2 yad ardhapakvaṃ taddhānyaṃ viṣṭambhādhmānadoṣakṛt //
Ānandakanda
ĀK, 1, 17, 92.1 jvarān ādhmānajaṭharamūtrāghātagudāṅkurān /
ĀK, 1, 19, 210.2 vaktraśoṣādhmānatāśca gauravaṃ cāntrakūjanam //
ĀK, 1, 26, 153.1 cirādhmānasahā sā hi mūṣārthamatiśasyate /
ĀK, 1, 26, 216.1 vaṅkanālamiti proktaṃ dṛḍhādhmānāya kīrtitam /
ĀK, 2, 1, 260.2 pittavraṇādhmānavibandhanaghnaḥ śleṣmodarārtikrimigulmahārī /
ĀK, 2, 4, 52.2 jvaraṃ vināśayennṝṇāṃ śūlādhmānasamanvitam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 140.2 ādhmānaṃ malaviṣṭambhānudāvartaṃ ca nāśayet //
ŚdhSaṃh, 2, 12, 142.2 triguñjaṃ recanaṃ dadyādviṣṭambhādhmānarogiṣu //
Abhinavacintāmaṇi
ACint, 1, 103.2 hikkākāsādhmānabaddhodarāṇi śvāsaṃ vahner māndyam āmādidoṣān //
Bhāvaprakāśa
BhPr, 6, 2, 22.2 gulmādhmānatṛṣāchardihikkākaṇḍūhṛdāmayān //
BhPr, 6, 2, 86.2 cakṣuṣyaṃ pavanādhmānagulmacchardyatisārahṛt //
BhPr, 6, 2, 100.2 ajīrṇaṃ śūlamādhmānaṃ pārśvaśūlaṃ kaṭivyathām //
BhPr, 6, 2, 104.2 vibandhādhmānaśūlaghnī śakṛnmūtraviśodhinī /
BhPr, 6, 2, 108.2 vibandhādhmānaśūlaghnī śakṛnmūtraviśodhinī //
BhPr, 6, 2, 113.2 śūlādhmānodaraśleṣmakṛmivātavibandhanut //
BhPr, 6, Karpūrādivarga, 25.2 vibandhādhmānaśothāmatandrāhikkājvarāsrajit /
BhPr, 6, Karpūrādivarga, 59.2 tṛṣṇāṃ chardiṃ tathādhmānaṃ śūlamāśu vināśayet /
BhPr, 6, Karpūrādivarga, 104.2 vibandhādhmānabalakṛt saṃgrāhi kaphapittajit //
BhPr, 6, 8, 163.2 kṛmiśothodarādhmānagulmānāhakaphāpaham //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 8.2, 3.0 athavā śoṇapāṇḍurā raktapāṇḍumiśravarṇā cirādhmānasahā dīrghakālaṃ vyāpya agnisaṃtāpaṃ prāpyāpi avidāraṇaśīlā evaṃvidhā yā śarkarā mṛttikā kaṅkararūpā mṛttikā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 11, 21, 2.0 nikaṭavartināgavaṅgakhaniyogena miśraṇājjāto nāgākhya eko doṣo vaṅgākhya ekaśceti tau dvau jāḍyamādhmānaṃ kuṣṭhaṃ ca kurutaḥ //
Rasasaṃketakalikā
RSK, 4, 37.1 ādhmānagulmaśūlaghna udaradhvāntabhāskaraḥ /
Rasataraṅgiṇī
RTar, 2, 44.1 ādhmānād vaṅkanālena tāḍanaṃ tadihocyate /
Yogaratnākara
YRā, Dh., 43.2 kuṣṭhānyaṣṭādaśāpi smarabalarucikṛdraktamedo'mlapittacchedi proktaṃ tvaśuddhaṃ krimim udaragadādhmānakuṣṭhādi kuryāt //
YRā, Dh., 376.2 śūlamaṣṭhīlikādhmānagulmaśophodarānilān //