Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 58, 10.3 ādhibhir vyādhibhiścaiva vimuktāḥ sarvaśo narāḥ //
MBh, 2, 70, 18.2 yaḥ putrādhim asamprāpya svargecchām akarot priyām //
MBh, 3, 2, 22.2 ādhivyādhipraśamanaṃ kriyāyogadvayena tu //
MBh, 3, 148, 34.2 upadravāśca vartante ādhayo vyādhayas tathā //
MBh, 3, 200, 14.2 ādhibhiś caiva bādhyante vyādhaiḥ kṣudramṛgā iva //
MBh, 5, 70, 65.1 pauruṣeyo hi balavān ādhir hṛdayabādhanaḥ /
MBh, 5, 81, 45.2 tathā putrādhibhir gāḍham ārtā hyānartasatkṛtā //
MBh, 5, 88, 46.2 putrādhibhiḥ paridyūnāṃ draupadīṃ satyavādinīm //
MBh, 5, 88, 89.1 tata āśvāsayāmāsa putrādhibhir abhiplutām /
MBh, 5, 88, 99.2 putrādhibhir abhidhvastā nigṛhyābuddhijaṃ tamaḥ //
MBh, 7, 50, 61.1 nigṛhya vāsudevastaṃ putrādhibhir abhiplutam /
MBh, 7, 55, 17.1 imāṃ te taruṇīṃ bhāryāṃ tvadādhibhir abhiplutām /
MBh, 7, 132, 6.1 sātvatastvabhisaṃkruddhaḥ putrādhibhir abhiplutam /
MBh, 9, 2, 8.2 na labhe vai kva cicchāntiṃ putrādhibhir abhiplutaḥ //
MBh, 9, 2, 48.2 muhur muhur muhyamānaḥ putrādhibhir abhiplutaḥ //
MBh, 9, 62, 62.1 ādhibhir dahyamānāyā matiḥ saṃcalitā mama /
MBh, 11, 8, 5.2 vilalāpa ciraṃ kālaṃ putrādhibhir abhiplutaḥ //
MBh, 11, 15, 10.1 cirasya dṛṣṭvā putrān sā putrādhibhir abhiplutā /
MBh, 12, 59, 124.3 na jarā na ca durbhikṣaṃ nādhayo vyādhayastathā //
MBh, 12, 72, 1.2 kathaṃ rājā prajā rakṣannādhibandhena yujyate /
MBh, 12, 72, 25.2 yudhiṣṭhira tathā yukto nādhibandhena yokṣyase //
MBh, 12, 72, 31.2 iha puṇyaphalaṃ labdhvā nādhibandhena yokṣyase //
MBh, 12, 262, 9.2 caranti dharmaṃ kṛcchre 'pi durge caivādhisaṃhatāḥ //
MBh, 12, 284, 11.2 ādhivyādhipratāpācca nirvedam upagacchati //
MBh, 13, 15, 36.2 ādhayo vyādhayaścaiva bhagavaṃstanayāstava //
MBh, 13, 18, 34.3 ādhibhir vyādhibhiścaiva varjitastvaṃ bhaviṣyasi //
MBh, 14, 2, 16.2 yathā pravṛtto nṛpatir nādhibandhena yujyate //