Occurrences

Aṣṭasāhasrikā
Manusmṛti
Abhidharmakośa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Mṛgendraṭīkā
Nibandhasaṃgraha
Tantrāloka
Āyurvedadīpikā
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra

Aṣṭasāhasrikā
ASāh, 1, 34.14 evamādhyātmikabāhyeṣu sarvadharmeṣu saṃjñā utpādayitavyā /
Manusmṛti
ManuS, 2, 117.1 laukikaṃ vaidikaṃ vāpi tathādhyātmikam eva vā /
ManuS, 6, 83.2 ādhyātmikaṃ ca satataṃ vedāntābhihitaṃ ca yat //
Abhidharmakośa
AbhidhKo, 1, 39.1 dvādaśādhyātmikāḥ hitvā rūpādīn dharmasaṃjñakaḥ /
AbhidhKo, 1, 48.2 dharmārdhamindriyaṃ ye ca dvādaśādhyātmikāḥ smṛtāḥ //
Kūrmapurāṇa
KūPur, 2, 12, 23.1 laukikaṃ vaidikaṃ cāpi tathādhyātmikameva vā /
KūPur, 2, 14, 23.1 laukikaṃ vaidikaṃ cāpi tathādhyātmikameva ca /
KūPur, 2, 28, 24.2 ādhyātmikaṃ ca satataṃ vedāntābhihitaṃ ca yat //
Laṅkāvatārasūtra
LAS, 1, 44.69 evaṃ sarvadharmaprarohadharmiṇāṃ bāhyānām ādhyātmikānām apyavidyāniryātānāṃ skandhadhātvāyatanopagānāṃ sarvadharmāṇāṃ traidhātukopapannānāṃ dṛṣṭasukhasaṃsthānām abhilāpyagativiśeṣāḥ /
LAS, 2, 136.16 nimittalakṣaṇābhiniveśaḥ punar yaduta teṣveva ādhyātmikabāhyeṣu dharmeṣu svasāmānyalakṣaṇaparijñānāvabodhaḥ /
LAS, 2, 143.18 bhagavānāha dviprakāraṃ mahāmate pratītyasamutpādahetulakṣaṇaṃ sarvadharmāṇāṃ yaduta bāhyaṃ ca ādhyātmikaṃ ca /
LAS, 2, 143.22 tatra ādhyātmikaḥ pratītyasamutpādo yaduta avidyā tṛṣṇā karmetyevamādyā mahāmate dharmāḥ pratītyasamutpādasaṃjñāṃ pratilabhante /
LAS, 2, 153.3 tadyathā mahāmate mṛgatṛṣṇodakaṃ mṛgā udakabhāvena vikalpya grīṣmābhitaptāḥ pātukāmatayā pradhāvanti svacittadṛṣṭibhrāntyanavabodhānna prajānanti nātrodakamiti evameva mahāmate bālapṛthagjanā anādikālavividhaprapañcavikalpavāsitamatayo rāgadveṣamohāgnitāpitamanaso vicitrarūpaviṣayābhilāṣiṇaḥ utpādabhaṅgasthitidṛṣṭyāśayā ādhyātmikabāhyabhāvābhāvākuśalāḥ /
Liṅgapurāṇa
LiPur, 1, 9, 8.2 duḥkhamādhyātmikaṃ proktaṃ tathā caivādhibhautikam //
LiPur, 1, 75, 21.1 ādhyātmikaṃ ca yalliṅgaṃ pratyakṣaṃ yasya no bhavet /
LiPur, 1, 86, 72.2 ādhyātmikaṃ ca viprendrāścādhidaivikamucyate //
LiPur, 1, 88, 50.2 evamādhyātmikairyuktā vāyunā saṃprapūritaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 40.5 ato rudrapracoditaḥ kuśikabhagavān abhyāgatyācārye paripūrṇaparitṛptyādyutkarṣalakṣaṇāni viparītāni cātmani dṛṣṭvā pādāv upasaṃgṛhya nyāyena jātiṃ gotraṃ śrutam anṛṇatvaṃ ca nivedayitvā kṛtakṣaṇam ācāryaṃ kāle vaidyavad avasthitam āturavad avasthitaḥ śiṣyaḥ pṛṣṭavān bhagavan kim eteṣām ādhyātmikādhibhautikādhidaivikānāṃ sarvaduḥkhānām aikāntiko 'tyantiko vyapoho 'sty uta neti /
PABh zu PāśupSūtra, 1, 9, 179.0 ihādhyātmikādhibhautikādhidaivikānāṃ sarvadvaṃdvānāṃ manasi śarīre ca upanipatitānāṃ sahiṣṇutvam apratīkāraśceti yasmāt kṛto 'trākrodhas tantre siddhaḥ //
PABh zu PāśupSūtra, 1, 12, 4.0 purīṣaṃ nāma yad etat pītakhāditāvalīḍhānām āhāraviśeṣāṇām ādhyātmikena agninā paripakvam apānena skhalati tat purīṣam //
PABh zu PāśupSūtra, 5, 18, 3.0 tayostu sati dharmabahutve samāno dharmo gṛhyate ādhyātmikādidvaṃdvasahiṣṇutvam //
PABh zu PāśupSūtra, 5, 20, 26.0 kuśaladharmaśca svādhyātmikādidvaṃdvasahiṣṇutvaṃ parigṛhyate //
PABh zu PāśupSūtra, 5, 39, 19.0 duḥkhānām ityatra prasiddhāni duḥkhānyādhyātmikādhibhautikādhidaivikāni //
PABh zu PāśupSūtra, 5, 39, 20.0 tatrādhyātmikaṃ dvividhaṃ duḥkhaṃ śārīraṃ mānasaṃ ca //
PABh zu PāśupSūtra, 5, 39, 66.0 ādhyātmikamajñānaṃ puruṣe ādhibhautikaṃ viṣayitvam ādhidaivikaṃ ca paśutvaṃ trividham aparaṃ prāhuḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 173.0 bāhyādhyātmikakriyāśūnyatvaṃ niṣkriyatvam //
Suśrutasaṃhitā
Su, Sū., 24, 4.3 tacca duḥkhaṃ trividham ādhyātmikam ādhibhautikam ādhidaivikam iti /
Su, Sū., 24, 5.5 ta ete ādhyātmikāḥ //
Sāṃkhyakārikā
SāṃKār, 1, 50.1 ādhyātmikāścatasraḥ prakṛtyupādānakālabhāgyākhyāḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.3 tatra duḥkhatrayam ādhyātmikam ādhibhautikam ādhidaivikaṃ ceti /
SKBh zu SāṃKār, 1.2, 3.4 tatrādhyātmikaṃ dvividhaṃ śārīraṃ mānasaṃ ceti /
SKBh zu SāṃKār, 1.2, 3.16 tatrādhyātmikasya dvividhasyāpyāyurvedaśāstrakriyayā priyasamāgamāpriyaparihārakaṭutiktakaṣāyādikvāthādibhir dṛṣṭa evādhyātmikopāyaḥ /
SKBh zu SāṃKār, 1.2, 3.16 tatrādhyātmikasya dvividhasyāpyāyurvedaśāstrakriyayā priyasamāgamāpriyaparihārakaṭutiktakaṣāyādikvāthādibhir dṛṣṭa evādhyātmikopāyaḥ /
SKBh zu SāṃKār, 50.2, 1.1 ādhyātmikāścatasras tuṣṭayaḥ /
SKBh zu SāṃKār, 50.2, 1.2 adhyātmani bhavā ādhyātmikāstāśca prakṛtyupādānakālabhāgyākhyāḥ /
SKBh zu SāṃKār, 50.2, 1.25 evam ādhyātmikabāhyabhedān nava tuṣṭayaḥ /
SKBh zu SāṃKār, 51.2, 1.12 ādhyātmikādhibhautikādhidaivikaduḥkhatrayavighātāya guruṃ samupagamya tata upadeśānmokṣaṃ yāti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.9 tat khalv ādhyātmikam ādhibhautikam ādhidaivikaṃ ca /
STKau zu SāṃKār, 1.2, 1.10 tatrādhyātmikaṃ dvividhaṃ śārīraṃ mānasaṃ ca /
STKau zu SāṃKār, 1.2, 1.13 sarvaṃ caitad āntaropāyasādhyatvād ādhyātmikaṃ duḥkham /
STKau zu SāṃKār, 1.2, 2.15 yathāvidhi rasāyanakāminīnītiśāstrābhyāsamantrādyupayoge 'pi tasya tasyādhyātmikāder duḥkhasyānivṛtter darśanāt anaikāntikatvaṃ nivṛttasyāpi punarutpattidarśanād anātyantikatvam iti sukaro 'pyaikāntikātyantikaduḥkhanivṛtter na dṛṣṭa upāya iti nāpārthā jijñāsetyarthaḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 1, 2.0 rūpaṃ śuklādi raso madhurādiḥ gandhaḥ surabhirasurabhiśca sparśo'syā anuṣṇāśītatve sati pākajaḥ kāryaṃ bāhyam ādhyātmikaṃ ca //
Viṣṇupurāṇa
ViPur, 6, 5, 1.2 ādhyātmikādi maitreya jñātvā tāpatrayaṃ budhaḥ /
ViPur, 6, 5, 2.1 ādhyātmiko vai dvividhaḥ śārīro mānasas tathā /
ViPur, 6, 5, 6.2 ity evamādibhir bhedais tāpo hy ādhyātmikaḥ smṛtaḥ //
Viṣṇusmṛti
ViSmṛ, 30, 43.1 laukikaṃ vaidikaṃ vāpi tathādhyātmikam eva vā /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 31.1, 1.1 duḥkham ādhyātmikam ādhibhautikam ādhidaivikaṃ ca /
YSBhā zu YS, 2, 15.1, 29.1 itaraṃ tu svakarmopahṛtaṃ duḥkham upāttam upāttaṃ tyajantaṃ tyaktaṃ tyaktam upādadānam anādivāsanāvicitrayā cittavṛttyā samantato 'nuviddham ivāvidyāyā hātavya evāhaṃkāramamakārānupātinaṃ jātaṃ jātaṃ bāhyādhyātmikobhayanimittās triparvāṇas tāpā anuplavante //
YSBhā zu YS, 4, 10.1, 10.1 nimittaṃ ca dvividhaṃ bāhyam ādhyātmikaṃ ca //
YSBhā zu YS, 4, 10.1, 12.1 cittamātrādhīnaṃ śraddhādy ādhyātmikam //
Yājñavalkyasmṛti
YāSmṛ, 1, 101.2 japayajñaprasiddhyarthaṃ vidyāṃ cādhyātmikīṃ japet //
Bhāgavatapurāṇa
BhāgPur, 2, 8, 19.2 puruṣārādhanavidhiryogasyādhyātmikasya ca //
BhāgPur, 3, 24, 40.1 mātra ādhyātmikīṃ vidyāṃ śamanīṃ sarvakarmaṇām /
BhāgPur, 3, 25, 13.2 yoga ādhyātmikaḥ puṃsāṃ mato niḥśreyasāya me /
BhāgPur, 3, 29, 18.1 ādhyātmikānuśravaṇān nāmasaṃkīrtanāc ca me /
BhāgPur, 4, 22, 22.1 sā śraddhayā bhagavaddharmacaryayā jijñāsayādhyātmikayoganiṣṭhayā /
BhāgPur, 4, 23, 9.1 sanatkumāro bhagavānyadāhādhyātmikaṃ param /
Garuḍapurāṇa
GarPur, 1, 96, 12.1 japayajñānusiddhyarthaṃ vidyāṃ cādhyātmikīṃ japet /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 9.0 karmavaśāddhi cetaḥprasādādyudvegādi cādhyātmikaṃ sukhaduḥkham udeti ādhibhautikaṃ cāṅganāsambhogagajasiṃhādyabhibhavarūpam ādhidaivikaṃ cābhimatānabhimatavātavarṣātapādikṛtam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 5.2 ādhyātmikyaś catasraḥ prakṛtyupādānakālabhāgyākhyāḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 2.1, 16.0 ete tata yathovāceti kṣayavṛddhivaikṛtair anye gairikodakapratīkāśaṃ nāsvādayan āyatanaviśeṣāditi mūrchā devadrohād sattvasya dvihṛdayāmiti suṣupsuṃ yathovāceti gairikodakapratīkāśaṃ kṣayavṛddhivaikṛtair nāsvādayan āyatanaviśeṣāditi devadrohād dvihṛdayāmiti yathovāceti gairikodakapratīkāśaṃ kṣayavṛddhivaikṛtair āyatanaviśeṣāditi ādhyātmikā eveti yādṛguktavān //
NiSaṃ zu Su, Sū., 24, 5.5, 16.0 doṣabalapravṛttās ityarthaḥ doṣabalapravṛttās traya kampa paṭhanti tadyathā sa tadyathā ādhyātmikāḥ śukraṃ ityādibhiḥ saptasvāyataneṣu cābhāvānna saptasvāyataneṣu cābhāvānna śarīrasthavātādirajaḥprabhṛtidoṣajanitatvāt //
NiSaṃ zu Su, Sū., 24, 7.5, 28.0 abhojanaṃ teṣāṃ doṣadhātumalasaṃsargāditi taduktaṃ doṣadhātumalasaṃsargāditi taduktaṃ doṣadhātumalasaṃsargāditi punaratra yat mate carake punaratra prathama svabhāvabalapravṛttāḥ prāguktaṃ cetanāvān svabhāvabalapravṛttāḥ eva kṣutpipāsādaya vyādhinānātvakāraṇaṃ yataścātmā kṣutpipāsādaya vyādhinānātvakāraṇaṃ yataścātmā vyādhinānātvakāraṇaṃ kṣutpipāsādaya yataścātmā dine ādhyātmikamadhye tathāyatanaviśeṣād tataḥ tathāyatanaviśeṣād ādhyātmikamadhye tathāyatanaviśeṣād yatra iti nipatanti //
Tantrāloka
TĀ, 8, 280.1 ādhyātmikāścatasraḥ prakṛtyupādānakālabhāgyākhyāḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 2, 2, 1.0 pūrvādhyāye śarīrasyādisarga ādhyātmiko naiṣṭhikamokṣarūpacikitsopayukta uktaḥ saṃprati garbhādirūpaṃ sargam abhidhātum atulyagotrīyo 'bhidhīyate //
Mugdhāvabodhinī
MuA zu RHT, 1, 5.2, 4.0 duḥkhamādhivyādhyātmakena dvividhaṃ punar ādhibhautikādhidaivikādhyātmikabhedācca trividham //
Saddharmapuṇḍarīkasūtra
SDhPS, 10, 48.1 tathāgatasyāpyetad bhaiṣajyarāja ādhyātmikadharmarahasyaṃ tathāgatabalasaṃrakṣitam apratibhinnapūrvam anācakṣitapūrvam anākhyātam idaṃ sthānam //