Occurrences

Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Nādabindūpaniṣat
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Sūryaśataka
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Narmamālā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Sūryaśatakaṭīkā
Ānandakanda
Āryāsaptaśatī
Śivapurāṇa
Śārṅgadharasaṃhitādīpikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Buddhacarita
BCar, 5, 26.2 kṣayamakṣayadharmajātarāgaḥ śaśisiṃhānanavikramaḥ prapede //
BCar, 5, 41.1 calakuṇḍalacumbitānanābhirghananiśvāsavikampitastanībhiḥ /
BCar, 8, 45.2 tathaiva daivādiva saṃyatānano hanusvanaṃ nākṛta nāpyaheṣata //
BCar, 13, 19.1 varāhamīnāśvakharoṣṭravaktrā vyāghrarkṣasiṃhadviradānanāśca /
Carakasaṃhitā
Ca, Sū., 5, 83.1 indriyāṇi prasīdanti sutvagbhavati cānanam /
Ca, Sū., 13, 54.1 abhiṣyaṇṇānanagudā nityamandāgnayaśca ye /
Ca, Nid., 7, 7.4 sthānam ekadeśe tūṣṇīṃbhāvaḥ alpaśaś caṅkramaṇaṃ lālāśiṅghāṇakasravaṇam anannābhilāṣaḥ rahaskāmatā bībhatsatvaṃ śaucadveṣaḥ svapnanityatā śvayathur ānane śuklastimitamalopadigdhākṣatvaṃ śleṣmopaśayaviparyāsād anupaśayatā ca iti śleṣmonmādaliṅgāni bhavanti /
Ca, Vim., 8, 96.2 tasya snehācchleṣmalāḥ snigdhāṅgāḥ ślakṣṇatvācchlakṣṇāṅgāḥ mṛdutvāddṛṣṭisukhasukumārāvadātagātrāḥ mādhuryāt prabhūtaśukravyavāyāpatyāḥ sāratvāt sārasaṃhatasthiraśarīrāḥ sāndratvād upacitaparipūrṇasarvāṅgāḥ mandatvān mandaceṣṭāhāravyāhārāḥ staimityād aśīghrārambhakṣobhavikārāḥ gurutvāt sārādhiṣṭhitāvasthitagatayaḥ śaityādalpakṣuttṛṣṇāsaṃtāpasvedadoṣāḥ vijjalatvāt suśliṣṭasārasandhibandhanāḥ tathācchatvāt prasannadarśanānanāḥ prasannasnigdhavarṇasvarāśca bhavanti /
Ca, Vim., 8, 117.2 tatra pādau catvāri ṣaṭ caturdaśāṅgulāni jaṅghe tvaṣṭādaśāṅgule ṣoḍaśāṅgulaparikṣepe ca jānunī caturaṅgule ṣoḍaśāṅgulaparikṣepe triṃśadaṅgulaparikṣepāvaṣṭādaśāṅgulāvūru ṣaḍaṅguladīrghau vṛṣaṇāvaṣṭāṅgulapariṇāhau śephaḥ ṣaḍaṅguladīrghaṃ pañcāṅgulapariṇāhaṃ dvādaśāṅgulipariṇāho bhagaḥ ṣoḍaśāṅgulavistārā kaṭī daśāṅgulaṃ vastiśiraḥ daśāṅgulavistāraṃ dvādaśāṅgulamudaraṃ daśāṅgulavistīrṇe dvādaśāṅgulāyāme pārśve dvādaśāṅgulaṃ stanāntaraṃ dvyaṅgulaṃ stanaparyantaṃ caturviṃśatyaṅgulaviśālaṃ dvādaśāṅgulotsedhamuraḥ dvyaṅgulaṃ hṛdayam aṣṭāṅgulau skandhau ṣaḍaṅgulāvaṃsau ṣoḍaśāṅgulau prabāhū pañcadaśāṅgulau prapāṇī hastau dvādaśāṅgulau kakṣāvaṣṭāṅgulau trikaṃ dvādaśāṅgulotsedham aṣṭādaśāṅgulotsedhaṃ pṛṣṭhaṃ caturaṅgulotsedhā dvāviṃśatyaṅgulapariṇāhā śirodharā dvādaśāṅgulotsedhaṃ caturviṃśatyaṅgulapariṇāhamānanaṃ pañcāṅgulamāsyaṃ cibukauṣṭhakarṇākṣimadhyanāsikālalāṭaṃ caturaṅgulaṃ ṣoḍaśāṅgulotsedhaṃ dvātriṃśadaṅgulapariṇāhaṃ śiraḥ iti pṛthaktvenāṅgāvayavānāṃ mānamuktam /
Ca, Śār., 8, 36.0 tasyāstu khalvimāni liṅgāni prajananakālamabhito bhavanti tadyathā klamo gātrāṇāṃ glānir ānanasya akṣṇoḥ śaithilyaṃ vimuktabandhanatvamiva vakṣasaḥ kukṣer avasraṃsanam adhogurutvaṃ vaṅkṣaṇavastikaṭīkukṣipārśvapṛṣṭhanistodaḥ yoneḥ prasravaṇam anannābhilāṣaśceti tato'nantaramāvīnāṃ prādurbhāvaḥ prasekaśca garbhodakasya //
Ca, Śār., 8, 39.5 prasūṣva tvam avikliṣṭam avikliṣṭā śubhānane /
Ca, Indr., 1, 12.0 tathā paripluvyaṅgatilakālakapiḍakānām anyatamasyānane janmāturasyaivam evāpraśastaṃ vidyāt //
Ca, Indr., 5, 20.1 krodhanaṃ trāsabahulaṃ sakṛtprahasitānanam /
Lalitavistara
LalVis, 11, 5.1 nṛpatipatikuloditaḥ śākyarājātmajo bālasūryaprakāśaprabhaḥ sphuṭitakamalagarbhavarṇaprabhaś cārucandrānano lokajyeṣṭho viduḥ /
Mahābhārata
MBh, 1, 9, 3.2 prāṇān apaharantīva pūrṇacandranibhānanā /
MBh, 1, 9, 11.4 saṃlāpaguṇasampannā pūrṇacandranibhānanā /
MBh, 1, 24, 12.1 tataḥ sa cakre mahad ānanaṃ tadā niṣādamārgaṃ pratirudhya pakṣirāṭ /
MBh, 1, 24, 13.1 tadānanaṃ vivṛtam atipramāṇavat samabhyayur gaganam ivārditāḥ khagāḥ /
MBh, 1, 57, 82.3 sahajaṃ kavacaṃ bibhrat kuṇḍaloddyotitānanaḥ //
MBh, 1, 68, 48.1 bhāryāyāṃ janitaṃ putram ādarśe svam ivānanam /
MBh, 1, 72, 13.1 yatroṣitaṃ viśālākṣi tvayā candranibhānane /
MBh, 1, 72, 14.1 bhaginī dharmato me tvaṃ maivaṃ vocaḥ śubhānane /
MBh, 1, 92, 3.2 dakṣiṇaṃ śālasaṃkāśam ūruṃ bheje śubhānanā //
MBh, 1, 94, 14.5 gambhīraḥ sattvasampannaḥ pūrṇacandranibhānanaḥ //
MBh, 1, 96, 53.30 purā nirdiṣṭabhāvā tvām āgatāsmi varānana /
MBh, 1, 96, 53.60 śroṇībharālasagamā rākācandranibhānanā /
MBh, 1, 100, 18.1 nāma cāsya tad eveha bhaviṣyati śubhānane /
MBh, 1, 104, 9.31 putraste nirmitaḥ subhru śṛṇu yādṛk śubhānane /
MBh, 1, 104, 11.1 sahajaṃ kavacaṃ bibhrat kuṇḍaloddyotitānanaḥ /
MBh, 1, 119, 35.9 tathānyadivase suptaṃ sarpair ghorānanaiḥ punaḥ /
MBh, 1, 122, 13.6 tato 'nyonyam avaikṣanta vrīḍayāvanatānanāḥ /
MBh, 1, 126, 2.1 sahajaṃ kavacaṃ bibhrat kuṇḍaloddyotitānanaḥ /
MBh, 1, 126, 33.1 evam uktasya karṇasya vrīḍāvanatam ānanam /
MBh, 1, 136, 10.3 tad avekṣya gṛhaṃ dīptam āhuḥ paurāḥ kṛśānanāḥ //
MBh, 1, 139, 17.7 candrānanāṃ padmanetrāṃ nīlakuñcitamūrdhajām /
MBh, 1, 140, 2.2 meghasaṃghātavarṣmā ca tīkṣṇadaṃṣṭrojjvalānanaḥ /
MBh, 1, 140, 13.2 sragdāmapūritaśikhaṃ samagrendunibhānanam //
MBh, 1, 145, 19.2 duhitrā caiva sahitaṃ dadarśa vikṛtānanam //
MBh, 1, 151, 13.29 rakṣovadanam udvīkṣya bhṛkuṭīvikaṭānanam /
MBh, 1, 151, 18.23 vyāttānano dīptajihvo bāhum udyamya dakṣiṇam /
MBh, 1, 161, 9.2 sā tvaṃ pīnāyataśroṇi paryāpnuhi śubhānane //
MBh, 1, 161, 10.2 cārusarvānavadyāṅgi padmendusadṛśānane //
MBh, 1, 189, 23.1 sa prāñjalir vinatenānanena pravepamānaḥ sahasaivam uktaḥ /
MBh, 1, 209, 15.2 abhivādya ca taṃ pārtha sthitāḥ sma vyathitānanāḥ //
MBh, 1, 213, 19.1 tato 'bhigamya tvaritā pūrṇendusadṛśānanā /
MBh, 1, 213, 20.6 tataḥ subhadrāṃ vārṣṇeyīṃ pariṣvajya śubhānanām /
MBh, 1, 213, 68.2 durdharṣam ṛṣabhaskandhaṃ vyāttānanam ivoragam //
MBh, 1, 213, 69.2 meghadundubhinirghoṣaṃ pūrṇacandranibhānanam //
MBh, 1, 214, 31.2 padmapatrānanaḥ piṅgastejasā prajvalann iva /
MBh, 1, 218, 21.2 utsṛjanto viṣaṃ ghoraṃ niścerur jvalitānanāḥ /
MBh, 1, 219, 33.1 dīptākṣo dīptajihvaśca dīptavyāttamahānanaḥ /
MBh, 2, 1, 8.4 vāsudeva mayā kartuṃ kim icchasi śubhānana //
MBh, 2, 39, 12.1 dantān saṃdaśatastasya kopād dadṛśur ānanam /
MBh, 2, 62, 29.2 kiṃ nu vakṣyati dharmajña iti sācīkṛtānanāḥ //
MBh, 3, 18, 2.1 ucchritya makaraṃ ketuṃ vyāttānanam alaṃkṛtam /
MBh, 3, 18, 7.1 jalecaraḥ kāñcanayaṣṭisaṃstho vyāttānanaḥ sarvatimipramāthī /
MBh, 3, 23, 4.1 atha dānavasaṃghās te vikṛtānanamūrdhajāḥ /
MBh, 3, 30, 29.2 prajānāṃ saṃdhimūlaṃ hi janma viddhi śubhānane //
MBh, 3, 53, 18.1 varṇyamāneṣu ca mayā bhavatsu rucirānanā /
MBh, 3, 54, 8.1 damayantī tato raṅgaṃ praviveśa śubhānanā /
MBh, 3, 60, 31.2 sukumārānavadyāṅgīṃ pūrṇacandranibhānanām //
MBh, 3, 61, 62.1 subhrūḥ sukeśī suśroṇī sukucā sudvijānanā /
MBh, 3, 65, 10.1 pūrṇacandrānanāṃ śyāmāṃ cāruvṛttapayodharām /
MBh, 3, 65, 25.1 ayam āśvāsayāmyenāṃ pūrṇacandranibhānanām /
MBh, 3, 75, 20.1 tataḥ svorasi vinyasya vaktraṃ tasya śubhānanā /
MBh, 3, 94, 19.2 vibhrājamānā vapuṣā vyavardhata śubhānanā //
MBh, 3, 122, 27.2 samārādhayata kṣipraṃ cyavanaṃ sā śubhānanā //
MBh, 3, 124, 23.2 vyāttānano ghoradṛṣṭir grasann iva jagad balāt //
MBh, 3, 125, 1.3 āyāntaṃ bhakṣayiṣyantaṃ vyāttānanam ivāntakam //
MBh, 3, 172, 11.1 vepamānāḥ prāñjalayas te sarve pihitānanāḥ /
MBh, 3, 186, 83.1 upaviṣṭaṃ mahārāja pūrṇendusadṛśānanam /
MBh, 3, 213, 15.2 kāsi kasyāsi kiṃ ceha kuruṣe tvaṃ śubhānane //
MBh, 3, 222, 52.2 upāsanaratāḥ sarve ghaṭante sma śubhānane //
MBh, 3, 261, 45.2 papāta pādayor bhrātuḥ saṃśuṣkarudhirānanā //
MBh, 3, 264, 18.1 hemamālī tato vālī tārāṃ tārādhipānanām /
MBh, 3, 265, 17.1 ityuktā tena vaidehī parivṛtya śubhānanā /
MBh, 3, 267, 11.2 śaradabhrapratīkāśāḥ piṣṭahiṅgulakānanāḥ //
MBh, 4, 8, 12.2 kambugrīvā gūḍhasirā pūrṇacandranibhānanā //
MBh, 4, 13, 3.2 senāpatir virāṭasya dadarśa jalajānanām //
MBh, 5, 47, 54.1 padātisaṃghān rathasaṃghān samantād vyāttānanaḥ kāla ivātateṣuḥ /
MBh, 5, 101, 6.1 sahasraśirasaḥ kecit kecit pañcaśatānanāḥ /
MBh, 5, 110, 9.1 tulyarūpānanānmatsyāṃstimimatsyāṃstimiṃgilān /
MBh, 6, 8, 16.1 candraprabhāścandravarṇāḥ pūrṇacandranibhānanāḥ /
MBh, 6, 15, 9.2 cāpavyāttānanaṃ ghoram asijihvaṃ durāsadam //
MBh, 6, BhaGī 11, 24.1 nabhaḥspṛśaṃ dīptamanekavarṇaṃ vyāttānanaṃ dīptaviśālanetram /
MBh, 6, 55, 45.1 dṛṣṭvā hi samare bhīṣmaṃ vyāttānanam ivāntakam /
MBh, 6, 59, 23.1 tam āyāntaṃ tathā dṛṣṭvā vyāttānanam ivāntakam /
MBh, 6, 78, 23.2 utsṛjya samare droṇaṃ vyāttānanam ivāntakam //
MBh, 6, 80, 19.2 vyāttānano yathā kālastava sainyaṃ jaghāna ha //
MBh, 6, 83, 27.2 vyāttānanā bhayakarā uragā iva saṃghaśaḥ //
MBh, 6, 103, 93.1 na hi bhīṣmaṃ durādharṣaṃ vyāttānanam ivāntakam /
MBh, 6, 104, 37.3 na cainaṃ vārayāmāsur vyāttānanam ivāntakam //
MBh, 7, 9, 45.1 abhimanyuṃ mahātmānaṃ vyāttānanam ivāntakam /
MBh, 7, 9, 66.2 droṇāyābhimukhaṃ yāntaṃ vyāttānanam ivāntakam //
MBh, 7, 35, 28.1 sunāsānanakeśāntair avraṇaiścārukuṇḍalaiḥ /
MBh, 7, 68, 44.2 muṇḍārdhamuṇḍajaṭilān aśucīñ jaṭilānanān /
MBh, 7, 74, 8.1 vaiṇavāyasmayaśarāḥ svāyatā vividhānanāḥ /
MBh, 7, 144, 9.2 abhyayāt saubalaṃ bhūyo vyāttānana ivāntakaḥ //
MBh, 7, 149, 34.2 rathe 'sya nikṣipya śiro vikṛtānanamūrdhajam /
MBh, 7, 150, 56.1 sa sma kṛtvā virūpāṇi vadanānyaśubhānanaḥ /
MBh, 7, 150, 62.1 gatvā karṇarathābhyāśaṃ vicalatkuṇḍalānanaḥ /
MBh, 7, 154, 35.1 te dīptajihvānanatīkṣṇadaṃṣṭrā vibhīṣaṇāḥ śailanikāśakāyāḥ /
MBh, 7, 158, 15.1 jṛmbhamāṇam iva vyāghraṃ vyāttānanam ivāntakam /
MBh, 8, 12, 58.1 padmārkapūrṇendusamānanāni kirīṭamālāmukuṭotkaṭāni /
MBh, 8, 13, 13.1 athāsya bāhū dvipahastasaṃnibhau śiraś ca pūrṇendunibhānanaṃ tribhiḥ /
MBh, 8, 15, 42.1 śiraś ca tat pūrṇaśaśiprabhānanaṃ saroṣatāmrāyatanetram unnasam /
MBh, 8, 32, 50.1 kṣurapraṇunnaṃ tat tasya śiraś candranibhānanam /
MBh, 8, 33, 54.1 viśālāyatatāmrākṣaiḥ padmendusadṛśānanaiḥ /
MBh, 8, 45, 7.2 apaśyāma raṇe drauṇiṃ vyāttānanam ivāntakam //
MBh, 8, 54, 8.2 vyāttānanasyāpatato yathaiva kālasya kāle harataḥ prajā vai //
MBh, 8, 62, 52.2 tato 'sya kāyān nicakarta nākuliḥ śiraḥ kṣureṇāmbujasaṃnibhānanam //
MBh, 8, 67, 37.1 sahasranetrapratimānakarmaṇaḥ sahasrapatrapratimānanaṃ śubham /
MBh, 8, 68, 30.2 gātrāṇi cātyantasukhocitāni śirāṃsi cendupratimānanāni //
MBh, 8, 68, 51.1 śaśiprakāśānanam arjuno yadā kṣureṇa karṇasya śiro nyapātayat /
MBh, 8, 68, 56.2 cucumbatuḥ śaṅkhavarau nṛṇāṃ varau varānanābhyāṃ yugapac ca dadhmatuḥ //
MBh, 9, 36, 4.2 krīḍābhir vimalābhiśca krīḍanti vimalānanāḥ //
MBh, 9, 43, 25.1 vyāghrasiṃharkṣavadanā biḍālamakarānanāḥ /
MBh, 9, 44, 77.2 matsyameṣānanāścānye ajāvimahiṣānanāḥ //
MBh, 9, 44, 77.2 matsyameṣānanāścānye ajāvimahiṣānanāḥ //
MBh, 9, 44, 78.1 ṛkṣaśārdūlavaktrāśca dvīpisiṃhānanāstathā /
MBh, 9, 44, 78.2 bhīmā gajānanāścaiva tathā nakramukhāḥ pare //
MBh, 9, 44, 79.1 garuḍānanāḥ khaḍgamukhā vṛkakākamukhāstathā /
MBh, 9, 44, 81.1 kokilāvadanāścānye śyenatittirikānanāḥ /
MBh, 9, 44, 82.1 vyālavaktrāḥ śūlamukhāścaṇḍavaktrāḥ śatānanāḥ /
MBh, 9, 44, 85.2 pārśvānanāśca bahavo nānādeśamukhāstathā //
MBh, 9, 44, 91.1 citramālyadharāḥ kecit kecid romānanāstathā /
MBh, 9, 44, 103.1 pāśodyatakarāḥ kecid vyāditāsyāḥ kharānanāḥ /
MBh, 9, 47, 14.1 yāni sthānāni divyāni vibudhānāṃ śubhānane /
MBh, 9, 48, 10.1 puṇye tīrthe śubhe deśe vasu dattvā śubhānanaḥ /
MBh, 10, 6, 5.2 baddhāṅgadamahāsarpaṃ jvālāmālākulānanam //
MBh, 10, 7, 15.2 dvipaśailapratīkāśāḥ prādurāsanmahānanāḥ //
MBh, 10, 8, 56.2 sa hato nyapatad bhūmau vimūḍho vikṛtānanaḥ //
MBh, 11, 19, 9.1 śūrasya hi raṇe kṛṣṇa yasyānanam athedṛśam /
MBh, 11, 22, 18.2 parivārya rudantyetāḥ striyaścandropamānanāḥ //
MBh, 12, 30, 31.1 sukumārī ca devarṣiṃ vānarapratimānanam /
MBh, 12, 58, 26.1 sādhu sādhviti saṃhṛṣṭāḥ puṣyamāṇair ivānanaiḥ /
MBh, 12, 274, 33.1 kecid yūpān samutpāṭya babhramur vikṛtānanāḥ /
MBh, 13, 2, 65.1 anena vidhinā seyaṃ mām arcati śubhānanā /
MBh, 13, 19, 17.1 prahṛṣṭaiḥ pārṣadair juṣṭaṃ nṛtyadbhir vividhānanaiḥ /
MBh, 13, 41, 4.2 padmapatraviśālākṣīṃ sampūrṇendunibhānanām //
MBh, 13, 42, 11.1 sā bhartre sarvam ācaṣṭa ruciḥ surucirānanā /
MBh, 13, 97, 14.1 sa tām ṛṣistataḥ kruddho vākyam āha śubhānanām /
MBh, 13, 127, 51.2 hetubhir yair mamaitāni rūpāṇi rucirānane //
MBh, 13, 128, 2.2 pradakṣiṇaṃ lobhayantī māṃ śubhe rucirānanā //
MBh, 13, 128, 18.1 tatra caiva ramante me bhūtasaṃghāḥ śubhānane /
MBh, 13, 132, 29.2 badhyate mānavo yena śṛṇu cānyacchubhānane //
MBh, 13, 144, 23.1 sa dadarśa tadābhyāśe mātaraṃ te śubhānanām /
MBh, 13, 154, 31.1 svacchandena sutas tubhyaṃ gataḥ svargaṃ śubhānane /
MBh, 14, 77, 42.2 sampūjya pārthaṃ prayayau gṛhān prati śubhānanā //
MBh, 15, 37, 15.1 ityuktavatyāṃ gāndhāryāṃ kuntī vratakṛśānanā /
MBh, 16, 5, 13.1 sahasraśīrṣaḥ parvatābhogavarṣmā raktānanaḥ svāṃ tanuṃ tāṃ vimucya /
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 8.1 kalātrayānanā vāpi tāsāṃ mātrāpratiṣṭhitā /
Rāmāyaṇa
Rām, Bā, 8, 19.1 te tu rājño vacaḥ śrutvā vyathitāvanatānanāḥ /
Rām, Bā, 24, 11.1 puruṣādī mahāyakṣī virūpā vikṛtānanā /
Rām, Bā, 25, 9.1 tāṃ dṛṣṭvā rāghavaḥ kruddhāṃ vikṛtāṃ vikṛtānanām /
Rām, Bā, 36, 28.2 ṣaṇṇāṃ ṣaḍānano bhūtvā jagrāha stanajaṃ payaḥ //
Rām, Ay, 3, 12.1 candrakāntānanaṃ rāmam atīva priyadarśanam /
Rām, Ay, 7, 27.1 mantharāyā vacaḥ śrutvā śayanāt sa śubhānanā /
Rām, Ay, 9, 1.1 evam uktā tu kaikeyī krodhena jvalitānanā /
Rām, Ay, 9, 38.2 candram āhvayamānena mukhenāpratimānanā /
Rām, Ay, 9, 47.1 udīrṇasaṃrambhatamovṛtānanā tathāvamuktottamamālyabhūṣaṇā /
Rām, Ay, 21, 15.1 evam uktā priyaṃ putraṃ bāṣpapūrṇānanā tadā /
Rām, Ay, 23, 10.2 candrahaṃsaprakāśābhyāṃ vījyate na tavānanam //
Rām, Ay, 27, 26.1 tava sarvam abhiprāyam avijñāya śubhānane /
Rām, Ay, 42, 2.2 aśrūṇi mumucuḥ sarve bāṣpeṇa pihitānanāḥ //
Rām, Ay, 51, 14.1 sa rājamārgamadhyena sumantraḥ pihitānanaḥ /
Rām, Ay, 54, 10.1 bāleva ramate sītā bālacandranibhānanā /
Rām, Ay, 73, 16.2 praharṣajās taṃ prati bāṣpabindavo nipetur āryānananetrasambhavāḥ //
Rām, Ay, 89, 2.1 abravīc ca varārohāṃ cārucandranibhānanām /
Rām, Ay, 92, 5.1 yāvan na candrasaṃkāśaṃ drakṣyāmi śubham ānanam /
Rām, Ay, 95, 18.2 uvāca śokasaṃtaptaḥ pūrṇacandranibhānanām //
Rām, Ay, 111, 16.1 tatas tāṃ śarvarīṃ prītaḥ puṇyāṃ śaśinibhānanaḥ /
Rām, Ār, 3, 2.1 tam uvāca tato rāmo rākṣasaṃ jvalitānanam /
Rām, Ār, 3, 13.2 pragṛhyāśobhata tadā vyāttānana ivāntakaḥ //
Rām, Ār, 22, 10.2 nedur balasyābhimukhaṃ jvālodgāribhir ānanaiḥ //
Rām, Ār, 30, 6.2 ajeyaṃ samare śūraṃ vyāttānanam ivāntakam //
Rām, Ār, 32, 19.1 tāṃ tu dṛṣṭvādya vaidehīṃ pūrṇacandranibhānanām /
Rām, Ār, 33, 8.1 sa śvetavālavyasanaḥ śvetacchattro daśānanaḥ /
Rām, Ār, 40, 29.1 kusumāny apacinvantī cacāra rucirānanā /
Rām, Ār, 44, 11.1 śubhāṃ ruciradantauṣṭhīṃ pūrṇacandranibhānanām /
Rām, Ār, 44, 16.1 hrīḥ śrīḥ kīrtiḥ śubhā lakṣmīr apsarā vā śubhānane /
Rām, Ār, 45, 31.1 pūrṇacandrānanaṃ vīraṃ rājavatsaṃ jitendriyam /
Rām, Ār, 49, 40.2 punaḥ pariṣvajya śaśiprabhānanā ruroda sītā janakātmajā tadā //
Rām, Ār, 51, 17.1 yathā cāsmin bhayasthāne na bibheṣi daśānana /
Rām, Ār, 58, 12.2 kadamba yadi jānīṣe śaṃsa sītāṃ śubhānanām //
Rām, Ār, 58, 22.1 śārdūla yadi sā dṛṣṭā priyā candranibhānanā /
Rām, Ār, 60, 21.2 yadi nākhyāti me sītām adya candranibhānanām //
Rām, Ki, 16, 1.1 tām evaṃ bruvatīṃ tārāṃ tārādhipanibhānanām /
Rām, Ki, 19, 15.1 atha vā ruciraṃ sthānam iha te rucirānane /
Rām, Ki, 20, 1.2 dṛṣṭvā vinihataṃ bhūmau tārā tārādhipānanā //
Rām, Ki, 24, 36.1 taveṣṭā nanu nāmaitā bhāryāś candranibhānanāḥ /
Rām, Ki, 25, 3.1 tataḥ kāñcanaśailābhas taruṇārkanibhānanaḥ /
Rām, Ki, 30, 24.2 sarve śārdūladarpāś ca sarve ca vikṛtānanāḥ //
Rām, Ki, 34, 1.2 abravīl lakṣmaṇaṃ tārā tārādhipanibhānanā //
Rām, Ki, 38, 16.1 padmakesarasaṃkāśas taruṇārkanibhānanaḥ /
Rām, Ki, 65, 13.2 stanau ca pīnau sahitau sujātaṃ cāru cānanam //
Rām, Su, 1, 136.2 ahaṃ tvāṃ bhakṣayiṣyāmi praviśedaṃ mamānanam //
Rām, Su, 7, 54.1 rāvaṇānanaśaṅkāśca kāścid rāvaṇayoṣitaḥ /
Rām, Su, 8, 23.2 mukuṭenāpavṛttena kuṇḍalojjvalitānanam //
Rām, Su, 8, 44.1 anyā kamalapatrākṣī pūrṇendusadṛśānanā /
Rām, Su, 10, 4.1 virūparūpā vikṛtā vivarcaso mahānanā dīrghavirūpadarśanāḥ /
Rām, Su, 10, 21.1 nāgakanyā varārohāḥ pūrṇacandranibhānanāḥ /
Rām, Su, 12, 50.1 yadi jīvati sā devī tārādhipanibhānanā /
Rām, Su, 13, 27.1 pūrṇacandrānanāṃ subhrūṃ cāruvṛttapayodharām /
Rām, Su, 15, 3.1 sa dadarśa tataḥ sītāṃ pūrṇacandranibhānanām /
Rām, Su, 15, 8.2 karālāṃ bhugnavastrāṃ ca piṅgākṣīṃ vikṛtānanām //
Rām, Su, 15, 16.1 karālā dhūmrakeśīśca rākṣasīr vikṛtānanāḥ /
Rām, Su, 18, 15.1 yad yat paśyāmi te gātraṃ śītāṃśusadṛśānane /
Rām, Su, 18, 22.1 pratikarmābhisaṃyuktā dākṣiṇyena varānane /
Rām, Su, 22, 1.1 tataḥ sītām upāgamya rākṣasyo vikṛtānanāḥ /
Rām, Su, 28, 7.1 aham āśvāsayāmyenāṃ pūrṇacandranibhānanām /
Rām, Su, 28, 10.1 mayā ca sa mahābāhuḥ pūrṇacandranibhānanaḥ /
Rām, Su, 28, 23.1 tato māṃ saṃparikṣipya sarvato vikṛtānanāḥ /
Rām, Su, 28, 25.2 rākṣasyo bhayavitrastā bhaveyur vikṛtānanāḥ //
Rām, Su, 29, 5.1 tasya putraḥ priyo jyeṣṭhastārādhipanibhānanaḥ /
Rām, Su, 30, 5.2 sukhaṃ hi me nāsti yato 'smi hīnā tenendupūrṇapratimānanena //
Rām, Su, 32, 13.1 taṃ dṛṣṭvā vandamānaṃ tu sītā śaśinibhānanā /
Rām, Su, 33, 15.1 vipulāṃso mahābāhuḥ kambugrīvaḥ śubhānanaḥ /
Rām, Su, 33, 78.1 cāru taccānanaṃ tasyāstāmraśuklāyatekṣaṇam /
Rām, Su, 34, 27.1 kaccinna taddhemasamānavarṇaṃ tasyānanaṃ padmasamānagandhi /
Rām, Su, 35, 1.1 sītā tadvacanaṃ śrutvā pūrṇacandranibhānanā /
Rām, Su, 40, 3.1 tato gatāyāṃ nidrāyāṃ rākṣasyo vikṛtānanāḥ /
Rām, Su, 40, 12.1 rāvaṇasya samīpe tu rākṣasyo vikṛtānanāḥ /
Rām, Su, 51, 9.2 roṣāmarṣaparītātmā bālasūryasamānanaḥ //
Rām, Su, 56, 51.2 śyāmāṃ kamalapatrākṣīm upavāsakṛśānanām //
Rām, Su, 56, 70.1 yāte tasmin daśagrīve rākṣasyo vikṛtānanāḥ /
Rām, Su, 56, 92.2 pratibuddhā nirīkṣante rākṣasyo vikṛtānanāḥ //
Rām, Yu, 5, 13.1 kadā nu cārubimbauṣṭhaṃ tasyāḥ padmam ivānanam /
Rām, Yu, 31, 36.2 sarve vikṛtacitrāṅgāḥ sarve ca vikṛtānanāḥ //
Rām, Yu, 38, 30.2 etayor ānanaṃ dṛṣṭvā mayā cāveditaṃ tava //
Rām, Yu, 41, 26.2 suvarṇajālavihitaiḥ kharaiśca vividhānanaiḥ //
Rām, Yu, 48, 23.1 bhīmanāsāpuṭaṃ taṃ tu pātālavipulānanam /
Rām, Yu, 55, 128.1 praharṣam īyur bahavastu vānarāḥ prabuddhapadmapratimair ivānanaiḥ /
Rām, Yu, 59, 106.1 praharṣayuktā bahavastu vānarāḥ prabuddhapadmapratimānanāstadā /
Rām, Yu, 61, 53.2 hayānanaṃ brahmaśiraśca dīptaṃ dadarśa vaivasvatakiṃkarāṃśca //
Rām, Yu, 68, 9.2 ekaveṇīdharāṃ dīnām upavāsakṛśānanām //
Rām, Yu, 73, 10.1 te rākṣasā vānareṣu vikṛtānanabāhavaḥ /
Rām, Yu, 87, 41.2 śvānakukkuṭavaktrāṃśca makarāśīviṣānanān //
Rām, Yu, 101, 12.1 evam uktā samutpatya sītā śaśinibhānanā /
Rām, Yu, 101, 42.1 pūrṇacandrānanaṃ rāmaṃ drakṣyasyārye salakṣmaṇam /
Rām, Yu, 102, 35.2 udaikṣata mukhaṃ bhartuḥ saumyaṃ saumyatarānanā //
Rām, Yu, 102, 36.2 vadanam uditapūrṇacandrakāntaṃ vimalaśaśāṅkanibhānanā tadāsīt //
Rām, Yu, 104, 4.1 tato bāṣpaparikliṣṭaṃ pramārjantī svam ānanam /
Rām, Yu, 104, 20.2 amarṣavaśam āpanno rāghavānanam aikṣata //
Rām, Yu, 111, 2.2 abravīnmaithilīṃ sītāṃ rāmaḥ śaśinibhānanām //
Rām, Yu, 113, 42.1 hemavarṇāḥ sunāsorūḥ śaśisaumyānanāḥ striyaḥ /
Rām, Utt, 5, 28.2 kanyāstāḥ pradadau hṛṣṭā pūrṇacandranibhānanāḥ //
Rām, Utt, 5, 33.1 sumālino 'pi bhāryāsīt pūrṇacandranibhānanā /
Rām, Utt, 7, 13.1 śārṅgacāpavinirmuktā vajratulyānanāḥ śarāḥ /
Rām, Utt, 9, 12.1 sa tu tāṃ vīkṣya suśroṇīṃ pūrṇacandranibhānanām /
Rām, Utt, 9, 27.1 tataḥ śūrpaṇakhā nāma saṃjajñe vikṛtānanā /
Rām, Utt, 20, 8.2 rudyate cāparair ārtair dhārāśrunayanānanaiḥ //
Rām, Utt, 24, 4.1 dīrghakeśyaḥ sucārvaṅgyaḥ pūrṇacandranibhānanāḥ /
Rām, Utt, 26, 9.2 sarvāpsarovarā rambhā pūrṇacandranibhānanā //
Rām, Utt, 26, 14.1 tavānanarasasyādya padmotpalasugandhinaḥ /
Rām, Utt, 33, 14.1 rājendrāmalapadmākṣapūrṇacandranibhānana /
Rām, Utt, 34, 11.1 tatra hemagiriprakhyaṃ taruṇārkanibhānanam /
Rām, Utt, 36, 10.1 tataḥ sahasranayanaḥ prītiraktaḥ śubhānanaḥ /
Rām, Utt, 41, 16.1 evaṃ rāmo mudā yuktā sītāṃ surucirānanām /
Rām, Utt, 61, 7.1 adya madbāhuniṣkrāntaḥ śaro vajranibhānanaḥ /
Rām, Utt, 61, 18.1 vajrānanaṃ vajravegaṃ merumandaragauravam /
Rām, Utt, 71, 13.2 tvatkṛte hi mama prāṇā vidīryante śubhānane //
Rām, Utt, 78, 27.1 īpsitaṃ tasya vijñāya devī surucirānanā /
Rām, Utt, 80, 4.1 somasyāhaṃ sudayitaḥ sutaḥ surucirānane /
Rām, Utt, 80, 8.1 budhasya mādhavo māsastām ilāṃ rucirānanām /
Rām, Utt, 80, 9.1 atha māse tu sampūrṇe pūrṇendusadṛśānanaḥ /
Saundarānanda
SaundĀ, 6, 26.1 sā padmarāgaṃ vasanaṃ vasānā padmānanā padmadalāyatākṣī /
Śvetāśvataropaniṣad
ŚvetU, 3, 11.1 sarvānanaśirogrīvaḥ sarvabhūtaguhāśayaḥ /
Amarakośa
AKośa, 2, 354.1 vaktrāsye vadanaṃ tuṇḍamānanaṃ lapanaṃ mukham /
Amaruśataka
AmaruŚ, 1, 24.2 ruddhāyāmapi vāci sasmitamidaṃ dagdhānanaṃ jāyate dṛṣṭe nirvahaṇaṃ bhaviṣyati kathaṃ mānasya tasmiñjane //
AmaruŚ, 1, 45.1 aṅgānāmatitānavaṃ kathamidaṃ kampaśca kasmātkuto mugdhe pāṇḍukapolamānanamiti prāṇeśvare pṛcchati /
AmaruŚ, 1, 57.1 śrutvā nāmāpi yasya sphuṭaghanapulakaṃ jāyate'ṅgaṃ samantāt dṛṣṭvā yasyānanenduṃ bhavati vapuridaṃ candrakāntānukāri /
AmaruŚ, 1, 67.2 sakhyaivaṃ pratibodhitā prativacastāmāha bhītānanā nīcaiḥ śaṃsa hṛdi sthito nanu sa me prāṇeśvaraḥ śroṣyati //
AmaruŚ, 1, 70.2 mugdhā kuḍmalitānanena dadhato vāyuṃ sthitā tasya sā bhrāntyā dhūrtatayā ca vepathumatī tenāniśaṃ cumbitā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 36.2 snātaḥ kṣudvān viviktastho dhautapādakarānanaḥ //
AHS, Sū., 23, 12.2 daśāṅgulā tanur madhye śalākā mukulānanā //
AHS, Sū., 25, 22.2 mudrābaddhaṃ caturbhittam ambhojamukulānanam //
AHS, Sū., 25, 35.2 karṇaśodhanam aśvatthapattraprāntaṃ sruvānanam //
AHS, Sū., 26, 12.1 pṛthuḥ kuṭhārī godantasadṛśārdhāṅgulānanā /
AHS, Sū., 26, 16.1 grahaṇe śuṇḍikārmāder baḍiśaṃ sunatānanam /
AHS, Sū., 26, 24.2 vyadhanaṃ karṇapālīnāṃ yūthikāmukulānanam //
AHS, Sū., 28, 9.1 ānāho 'nnaśakṛnmūtradarśanaṃ ca vraṇānane /
AHS, Sū., 28, 22.2 dṛśyaṃ siṃhāhimakaravarmikarkaṭakānanaiḥ //
AHS, Sū., 28, 23.2 kaṅkabhṛṅgāhvakuraraśarārivāyasānanaiḥ //
AHS, Sū., 30, 28.1 mātrāśatam upekṣeta tatrārśaḥsvāvṛtānanam /
AHS, Śār., 5, 79.1 madātyayo 'tiśītārtaṃ kṣīṇaṃ tailaprabhānanam /
AHS, Śār., 5, 96.1 ānanaṃ hastapādaṃ ca viśeṣād yasya śuṣyataḥ /
AHS, Śār., 6, 58.2 kṛṣṇā pāpānanācārā dīrghakeśanakhastanī //
AHS, Nidānasthāna, 4, 14.2 praṇaṣṭajñānavijñāno vibhrāntanayanānanaḥ //
AHS, Nidānasthāna, 7, 29.2 mitho visadṛśā vakrās tīkṣṇā visphuṭitānanāḥ //
AHS, Utt., 4, 27.1 praharantaṃ pradhāvantaṃ śabdantaṃ bhairavānanam /
AHS, Utt., 6, 13.1 baibhatsyaṃ śaucavidveṣo nidrā śvayathurānane /
AHS, Utt., 7, 12.1 capalaṃ paruṣaṃ rūpaṃ virūpaṃ vikṛtānanam /
AHS, Utt., 26, 37.1 tatrāntarlohitaṃ śītapādocchvāsakarānanam /
AHS, Utt., 31, 7.2 mahādāhajvarakarī vivṛtā vivṛtānanā //
AHS, Utt., 36, 34.2 phenaṃ vamati niḥsaṃjñaḥ śyāvapādakarānanaḥ //
AHS, Utt., 38, 10.1 srastapucchahanuskandhaḥ śiroduḥkhī natānanaḥ /
Bhallaṭaśataka
BhallŚ, 1, 93.1 bhekena kvaṇatā saroṣaparuṣaṃ yat kṛṣṇasarpānane dātuṃ gaṇḍacapeṭam ujjhitabhiyā hastaḥ samullāsitaḥ /
BhallŚ, 1, 97.2 magnāṃ kāntaviyogaduḥkhadahane māṃ vīkṣya dīnānanāṃ vidyut kiṃ sphurasi tvam apy akaruṇe strītve 'pi tulye sati //
Bodhicaryāvatāra
BoCA, 5, 92.1 mukhapūraṃ na bhuñjīta saśabdaṃ prasṛtānanam /
BoCA, 7, 9.1 śokavegasamucchūnasāśruraktekṣaṇānanān /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 65.1 athānandajanetrāmbusiktānanapayodharā /
BKŚS, 3, 105.2 sabhāṃ kamalinīm āgāt phullānanasaroruhām //
BKŚS, 4, 4.2 trāsāt pṛthutarākṣasya jātam acchāyam ānanam //
BKŚS, 4, 57.2 udvegam iva śaṃsantīṃ mlānānanasaroruhām //
BKŚS, 4, 113.1 te te putrā bhaviṣyanti putri candranibhānanāḥ /
BKŚS, 6, 31.1 vastuny alpe 'py anātmajñāḥ saṃrabdhālohitānanāḥ /
BKŚS, 8, 15.1 tatra pravahaṇācchādachannārdham aham ānanam /
BKŚS, 10, 44.1 idamādi tataḥ śrutvā kṣaṇam ānamitānanaḥ /
BKŚS, 11, 50.1 atha sātra parāvṛtya prasādaviśadānanā /
BKŚS, 13, 50.1 sā māṃ lajjitam ālokya jānusaṃnihitānanam /
BKŚS, 14, 98.2 tathā tathābhavat tasyāḥ prītisphītākṣam ānanam //
BKŚS, 14, 99.2 tathā tathābhavat tasyāḥ krodhajihmākṣam ānanam //
BKŚS, 15, 36.2 bhrāmyatā nagarodyāne dainyamlānānanendavaḥ //
BKŚS, 17, 89.1 etāvataiva dattasya tat tādṛṅmlānam ānanam /
BKŚS, 18, 79.2 paśyāmi sma suhṛdgoṣṭhīṃ smitavyāvartitānanām //
BKŚS, 18, 407.2 na tv apūrṇapratijñena mātur ānanam īkṣitum //
BKŚS, 18, 594.1 atha dhruvakam adrākṣaṃ vailakṣyān namitānanam /
BKŚS, 18, 618.2 apaśyaṃ prathamāṃ jāyāṃ karaśākhāvṛtānanām //
BKŚS, 19, 56.1 dhautapramṛṣṭavadanā svāditānanabhūṣaṇā /
BKŚS, 19, 204.2 madaṃ vidhatte madirā prakṛtyā kim aṅga kāntānanasaṅgaramyā //
BKŚS, 20, 15.1 ity uktvā niścarantībhir jvālāmālābhir ānanāt /
BKŚS, 20, 331.2 sadyo vikasitaṃ bhartur devyās tu mlānam ānanam //
BKŚS, 22, 153.2 amūlāgrāṇi pattrāṇi lilikhur namitānanāḥ //
BKŚS, 22, 176.1 athedaṃ brāhmaṇī śrutvā netrāmbuplāvitānanā /
BKŚS, 24, 62.2 abhrājata tataḥ sadyo gomukhānanapaṅkajam //
BKŚS, 26, 49.2 lajjāmandapadanyāsaṃ namitānanam ānayat //
BKŚS, 28, 109.1 tayā cānanam unnamya hṛṣṭaḥ saṃdṛṣṭavān aham /
BKŚS, 28, 113.2 madgṛhadvāram āgacchad dūrād unnamitānanā //
Daśakumāracarita
DKCar, 1, 1, 43.1 tato viracitamahena mantrinivahena viracitadaivānukūlyena kālena śibiram ānīyāpanītāśeṣaśalyo vikasitanijānanāravindo rājā sahasā viropitavraṇo 'kāri //
DKCar, 1, 2, 12.1 sa vayasyagaṇādapanīya rahasi punarenam abhāṣata rājan atīte niśānte gaurīpatiḥ svapnasaṃnihito nidrāmudritalocanaṃ vibodhya prasannavadanakāntiḥ praśrayānataṃ māmavocan mātaṅga daṇḍakāraṇyāntarālagāminyās taṭinyās tīrabhūmau siddhasādhyārādhyamānasya sphaṭikaliṅgasya paścād adripatikanyāpadapaṅkticihnitasyāśmanaḥ savidhe vidherānanamiva kimapi bilaṃ vidyate /
DKCar, 1, 3, 1.2 tadādāya gatvā kaṃcanādhvānam ambaramaṇer atyuṣṇatayā gantumakṣamo vane 'sminneva kimapi devatāyatanaṃ praviṣṭo dīnānanaṃ bahutanayasametaṃ sthaviramahīsuramekamavalokya kuśalamuditadayo 'hamapṛccham //
DKCar, 1, 3, 5.2 paramāhlādavikasitānano 'bhihitānekāśīḥ kutracidagrajanmā jagāma /
DKCar, 1, 4, 20.1 sāpi kiṃcidutphullasarasijānanā māmabravīt subhaga krūrakarmāṇaṃ dāruvarmāṇaṃ bhavāneva hantumarhati /
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 3, 176.1 punarapīmaṃ jātavedasaṃ sākṣīkṛtya svahṛdayena dattā iti prapadena caraṇapṛṣṭhe niṣpīḍyotkṣiptapādapārṣṇir itaretaravyatiṣaktakomalāṅgulidalena bhujalatādvayena kandharāṃ mamāveṣṭya salīlam ānanam ānamayya svayamunnamitamukhakamalā vibhrāntaviśāladṛṣṭir asakṛd abhyacumbat //
DKCar, 2, 4, 72.0 kathaya tathyaṃ kenedam ayathāpūrvam ānanāravinde tavaiṣu vāsareṣu iti //
DKCar, 2, 5, 5.1 dakṣiṇato dattacakṣurāgalitastanāṃśukām amṛtaphenapaṭalapāṇḍuraśayanaśāyinīm ādivarāhadaṃṣṭrāṃśujālalagnām aṃsasrastadugdhasāgaradukūlottarīyām bhayasādhvasamūrchitāmiva dharaṇim aruṇādharakiraṇabālakisalayalāsyahetubhir ānanāravindaparimalodvāhibhir niḥśvāsamātariśvabhir īśvarekṣaṇadahanadagdhaṃ sphuliṅgaśeṣamanaṅgamiva saṃdhukṣayantīm antaḥsuptaṣaṭpadam ambujamiva jātinidramāmīlitalocanendīvaramānanaṃ dadhānām airāvatamadāvalepalūnāpaviddhām iva nandanavanakalpavṛkṣaratnavallarīṃ kāmapi taruṇīmālokayam //
DKCar, 2, 5, 5.1 dakṣiṇato dattacakṣurāgalitastanāṃśukām amṛtaphenapaṭalapāṇḍuraśayanaśāyinīm ādivarāhadaṃṣṭrāṃśujālalagnām aṃsasrastadugdhasāgaradukūlottarīyām bhayasādhvasamūrchitāmiva dharaṇim aruṇādharakiraṇabālakisalayalāsyahetubhir ānanāravindaparimalodvāhibhir niḥśvāsamātariśvabhir īśvarekṣaṇadahanadagdhaṃ sphuliṅgaśeṣamanaṅgamiva saṃdhukṣayantīm antaḥsuptaṣaṭpadam ambujamiva jātinidramāmīlitalocanendīvaramānanaṃ dadhānām airāvatamadāvalepalūnāpaviddhām iva nandanavanakalpavṛkṣaratnavallarīṃ kāmapi taruṇīmālokayam //
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
DKCar, 2, 6, 310.1 avasareṣu puṣkalaḥ puruṣakāra ityabhidhāya bhūyaḥ smitābhiṣiktadantacchado mantragupte harṣotphullaṃ cakṣuḥ pātayāmāsa devo rājavāhanaḥ sa kila karakamalena kiṃcit saṃvṛtānano lalitavallabhārabhasadattadantakṣatavyasanavihvalādharamaṇir niroṣṭhyavarṇam ātmacaritam ācacakṣe //
DKCar, 2, 7, 19.0 atha tadākarṇya karṇaśekharanilīnanīlanīrajāyitāṃ dhīratalatārakāṃ dṛśaṃ tiryak kiṃcid añcitāṃ saṃcārayantī salilacaraketanaśarāsanānatāṃ cillikālatāṃ lalāṭaraṅgasthalīnartakīṃ līlālasaṃ lālayantī kaṇṭakitaraktagaṇḍalekhā rāgalajjāntarālacāriṇī caraṇāgreṇa tiraścīnanakhārciścandrikeṇa dharaṇitalaṃ sācīkṛtānanasarasijaṃ likhantī dantacchadakisalayalaṅghinā harṣāsrasaliladhārāśīkarakaṇajālakleditasya stanataṭacandanasyārdratāṃ nirasyatāsyāntarālaniḥsṛtena tanīyasānilena hṛdayalakṣyadalanadakṣiṇaratisahacaraśarasyādāyitena taraṅgitadaśanacandrikāṇi kānicidetānyakṣarāṇi kalakaṇṭhīkalānyasṛjat ārya kena kāraṇenainaṃ dāsajanaṃ kālahastādācchidyānantaraṃ rāgānilacālitaraṇaraṇikātaraṅgiṇy anaṅgasāgare kirasi //
DKCar, 2, 7, 25.0 sa cāhaṃ dehajenākarṇākṛṣṭasāyakāsanena cetasyatinirdayaṃ tāḍitas tatkaṭākṣakālāyasanigaḍagāḍhasaṃyataḥ kiṅkarānananihitadṛṣṭiragādiṣam yatheyaṃ rathacaraṇajaghanā kathayati tathā cennācareyam nayeta nakrakatenaḥ kṣaṇenaikenākīrtanīyāṃ daśām //
DKCar, 2, 7, 60.0 ghanaśileṣṭakāchannachidrānanaṃ tattīradeśaṃ janair aśaṅkanīyaṃ niścitya dinādisnānanirṇiktagātraśca nakṣatrasaṃtānahārayaṣṭyagragrathitaratnam //
DKCar, 2, 7, 103.0 ahaṃ cāsyai kārtsnyenākhyāya tadānanasaṃkrāntena saṃdeśena saṃjanayya sahacaryā niratiśayaṃ hṛdayāhlādam tataścaitayā dayitayā nirargalīkṛtātisatkṛtakaliṅganāthanyāyadattayā saṃgatyāndhrakaliṅgarājarājyaśāsī tasyāsyāriṇā lilaṅghayiṣitasya aṅgarājasya sāhāyyakāyālaghīyasā sādhanenāgatyātra te sakhijanasaṃgatasya yādṛcchikadarśanānandarāśilaṅghitacetā jātaḥ iti //
Harṣacarita
Harṣacarita, 1, 120.1 na kevalam ānanaṃ hṛdayamapi ca te candramayamiva sudhāśīkaraśītalair āhlādayati vacobhiḥ //
Kirātārjunīya
Kir, 1, 21.1 na tena sajyaṃ kvacid udyataṃ dhanur na vā kṛtaṃ kopavijihmam ānanam /
Kir, 1, 24.2 tavābhidhānād vyathate natānanaḥ sa duḥsahān mantrapadād ivoragaḥ //
Kir, 3, 25.2 pārthānanaṃ vahnikaṇāvadātā dīptiḥ sphuratpadmam ivābhipede //
Kir, 5, 9.2 laghutuṣāratuṣārajalaścyutaṃ dhṛtasadānasadānanadantinam //
Kir, 8, 42.1 śubhānanāḥ sāmburuheṣu bhīravo vilolahārāś calaphenapaṅktiṣu /
Kir, 9, 58.2 tat tathā hi dayitānanadattaṃ vyānaśe madhu rasātiśayena //
Kir, 9, 60.1 locanādharakṛtāhṛtarāgā vāsitānanaviśeṣitagandhā /
Kir, 15, 42.1 tena vyātenire bhīmā bhīmārjanaphalānanāḥ /
Kir, 16, 16.2 lokatrayāsvādanalolajihvaṃ na vyādadāty ānanam atra mṛtyuḥ //
Kumārasaṃbhava
KumSaṃ, 5, 9.1 yathā prasiddhair madhuraṃ śiroruhair jaṭābhir apy evam abhūt tadānanam /
KumSaṃ, 7, 16.2 tadānanaśrīr alakaiḥ prasiddhaiś cicheda sādṛśyakathāprasaṅgam //
KumSaṃ, 7, 74.1 tayā pravṛddhānanacandrakāntyā praphullacakṣuḥkumudaḥ kumāryā /
KumSaṃ, 7, 85.2 sā dṛṣṭa ity ānanam unnamayya hrīsannakaṇṭhī kathamapy uvāca //
KumSaṃ, 8, 80.2 ānanena na tu tāvad īśvaraś cakṣuṣā ciram umāmukhaṃ papau //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 17.1 tavānanam ivonnidram aravindam abhūd iti /
KāvĀ, Dvitīyaḥ paricchedaḥ, 18.1 tavānanam ivāmbhojam ambhojam iva te mukham /
KāvĀ, Dvitīyaḥ paricchedaḥ, 30.1 padmaṃ bahurajaś candraḥ kṣayī tābhyāṃ tavānanam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 33.1 śatapattraṃ śaraccandras tvadānanam iti trayam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 38.2 tvadānanaṃ vibhātīti tām abhūtopamāṃ viduḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 44.1 tvadānanam adhīrākṣam āvirdaśanadīdhiti /
KāvĀ, Dvitīyaḥ paricchedaḥ, 45.1 nalinyā iva tanvaṅgyās tasyāḥ padmam ivānanam /
Kāvyālaṃkāra
KāvyAl, 2, 44.1 akhaṇḍamaṇḍalaḥ kvenduḥ kva kāntānanam adyuti /
Kūrmapurāṇa
KūPur, 1, 11, 57.2 paśya bālāmimāṃ rājan rājīvasadṛśānanām /
KūPur, 1, 11, 111.2 padmamālā pāpaharā vicitrā mukuṭānanā //
KūPur, 1, 11, 157.2 padmānanā padmanibhā nityatuṣṭāmṛtodbhavā //
KūPur, 1, 11, 202.1 saudāminī janānandā bhrukuṭīkuṭilānanā /
KūPur, 2, 9, 19.1 sarvānanaśirogrīvaḥ sarvabhūtaguhāśayaḥ /
KūPur, 2, 19, 4.2 ācamyārdrānano 'krodhaḥ pañcārdre bhojanaṃ caret //
KūPur, 2, 37, 7.1 cāmīkaravapuḥ śrīmān pūrṇacandranibhānanaḥ /
Liṅgapurāṇa
LiPur, 1, 2, 46.2 labdho hitāya śāpastu durvāsasyānanāddhareḥ //
LiPur, 1, 6, 8.2 svadhā sā merurājasya patnī padmasamānanā //
LiPur, 1, 20, 58.2 pratyāsannam athāyāntaṃ bālārkābhaṃ mahānanam //
LiPur, 1, 29, 15.1 atha dṛṣṭvāparā nāryaḥ kiṃcit prahasitānanāḥ /
LiPur, 1, 43, 51.1 tasya tadvacanaṃ śrutvā bhavānī harṣitānanā /
LiPur, 1, 44, 23.2 sampūrṇau paramāmbhobhir aravindāvṛtānanau //
LiPur, 1, 50, 4.1 hayānanānāṃ mukhyānāṃ kinnarāṇāṃ ca suvratāḥ /
LiPur, 1, 51, 12.2 varāhagajasiṃharkṣaśārdūlakarabhānanaiḥ //
LiPur, 1, 55, 32.1 śubhānanā śubhaśroṇir divyā vai puñjikasthalā /
LiPur, 1, 64, 58.2 yathā maheśvaro'paśyat sagaṇo hṛṣitānanaḥ //
LiPur, 1, 64, 100.2 labdhamadyānanaṃ dṛṣṭaṃ tava bāla mamājñayā //
LiPur, 1, 71, 129.1 na yayau tṛptimīśānaḥ pibanskandānanāmṛtam /
LiPur, 1, 80, 20.2 kāściddṛṣṭvā hariṃ nāryaḥ kiṃcit prahasitānanāḥ //
LiPur, 1, 85, 109.1 aṅgulījapasaṃkhyānamekamekaṃ śubhānane /
LiPur, 1, 85, 224.2 pañcaviṃśatilakṣāṇāṃ japena kamalānane //
LiPur, 1, 92, 74.2 tamuvāca punar viṣṇur brahmāṇaṃ kupitānanam //
LiPur, 1, 101, 4.1 tapastepe tayā sārdhamanujā ca śubhānanā /
LiPur, 1, 101, 6.1 jyeṣṭhā hyaparṇā hyanujā caikaparṇā śubhānanā /
LiPur, 1, 103, 14.2 ṣaḍbhiḥ sarvāntakaḥ śrīmān tathaiva vikṛtānanaḥ //
LiPur, 1, 103, 72.2 apṛcchatkṣetramāhātmyaṃ bhavānī harṣitānanā //
LiPur, 1, 105, 9.1 ibhānanāśritaṃ varaṃ triśūlapāśadhāriṇam /
LiPur, 2, 5, 73.1 vānarānanavadbhāti parvatasya mukhaṃ yathā /
LiPur, 2, 5, 85.1 karasaṃmitamadhyāṅgīṃ pañcasnigdhāṃ śubhānanām /
LiPur, 2, 5, 94.1 śākhāmṛgānanaṃ dṛṣṭvā nāradaṃ parvataṃ tathā /
Matsyapurāṇa
MPur, 4, 53.1 aśvaṛkṣamukhāḥ kecitkecit siṃhānanāstathā /
MPur, 6, 40.2 śaṅkhapālamahāśaṅkhapuṣpadaṃṣṭraśubhānanāḥ //
MPur, 26, 13.1 yatroṣitaṃ viśālākṣi tvayā candranibhānane /
MPur, 26, 14.1 bhaginī dharmato me tvaṃ maivaṃ vocaḥ śubhānane /
MPur, 27, 34.3 krodhasaṃraktanayanā darpapūrṇānanā tataḥ //
MPur, 94, 8.1 dhūmrā dvibāhavaḥ sarve gadino vikṛtānanāḥ /
MPur, 113, 54.1 candraprabhāś candravarṇāḥ pūrṇacandranibhānanāḥ /
MPur, 116, 11.1 nīlanīrajanetrābhām utphullakamalānanām /
MPur, 116, 19.2 striyaśca nākabahulāḥ padmendupratimānanāḥ //
MPur, 132, 10.2 pratyāha tridaśān sendrān indutulyānanaḥ prabhuḥ //
MPur, 132, 20.1 candrāvayavalakṣmāṇaṃ candrasaumyatarānanam /
MPur, 133, 26.2 avatasthuḥ śarā bhūtvā nānājātiśubhānanāḥ //
MPur, 133, 41.1 ānanaṃ hyagnirabhavacchalyaṃ somastamonudaḥ /
MPur, 134, 9.2 abravīdvacanaṃ tuṣṭo hṛṣṭaromānanekṣaṇaḥ //
MPur, 135, 8.2 ime ca toyadābhāsā danujā vikṛtānanāḥ //
MPur, 135, 30.1 mārjāramṛgabhīmāsyān pārṣadānvikṛtānanān /
MPur, 135, 61.1 bhinnottamāṅgā gaṇapā bhinnapādāṅkitānanāḥ /
MPur, 136, 25.2 hṛṣṭānanākṣā daityendrā idaṃ vacanamabruvan //
MPur, 137, 3.1 mṛtaprāyāstathā daityā daivatairvikṛtānanāḥ /
MPur, 137, 4.1 atha tānmlānamanasastadā tāmarasānanaḥ /
MPur, 138, 22.1 vraṇānanair aṅgarasaṃ sravadbhiḥ surāsurairnakratimiṅgilaiśca /
MPur, 139, 3.1 puṣyaṃ sameṣyate kāle candraścandranibhānanāḥ /
MPur, 139, 26.2 viśeṣakaṃ cārutaraṃ karoti tenānanaṃ svaṃ samalaṃkaroti //
MPur, 139, 27.1 dṛṣṭvānanaṃ maṇḍaladarpaṇasthaṃ mahāprabhā me mukhajeti japtvā /
MPur, 146, 76.2 rudatīṃ tāṃ priyāṃ dīnāṃ tanupracchāditānanām /
MPur, 147, 19.1 āgatyānandayāmāsa mahiṣīṃ harṣitānanaḥ /
MPur, 150, 91.1 saṃdaṣṭauṣṭhapuṭāṭopabhrukuṭīvikaṭānanaḥ /
MPur, 150, 131.2 nirṛtiṃ varuṇaṃ caiva tīkṣṇadaṃṣṭrotkaṭānanaḥ //
MPur, 150, 138.2 mahiṣo niṣprayatnastu śītenākampitānanaḥ //
MPur, 150, 183.2 apare kuñcitairgātraiḥ svahastapihitānanāḥ //
MPur, 152, 2.2 tīkṣṇānanaiśca nārācaiścakraiḥ śaktibhireva ca //
MPur, 152, 25.2 saṃdaṣṭauṣṭhapuṭaḥ kopādbhrukuṭīkuṭilānanaḥ //
MPur, 153, 137.2 svakāminīyutairdrutaṃ pramodamattasaṃbhramair mamaitadānayānanaṃ khuro'yamastu me priyaḥ //
MPur, 153, 140.2 na pathyatāṃ prayāti me gataṃ śmaśānagocaraṃ narasya tajjahātyasau praśasya kiṃnarānanam //
MPur, 153, 141.1 sa nāga eṣa no bhayaṃ dadhāti muktajīvito na dānavasya śakyate mayā tadekayānanam /
MPur, 153, 158.2 trailokyaṛddhisampannaḥ suvistṛtamahānanaḥ //
MPur, 154, 65.2 tayoḥ sutaptatapasoḥ saṃyogaḥ syācchubhānane //
MPur, 154, 124.1 kuśalaṃ tapasaḥ śailaḥ śanaiḥ phullānanāmbujaḥ /
MPur, 154, 138.2 ityuktā tu tato mātrā vastrāntapihitānanā //
MPur, 154, 145.2 smitānano mahābhāgo vākyaṃ provāca nāradaḥ //
MPur, 154, 450.1 tatastāścoditā devamūcuḥ prahasitānanāḥ /
MPur, 154, 506.2 manojñamaṅkuraṃ rūḍhamaśokasya śubhānanā //
MPur, 154, 526.1 matsamīpamanuprāptā mama hṛdyāḥ śubhānane /
MPur, 154, 530.1 gavākṣāntaramāsādya prekṣate vismitānanā /
MPur, 154, 532.2 nānāvihaṅgavadanā nānāvidhamṛgānanāḥ //
MPur, 154, 535.1 vṛkānanāyudhadharā nānākavacabhūṣaṇāḥ /
MPur, 154, 542.3 mānaśilena kalkena capalo rañjitānanaḥ //
MPur, 154, 551.1 ityuktastyaktapāṣāṇaśakalo mārjitānanaḥ /
MPur, 154, 570.0 bhīmamūrtyānanenāsti kṛtyaṃ girau ya eṣo'strajñena kiṃ vadhyate //
MPur, 155, 3.2 uvāca koparaktākṣī bhrukuṭīkuṭilānanā //
MPur, 156, 33.2 hṛdayena samādhāya devaḥ prahasitānanaḥ //
MPur, 158, 22.1 pūrṇacandrānanāṃ tanvīṃ nitamborughanastanīm /
MPur, 158, 43.4 bhavellokeṣu vikhyātaḥ sarveṣvapi śubhānane //
MPur, 163, 1.2 kharāḥ kharamukhāścaiva makarāśīviṣānanāḥ /
MPur, 170, 5.1 navameghapratīkāśāvādityasadṛśānanau /
MPur, 173, 26.1 pattinastvapare daityā bhīṣaṇā vikṛtānanāḥ /
MPur, 174, 33.2 śarabhūtā divīndrāṇāṃ cerurvyāttānanā divi //
Meghadūta
Megh, Uttarameghaḥ, 2.1 haste līlākamalam alake bālakundānuviddhaṃ nītā lodhraprasavarajasā pāṇḍutām ānane śrīḥ /
Megh, Uttarameghaḥ, 43.1 śabdākhyeyaṃ yadapi kila te yaḥ sakhīnāṃ purastāt karṇe lolaḥ kathayitum abhūd ānanasparśalobhāt /
Suśrutasaṃhitā
Su, Sū., 13, 20.1 yadā ca niviśate 'śvakhuravadānanaṃ kṛtvonnamya ca skandhaṃ tadā jānīyādgṛhṇātīti cārdravastrāvacchannāṃ dhārayet secayecca //
Su, Sū., 29, 58.2 muhurāghrāyate yastu śvāpadair vikṛtānanaiḥ //
Su, Nid., 7, 10.1 pītākṣiviṇmūtranakhānanasya pittodaraṃ tattvacirābhivṛddhi /
Su, Nid., 7, 10.2 yacchītalaṃ śuklasirāvanaddhaṃ guru sthiraṃ śuklanakhānanasya //
Su, Śār., 4, 50.1 pītvaikam anilocchvāsam udveṣṭan vivṛtānanaḥ /
Su, Śār., 8, 8.10 ativyāttānanasya tāluni dantamūleṣu ca /
Su, Śār., 10, 27.1 payo 'mṛtarasaṃ pītvā kumāraste śubhānane /
Su, Cik., 2, 51.1 tatrāntarlohitaṃ pāṇḍuṃ śītapādakarānanam /
Su, Cik., 24, 26.1 karoti śirasastṛptiṃ sutvakkam api cānanam /
Su, Cik., 24, 65.2 mukhālepāddṛḍhaṃ cakṣuḥ pīnagaṇḍaṃ tathānanam //
Su, Cik., 35, 16.1 netramūle pratiṣṭhāpya nyubjaṃ tu vivṛtānanam /
Su, Cik., 40, 15.3 dṛḍhakeśadvijaśmaśruḥ sugandhiviśadānanaḥ //
Su, Utt., 29, 9.2 viśākhasaṃjñaśca śiśoḥ śivo 'stu vikṛtānanaḥ //
Su, Utt., 36, 11.1 ajānanaścalākṣibhrūḥ kāmarūpī mahāyaśāḥ /
Su, Utt., 37, 6.1 naigameṣastu pārvatyā sṛṣṭo meṣānano grahaḥ /
Su, Utt., 40, 177.1 doṣavarṇair nakhaistadvadviṇmūtranayanānanaiḥ /
Su, Utt., 41, 21.2 prasuptagātrāvayavaḥ śuṣkaklomagalānanaḥ //
Su, Utt., 44, 7.1 kṛṣṇekṣaṇaṃ kṛṣṇasirāvanaddhaṃ tadvarṇaviṇmūtranakhānanaṃ ca /
Su, Utt., 44, 8.1 pītekṣaṇaṃ pītasirāvanaddhaṃ tadvarṇaviṇmūtranakhānanaṃ ca /
Su, Utt., 44, 9.1 śuklekṣaṇaṃ śuklasirāvanaddhaṃ tadvarṇaviṇmūtranakhānanaṃ ca /
Su, Utt., 47, 19.2 ūṣmāṇamaṅgagurutāṃ virasānanatvaṃ śleṣmādhikatvamaruciṃ malamūtrasaṅgam //
Su, Utt., 49, 6.1 chādayannānanaṃ vegairardayannaṅgabhañjanaiḥ /
Su, Utt., 52, 8.1 hṛcchaṅkhamūrdhodarapārśvaśūlī kṣāmānanaḥ kṣīṇabalasvaraujāḥ /
Su, Utt., 53, 4.1 vātena kṛṣṇanayanānanamūtravarcā bhinnaṃ śanair vadati gadgadavat svaraṃ ca /
Su, Utt., 55, 11.2 śrotrānanaghrāṇavilocanotthā bhavanti tīvrāśca tathā vikārāḥ //
Su, Utt., 57, 4.1 hṛcchūlapīḍanayutaṃ virasānanatvaṃ vātātmake bhavati liṅgamarocake tu /
Su, Utt., 62, 13.2 raktekṣaṇo hatabalendriyabhāḥ sudīnaḥ śyāvānano viṣakṛto 'tha bhavet parāsuḥ //
Sūryaśataka
SūryaŚ, 1, 2.2 kālākārāndhakārānanapatitajagatsādhvasadhvaṃsakalyāḥ kalyāṇaṃ vaḥ kriyāsuḥ kisalayarucayaste karā bhāskarasya //
SūryaŚ, 1, 8.1 udgāḍhenāruṇimnā vidadhati bahulaṃ ye'ruṇasyāruṇatvaṃ mūrdhodbhūtau khalīnakṣatarudhiraruco ye rathāśvānaneṣu /
Viṣṇupurāṇa
ViPur, 1, 12, 28.1 tato nānāvidhān nādān siṃhoṣṭramakarānanāḥ /
ViPur, 1, 15, 18.1 punar gate varṣaśate sādhike sā śubhānanā /
ViPur, 1, 18, 30.3 kṛtyām utpādayāmāsur jvālāmālojjvalānanām //
ViPur, 5, 7, 34.1 nandaṃ ca dīnam atyarthaṃ nyastadṛṣṭiṃ sutānane /
ViPur, 5, 14, 5.1 pralambakaṇṭho 'timukhastarughātāṅkitānanaḥ /
ViPur, 5, 19, 14.2 ayācetāṃ surūpāṇi vāsāṃsi rucirānanau //
ViPur, 5, 20, 6.2 sugandham etadrājārhaṃ ruciraṃ rucirānane /
ViPur, 5, 20, 12.2 visasarja jahāsoccai rāmasyālokya cānanam //
ViPur, 5, 20, 40.1 mahotsavamivāsādya putrānanavilokanam /
ViPur, 5, 20, 45.1 kiṃ na paśyasi kundendumṛṇāladhavalānanam /
ViPur, 5, 23, 43.2 avāpya tāpānpaśyanti pretarājānanaṃ narāḥ //
ViPur, 5, 28, 17.1 dṛṣṭvā kaliṅgarājānaṃ prakāśadaśanānanam /
ViPur, 5, 35, 22.1 uvāca cātitāmrākṣo bhṛkuṭīkuṭilānanaḥ //
ViPur, 6, 5, 14.1 jāyamānaḥ purīṣāsṛṅmūtraśukrāvilānanaḥ /
ViPur, 6, 5, 30.2 mandībhavacchrotranetraḥ sravallālāvilānanaḥ //
Viṣṇusmṛti
ViSmṛ, 1, 22.1 nīlapaṅkajapatrākṣīṃ śāradendunibhānanām /
ViSmṛ, 1, 32.1 kṣīrode vasatis tasya mayā jñātā śubhānane /
ViSmṛ, 43, 37.2 kākakaṅkabakādīnāṃ bhīmānāṃ sadṛśānanaiḥ //
ViSmṛ, 99, 3.2 candrānane sūryasamānabhāse mahāprabhāve jagataḥ pradhāne //
Śatakatraya
ŚTr, 3, 43.1 sā ramyā nagarī mahān sa nṛpatiḥ sāmantacakraṃ ca tat pārśve tasya ca sā vidagdhapariṣat tāś candrabimbānanāḥ /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 14.1 tṛṣā mahatyā hatavikramodyamaḥ śvasanmuhur dūravidāritānanaḥ /
ṚtuS, Prathamaḥ sargaḥ, 16.2 na bhoginaṃ ghnanti samīpavartinaṃ kalāpacakreṣu niveśitānanam //
ṚtuS, Dvitīyaḥ sargaḥ, 9.1 vilolanetrotpalaśobhitānanairmṛgaiḥ samantād upajātasādhvasaiḥ /
ṚtuS, Tṛtīyaḥ sargaḥ, 8.1 kāraṇḍavānanavighaṭṭitavīcimālāḥ kādambasārasakulākulatīradeśāḥ /
ṚtuS, Pañcamaḥ sargaḥ, 15.2 abhimatarataveṣaṃ nandayantyastaruṇyaḥ saviturudayakāle bhūṣayantyānanāni //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 32.1 kanakakamalakāntairānanaiḥ pāṇḍugaṇḍair uparinihitahāraiś candanārdraiḥ stanāntaiḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 36.1 raktāśokavikalpitādharamadhur mattadvirephasvanaḥ kundāpīḍaviśuddhadantanikaraḥ protphullapadmānanaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 4.2 paśyantyado rūpam adabhracakṣuṣā sahasrapādorubhujānanādbhutam //
BhāgPur, 1, 9, 33.2 vapuralakakulāvṛtānanābjaṃ vijayasakhe ratirastu me 'navadyā //
BhāgPur, 1, 11, 8.2 premasmitasnigdhanirīkṣaṇānanaṃ paśyema rūpaṃ tava sarvasaubhagam //
BhāgPur, 1, 11, 32.2 uttasthurārāt sahasāsanāśayāt sākaṃ vratairvrīḍitalocanānanāḥ //
BhāgPur, 1, 14, 12.1 śivaiṣodyantam ādityam abhirautyanalānanā /
BhāgPur, 1, 19, 26.2 cārvāyatākṣonnasatulyakarṇasubhrvānanaṃ kambusujātakaṇṭham //
BhāgPur, 2, 1, 37.1 brahmānanaṃ kṣatrabhujo mahātmā viḍūruraṅghriśritakṛṣṇavarṇaḥ /
BhāgPur, 2, 2, 11.2 snigdhāmalākuñcitanīlakuntalair virocamānānanahāsapeśalam //
BhāgPur, 2, 5, 35.2 sahasrorvaṅghribāhvakṣaḥ sahasrānanaśīrṣavān //
BhāgPur, 2, 7, 41.2 gāyan guṇān daśaśatānana ādidevaḥ śeṣo 'dhunāpi samavasyati nāsya pāram //
BhāgPur, 2, 9, 15.1 bhṛtyaprasādābhimukhaṃ dṛgāsavaṃ prasannahāsāruṇalocanānanam /
BhāgPur, 3, 14, 50.2 pautras tava śrīlalanālalāmaṃ draṣṭā sphuratkuṇḍalamaṇḍitānanam //
BhāgPur, 3, 23, 9.2 sampraśrayapraṇayavihvalayā gireṣad vrīḍāvalokavilasaddhasitānanāha //
BhāgPur, 3, 25, 12.3 dhiyābhinandyātmavatāṃ satāṃ gatir babhāṣa īṣatsmitaśobhitānanaḥ //
BhāgPur, 4, 5, 13.2 piṅgaiḥ piśaṅgair makarodarānanaiḥ paryādravadbhir vidurānvarudhyata //
BhāgPur, 4, 24, 45.2 cārvāyatacaturbāhu sujātarucirānanam //
BhāgPur, 4, 25, 31.1 tvadānanaṃ subhru sutāralocanaṃ vyālambinīlālakavṛndasaṃvṛtam /
BhāgPur, 4, 27, 2.1 sa rājā mahiṣīṃ rājansusnātāṃ rucirānanām /
BhāgPur, 8, 7, 15.1 devāṃśca tacchvāsaśikhāhataprabhān dhūmrāmbarasragvarakañcukānanān /
BhāgPur, 8, 8, 43.2 samānakarṇābharaṇaṃ sukapolonnasānanam //
Bhāratamañjarī
BhāMañj, 1, 250.1 tvadānanaśaśidyotadhautāḥ santu gṛhe mama /
BhāMañj, 1, 303.1 atrāntare nijodyānakānane kamalānanā /
BhāMañj, 1, 311.2 śukrakanyām asāmānyalāvaṇyābharaṇānanām //
BhāMañj, 1, 342.2 tulyānanānsamālokya kāntiliptadigantarān //
BhāMañj, 1, 545.1 ityākarṇya vaco bhartuḥ prāha kuntī natānanā /
BhāMañj, 1, 549.2 divaukasā varo dharmastanmayāḥ pravarānanāḥ /
BhāMañj, 1, 575.1 saṃbhāṣitātha dayitena śanaiḥ smitārdrajyotsnāvadātakiraṇāṅkuritānanābjā /
BhāMañj, 1, 603.2 apahastena nidrārdhajṛmbhajihmānano 'vadhīt //
BhāMañj, 1, 637.2 vyālaṃ vyalokayanbāṇaiḥ saptabhiḥ pūritānanam //
BhāMañj, 1, 642.2 dadau ca taṃ nikṛtyāsmai nirvikārānano 'tha saḥ //
BhāMañj, 1, 779.2 tadānanāsaktanetrāṃ bhaginīmidamabravīt //
BhāMañj, 1, 987.2 kāntānananyastanetro mayā pāpena bhakṣitaḥ //
BhāMañj, 1, 1014.1 tataḥ praṇamya taṃ vīrāḥ prasannahṛdayānanam /
BhāMañj, 1, 1027.2 tasyā draṣṭuṃ pravṛtteva lajjāvanatamānanam //
BhāMañj, 1, 1071.1 athānyonyaṃ mahīpālā vilokya kṣaṇamānanam /
BhāMañj, 1, 1078.2 nṛpāḥ samāyayurhantuṃ bhrukuṭīkuṭilānanāḥ //
BhāMañj, 1, 1178.1 etadākarṇya karṇo 'tha kiṃcid ākūṇitānanaḥ /
BhāMañj, 1, 1212.2 śakraḥ sahasranetraśca munayaśca śatānanāḥ //
BhāMañj, 1, 1248.1 tato 'pare 'hṇi tāṃ bālāmāmantrya vinatānanām /
BhāMañj, 1, 1294.1 muhūrtaṃ maunamālambya nirvikārānano hariḥ /
BhāMañj, 5, 52.2 parāvṛtyāvadaddevaḥ kauravābhimukhānanaḥ //
BhāMañj, 5, 55.1 ityuktaḥ śauriṇā hṛṣṭastathetyūce smitānanaḥ /
BhāMañj, 5, 66.2 nirvikārānanastasthau surasaṃhāradīkṣitaḥ //
BhāMañj, 5, 67.1 vidhātṛdiṣṭayā tasmiñjṛmbhayā vinatānane /
BhāMañj, 5, 115.1 virājitāṃ sabhāṃ bhāsvatsvaprabhābharaṇānanām /
BhāMañj, 5, 187.1 uktveti bhāsvarākāraḥ pīyūṣakiraṇānanaḥ /
BhāMañj, 5, 269.2 tyaktvā virāṭanirdiṣṭāṃ bhajennamrānanaḥ śriyam //
BhāMañj, 5, 407.1 śrutveti kaṇvavacanaṃ niḥśvasanvalitānanaḥ /
BhāMañj, 5, 427.1 tataḥ prabhāte visrastapakṣaḥ śīrṇakarānanaḥ /
BhāMañj, 5, 430.2 āyātaḥ sasmito 'vādīnnūnaṃ lajjānatānanam /
BhāMañj, 5, 449.2 varād abhraṣṭakaumārāṃ dadau padmasamānanām //
BhāMañj, 6, 447.1 ukte devavrateneti lajjāvinamitānanaḥ /
BhāMañj, 6, 494.1 vaikartanastadākarṇya jagāda vinatānanaḥ /
BhāMañj, 7, 55.1 chinnacchattradhvajarathaṃ patadbhujabhaṭānanam /
BhāMañj, 7, 183.2 tasya muktāvalītārāpaṅktisevitamānanam //
BhāMañj, 7, 234.2 manye taṃ manyate kāntaṃ tārāpatinibhānanam //
BhāMañj, 7, 413.2 cakāra mauliratnāṃśucchuritoṣṇīṣamānanam //
BhāMañj, 7, 675.1 karṇānane rākṣasena prāstā viṣamayodhinā /
BhāMañj, 7, 801.2 astambhayadbhujastambhaṃ jambhārāteḥ smitānanaḥ //
BhāMañj, 8, 47.1 ukte duryodhaneneti madrarājaḥ smitānanaḥ /
BhāMañj, 8, 78.2 kākena sārdhaṃ śaravannipapāta smitānanaḥ //
BhāMañj, 8, 168.1 asṛkprasaragarvitaḥ pulakadaṇḍagaṇḍānano madādativiśṛṅkhalaḥ skhalitapādacārakramaḥ /
BhāMañj, 8, 212.2 abhimantrya samākṛṣya mṛtyudaṃṣṭrāsitānanam //
BhāMañj, 8, 215.2 karṇe drutaṃ yayau śalyaḥ śalyayanhṛdayānanam //
BhāMañj, 11, 30.2 śūlinaṃ śaraṇaṃ prāyāttatstotramukharānanaḥ //
BhāMañj, 11, 44.1 niṣpiṣyamāṇaḥ saṃrambhādraktodgārākulānanaḥ /
BhāMañj, 12, 49.1 eṣā droṇaśarachinnaṃ sudoṣṇā bharturānanam /
BhāMañj, 13, 257.1 abhyetya bhīṣmacaraṇau vavande hrīnatānanaḥ /
BhāMañj, 13, 496.2 munistaṃ vṛṣabho nāma babhāṣe sasmitānanaḥ /
BhāMañj, 13, 499.2 munistaṃ vṛṣabho nāma babhāṣe sa smitānanaḥ //
BhāMañj, 13, 532.1 baddhe tasmingatāśaṅkaḥ sa jighraṃścapalānanaḥ /
BhāMañj, 13, 547.2 śuklatīkṣṇāgradaśanaṃ śmaśrusūcīcitānanam //
BhāMañj, 13, 908.2 vilokya lakṣmīṃ papraccha vikāsikamalānanām //
BhāMañj, 13, 1215.1 śrutveti nāgādvipro 'bhūtpraharṣavikacānanaḥ /
BhāMañj, 13, 1333.2 jīvitaṃ strītvajātānāṃ putrāṇāṃ praṇatānanaḥ //
BhāMañj, 14, 21.2 pratyākhyātaḥ sa guruṇā rājā lajjānatānanaḥ //
BhāMañj, 14, 70.1 iti pṛṣṭastayā viprastāmuvāca smitānanaḥ /
BhāMañj, 16, 54.2 kṣīṇakośa iva tyāgī vailakṣyavinatānanaḥ //
BhāMañj, 19, 19.2 tamevāttāyudhaṃ paścādapaśyadvalitānanā //
Garuḍapurāṇa
GarPur, 1, 2, 17.2 sahasrākṣaṃ sahasrāṅghriṃ sahasroruṃ varānanam //
GarPur, 1, 69, 8.1 utpadyate vāricarānaneṣu matsyāś caite madhyacarāḥ payodheḥ /
GarPur, 1, 89, 43.1 viśvo viśvabhugārādhyo dharmo dhanyaḥ śubhānanaḥ /
GarPur, 1, 92, 5.2 cakreṇa cānvitaḥ śānto gadāhastaḥ śubhānanaḥ //
GarPur, 1, 150, 15.1 pranaṣṭajñānavijñāno vibhrāntanayanānanaḥ /
GarPur, 1, 156, 30.1 mitho visadṛśavakrās tīkṣṇā visphuṭitānanāḥ /
Gītagovinda
GītGov, 2, 35.2 mām udvīkṣya vilakṣitam smitasudhāmugdhānanam kānane govindam vrajasundarīgaṇavṛtam paśyāmi hṛṣyāmi ca //
GītGov, 3, 7.1 cintayāmi tadānanam kuṭilabhru kopabhareṇa /
GītGov, 4, 8.1 vahati ca galitavilocanajalabharam ānanakamalam udāram /
GītGov, 7, 25.1 vicaladalakalalitānanacandrā /
GītGov, 7, 40.1 ghanacayarucire racayati cikure taralitataruṇānane /
GītGov, 12, 28.2 vihitakalaṅkakalam kamalānana viśramitaśramaśīkare //
Hitopadeśa
Hitop, 1, 116.1 adṛṣṭidānaṃ kṛtapūrvanāśanam ānanaṃ duścaritānukīrtanam /
Kathāsaritsāgara
KSS, 1, 7, 10.1 athāsau bhagavān sākṣāt ṣaḍbhir ānanapaṅkajaiḥ /
KSS, 2, 4, 73.2 hasati smādhikodbhūtavirūpānanavaikṛtaḥ //
KSS, 3, 4, 12.1 apūri hāriharmyastharāmānanaśatairnabhaḥ /
KSS, 3, 4, 148.2 puruṣān nāsikāchedabhiyevordhvīkṛtānanān //
KSS, 3, 4, 353.2 tasyās tīre nyaṣīdacca phullapadmānanaśriyaḥ //
KSS, 3, 6, 137.2 nayanānanavāntolkā ḍākinīcakrasaṃgatā //
KSS, 4, 2, 121.2 ābhāṣatātha kanyā sā lajjayāvanatānanā //
KSS, 4, 3, 94.2 putraṃ smerānanasarasijaṃ sādaraṃ paśyataste baddhānandāḥ kimapi divasā vatsarājasya jagmuḥ //
KSS, 5, 1, 49.2 iti te cāvadan sarve anyonyānanadarśinaḥ //
KSS, 5, 2, 146.1 tanme pṛṣṭhe padaṃ dattvā dehyetasyaitadānane /
KSS, 5, 3, 15.1 tadāvarte gabhīre 'tra vayaṃ mṛtyorivānane /
KSS, 5, 3, 144.2 khacadghaṇṭāvalīdantamālaṃ mṛtyorivānanam //
Kālikāpurāṇa
KālPur, 53, 32.2 pañcānanāṃ puraḥsaṃsthaṃ nirīkṣantīṃ suvāhanām //
KālPur, 53, 33.2 sarvairalaṅkāragaṇairujjvalāṃ sasmitānanām //
Narmamālā
KṣNarm, 2, 49.2 āyāsyamāno mattābhirabhūtprahasitānanaḥ //
KṣNarm, 2, 64.2 āliṅgane samudvignā cumbane valitānanā //
Rasamañjarī
RMañj, 10, 4.1 dūto raktakaṣāyakṛṣṇavasano dantī jarāmarditas tailābhyaktaśarīrakāyudhakaro dīnāśrupūrṇānanaḥ /
Rasaprakāśasudhākara
RPSudh, 1, 1.1 śaśikalākalitaṃ hi śubhānanaṃ śivanidhānamatho ṛṣipūjitam /
Rasaratnasamuccaya
RRS, 9, 25.1 tatrauṣadhaṃ vinikṣipya nirundhyādbhāṇḍakānanam /
RRS, 9, 51.1 catuṣprasthajalādhāraś caturaṅgulikānanaḥ /
RRS, 13, 23.2 śītoṣṇecchur akāraṇena bahubhuk snigdhaprasannānanaḥ pārśvārtyalpabalakṣayākṛtir api prādurbhavatyanyathā //
RRS, 15, 36.2 arśāṃsy ānananāsikākṣigudajāny atyugrapīḍāni ca plīhānaṃ grahaṇīṃ ca gulmayakṛtau māndyaṃ ca kuṣṭhāmayān //
Rasaratnākara
RRĀ, Ras.kh., 6, 1.1 yeṣāṃ rāmā ramaṇakuśalā rāgasaktāḥ pragalbhāḥ kāmāsaktā hariṇanayanāścandrabimbānanāśca /
RRĀ, V.kh., 20, 1.2 tatsarvaṃ sugamaṃ pravacmi sahasā siddhānanādāgataṃ pratyakṣānubhavena vārtikagaṇaiḥ sāmrājyadaṃ vīkṣyatāt //
Rasendracintāmaṇi
RCint, 3, 159.1 asyāmeva mūṣāyāṃ tattailamapagatakalkavimalamāpūrya tasminnadhikam ūṣmātmani drutabījaprakṣepasamakālameva samāvartanīyaḥ sūtavarastadanu sadyo mūṣānanam ācchādanīyam etat tailāktapaṭakhaṇḍagranthibandhena aruṇasitabījābhyām amunā sāraṇakarmaṇā militaścetsāritaḥ samyak saṃyamitaśca vijñeyaḥ pratisāritastu dviguṇabījena tadvadanusāritastu triguṇabījena atra trividhāyāmeva sāraṇāyāmaruṇasitakarmaṇoḥ krāmaṇārtham īṣatpannagavaṅgau viśrāṇanīyāviti /
Rasendracūḍāmaṇi
RCūM, 5, 46.2 catuḥprasthajalādhāraṃ caturaṅgulakānanam //
Rasārṇava
RArṇ, 2, 64.1 jvalatpiṅgogranetraṃ ca jvalajjihvānanaṃ tathā /
RArṇ, 2, 66.1 aṣṭādaśabhujaṃ devam īṣatprahasitānanam /
RArṇ, 18, 190.2 śāstrahīnasya deveśi naiva siddhirvarānane //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 40.0 tuṇḍamāsyaṃ mukhaṃ vaktraṃ vadanaṃ lapanānane //
Skandapurāṇa
SkPur, 10, 39.1 candradivākaravahnisamākṣaṃ candranibhānanapadmadalākṣam /
SkPur, 12, 47.1 atha vā te kṛpā devi bhṛśaṃ bāle śubhānane /
SkPur, 13, 91.1 nirmuktāsitameghakañcukapuṭā pūrṇendubimbānanā nīlāmbhojavilocanāravindamukulaprodbhinnacārustanī /
SkPur, 15, 12.2 tataḥ sā taṃ varaṃ labdhvā kāmapatnī śubhānanā /
SkPur, 15, 18.2 śirasyañjalimādhāya tuṣṭāva hṛṣitānanaḥ //
SkPur, 16, 5.1 atha dṛṣṭvā tamīśānam idam āhānatānanaḥ /
SkPur, 18, 8.2 upatasthe 'grataḥ patnī śakterdīnānanekṣaṇā //
SkPur, 22, 18.2 yasmājjaṭodakāddevi pravṛttā tvaṃ śubhānane /
SkPur, 23, 15.3 sampūrṇau paramāmbhobhiraravindāvṛtānanau //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 15.0 kālākārāndhakārānanapatitajagatsādhvasadhvaṃsakalyāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 16.0 kālasyevākāro yasya sa kālākāraḥ sa cāsāvandhakāraśca tasyānanaṃ mukhaṃ tatra patitaṃ yajjagattasya sādhvasaṃ bhayaṃ tasya dhvaṃso nāśastatra kalyāḥ paṭavaḥ samarthā eva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 8.2, 6.0 rathāśvānaneṣu syandanaturagavaktreṣu khalīnakṣatarudhirarucaḥ kavikāvraṇaśoṇitacchāyāḥ //
Ānandakanda
ĀK, 1, 2, 50.1 kapardabhāraruciraṃ mandahāsānanaṃ śivam /
ĀK, 1, 7, 37.1 tīkṣṇakāntānanarasaiḥ punas tat pariveṣṭayet /
ĀK, 1, 12, 95.1 dṛśyate ca guhā tatra praviśetpaścimānanaḥ /
ĀK, 1, 17, 4.2 tataḥ smerānanāmbhojo bhairavo bhavabhairavaḥ //
ĀK, 1, 20, 3.1 sūryenduvahninayana smerapañcānana prabho /
ĀK, 1, 21, 33.2 nīlapravālaruciraṃ triṇetraṃ rucirānanam //
ĀK, 1, 21, 91.1 loḍayedamarīyuktaṃ pibetprāgānanaḥ sadā /
ĀK, 1, 26, 46.2 catuḥprasthajalādhāraṃ caturaṅgulakānanam //
ĀK, 1, 26, 102.1 tatrauṣadhaṃ vinikṣipya ruddhvā tadbhāṇḍakānanam /
Āryāsaptaśatī
Āsapt, 1, 5.2 galagaralapaṅkasambhavam ambhoruham ānanaṃ śambhoḥ //
Āsapt, 1, 19.2 jayati puruṣāyitāyās tadānanaṃ śailakanyāyāḥ //
Āsapt, 1, 25.1 smerānanena hariṇā yat spṛham ākāravedinākalitam /
Āsapt, 1, 42.1 viguṇo 'pi kāvyabandhaḥ sādhūnām ānanaṃ gataḥ svadate /
Āsapt, 2, 28.2 abhidhīyate na kiṃ yadi na mānacaurānanaḥ kitavaḥ //
Āsapt, 2, 233.2 hitvobhayaṃ sabhāyāṃ stauti tavaivānanaṃ lokaḥ //
Āsapt, 2, 342.1 pratibimbasambhṛtānanam ādarśaṃ sumukha mama sakhīhastāt /
Āsapt, 2, 436.2 tasyāḥ kadādharāmṛtam ānanam avadhūya pāsyāmi //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 7.2 garbho babhūvātha karānanasya bhayaṅkaraḥ krodhaparaḥ kṛtaghnaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 17.2 natvā guruṃ bhairavakanyakābaṭuṃ dvīpānanaṃ siddhamamuṣya rakṣitam /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 1.2 tato daśānanaḥ sūryaṃ gagane dīptatejasam /
GokPurS, 2, 21.2 dantāvalānanakṛtapratiṣṭhāya namo namaḥ //
Haribhaktivilāsa
HBhVil, 4, 199.1 ūrdhvapuṇḍradharo yas tu kuryācchrāddhaṃ śubhānane /
HBhVil, 5, 92.3 jaṭharānanayor nyasen mātṛkārṇān yathākramam //
HBhVil, 5, 135.1 ūrvor vairāgyam aiśvaryaṃ tathaivādharmam ānane /
HBhVil, 5, 177.1 āpūrṇaśāradagatāṅkaśaśāṅkabimbakāntānanaṃ kamalapatraviśālanetram /
HBhVil, 5, 199.3 tanmugdhānanapaṅkajapravigalanmādhvīrasāsvādinīṃ bibhrāṇaṃ praṇayonmadākṣimadhukṛnmālāṃ manohāriṇīm //
HBhVil, 5, 200.4 kīdṛśīm tāsāṃ yan mugdhaṃ manoharam ānanapaṅkajaṃ /
Kokilasaṃdeśa
KokSam, 1, 63.2 deśāddeśaṃ vrajasi kutukottānamugdhānanānāṃ vāmākṣīṇāṃ nayanaculakaiḥ sādaraṃ pīyamānaḥ //
Mugdhāvabodhinī
MuA zu RHT, 2, 17.2, 10.2 catuḥprasthajalādhāraṃ caturaṅgulakānanam /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 2.1 brāhme muhūrta utthāya dvādaśānte sahasradalakamalakarṇikāmadhyaniviṣṭagurucaraṇayugalavigaladamṛtarasavisarapariplutākhilāṅgo hṛdayakamalamadhye jvalantam udyadaruṇakoṭipāṭalam aśeṣadoṣanirveṣabhūtam anekapānanaṃ niyamitapavanamanogatir dhyātvā tatprabhāpaṭalapāṭalīkṛtatanuḥ bahir nirgatya muktamalamūtro dantadhāvanasnānavastraparidhānasūryārghyadānāni vidhāya udyadādityavartine mahāgaṇapataye tatpuruṣāya vidmahe vakratuṇḍāya dhīmahi //
Rasakāmadhenu
RKDh, 1, 1, 75.2 catuḥprasthajalādhāraṃ caturaṅgulakānanam /
RKDh, 1, 1, 147.1 tatrauṣadhaṃ vinikṣipya nirundhyād bhāṇḍakānanam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 79.2, 3.0 prakaṭakoṣṭhiṣu vivṛtānanakoṣṭhikāyantreṣu //
RRSBoṬ zu RRS, 8, 88.2, 6.0 asyām eva mūṣāyāṃ tattailam apagatakalkavimalam āpūryam asminnadhikam adhastād drutabījaprakṣepasamakālam eva samāvarjanīyaḥ sūtavarastadanu sadyo mūṣānanam ācchādanīyam //
RRSBoṬ zu RRS, 10, 28.2, 4.0 madhyasthitapuṭanadravyā samyaṅniruddhānanā golākṛtimūṣā golamūṣā bodhyā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 9.2 keyaṃ padmapalāśākṣī śyāmā caṃdranibhānanā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 41.1 narmadā vimalāmbhā ca vimalenduśubhānanā /
SkPur (Rkh), Revākhaṇḍa, 8, 34.2 padmairhiraṇmayairdivyairarcayitvā śubhānanāḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 14.1 amarāṇāṃ kaṭe tuṅge nṛtyantī hasitānanā /
SkPur (Rkh), Revākhaṇḍa, 15, 21.2 vikṛtairānanair ghorair arbhujolbaṇamukhādibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 70.1 vepamānāṅgayaṣṭistu kareṇāpihitānanaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 45.2 na śaktāścānyato gantuṃ dhūmenākulitānanāḥ /
SkPur (Rkh), Revākhaṇḍa, 35, 7.1 kasyeyaṃ padmapatrākṣī pūrṇacandranibhānanā /
SkPur (Rkh), Revākhaṇḍa, 43, 32.1 namo'stu pāpanirmoce namo devi varānane //
SkPur (Rkh), Revākhaṇḍa, 48, 73.1 devenātha smṛtā durgā cāmuṇḍā bhīṣaṇānanā /
SkPur (Rkh), Revākhaṇḍa, 72, 12.2 tatastvekadine prāpte āśramasthā śubhānanā //
SkPur (Rkh), Revākhaṇḍa, 73, 5.2 ārādhanaṃ kṛtaṃ yasmāt tad vadāśu śubhānane //
SkPur (Rkh), Revākhaṇḍa, 83, 64.2 bhūpakanyā tvahaṃ jātā pūrṇacandranibhānanā //
SkPur (Rkh), Revākhaṇḍa, 103, 82.1 ayonijā bhaviṣyāmastava putrā varānane /
SkPur (Rkh), Revākhaṇḍa, 103, 95.1 caturvidhasya lokasya sūkṣmo bhūtvā varānane /
SkPur (Rkh), Revākhaṇḍa, 103, 96.2 vanaspatigate some dhanavāṃśca varānane //
SkPur (Rkh), Revākhaṇḍa, 103, 130.1 śmaśrugrahaṇakrīḍantaṃ dhūlidhūsaritānanam /
SkPur (Rkh), Revākhaṇḍa, 194, 2.1 dṛṣṭvā cāpsarasaṃ puṇyām urvaśīṃ kamalānanām /
SkPur (Rkh), Revākhaṇḍa, 200, 4.1 padmānanā padmavarṇā padmapatranibhekṣaṇā /
Uḍḍāmareśvaratantra
UḍḍT, 9, 26.3 uoṃ hrīṃ śrīṃ dhrīṃ vikṛtānanā bāhye phaṭ svāhā /
UḍḍT, 12, 38.2 oṃ drīṃ namo ghoreśvari ghoramukhi cāmuṇḍe ūrdhvakeśi vikṛtānane drīṃ drīṃ huṃ phaṭ huṃ svāhā /
UḍḍT, 12, 46.8 imaṃ gokṣīrasadṛśaṃ vāraṃ vāraṃ vicintayed vā varānanamukhe śirasi śarīre tataḥ kaṇṭhe tato hṛdi nābhimaṇḍale guhye tathā sarvāṅge cintayet tathā pūrakeṇa varārohe kaṇṭhadaṣṭo 'pi jīvati /