Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 3, 65.1 athānandajanetrāmbusiktānanapayodharā /
BKŚS, 3, 105.2 sabhāṃ kamalinīm āgāt phullānanasaroruhām //
BKŚS, 4, 4.2 trāsāt pṛthutarākṣasya jātam acchāyam ānanam //
BKŚS, 4, 57.2 udvegam iva śaṃsantīṃ mlānānanasaroruhām //
BKŚS, 4, 113.1 te te putrā bhaviṣyanti putri candranibhānanāḥ /
BKŚS, 6, 31.1 vastuny alpe 'py anātmajñāḥ saṃrabdhālohitānanāḥ /
BKŚS, 8, 15.1 tatra pravahaṇācchādachannārdham aham ānanam /
BKŚS, 10, 44.1 idamādi tataḥ śrutvā kṣaṇam ānamitānanaḥ /
BKŚS, 11, 50.1 atha sātra parāvṛtya prasādaviśadānanā /
BKŚS, 13, 50.1 sā māṃ lajjitam ālokya jānusaṃnihitānanam /
BKŚS, 14, 98.2 tathā tathābhavat tasyāḥ prītisphītākṣam ānanam //
BKŚS, 14, 99.2 tathā tathābhavat tasyāḥ krodhajihmākṣam ānanam //
BKŚS, 15, 36.2 bhrāmyatā nagarodyāne dainyamlānānanendavaḥ //
BKŚS, 17, 89.1 etāvataiva dattasya tat tādṛṅmlānam ānanam /
BKŚS, 18, 79.2 paśyāmi sma suhṛdgoṣṭhīṃ smitavyāvartitānanām //
BKŚS, 18, 407.2 na tv apūrṇapratijñena mātur ānanam īkṣitum //
BKŚS, 18, 594.1 atha dhruvakam adrākṣaṃ vailakṣyān namitānanam /
BKŚS, 18, 618.2 apaśyaṃ prathamāṃ jāyāṃ karaśākhāvṛtānanām //
BKŚS, 19, 56.1 dhautapramṛṣṭavadanā svāditānanabhūṣaṇā /
BKŚS, 19, 204.2 madaṃ vidhatte madirā prakṛtyā kim aṅga kāntānanasaṅgaramyā //
BKŚS, 20, 15.1 ity uktvā niścarantībhir jvālāmālābhir ānanāt /
BKŚS, 20, 331.2 sadyo vikasitaṃ bhartur devyās tu mlānam ānanam //
BKŚS, 22, 153.2 amūlāgrāṇi pattrāṇi lilikhur namitānanāḥ //
BKŚS, 22, 176.1 athedaṃ brāhmaṇī śrutvā netrāmbuplāvitānanā /
BKŚS, 24, 62.2 abhrājata tataḥ sadyo gomukhānanapaṅkajam //
BKŚS, 26, 49.2 lajjāmandapadanyāsaṃ namitānanam ānayat //
BKŚS, 28, 109.1 tayā cānanam unnamya hṛṣṭaḥ saṃdṛṣṭavān aham /
BKŚS, 28, 113.2 madgṛhadvāram āgacchad dūrād unnamitānanā //