Occurrences

Baudhāyanagṛhyasūtra
Vaikhānasagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mugdhāvabodhinī
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 3, 5, 8.1 ādhayo vyādhayo grahā upasargāś cāhanyuḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
Āpastambaśrautasūtra
ĀpŚS, 20, 8, 6.1 svāhādhim ādhītāya svāheti trīṇi vaiśvadevāni //
ĀpŚS, 20, 11, 11.0 svāhādhim ādhītāya svāheti samastāni vaiśvadevāni //
Śatapathabrāhmaṇa
ŚBM, 13, 1, 8, 3.0 svāhādhim ādhītāya svāhā manaḥ prajāpataye svāhā cittaṃ vijñātāyeti yadeva pūrvāsām brāhmaṇaṃ tad atra //
Buddhacarita
BCar, 5, 10.1 samavāptamanaḥsthitiśca sadyo viṣayecchādibhirādhibhiśca muktaḥ /
Mahābhārata
MBh, 1, 58, 10.3 ādhibhir vyādhibhiścaiva vimuktāḥ sarvaśo narāḥ //
MBh, 2, 70, 18.2 yaḥ putrādhim asamprāpya svargecchām akarot priyām //
MBh, 3, 2, 22.2 ādhivyādhipraśamanaṃ kriyāyogadvayena tu //
MBh, 3, 148, 34.2 upadravāśca vartante ādhayo vyādhayas tathā //
MBh, 3, 200, 14.2 ādhibhiś caiva bādhyante vyādhaiḥ kṣudramṛgā iva //
MBh, 5, 70, 65.1 pauruṣeyo hi balavān ādhir hṛdayabādhanaḥ /
MBh, 5, 81, 45.2 tathā putrādhibhir gāḍham ārtā hyānartasatkṛtā //
MBh, 5, 88, 46.2 putrādhibhiḥ paridyūnāṃ draupadīṃ satyavādinīm //
MBh, 5, 88, 89.1 tata āśvāsayāmāsa putrādhibhir abhiplutām /
MBh, 5, 88, 99.2 putrādhibhir abhidhvastā nigṛhyābuddhijaṃ tamaḥ //
MBh, 7, 50, 61.1 nigṛhya vāsudevastaṃ putrādhibhir abhiplutam /
MBh, 7, 55, 17.1 imāṃ te taruṇīṃ bhāryāṃ tvadādhibhir abhiplutām /
MBh, 7, 132, 6.1 sātvatastvabhisaṃkruddhaḥ putrādhibhir abhiplutam /
MBh, 9, 2, 8.2 na labhe vai kva cicchāntiṃ putrādhibhir abhiplutaḥ //
MBh, 9, 2, 48.2 muhur muhur muhyamānaḥ putrādhibhir abhiplutaḥ //
MBh, 9, 62, 62.1 ādhibhir dahyamānāyā matiḥ saṃcalitā mama /
MBh, 11, 8, 5.2 vilalāpa ciraṃ kālaṃ putrādhibhir abhiplutaḥ //
MBh, 11, 15, 10.1 cirasya dṛṣṭvā putrān sā putrādhibhir abhiplutā /
MBh, 12, 59, 124.3 na jarā na ca durbhikṣaṃ nādhayo vyādhayastathā //
MBh, 12, 72, 1.2 kathaṃ rājā prajā rakṣannādhibandhena yujyate /
MBh, 12, 72, 25.2 yudhiṣṭhira tathā yukto nādhibandhena yokṣyase //
MBh, 12, 72, 31.2 iha puṇyaphalaṃ labdhvā nādhibandhena yokṣyase //
MBh, 12, 262, 9.2 caranti dharmaṃ kṛcchre 'pi durge caivādhisaṃhatāḥ //
MBh, 12, 284, 11.2 ādhivyādhipratāpācca nirvedam upagacchati //
MBh, 13, 15, 36.2 ādhayo vyādhayaścaiva bhagavaṃstanayāstava //
MBh, 13, 18, 34.3 ādhibhir vyādhibhiścaiva varjitastvaṃ bhaviṣyasi //
MBh, 14, 2, 16.2 yathā pravṛtto nṛpatir nādhibandhena yujyate //
Rāmāyaṇa
Rām, Ay, 79, 19.2 dainyapādapasaṃghena śokāyāsādhiśṛṅgiṇā //
Rām, Yu, 63, 39.2 tridaśā nātivartante jitendriyam ivādhayaḥ //
Rām, Utt, 7, 29.2 cukṣubhe na raṇe viṣṇur jitendriya ivādhibhiḥ //
Saundarānanda
SaundĀ, 3, 14.1 sa hi doṣasāgaramagādhamupadhijalamādhijantukam /
Amarakośa
AKośa, 1, 233.1 upādhir nā dharmacintā puṃsyādhirmānasī vyathā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 6, 1.3 unmādāḥ ṣaṭ pṛthagdoṣanicayādhiviṣodbhavāḥ /
AHS, Utt., 6, 4.1 ādhibhiścittavibhraṃśād viṣeṇopaviṣeṇa ca /
Bodhicaryāvatāra
BoCA, 6, 16.1 śītoṣṇavṛṣṭivātādhivyādhibandhanatāḍanaiḥ /
Daśakumāracarita
DKCar, 1, 1, 44.1 virodhidaivadhikkṛtapuruṣakāro dainyavyāptākāro magadhādhipatir adhikādhiramātyasaṃmatyā mṛdubhāṣitayā tayā vasumatyā matyā kalitayā ca samabodhi //
DKCar, 1, 1, 46.3 kaṃcana kālaṃ viracitadaivasamādhirvigalitādhistiṣṭhatu tāvat iti //
DKCar, 2, 2, 70.1 adarśaṃ ca mārgābhyāśavartinaḥ kasyāpi kṣapaṇakavihārasya bahirvivikte raktāśokaṣaṇḍe niṣaṇṇam aspṛṣṭasamādhim ādhikṣīṇam agragaṇyam anabhirūpāṇāṃ kṛpaṇavarṇaṃ kamapi kṣapaṇakam //
DKCar, 2, 7, 11.0 tannidhyāya hṛṣṭataraḥ sa rākṣasaḥ kṣīṇādhirakathayat ārya kadaryasyāsya kadarthanānna kadācin nidrāyāti netre //
Harṣacarita
Harṣacarita, 1, 221.1 sā tvaṃ devi yadaiva dṛṣṭāsi devena tata evārabhyāsya kāmo guruḥ candramā jīviteśaḥ malayamaruducchvāsahetuḥ ādhayo 'ntaraṅgasthāneṣu saṃtāpaḥ paramasuhṛt prajāgara āptaḥ manorathāḥ sarvagatāḥ niḥśvāsā vigrahāgresarāḥ mṛtyuḥ pārśvavartī raṇaraṇakaḥ saṃcārakaḥ saṃkalpā buddhyupadeśavṛddhāḥ //
Kirātārjunīya
Kir, 1, 37.2 vicintayantyā bhavadāpadaṃ parāṃ rujanti cetaḥ prasabhaṃ mamādhayaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 524.2 ādhim anyaṃ sa dāpyaḥ syād ṛṇān mucyeta narṇikaḥ //
KātySmṛ, 1, 612.1 asvāmivikrayaṃ dānam ādhiṃ ca vinivartayet //
Kūrmapurāṇa
KūPur, 1, 47, 5.1 teṣu puṇyā janapadā nādhayo vyādhayo na ca /
KūPur, 1, 47, 41.1 nādhayo vyādhayastatra jarāmṛtyubhayaṃ na ca /
Liṅgapurāṇa
LiPur, 1, 96, 119.2 aricakrapraśamanaṃ sarvādhipravināśanam //
LiPur, 1, 98, 105.2 jaryo jarādhiśamano lohitaś ca tanūnapāt //
Nāradasmṛti
NāSmṛ, 2, 1, 111.2 ādhir anyo 'dhikartavyo deyaṃ vā dhanine dhanam //
Viṣṇupurāṇa
ViPur, 2, 4, 9.2 nādhayo vyādhayo vāpi sarvakālasukhaṃ hi tat //
Yājñavalkyasmṛti
YāSmṛ, 3, 63.2 ādhayo vyādhayaḥ kleśā jarā rūpaviparyayaḥ //
Śatakatraya
ŚTr, 3, 34.1 ādhivyādhiśatair janasya vividhair ārogyam unmūlyate lakṣmīr yatra patanti tatra vivṛtadvārā iva vyāpadaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 224.2 mado munmohasaṃbhedo vyādhistvādhī rujākaraḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 10, 6.1 nādhayo vyādhayaḥ kleśā daivabhūtātmahetavaḥ /
BhāgPur, 1, 16, 21.3 ālakṣaye bhavatīm antarādhiṃ dūre bandhuṃ śocasi kaṃcanāmba //
BhāgPur, 1, 16, 26.1 idaṃ mamācakṣva tavādhimūlaṃ vasundhare yena vikarśitāsi /
BhāgPur, 1, 18, 18.3 dauṣkulyam ādhiṃ vidhunoti śīghraṃ mahattamānām abhidhānayogaḥ //
BhāgPur, 3, 33, 28.1 taddehaḥ parataḥ poṣo 'py akṛśaś cādhyasaṃbhavāt /
BhāgPur, 4, 13, 44.2 yato virodhaḥ sarveṣāṃ yata ādhiranantakaḥ //
BhāgPur, 4, 25, 42.2 yo 'nāthavargādhimalaṃ ghṛṇoddhata smitāvalokena caratyapohitum //
BhāgPur, 11, 12, 10.2 vigāḍhabhāvena na me viyogatīvrādhayo 'nyaṃ dadṛśuḥ sukhāya //
Hitopadeśa
Hitop, 4, 136.4 ādhivyādhiparītāpād adya śvo vā vināśine /
Kathāsaritsāgara
KSS, 1, 6, 128.2 ādhirvā yadi tatrāsya kāraṇaṃ nopalabhyate //
Mugdhāvabodhinī
MuA zu RHT, 1, 5.2, 4.0 duḥkhamādhivyādhyātmakena dvividhaṃ punar ādhibhautikādhidaivikādhyātmikabhedācca trividham //
Rasasaṃketakalikā
RSK, 1, 51.2 tadapatyadhanaiḥ pūrṇam ādhivyādhivivarjitam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 91, 9.2 vijayī sa sadā nūnamādhivyādhivivarjitaḥ //